Book Title: Agam 01 Ang 01 Aacharang Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
आचारचिन्तामणि-टीका अध्य. १ उ. ६ सू०१ त्रसजीवभेदाः
मूलम्से बेमि संतिमे तसा पाणा, तंजहा-अंडया, पोयया, जराउया, रसया, संसेयया, संमुच्छिमा, उभियया, उववाइया, एस संसारेत्ति पवुच्चइ मंदस्स अवियाणओ ॥ मू० १॥
छायास ब्रवीमि, सन्तीमे त्रसाः प्राणाः, तद्यथा-अण्डजाः, पोतजाः, जरायुजाः, रसजा, सस्वेदजाः, संमूछिमाः (समूर्छनजाः) उद्भिज्जाः, औपपातिकाः (उपपातजाः)। एष संसार इति प्रोच्यते मन्दस्य अविजानतः ॥ मू० १ ॥
टीकायेन भगवद्वदनारविन्दनिर्गतसकलार्थाः सम्यगवधारिताः, सोऽहं ब्रवीमि= यथा भगवन्मुखाच्छ्रतं तथा कथयामीत्यर्थः।
त्रसाः प्राणा इमे सन्तीत्यन्वयः । त्रसाः-त्रस्यन्ति-त्रसनामकर्मोदयात् तापाssघुपतप्ताच्छायाऽऽदिकं प्रत्यभिसर्पन्तीति प्रसाःद्वीन्द्रियादिपञ्चेन्द्रियपर्यन्ताः ।
मूलार्थ--वह मैं कहता हूँ-ये त्रस प्राणी हैं, जैसे-अण्डज, पोतज, जरायुज, रसज, संस्वेदज, संमूर्छित, उद्भिज और औपपातिक (उपपातज) । मंद एवं अज्ञानी के लिए यह संसार कहा गया है ॥ सू० १ ॥
टीकाथ--जिसने भगवान् के मुखकमल से निकले हुए समस्त जीवादि स्वरूपों को भली मैंाति समझ लिया है ऐसा मैं कहता हूँ, अर्थात् हे जम्बू ! भगवान के मुख से जैसा मैंने मुना है वैसा तुझे कहता हूँ।
सनामकर्म के उदय से ताप आदि से पीडित होकर छाया वगैरह की ओर जाने वाले द्वीन्द्रिय से पचेन्द्रिय तक के जीव त्रस कहलाते हैं । इन में द्वीन्द्रिय जीव के स्पर्शन
भूसाथ- छु- स प्राय छे. रभ-म०४, पोतन, १४२यु४, રસજ, સંદજ, સંમૂછિમ, ઉજિ અને ઔપપાતિક (ઉપપાતજ) મંદ અને અજ્ઞાનીઓ માટે આ સંસાર કહેવામાં આવ્યો છે. સૂ૦ ૧
ટીકાથ–જેણે ભગવાનના મુખકમલથી નીકળેલા સમસ્ત જીવાદિ સ્વરુપિના અર્થને રૂડી રીતે સમજી લીધા છે, એ હું કહું છું, અર્થાત્ હે જમ્મુ ભગવાનના મુખથી જેવું મેં સાંભળ્યું છે તેવું જ તને કહું છું.
ત્રસનામકર્મના ઉદયથી તાપ વગેરેથી પીડા પામીને છાયા વિગેરેની પાસે જવાવાળા હન્દ્રિય, (બે ઈન્દ્રિય) જીવથી લઈને પાંચ ઇન્દ્રિયવાળા જી સુધી સર્વ વસ
શ્રી આચારાંગ સૂત્ર : ૧