Book Title: Agam 01 Ang 01 Aacharang Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
आचारागसूत्रे "परमाणुपोग्गले णं भंते ! कतिवन्ने, कतिगंधे, कतिरसे, कतिफासे पन्नत्ते ?, गोयमा ! एगवन्ने, एगगंधे, एगरसे, दुप्फासे पन्नत्ते, तंजहा-जइ एगवन्ने-सिय कालए, सिय नीलए, सिय लोहिए, सिय हालिद्दे, सिय सुकिल्ले । जइ एगगंधे-सिय सुभिगंधे, सिय दुन्भिगंधे । जइ एगरसे-सिय तित्ते सिय कडए सिय कसाए, सिय अंबिले, सिय महुरे । जइ दुप्फासे-सिय सीए य निद्धे य १, सिय सीए य लुक्खे य २, सिय उसिणे य निद्वे य ३, सिय उसिणे य लुक्खे य ४" इति ।
परमाणुपुद्गलः भदन्त ! कतिवर्णः, कतिगन्धः, कतिरसः, कतिस्पर्शः प्रज्ञप्तः ? गौतम ! एकवर्णः, एकगन्धः, एकरसः, द्विस्पर्शः प्रज्ञप्तः। तद्यथा-यदि एकवर्णः -स्यात् कालकः, स्यात् नीलकः, स्यात् लोहितः, स्यात् हारिद्रः, स्यात् शुक्लः । यदि एकगन्धः-स्यात् सुरभिगन्धः, स्यात् दुरभिगन्धः, यदि एकरसः स्यात्तिक्तः स्यात् कटुकः, स्यात् कषायः, स्यात् अम्लः, स्यात् मधुरः। यदि द्विस्पर्शः-स्यात् शीतश्च स्निग्धश्च १, स्यात् शीतश्च रूक्षश्च २, स्यात् उष्णश्च स्निग्धश्च ३, स्यात् उष्णश्च रूक्षश्च ४, । इति च्छाया,
कदाचित् पीला, और कदाचित् शुक्ल होता है । एक गन्धवाला होता है तो कदाचित् सुरभिगंधवाला, कदाचित् दुरभिगंधवाला होता है। यदि एक रसवाला होता है तो कदाचित् तिक्त, कदाचित् कटुक, कदाचित् कषायला, कदाचित् खट्टा, और कदाचित् मीठा होता है। यदि दो स्पर्शवाला होता है तो कदाचित् शीत और स्निग्ध (चिकना) १, कदाचित् शीत और रूक्ष २, कदाचित् उष्ण और स्निग्ध ३, तथा कदाचित् उष्ण और रूक्ष होता है ।
સુરભિગંધ (સારી ગંધ) વાળું અને કદાચિત દુરભિગંધવાળું હોય છે. જે એક રસવાળું હોય છે તે કદાચિત તીખું, કદાચિત્ કડવું, કદાચિત્ કષાયલું, કદાચિત્ ખાટું અને કદાચિત્ મધુર-મીઠું-હોય છે. જે બે સ્પર્શવાળું હોય છે તે કદાચિત શીત અને સ્નિગ્ધ-(ચિકણા) ૧, કદાચિત્ શીત અને રૂક્ષ ૨, કદાચિત ઉષ્ણ અને નિગ્ધ ૩, તથા કદાચિત્ ઉષ્ણ અને રૂક્ષ હોય છે. ૪”
શ્રી આચારાંગ સૂત્ર : ૧