Book Title: Agam 01 Ang 01 Aacharang Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४०९
-
आचारचिन्तामणि-टीकाअध्य.१ उ.१ मू. ९ परिज्ञा अपरिज्ञातकर्मतया नरकनिगोदाधनेकविधयोनीः संप्राप्य सर्वे जीवाः विचित्रकर्मोंदयात् स्वकर्मफलं नानाविधं दुःखमेवानुभवन्तीति भावः ॥ ८ ॥ अथ सुधर्मा स्वामी जम्बूस्वामिनं जगाद-तत्थे'-इत्यादि ।
मूलम् - तत्थ खलु भगषया परिष्णा पवेइया । सू० ९ ॥
छायातत्र खलु भगवता परिज्ञा प्रवेदिता ॥ सू० ९॥
टीकाहे जम्बूः ! अपरिज्ञातकर्मा जीवो विभावपरिणामं कुर्वन् नानाविधयोनिषु पुनः पुनःखमेय लभते । तत्र-अपरिज्ञातकर्मणो जीवस्य कृतकारितानुमोदितादिभेदेनोक्तसप्तविंशतिभङ्गरूपसावधक्रियानुष्ठानानरकनिगोदादिनानापिधयानिषु पुनः पुनर्तुःखानुभवविषये भगवता श्रीमहावीरस्वामिना परिज्ञा योनियों में उत्पन्न होकर विचित्र कर्मों के उदय से अपने-अपने कर्मों का नानाविध दुःखरूप फल अनुभव करते हैं ॥ सू. ८ ॥
सुधर्मा स्वामी जम्बू स्वामी से कहते हैं-'तत्य खलु.' इत्यादि । मूलार्थ-भगवान् ने परिज्ञा का उपदेश दिया है । सू. ९ ॥
टीकार्थ- हे जम्बू ! अपरिज्ञातपापकर्मा जीव विभाव परिणाम धारण करता हुआ नाना प्रकार की योनियों में वारंवार दुःख पाता है। अपरिज्ञातपापकर्मा जीव के कृत कारित अनुमोदना आदि के भेद से सताईस भंगरूप सावधक्रिया के अनुष्ठान से नरक निगोद आदि नाना प्रकार की योनियों में पुनः पुनः दुःखानुभव करने के विषयमें ઉત્પન્ન થઈને વિચિત્રકર્મોના ઉદયથી પિત–પિતાના કર્મોના અનેક પ્રકારના દુઃખરૂપ सना मनुल ४२ छे. (सू० ८)
संघी स्वामी १५ स्वामीन मुह-तत्थ खलु., त्या. भूमाथ:-माने परिज्ञान। अपहेश पायो छ (6)
ટીકાથ–હે જબ્બ ! અપરિજ્ઞાતપાપકર્મો જીવ વિભાવ પરિણામ ધારણ કરતે થકે નાના પ્રકારની નિઓમાં વારંવાર દુઃખ પામે છે. અપરિજ્ઞાત–પાપકમાં જીવના કૃત કારિત અને અનુમોદના આદિના ભેદથી સત્તાવીશ ભંગરૂપ સાવદ્ય કિયાના અનુષ્ઠાનથી નરક-નિગદ આદિ નાના પ્રકારના નિઓમાં પુનઃ પુનઃદુઃખ અનુભવ કરવાના વિષયમાં
म. आ-५२.
શ્રી આચારાંગ સૂત્ર : ૧