________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अपि
अपि
399 वैपरीत्य का सूचक - परन्तु, यदि, ऐसा है तो, बल्कि नामेत्थ किञ्चि भवेय्या ति निग्रोधरुक्खाभिमुखो पायासि. - अपि नो किसानि मंसानि, जा. अट्ठ. 7.368; ङ. जा. अट्ठ. 2.168; अपि नाम मातरे पस्सेय्यन्ति, जा. अठ्ठ. अनुशीलन या पुष्टि का सङ्केतक - निश्चित रूप से, 3.239; ण. अपि नु/अपि नु खो प्रश्नसूचक, क्या ? - वास्तव में, क्योंकि - अपि मेय्य, एवं होति, अय्यं उपनन्द अपि नु सो पुरिसो अमुंबिळारभस्तं मदितं सुमद्दितं सुपरिमदितं. चीवरेन अच्छादेस्सामी ति, पारा. 327; अपाहं पुग्गलं असं म. नि. 1.181; अपिनु त्वं इमञ्चेव अनुत्तरं विज्जाचरणसम्पदं इध पाणातिपाति अदिन्नादायिं, म. नि. 3.259; अपि नु ...., दी. नि. 189; त. अपि नूनं भले ही, चाहे - अपि हनुका सन्ता, मुखञ्च परिसुस्सति, ध. प. अट्ठ.2.242; च. नूनहं मरिस्सं नाहं राजपुत्त तव हेस्सं जा. अट्ठ. 4.255; थ. प्रश्नसूचक निपा. के रूप में, प्रायः 'नु खो' के अपि पन प्रश्नसूचक, क्या ? - अपि पन ते ... दापित पूर्व में अथवा संबो. नाम से पूर्व में प्रयुक्त - अपि । अत्थीति, जा. अट्ठ 1.447; अपि पन ते किञ्चि दिन्नन्ति भन्ते. पिण्डो लभतीति, चूळव. 23; अपय्याहि चीवरं लद्धान्ति, पुच्छि, जा. अट्ठ. 5.437; द. अपिस्सु और तब, और इसके पाचि. 333; मिगराज नमो त्यत्थु, अपि किञ्चि लभामसे, अतिरिक्त, और तब आगे - अपिस्सु भगवन्तं इमा अनच्छरिया ध. प. अट्ठ. 1.84; छ, अनु. या आज्ञा की पुष्टि करने गाथायो पटिभंसु पुब्बे अस्सुतपुब्बा, महाव. 5; अपिस्सु वाणिजा वाले निपा. के रूप में - चेतासमथमनुयुत्तो, अपि मुद्धनि एका, नारियो पण्णवीसति .... जा. अट्ठ. 4.313; ध. तिहतु, थेरगा. 988; अपि भीरुके अपि जीवितुकामिके, अपिस्सुदं वास्तव में, नहीं तो, बल्कि - अपिस्सुदं मनुस्सा किम्पुरिसि गच्छ हिमवन्तं, जा. अट्ट. 4.255; ज. वाक्य के कित्तयमानरूपा विहरन्ति, दी. नि. 2.149; न. अपिहा नून अन्दर लघु उपवाक्य के प्रारम्भ में प्रयुक्त - यहां निश्चित रूप से, न तो ... न ही ... - अपिहा नून मयिपि, तक कि, भी-अदेय्यो, गहपति, आरामो अपि कोटिसन्थरेनाति, वनथो ते न विज्जति, थेरगा. 338; प. अप्पेव शायद, चूळव. 287; को दिस्वा नप्पसीदेय्य, अपि कण्हाभिजातिको, सम्भवतः - संसयत्थमम्हि अप्पेव अप्पेवनाम नु ति च, अभि. सु. नि. 568; न सक्का पुज सङ्घातुं इमेत्तमपि केनचि, प. 1158; सन्तं विधूम अनीघं निरासं, अप्पेविध अभिविन्दे अप. 1.133; ध. प. 196; झ. अपि खो पन/अपि च खो सुमेध, सु. नि. 464; फ. 'अपिच' के साथ सम्बद्ध, न केवल पन और तब, केवल, यद्यपि, दूसरी ओर, किसी भी स्थिति .... बल्कि - मयं खो ..., बहुकिच्चा ... अप्पेव सकेन में - अपिच खो पनाहं तुम्हे योग्गं कारेस्सामी ति, जा. अट्ठ. करणीयेन, अपि च देवानंयेव तावतिंसानं करणीयेन, म. नि. 2.137; अपि च खो पन सकेन सकेन लक्खणेन उपवहन्तीति, 1.321; अपि च देवानंयेव तावतिसानं करणीयेनाति, म. नि. मि. प. 66; ञ. प्रायः निषे. उपवाक्य के पश्चात् अपि अट्ठ. (मू.प.) 1(2).196; ब. अप्पेवनाम संभवतः निश्चित च रूप में प्रयुक्त – फिर भी, तो भी, परन्तु तब भी - अपि रूप से - संसयत्थमम्हि अप्पेव अप्पेवनाम न ति च, अभि. च मेत्थ पुग्गलवेमत्तता विदिताति, सु. नि. (प्र.) 164; दी. प. 1158; दिस्वान अत्तमनो उदग्गो पमुदितो नि. 1.159; अपि च खो महाराज ससा समझा पञत्ति पीतिसोमनस्सजातो अप्पेव नामायं पब्बजितो कञ्चि सारं वोहारो, मि. प. 22; ट. अपि च खो रूप में - इसके जानेय्या ति येनायरमा रोहणो तेनुपसङ्कमि. मि. प. 10; भ. विपरीत, लेकिन, किन्तु, परन्तु, इस सबके बावजूद, यह अप्पेव नं संभवतः, हो सकता है कि - गन्त्वान तं होने पर भी, फिर भी, इसके अतिरिक्त - अपि च ते पटिकरेमु अच्चयं, अप्पेव नं पुत्त लभेम् जीवित न्ति, जा. सम्फरसो पापको ति, सु. नि. (पृ.) 125; अपि च, ख्वस्स अट्ठ. 4.345; 2. गाथाओं में सामान्यतः प्रयुक्त 'पि' के तथेव पापकम्मं पवेदेन्ति, अ. नि. 2(1).194; ठ अपि चापि स्थानापन्न पूर्वाश्रयी निपा. के रूप में प्रयुक्त; क. के रूप में - और भी, इसके अतिरिक्त भी- अपि चापि भी, यहां तक कि ... भी - निसज्ज तत्थ इदमवोचासि सो पुरिमदिसं अगच्छि, सच्चप्पटिओ इसि साधुरूपो ति, सक्ये, कुहिं कुमारो अहमपि दचकामो, सु. नि. 690; दिस्वान जा. अट्ट, 4.345; ड. अपि चे/अपि चे पि रूप में - तण्ह अरतिं रगञ्च, नाहोसि छन्दो अपि मेथुनस्मि, सु. नि. और यदि, इसके अतिरिक्त भी यदि, और भी संभवतः - अपि 841; ख. प्रायः पूर्ववर्ती अकार के साथ सन्धि के प्रभाववश वस्ससतं जीवे, भिय्यो वा पन माणवो, सु. नि. 594; अपि चे 'पि' रूप में संक्षिप्तीकृत, यत्र-तत्र प्रश्नवाचक, अन्यत्र होति तेविज्जो, मच्चुहायी अनासवो, थेरगा. 129; ढ. अपि उपरिवत् - अन्जापि नून समणो गोतमो अवीतरागो अवीतदोसो नाम रूप में - सम्भवतः, शायद, हो सकता है कि - अपि अवीतमोहो, म. नि. 1.29; अज्जापि च अरुञवासं न
For Private and Personal Use Only