Book Title: Agam 01 Ang 01 Aacharang Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
आचारचिन्तामणि-टीका अध्य. १ उ. ७ मू०७ षड्जीवनिकायारम्भदोषः ७१५ तत्र सक्ताः प्रवृत्ताः, सङ्ग-सज्यन्ते श्लिष्यन्ते जीवा अनेनेति सङ्गा-ज्ञानावरणीयादिकं कर्म, तं सङ्गप्रकुर्वन्ति समुत्पादयन्ति ।
एवं षड्जीवनिकायारम्भकारिणः खलु कर्मबन्धनपराधीनतां समुपेत्य जन्मजरामरणेष्टवियोगानिष्टसंयोगेप्सिताऽसिद्धिविविधव्याधिजनितदुःख संकुलेघोरतरसंसारदावानले पुनः पुनः स्वात्मानमिन्धनीकुर्वन्तीति भावः ।। सू० ७॥
अथ यस्तु पृथिव्यादिषड्जीवनिकायारम्भकरणाद्विनिवृत्तः स एव मुनिर्मवतीत्युद्देशार्थमुपसंहरन्नाह–' से वसुमं.' इत्यादि ।
मूलम्से वसुमं सबसमण्णागयपण्णाणेणं अप्पाणेणं अकरणिज्ज पावं कम्मं णो अण्णेसि ॥ मू० ८॥
छायास वसुमान् सर्वसमन्वागतप्रज्ञानेन आत्मना अकरणीयं पापं कर्म नो अन्वेषयेत् ॥ मू० ८॥ अर्थात् सावद्य व्यापार में प्रवृत्त ज्ञानावरणीय आदि कर्मों को ऊपार्जन करते हैं।
इस प्रकार षड्जीवनिकाय का आरम्भ करने वाले कर्मबन्धन के अधीन होकर जन्म मरण, इष्टवियोग, अनिष्टसंयोग, इष्ट की असिद्धि तथा विविध प्रकार की व्याधियों से उत्पन्न होने वाले दुःखों से व्याप्त, घोरतरसंसाररूपी दावानल में अपने आत्मा को ईंधन बनाते हैं । सू० ७॥
जो पृथ्वी आदि षड्जीवनिकाय के आरम्भ से निवृत्त है वही मुनि होता है; इस उद्देश के अर्थ का उपसंहार करते हुए शास्त्रकार कहते हैं:-'से वसुमं.' इत्यादि ।
मूलार्थ-वही वसुमान् है (सम्यक्त्व-चारित्रवान्-सम्यग्दृष्टि है) जो यथार्थ पदार्थों को जाननेवाले ज्ञानात्मा से पाप को अकरणीय समझकर नहीं करता है । सू० ८ ॥ આદિ કર્મોનું ઉપાર્જન કરે છે.
આ પ્રમાણે ષડૂછવનિકાયને આરંભ કરવાવાળા કર્મબન્ધને આધીન થઈને १.भ, ४२१, भ२, ४टविया, मनिष्टसयास, ४२छी परतुनी प्राप्ति, तथा વિવિધ પ્રકારની વ્યાધિઓથી ઉત્પન્ન થનારાં દુખેથી વ્યાપ્ત, ઘેરતર સંસારરૂપી पानसमा पाताना मामाने धन-( ३५) सनाव छ. ॥९० ७॥
જે પૃથ્વી આદિ ષડૂજીવનિકાયના આરંભથી નિવૃત્ત છે તેજ મુનિ હોય છે, मा देशना मथ ने। उस डा२ ४रीने २ ४ छ:-'से वसुमं.' त्यादि.
भूमाथ-४ सुभान छ (सभ्यप-यारित्रवान् सभ्यष्टि छे) 2 यथार्थ પદાર્થોને જાણવાવાળા જ્ઞાનાત્માથી પાપને અકરણીય (કરવા યંગ્ય નથી એવું) સમજીને કરતા નથી. સૂ૦ ૮ાા
શ્રી આચારાંગ સૂત્ર : ૧