Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६८
भगवतीसूत्रे एतावच्च प्रभुर्विकुर्वितुम्, तधथा नाम युवतिं युवा यावत्-प्रभुः केवलकल्पं जम्बूद्वीपम् , द्वीपम् यावत्-तिर्यक् संख्येयान् द्वीपसमुद्रान बहीभिः नागकुमारीभिः यावत्-विकुर्विष्यति वा, सामानिकाः त्रयस्त्रिंशः, लोकपालाः अग्रमहिष्यश्च तथैव सत्तण्हं अणियाणं, सत्तण्हं अणि याहिवईणं, चउब्धीसाए आयरक्खदेवसाहस्सीणं अन्नेसिं च जाव विहरइ) नागकुमारेन्द्र, नागकुमारराज धरण बहुत ऋद्धिके स्वामी हैं यावत् वे चवालीस लाख भवनावासों के ऊपर, ६ छ हजार सामानिक देवों के ऊपर, तेतीम त्रायस्त्रिंशक देवों के ऊपर, चार लोकपालों के ऊपर, अपने २ परिवारवाली ६छह पटरानियोंके उपर, तीन सभाओंके ऊपर, सात सेनाओंके ऊपर, सात सेनापतियों के ऊपर, चौवीस हजार आत्मरक्षक देवों के ऊपर स्वामित्व करते हुए यावत् दिव्य भागों को भोगते रहते है । (एवइयं च णं पभू विउवित्तए-से जहा नामए जुबई जुवाणे जाव पभू केवलकप्पं जंबूदीवं दीवं जाव तिरियं संखेज्जे दीवसमुद्दे बहूहिं नागकुमारीहिं जाव विउब्धिस्सति वा, सामाणिया तायत्तीसा लोगपाला अग्गमहिसीओ य तहेव जहा चमरस्स, एवं धरणेणं नागकुमारराया महिड्डीए जाव एवइयं जहा चमरे तहा धरणे वि) उसकी विकुर्वणा शक्ति इतनी है कि जैसे कोई युवा पुरुष युवती स्त्रीके हाथको पकड लेता है-अर्थात् जैसे युवा और युवती परस्परमें चिपट जानेकेकारण संलग्न प्रतीत होते है उसी तरह वह नागराज धरणेन्द्र यावत् अपने परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवइणं चउव्वीसए आयरक्खदेवसाहस्सीणं अन्नेसिं च जाव विहरइ नागभारेन्द्र नागमा२२।०४ ५२६] ll मारे સમૃદ્ધિ આદિથી યુક્ત છે તે ચાલીસ લાખ ભવનાવાસ પર છ હજાર સામાનિક દેપર, તેત્રીસ ત્રાયસ્ત્રિશકપર, ત્રણચાર કપાલે પર, પોતપોતાના પરિવારથી યુક્ત દુપટ્ટરાણીઓ પર ત્રણ સભાએ પરસાત સેનાએ પર સાત સેનાપતીઓ પર અને વીસ હજાર આત્મરક્ષક દેવે પર આધિપત્ય ભેગવતે હોય છે. તે ત્યાં અનેક દિવ્ય ભેગે ભેગવે છે. (एवइयं च णं पभू विउवित्तए से जहा नामए जुवई जुवाणे जाव पभू केवलकप्पं जबूदीवं दीवं जाव तिरियं संखेज्जे दीवसमुद्दे बहुहिं नागकुमारीहिं जाय विउविस्संति वा, सामाणिया तायत्तीसा लोगपाला अग्गमहिसीओ य तहेव जहा चमरस्स, एवं धरणेणं नागकुमारराया महिडीए जाव एवइयं जहा चमरे तहा धरणे वि) જેવી રીતે કેઈ યુવાન કે યુવતીને હાથ પકડીને તેને બાહુપાશમાં જકડી લેવાને સમર્થ હોય છે, એવી જ રીતે નાગકુમારેન્દ્ર ધરણું પણ પિતાની વક્રિય શકિત દ્વારા
શ્રી ભગવતી સૂત્ર : ૩