Book Title: Agam 01 Ang 01 Aacharang Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
आचारचिन्तामणि- टीका अध्य० १ उ.७ सू. ९ उपसंहारः
७१९
स्वस्वशस्त्रैः समारम्भाः=पीडाकरसावद्यव्यापाराः परिज्ञाताः = ज्ञपरिज्ञया बन्धकारणत्वेन विदिताः, प्रत्याख्यान परिज्ञया च परिहृता भवन्ति स एव परिज्ञातकर्मा = त्रिकरणत्रियोगे :: परिवर्जितसकलसावद्यव्यापारः, मुनिर्भवति । इति एतत् सर्वम्, ब्रवीमि = भगवतः समीपे यथा श्रुतं तथा कथयामि ॥ सू० ९ ॥
॥ इत्याचाराङ्गसूत्रे आचारचिन्तामणिटीकायां शास्त्रपरिज्ञाख्ये प्रथमाध्ययने सप्तमोद्देशः सम्पूर्णः ॥ १-७ ॥
पीडा पहुँचाने वाले सावध व्यापारों को ज्ञपरिज्ञा से कर्मबंध का कारण जानकर प्रत्याख्यानपरिज्ञा से त्याग देता है वही पुरुष तीन करण औन तीन योग से सावध व्यापारों का त्यागी मुनि होता है । यह सब भगवान् के मुखारविन्द से जैसा मैंने साक्षात् सुना है वैसा कहता हूँ ॥ सू० ९ ॥
॥ इति श्री आचाराङ्गसुत्रकी आचारचिन्तामणिटीका के हिन्दी - अनुवाद में प्रथम अध्ययनका सातवाँ उद्देश सम्पूर्ण ॥ १ ॥
પીડા પહોંચાડવાવાળા સાવદ્ય વ્યાપારીને જે સરિજ્ઞાથી કમબંધનું કારણ જાણીને પ્રત્યાખ્યાન પરિજ્ઞાથી ત્યજી દે છે, તે પુરૂષ ત્રણ કરણ અને ત્રણ ચેાગથી સાવદ્ય વ્યાપારાના ત્યાગી મુનિ હોય છે. આ સર્વે ભગવાનના મુખારવિંદથી જેવું મેં સાક્ષાત્ सांलज्यु छे, तेवुन हुं छु ॥ सू० ८ ॥
इति श्रीमायारांगसूत्रनी 'आचारचिन्तामणि' टीअना गुनराती अनुवादृभां प्रथम अध्ययननो सातमा उद्देश सम्पूर्ण ॥ १-७ ॥
શ્રી આચારાંગ સૂત્ર ઃ ૧