________________
प्रमेयबोधिनी टीका पद १७ सू० ३ नैरयिकाणां समानाक्रियादिनिरूपणम् ___टीका-अथ नैरयिकाणां समानक्रियादिक्रमधिकृत्य प्ररूपयितुमाह-'णेरइया णं मंते !
सम्वे समकिरिया ?' हे भदन्त ! नैरयिकाः खलु सर्वे किं समक्रियाः-समाः-समानाः तुल्या: क्रिया:-कर्मकारणी भूता वक्ष्यमाणारम्भिक्यादिका येपो ते समक्रिया स्तथा भूता भवन्ति ? भगवानाह-'गोयमा !' हे गौतम ! 'णो इणढे समटे' नायमर्थः समर्थः-नैरयिकाणां सर्वेषां समक्रियारूपार्थो नो युक्तयोपपन्नः, तत्र गौतमः पृच्छति-'से केणटे णं भंते ! एवं वुच्चइनेरइया णो सव्वे समकिरिया ?' हे भदन्त ! तत्-अथ केनार्थेन-कथं तावद एवम्-उक्तरीत्या उच्यते यत-नैरयिकाः नौ सर्वे समक्रिया भवन्तीति ? भगवानाह-'गोयमा ! हे गौतम ! 'नेरइया तिविहा पण्णत्ता' नैरयिकास्त्रिविधाः प्रज्ञप्ताः 'तं जहा-सम्मदिट्टी, मिच्छ. विट्ठी, सम्ममिच्छट्टिी' तद्यथा-सम्यग्दृष्टयः, मिथ्या दृष्टयः, सम्यगमिथ्यादृष्टयश्च, 'तत्थ णं जे ते सम्सदिट्टी तेसिणं चत्तारि किरियाओ कज्जति' तत्र खलु-सम्यग्दृष्टि मिश्रदृष्टिकारण हे गौतम ! ऐसा कहा जाता है कि सब नारक समान आयुवाले और समान उत्पत्तिवाले नहीं हैं।
टीकार्थ-अब नैरथिकोंथों की समान क्रिया आदि की प्ररूपणा की जाती है
गौतमस्वामीप्रश्न करते हैं-हे भगवन् : क्या सभी नारक समान क्रियावाले होते हैं ? __ भगवान्-हे गौतम ! यह अर्थ समर्थ नहीं है, अर्थात् सभी नारक समान क्रियावाले हो, ऐसी बात नहीं है। ____ गौतमस्वामी-हे भगवन् ! किस कारण से ऐसा कहा जाता है। कि सभी नारक समान क्रियावाले नहीं हैं ?
भगवान्-हे गौतम ! नारक जीव तीन प्रकार के होते हैं-(१) सम्यग्दृष्टि (२) मिथ्यादृष्टि और सम्यमिथ्यादृष्टि । इन तीन प्रकार के नारकों में जो सम्यग्दृष्टि नारक हैं, उनको चार क्रियाएं होती हैं । वे चार क्रियाएं इस प्रकार આયુવાળા અને સમાન ઉત્પત્તિવાળા નથી દેતા
ટીકાર્ય—હવે નૈયિકેની સમાન કિયા આદિની પ્રરૂપણ કરાય નેશ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે-હે ભગવન્ ! શુ બધાં નારકે સમાન કિયાવાળા હોય છે?
શ્રી વાગવાન -આ અર્થ સમર્થ નથી, અર્થાત્ બધા નારક સમાન કિયાવાળા હેય એવી વાત નથી. | શ્રી ગૌતમસ્વામી–હે ભગવાન્ ! શા કારણે એમ કહેવાય છે કે બધા નરક સમાન
ક્રિયાવાળા નથી ?
શ્રી ભગવાન–હે ગૌતમ ! નારક જીવ ત્રણ પ્રકારના કહ્યા હોય છે (૧) સમ્યગ્દષ્ટિ (૨) મિથ્યાષ્ટિ અને (૩) સમ્યમિથ્યાદષ્ટિ આ ત્રણ પ્રકારના નારકમાં જે સમ્યગ્દષ્ટિ નાક છે તેમને ચાર ક્રિયાઓ થાય છે, તે સારકિયા આ રીતે છે–(૧) આરંભિક