Book Title: Puhaichandchariyam
Author(s): Shantisuri, Ramnikvijay Gani
Publisher: Prakrit Text Society Ahmedabad
Catalog link: https://jainqq.org/explore/001370/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ प्राकृत ग्रंथ परिषद् ग्रन्थाङ्क : 16 पुहइचंदचरियं प्राकृत ग्रन्थ परिषद् अहमदाबाद Editoointimotion ForPrivatispersonal useDay www.jainelibrary.bro Page #2 -------------------------------------------------------------------------- ________________ Prakrit Text Society Series No. 16 GENERAL EDITORS Dr. P.L. VAIDYA Dr. H.C. BHAYANI PUHAICAMDACARIYA BY ACARYA SANTISURI Text Edited By PAMNYASA MUNI SHRI RAMNIKVIJAYJI INTRODUCTION ETC. BY PANDIT AMRITLAL MOHANLAL BHOJAK Research Officer, Dept. of Agama Publication Mahavir Jain Vidyalay, Mumbai PRAKRIT TEXT SOCIETY AHMEDABAD 2006 Page #3 -------------------------------------------------------------------------- ________________ Published by RAMANIK SHAH Secretary PRAKRIT TEXT SOCIETY Shree Vijay-Nemisuriswarji Jain Swadhyay Mandir 12, Bhagatbaug Society, Sharada Mandir Road, Paldi, Ahmedabad-380007. T.No. 26622465 प्रकाशक: रमणीक शाह सेक्रेटरी, प्राकृत टेक्स्ट सोसायटी श्री विजयनेमिसूरीश्वरजी जैन स्वाध्याय मंदिर 12, भगतबाग सोसायटी, शारदा मंदिर रोड, पालडी, अहमदाबाद-380007. फोन नं. 26622465 Reprint-November-2006 Price : Rs. 300/ Copy : 400 punaHmudraNa-navembara-2006 mUlya ru 300/ : Available from: 1. MOTILAL BANARASIDAS, DELHI, VARANASI 2. CHOWKHAMBA SANSKRIT SERIES OFFICE,VARANASI-221001 3. SARASWATI PUSTAK BHANDAR, RATANPOLE, AHMEDABAD-1 4. PARSHVA PUBLICATION, RELIEF ROAD, AHMEDABAD-1 : प्राप्तिस्थान : 1. मोतीलाल बनारसीदास, वाराणसी, दिल्ही 2. चौखम्बा संस्कृत सीरीझ, वाराणसी-221001 3. पार्श्व प्रकाशन,झवेरीवाड, रिलीफ रोड, अहमदाबाद-380001 4. सरस्वती पुस्तक भंडार, अहमदाबाद-380001 Printed By : USHA PRINTARY Near Jain Derasar, Main Bazaar, HALVAD-363330 Mo. : 9825620805 mudraka: uSA prinTarI jaina देरासर के पास, मेइन बजार, हलवद-363 330 मो. : 98256 20805 Page #4 -------------------------------------------------------------------------- ________________ प्राकृत ग्रंथ परिषद् ग्रन्थाङ्क : 16 आचार्यश्रीशान्तिसूरिविरचितं पुहइचंदचरियं संपादकः पं. मुनिश्रीरमणिकविजयः पङ्गवश्रीहंसविजयप्रधानशिष्यपंन्यासप्रवरश्रीमत्सम्पद्विजयानां शिष्यः) प्रस्तावना विषयानुक्रम-परिशिष्टादिनिर्माता पं. अमृतलाल मोहनलाल भोजक रिसर्च ओफिसर, आगमप्रकाशन विभाग, महावीर जैन विद्यालय, मुंबई-36 प्रकाशिका प्राकृत ग्रन्थ परिषद अहमदाबाद वीरसंवत् : 2533 विक्रमसंवत् : 2063 ईस्वीसन् : 2006 Page #5 -------------------------------------------------------------------------- ________________ Page #6 -------------------------------------------------------------------------- ________________ प्रकाशकीय __ स्व. आगमप्रभाकर मुनिवर्य श्री पुण्यविजयजी के अंतेवासी स्व. पू. मु. श्री रमणीकविजयजी गणि द्वारा संपादित, प.पू. आचार्य श्री शान्तिसूरिविरचित प्राकृतभाषाबद्ध पृथ्वीचन्द्रचरित्र प्राकृत टेष्ट सोसायटी द्वारा i.sa. 1972 में प्रकाशित हुआ था । ग्रंथ अंतिम कै वर्षो से अप्राप्य बनचुका था। उसका पुन:मुद्रण प्रकाशित करते हुए हमें आनंद हो रहा है। पृथ्वीचन्द्रचरित्र (प्राकृत पुहइचंदचरियं) की रचना विक्रम संवत 1161 (इस्वी सन 1105) में A. शान्तिसूरि द्वारा हुइ थी । A. शान्तिसूरि चन्द्रकुलीन A. श्री सर्वदेवसूरि के शिष्य A. श्रीनेमिचन्दसूरि के शिष्य थे। पुहइचंदचरिय अनेकलघुधर्मकथानकों, विशिष्टप्राकृतभाषा एवं देश्य शब्दप्रयोगो, अनेक वर्णको आदि से अलंकृत होने के कारण अनेक द्रष्टिसे प्राकृत कथा साहित्यमें विशेष स्थान रखता है। ___ परम पूज्य आचार्य श्री नरचन्द्रसूरीश्वरजी म.सा. और उनके अंतेवासी परम पूज्य मुनिवर्य श्री धर्मतिलकविजयजी म.सा. ने प्राकृत टेष्ट सोसायटी के प्रति जो स्नेह एवं सद्भाव प्रदर्शित किया है उसके लिए हम उनके RNI रहेंगे । उन्हीं की प्रेरणा और सदुपदेश से प्रस्तुत ग्रंथ के प्रकाशनार्थ शासनप्रभावक पूज्यपाद आचार्यदेव विजय जिनचंद्रसूरिश्वरजी म.सा. की प्रेरणासे विमलगिरिवर्षावास आयोजन समिति - पालिताणा द्वारा हमें आर्थिक सहाय प्राप्त है है । एतदर्थहमसहयोगदातासंस्था के ट्रस्टीगण का आभार प्रदर्शित करते है । पुनः मुद्रण सुचारु रुपसे संपन्न करने के लिए उषा प्रिन्टरी - जैन देरासर के पास, मेइन बजार, हलवद प्रेस को धन्यवाद । अहमदाबाद दिनांक : 15-11-2006 - रमणीक शाह मानद मंत्री Jain Educairemnational angelibrary.org Page #7 -------------------------------------------------------------------------- ________________ 9999 namo नमः श्री गुरु रामचन्द्रसूर छे. 5 श्री आदिनाथाय नमो नमः ॥ नमो नम: श्री गुरु शानिचन्द्रसूर उघरताभर्यो सहकार " सूरिशान्ति "ना चरम पट्टधररत्न अआइतगणहितचिंतक 5.pU.A.bha. श्रीमद् विजय- जिनचन्द्रसूरीश्वरजी महाराजा, समतानिधि प.pU.A.bha. श्रीमद् विजय संचमरत्नसूरीश्वरजी महाराजा, प्रवचनकुशल प.pU.A.bha. श्रीमद् आ विजय योगतिलकसूरीश्वरजी महाराजा, आदिश्रमणवृन्द तथा पूज्यश्रीना आज्ञावर्तिनी सुविशालश्रमणी वृन्दना वि.सं. 2062ना सिध्धगिरिमथ्यश्री विमलगिरिवर्षावास आयोजन समिति द्वारा आयोजितचार्तुमासमां थयेल ज्ञानखातानी ऊपजमांथी.... सूरिप्रेमना प्रथम पालंकार सुविशालगच्छाधिपति व्याख्यानवाचस्पति महाराष्ट्रदेशोद्धारक जिनशासनभासनभास्कर सकलसंघपरमहितचिंतक परमाराथ्यपाद परमपूजय आचार्य भगवंत श्रीमद्विजय- रामचन्द्रसूरीश्वरजी महाराजानाविनेयरत्न कलिकालना धनाअणगार सच्चारिपात्र वर्धमान तपोनिधि परमनिस्पृही पूज्यपाद पंन्यासप्रवरश्री कांतिविजयजी गणिवरना 6 पट्टधररत्नवर्धमानतपोनिधिवात्सल्यवारिधि शासनप्रभावक पूज्यपाद आचार्यदेवेश श्रीमविजयनरचन्द्रसूरीश्वरजी महाराजा नाअर्धशताब्दि स्वरूपप0 वषयनिर्मळसंयमजीवननी अनुमोदनार्थे आ ग्रंथ प्रकाशित थई रह्यो छे. तेनी अमोभूरिभूरिअनुमोदना करी रह्या छीए अने आ रीते दरेक श्री संघो पोताना ज्ञान निधिमांथी अमूल्य उपयोगी पूर्वाचार्योनुं पचांगीने अनुसरतुं साहित्य प्रगट आ करी श्रुतभकितना भागी बने एज प्रार्थना. रमणीक शाह प्राकृत ग्रंथ परिषद ------ ---- ------ --- वात्सल्यवारिधि वर्धमान तपोनिधि पूज्यपाद आचार्य देवेश श्रीमद्रविजय नरचन्द्रसूरीश्वरजी म.सा. ना उपदेशथी 21s. द्वारा प्रकाशित ग्रंथोनी यादी.. ग्रंथनुं नाम लाभार्थी दशवैकालिक सूत्र चूर्णि श्रीमती कुमुदबेन हसमुखलाल मोदी - मुंबई आख्यानक मणिकोश झालावाड जैन श्वेतांबर मूर्ति तपा. श्री संघ ट्रस्ट - सुरेन्द्रनगर । नंदिसूत्र चर्णि पू.पं. श्री पद्मविजयजी गणिवर जैन ग्रंथमाळा ट्रस्ट - अमदावाद समजीना चर्चि श्रीमती कुमुदबेन हसमुखलाल मोदी - मुंबई पउमरिय भाग-1 श्री सुरत तपगच्छ रत्नत्रयी आराधक संघ ट्रस्ट - गोपीपुरा(सुरत) | पहेमचरिय भाग -2 श्री सुरत तपागच्छ रत्नत्रयी आराधक संघ ट्रस्ट - गोपीपुरा(सुरत) | चहपन्नमहापु चर्चि श्री जिनाज्ञा आराधक ट्रस्ट संघ - मध्य मुंबइ पहइचद चारित्र्य श्री विमलगिरि वर्षावास आयोजन समिति - पालिताणा । सूयगडांग सूत्र चूर्णि भाग - 1 | श्री विमलगिरि वर्षावास आयोजन समिति - पालिताणा I प्राप्ति स्थान दिपकभाई जी.दोशी कापडना वेपारी - depALAvADa sAme, vaDhavANa siTI (saurASTra) ------- ---- - -- ----- ----- - -- --- ----- ---- - - --- - Page #8 -------------------------------------------------------------------------- ________________ General Editor's Foreword Santisuri's Puhaicamdacariya (spelled variously as Puhaio, Puhaio, Puhavio ), that is being published here, is a Prakrit Carita work composed in 1105 A. D. The story of Pithvicandra extending over numerous births seems to have been current among the Jainas since about tbe seventh century. Its continuous popularity becomes evident from several Sanskrit, Prakrit and Gujarati works on the same subject ( see the Hindi Introduction, pp. 7-8). The late Pannyas Shri Ramnikvijay Muni, a close associate of the late Agamaprabhakara Muni Punyavijayaji, has done a great service to the students of Prakrit literature, by editing Santisuri's work. This edition of the text is based on four manuscripts, three of which are palm leaf MSS. of the twelth century A. D. The Puhaicandacariya is significant from several points of view. As a Dharmakatha it occupies an important place in the history of Prakrit narrative literature. Several of its emboxed illustrative tales present early instances of somewell-known tale-types and 'tale-motits. The tale of Virangada and Sumitra (pp. 90-97 ) presents a Jaina version of the so-called Magic Bird-Heart' which is some twenty years ealier than that found in the Dogharti Commentary of Ratnaprabha, dated 1182 A. D. Moreover it is considerably inflated and differs from the latter in significant details. Santiguri has interlaced it with several other well-known motifs. The magic kohl changing human beings into animals (here princesses into female camels) and back, found on the seventh floor of a deserted city is familiar to us from the medieval Gujarati versions of the tales of the Sinhasana-dvairimsika. TLO story of the captive princesses offers us the earliest known version of the medieval tale Narmadatir-ro Jogi' known in numerous versions from Rajasthan and Gujarat. The tale of Dhada and Dharana (pp. 111-113 ) too embodies an interesting version of The Two Travelers (type 613). The tale of settling the dispute of the four sons of a merchant by an illiterate cowherd (pp. 18-20 ) recurs in several later Jain works in Prakrit and Old Gujarati. The motif of a proverbial expression unexpectedly serving to avert danger at some critical moment (it being further elaborated as the basic line being made up into a full verse with successive complementation from other characters of the story who also pass through a similar situation is illustrated in the story of Siddhadatta aud Kapila (pp. 114-117). It has several variations e. k. in the tale of Asadhabhuti in the Pascatantra, in the medieval Rajasthani-Gujarati tales of Tida Josi and in several other popular tales. " The tale of the foolish son of the village head-man (p. 134 ) is still current in Gujarat and it has been the source of a Gujarati proverbial expression puchda pakadvu'. The tale of the Brabmin boy Kesava (pp 209-211 ) too is met with elsewhere as one of the quite popular tales of idiots. We sorrowfully record here the sad demise of Muni Ramnikvijayji on 15-1-1969 1. See my paper, The Magic Bird-Heart', Bharatiya Vidya, 23, 1-4, 1963, pp. 99-204: ( Gujarati version in Sodh ane Svadhyay', 1965, PP-43-74 ), also Kastha seth-ni Distanta-katba Lok-Gurjari, 5, 1968, pp. 1-2. 2. Seo S. Thompson, The folktale, pp. 80-81. . Page #9 -------------------------------------------------------------------------- ________________ Linguistically Puhaicand acariya is noteworthy because of its liberal use of Desya words. Some of these words were Inown to us exclusively from Hemacandra's Desinamamala (or similar collections ). Their occurrence in a literary work about fifty years prior to the latter has several interesting implications. It authenticates some of the items of the Desinamamala which were unknown otherwise. It suggests a source, probably one or more earlier Desi lexicons, whice was commonly available to Santisuri and Hemacandra. It also helps to clarify doubts about the precise form and meaning of certain words, Jegik 34 :, 375 , f q, at, ftes, 47, afeg, 70, 767, 74774@il, 5994, 14. mar, azeift, GRECIA, 1774, 194, 1951, 45, gais, trigy, Tuft, w ars, faer, F13a, cfar, fekte and fear are some of the words which illustrate this aspect of the Puhaicamdacariya. Further a number of words reveal the influence of the then contemporary popular dialects and indicate the emergent trends in the literary diction. 31978z, 5261, 4, aise, zRT, zatfeu, amaz, qaifa, #fear can be cited as instances. In this connection I cannot hold back the temptation of commenting on a few interesting words. At 63,8 occurs 91973 which is explaiced by the Tippapa as a affala519. Now onwards from the eighth century. we find in several Trakrit or Old Gujarati works a word 91942, 93, 9145 in the sense of 'a dancing girl performing at a darbar or a festive occasion'. 914 seems to be the earlier form of 45, but the etyomology remains obscure. The root of 4 (86,9) slipping' is preserved with metathesis in Gujarati lapasabuM - to slip'. In vallare kallare (83.9), kallare seems to be ajingling reduplication of ballare, comparable to Gujarati formations. vAsaNa-kUsaNa, Acara-kUcara etc. In that case the rise of this reduplicative pattern of jingling word-formation can be dated prior to the eleventh century. We have already evidence of early occurrence of another reduplicative type from a poem inscribed on a stone Slab from Dhar in Malwa, which offers two instances of the jingle-formation : ope with v-(i..-); 381-1981 and another with S- 4301-59). Compare also 317917 occurring at p. 172, St. 596 of the Doghati. At 128, 16 h is perhaps a corruption of ter a cavern, a hollow,' as can be seen from the following Apabhramsa version of the Gatha at 6, 67, occurring at Siddhahema S, 4, 422: jiba supurisa tiva' धंधलै~, जिव नै तिवं वलणाई । जिव डंगर ति कोहरै~, हिआ विसूरहि काइ~ ॥ Incidentally the context in which the Gatba referred to above occurs fully bears out my contention tbat 59a means 2 and not * 'quarrel,' which is but a corruption. The Gatba is meant to corroborate the remark that it is the distinguished persons who are specially subject to calamaties (174910 faq viSayAo hupti) fast at 84,30 and age in the compound gaze at 116.20 seem to mean simulation' ($929gr ). 3. Ct. qfagarasitol (7, 23, p. 25 ) and qadla 93515 ( 26, 100, p. 231) (in a description of celebrations at the birth of prince ) in the pleash Flute of Amradevasuri (1133 A. D.). For Old Gujarati see Svadhyaya 5, 1, 1967 p. 30. Paiasaddamahannay) has recorded several occurrences from the Samaraiccakaha. 4. See Bharatiya Vidya, 17, 3-4, 1957, p. 135, v. 47; p. 136, v. 52. 5. Svadhyaya, 5, 1, 1967, p. 32-33, 6. The same expression occurs in Ratnaprabha's Doghan Commentary on the Upadesamala (composed in 1182) on p. 165, 1. 11. Page #10 -------------------------------------------------------------------------- ________________ For a discussion of fagfelt distasteful or disgusting' (underlying fag, the correct form for at at 49, 13) and the interpretation of the relevant Apabhramsa verse see my article in the Journal of Oriental Institute, Baroda, 13, 1, 1963, pp. 17-20. 7 Lastly the literary style of the Puhaicamdacaria is such that it cannot fail to invite our attention. In numerous descriptive passages it is highly ornate and full of Slesas and various other figures of speech. Santisuri convinces us about his ability to handle the Kavya diction. He has secured a place among the later Jaina narrative writers and the Campukaras who kept alive the slylistic traditions of the Sanskrit and Prakrit prose-Kavyas with diminishing esthetic value. The Samketa gloss of Ratnaprabhasuri, given at the foot of the printed text is of great value as it explains most of the difficult words and passages. We are grateful to Pandit Amratlal Bhojak for writing a learned and informative introduction which touches upon many of the important aspects of the text. A detailed, descriptive Table of Contents and numerous appendices too prepared by him certainly add to the usefulness of the present edition. Even in the editing of the text he had assisted Muni Ramnikvijayji substantially. Almost at the last moment when the book was ready for publication, it was decided to add a glossary of Desya and rare words of the text. We thank Prof. Dr. R. N. Shriyan, Head of the Department of Saskrit and Prakrit, B. M. S. College for Women, Bangalore, for complying with our request and taking special trouble to prepare the Index at a very short notice. The Index incorporates much of the useful material from the Samketa. The readers may generously overlook the slight disorder in placing the Index after the Errata. It is earnestly hoped that this edition of a significant work of Santisuri, a worthy contribution of the Late Muni Ramnikvijayaji to the Prakrit scholarship, will receive the attention it deserves. November 1, 1972. Ahmedabad. H. C. Bhayani Page #11 -------------------------------------------------------------------------- ________________ granthAnukramaH pRSTAMta 5-7 1- 30 31 32 -45 1-222 225- 30 231-34 General Editor's Foreword पन्थानुक्रमः प्रस्तावना सूचना-विशेषशुद्धिपत्रकविषया विषयानुक्रमः पुहरचंदचरियं प्रथमं परिशिष्टम् - पृथ्वीचन्द्रचरितान्तर्गतानां विशेषनाम्नामकारादिक्रमेणानुक्रमः द्वितीयं परिशिष्टम् पृथ्वीचन्द्रचरितान्तर्गतानां विशेषनाम्नां विभागशोऽनुक्रमः तृतीयं परिशिष्टम् पृथ्वीचन्द्रचरितान्तर्गतापभ्रंशभाषानिबद्धपद्यानां सविषयस्थल निर्देशः चतुर्थ परिशिष्टम् पृथ्वीचन्द्रचरितान्तर्गतस्तुति-वन्दनानां स्थलनिर्देशः पञ्चमं परिशिष्टम् पृथ्वीचन्द्रचरितान्तर्गतानां वर्णकानामकारादिक्रमेणानुक्रमः षष्ठं परिशिष्टम् पृथ्वीचन्द्रचरितान्तर्गतसुभाषितपद्यानामकारादिक्रमेणानुकमः सप्तमं परिशिष्टम् - पृथ्वीचन्द्रचरितान्तर्गतानां सूक्तिरूपाणां गय-पद्यांशानामनुक्रमः 235 235 235 236-41 242-250 255 anupUrti'puhaicaMdacariya' अन्तर्गतविशिष्टशब्दानां सूचिः Page #12 -------------------------------------------------------------------------- ________________ प्रस्तावना प्रतिपरिचय प्रस्तुत ग्रन्थ के सम्पादन में कुल चार हस्तलिखित प्रतियों का पूर्णरूप से उपयोग किया है। इन प्रतियों का परिचय इस प्रकार हैऽजे' संज्ञक पति जेसलमेर के किले में स्थित श्रीचिन्तामणि पार्श्वनाथ मन्दिर के तहखाने में खरतरगच्छीययुगप्रधानाचार्य श्री जिनभद्रसूरि [वि. की 15वीं सदी] द्वारा संस्थापित 'बडा ज्ञान भण्डार' के नाम से प्रसिद्ध, जैनज्ञानभण्डार की ताडपत्रीय प्रति है। ' जेसलमेरुस्थ-जैनग्रन्थभण्डार-सूचिपत्र' [प्रकाशक-जैन श्वे. कओण्न्फरन्स बम्बई ] की सूची में इसका क्रमाङ्क 271 है। इस प्रति के देखक या वाचक ने कई स्थानों पर मूल ग्रन्थ के कतिपय कठिन शब्दों पर अर्थदर्शक टिप्पणिया~ भी लिखी है। इसके कुल 260 पन्ने हैं। इसकी लम्बाई चौर्3AI 2742 इंच है। लिपी सुन्दर और सुवाच्य है। प्रति की स्थिति अच्छी है। अन्तिम 260 वें पत्र के प्रान्त भाग में लेखक को अपूर्ण पुष्पिका भी है। जिससे लगता है कि इस प्रति का 261 वा पत्र भी रहा होगा, जो आज अप्राप्य है । लेखक को अपूर्ण पुष्पिका इस प्रकार है "संवत् 1225 वर्षे पौष शुदि 5 शनी अद्येह श्रीमदणहिलपाटके समस्तराजावलीविराजितमहाराजाधिराजपरमेश्वरपरमभट्टारिक उमापतिवरलब्धप्रसाद प्रौढप्रतापनिजभुजविक्रमरणांगणविनिर्जितशाकंभरीभोपाल श्रीमत् कुमारपालदेवकल्याणविजयिराज्ये तत्पादपद्मोपजीविनि महामात्य श्रीकुमरसीहे श्रीश्रीकरणादौ समस्तमुद्राच्यापारान् परिपंथयति सति" इस अपूर्ण पुष्पिका से इतना जाना जा सकता है कि गुर्जरेश्वर महाराजाधिराज श्री कुमारपालदेव के शासनकाल में उनके अनेक महामात्यों में से एक कुमरसीह नाम के महामात्य के शासित प्रदेश में सं. 1225 की पौष शुक्ला पंचमी शनिवार के दिन यह प्रति लिम्वाई गई है। जेसलमेर के ज्ञानभण्डारों को सम्पूर्ण रूप से सुरक्षित एवं सुव्यवस्थित करने का, तथा वहा~ के महत्वपूर्ण ग्रन्थों की माईक्रोफिल्म लेने का एवं अनेक ग्रन्थों की पाण्डुलिपि, पाठभेद आदि तैयार करने कराने का सारा श्रेय पूज्यपाद आगमप्रभाकर मुनिवर्य श्री पुण्यविजयजी को ही है। क्यों कि इन्हीं की सत्प्रेरणा से तथा पाटननिवासी सेठ श्री केशवलाल किलाचन्दभाई के अथक परिश्रम से जैन श्वेताम्बर कओण्न्फरन्स ने इस कार्य के लिए करीब पचास हजार रुपयों के खर्च का प्रबन्ध किया था। इस ज्ञानयज्ञ में पूज्यपाद आगमप्रभाकरजी के साथ प्रस्तुत 'पुहइचंदचरिय' के संशोधक एवं सम्पादक विद्वान् स्व. पंन्यासजी श्री रमणिकविजयजी (जो आगमप्रभाकरजी के आजीवन साथी रहे थे) भी थे। इस लम्बी अवधि में पंन्यासजी महाराज ने जो जो साहित्यिक कार्य किये थे उनमें 'पुडैचंदचरिय' की प्रस्तुत प्रति की प्रेसकओण्पी भी की थी। पु-1 Page #13 -------------------------------------------------------------------------- ________________ 2 'खं 1' प्रति यह प्रति खम्भात के श्री शान्तिनाथजी ताडपत्रीय जैनभण्डार में सुरक्षित है । प्राच्यविद्यामन्दिर बडौदा से प्रकाशित इस भण्डार की सूची में इसका क्रमाङ्क 214 है । ताडपत्र पर लिखी हुई इस प्रति के कुछ 183 पत्र है । समग्र प्रति के मध्यभाग के नीचे का भाग तथा एक तरफ की किनारी का भाग चूहे ने काट डाला है । अन्त के कतिपय पत्र जीर्ण अवस्थावाले हैं । 178 वें पत्र का अर्द्धभाग नष्ट हो गया है । प्रति की स्थिति जीर्ण है । इसकी लिपि सुन्दर एवं सुवाच्य है । इसकी लम्बाई चौडाई 28.742.5 इंच की है । 182 वें पत्र के प्रथम पृष्ठ की अन्तिमपंक्ति में 'पुहइचंदचरिय' समाप्त होने के बाद प्रस्तुत प्रति को लिखानेवाले की प्रशस्ति का प्रारंभ होता है । और 183 वें पत्र के सम्पूर्ण प्रथम पृष्ठ में प्रशस्ति की समाप्ति होती है। इस प्रति के लेखक ने जिस प्रति के उपर से नकल की है उस प्रति के लेखक की भी प्रशस्ति इस प्रति में लिखी है । इससे स्पष्ट होता है कि प्रस्तुत प्रति के लेखक ने जिस प्रति पर से इसकी नकल की है वह A0 श्री शान्तिसूरिजी ने जिनकी प्रार्थना से पुहइचंदचरिय की रचना की थी उन मुनिचन्द्रमुनि के द्वारा लिखी हुई प्रति पर से इसकी नकल की है अर्थात् ग्रन्थकार के शिष्य मुनिचंद्रमुनि द्वारा लिखी गई प्रति की परम्परावाली प्रति पर से की है । उपरोक्त दो प्रशस्तियों में से ग्रन्थकार के शिष्य श्री मुनिचन्द्रमुनि द्वारा लिखी गई दो पद्योंवाली प्रशस्ति इस प्रकार है-- भव्याम्भोरुभाभिर्भवमहीभृच्छेददम्भोलिभिर्मोहानो कह मातरिश्वभिरलं शोलामृताम्भोधिभिः । विश्वे विश्वकोन्द्रचक्रति कैनों केवलं नाम्ना (नामभि) बि (त्रि) भ्राणैर्मनसा च (शान्ति) मतुलां चारित्रिणां नायकैः ॥ 1 ॥ पूज्यैर्निजैर्दलितदर्पक कार्मु रुभ्यैर्योऽचीकरत् कृतनतिश्चरणारविन्दे । पृथ्वी विधोश्चरितमुत्तममेतदा तेनैव चारुमुनिचन्द्रमसा व्य्लेखि॥2॥ अर्थात् भव्यजनरूपी कमल के लिए (विकसित करने में ) सूर्य के समान, भवरूपी पर्वत के लिए ( तोडने में) वज्र के समान, मोहरूपी वृक्ष के लिए ( छेदने में ) कुल्हाडी के समान, शीलरूपी अमृत के सागर, जगत् के श्रेष्ठ कवियों के समूह में तिलक समान, मुनियों के नायक, कामविजेता, पूज्य और केवल नाम मात्र से ही नहीं किन्तु मन से भी शान्ति धारण करनेवाले ऐसे आचार्य शान्तिसूरि के चरणारविन्द में वन्दन कर जिसने यह सुन्दर 'पृथ्वीचन्द्रचरित्र' रचाया उन मुनिचन्द्र मुनि ने यह [ प्रति ] लिखी है । ग्रन्थकार आचार्य शान्तिसूरिबी ने 'पुहइचंदचरिय' के अन्त में ( pR0 222 gA0 289 ) यह बताया है कि " शिष्य सुनिचन्द्र के वचन से मैंने इस ग्रन्थ की रचना की है|" इसी बात का निर्देश ' खं0' 1 प्रति के लेखक के द्वारा लिखि गई मुनिचंद्रमुनि की प्रशस्ति में मिलता है । 'खं 1 ' प्रति के लेखक की अपनी खुद की प्रशस्ति इस प्रकार है "वन्नड्ढो वरपत्तपत्तसहिओ साहाभिरामो सया, सच्छाओ गुरुपब्बसंनैजुओ आबद्धमूलो भुवि । उत्तुंगो फल साउणेगकलिओ पक्खी - (ण) संवासओ, विक्खाओ सिरिभिल्लमालवणओ वंसोऽत्थि वंसोवमो ॥ 1 ॥ वंसे तम्मि पवित्तवित्तकलिओ मुत्ताहलं वाऽमलो, उप्पन्नो वरसेयकित्तिनिलभ लोयाण संतोसओ । दाणादि साहु - सावयजणो दीणेसु कंपावरो, सिद्धू णेगमवल्लहो य पवरो सिट्ठी पसिद्धो जणे ॥ 2 ॥ गुजरबि - (ल) याहरणे घण-कणय समिद्धिसंपयाकलिए । गामे समभिहाणे जेगा जम्मम्मि संवसियं ॥ 3 ॥ Page #14 -------------------------------------------------------------------------- ________________ तस्सासी वररूवभूसियतणू सीएव सौलब्बया, लज्जा-दाण-दया-विवेयभवणं सम्मत्ततत्ते रया । निच्चं देवगुरूण पूयणपरा भत्ता सया भत्तुणो, भजा संपइसन्निया य सुहया लच्छि व्व -(सा)रंगिणो ॥ 4 ॥ दक्खो सूरो चाई विणयजुओ नाण-रूवसंपन्नो । रवलिगनामा सिट्ठी अंगरुहो तेसि संजाओ । / 5 / / मजा तेण सुधम्मधम्मकलिया लायन्नपुन्नोदही, दक्खिनस्स गिहं दयाय भवणं दीणेसु कंपालया । सीलालंकियविग्गहा सुचरिया चित्तण तुंगासया, उन्बूढा इह छदु-(i) त्ति पवरा खाई गया सज्जणे ॥ 6 ॥ . तीए जाया पुत्ता सज्झाय-ज्झाण-दाणकयचित्ता । देव-गुरुपूयणरया साहम्मियवच्छला सुहया । / 7 / / पढमो ताण पसिद्धो पासडनामो य नाहडो बोओ। तइओ सिद्धू सच्छो तुरिओ उण आमिगो दक्खो ॥ 8 ॥ पंचमओ पुण सोढू विक्खाओ सजणाण मञ्झम्मि । भयणीओ दोन्नि तेसिं संजाया बंधुयणपुजा ॥ 9 ॥ चानणनामा पढमा बीया तह पाहुय त्ति विक्खाया । सौलालंकियदेहा जिणधम्मरया सया कालं ॥ 10 ॥ भत्तारभत्ता जिणधम्मजुत्ता जाऊभिहाणा अह नाहडस्स । जाया सुजाया वरसोलवंता सियभजा तह वाल्यक्खा ॥ 11 ॥ जा-(या)-(पुणो मोहिणिनामधेया भज्जा विणीया इह आमिग्स्स्। लच्छीहरस्सेव जहेव लच्छी सोह्यभज्जा लखमी पसिद्धा ॥ 12 ॥ विन्नाण-नाणकुसला विक्वाया नाहडस्स दो तणया । पाजय-चाइडनामा संपन्ना रूव-गुणकलिया । / 13 / / चंदो इव जुन्हाए धवलितो निययमंदिरं सहसा । चंदप्पहु त्ति तणओ सजाओ सोढदेवस्स ॥ 14 ॥ अनया सोढुएणेवं चिंतियं हियए सुहं । " कायव्वो विउसा धम्मो सो य नाणाओ जायए ॥ 15 ॥ ........वाथुसाहणपरं नाणं सुहाणं निही, नाण सिद्धिपुरंघिसंगमकरं नाणं विवेयाव्ह्ण्। नाणं दाणपहाणमग्गिमगुणं नाणं नयासावह, नाणं कम्मविओगकारणमहो! नाणं च दोवोवम ॥ 16 ॥ नाणं विणा नो परमत्थि मन्नं मुखिस्स संसाहगमेव व्त्थू। लेहावणे तस्स समुज्जमो ता जुत्तो सया भवजगाण लोए ॥ 17 ॥ " ई सोऊणं(सोइऊण) एयं पुहै(I)चंदस्स राइणो चरियं । बहुविहकहानिबद्धं लिहावियं सोढदेवण ॥ 18 ॥ कीलो सेसोत्तिमंगं तदुवरि धरणीचकमं तस्स मेरू थासो डंडोवमो सो हिमगिरिवलयं कप्परं खोरसिद्ध(धू ) / एवं विस्सं कुलालोवगरणतुलणा धारए जाव रम्म तावेयं पोत्थयं भो! जणियजणमणाणंदणं नंदौ त्ति ॥ 19 ॥ सम्बत 1212 वर्षे ज्येष्ठ शुदि 14 गुरावधेह श्रीमदणसिह(हिल)नयरसमावासे समधिगतपंचमहाशब्दवाद्यमानं बोलक्यकलकमलकलिकाविकासं कर्नाटरायमानमर्दनकर सपादलक्षवनदहनदावानलं मालवे राष्ट्रे निजाज्ञाया संस्थापनकर मलराजपट्टोदहनधुराधौरेयं पार्वतीप्रियवरलब्धप्रसाद इत्यादि समस्तराजावलीमालालंकारविराजमानश्रीकुमरपालदेवविजयराज्ये तत्पादावाप्तप्रसादमहाप्रचंडदंडनायकश्रीवोसरिलाटदेशमंडळे मही-दमुनयोरंतगले समस्तव्यापारानु(n) परिपंथयतीत्येतस्मिन काले अणेरनामे नियमसंयमस्वाध्यायथ्यानानुरतपरमभट्टारकआचार्यश्रीमदजितसिंहसूरिकृते श्रावकसोढूकेन परमश्रद्धायुक्तेन पीचंदचत्रिपस्तकं विशद्धबुद्धिन लिखापितं । लिखितं च पाडतमदनसिंहेनेति । / ........॥ मंगलं mhaashriiH॥ch। ch||ch / ch||" isa prazasti ke anta में आये हुए गद्यसंदर्भ से पता लगता है कि गुजरेश्वर कुमारपालदेव के शासनकाल में उनके वोसरि नामके दण्डनायक के अधिकारवाले प्रदेश में; मही और दमुना नदी (दमनगंगा) के बीच बसे हुए अणेर प्राम के निवासी श्रेष्ठी सोहक श्रावक ने A0 श्री अजितसिंहसूरि के लिए यह पृथ्वीचन्द्रचरित्र लिखाया है और पं. मदनसिंह ने उसे लिखा है। Page #15 -------------------------------------------------------------------------- ________________ क इस प्रशस्ति के 19 पद्यों का संक्षिप्त सार इस प्रकार है भिल्लमालवंश 1 / सिद्धू नामके श्रेष्ठी ने अपना समस्त बीवन समी नामके गांव में बिताया 2-3 / सिद्ध श्रेष्ठी की .. संपई-संप्रति नामकी पत्नी 4 / सिद्धू और संप्रति का रवलिग नाम का पुत्र 5 / रवलिग की छदुई नामकी पत्नी 6 / इस दम्पति के (रवलिग-छदुई के) पासड, नाहड, सिदू, आमिग और सोढू नाम के पांच पुत्र तथा चानण और पाहुया नाम की दो पुत्रिया~ थी 7-10 / नाहड की जाऊ नामकी, सिदू की वाल्या नामकी, आमिग की मोहिनी नामकी और सोडू की लखमी नाम की भार्या थी 11-12 / नाहड के पाजय और चाइड नाम के दो पुत्र थे 13 | मोडदेव (सोह) का चन्द्रप्रभ नामक पुत्र था 14 / ज्ञान की महिमा का विचार करके सोडू (सोढदेव) ने प्रथ्वीचंद्रचरित्र की यह प्रति श्री अजितसिंहसूरि के लिए लिखाई 15-18 / यह प्रति यावच्चन्द्रदिवाकरौ भाबाद रहे 19 / इस प्रति को लिखानेवाले सोह्र (सोढदेव) के चार सहोदर भाई थे। उनमें एक का नाम सिद्ध भी है और उसके पितामह का नाम भी सिद्धू है इस परसे जो आज भी कुछ खानदान में पितामह और पौत्र का नाम एक सरीखा रखने में आता है उसकी परम्परा प्राचीन है यह समझा जा सकता है। इस प्रति में भी ग्रन्थगत क्लिष्ट शब्दों के अर्थ को समझने के लिए टिप्पणियां लिखी हैं। 'खं25 प्रति यह भी उपरोक्त भण्डार को ताडपत्रीय प्रति है। भण्डार की सूची में इस प्रति का क्रमाङ्क 215 है। इसकी लम्बाई चौडाई 27.742.2 इंच प्रमाण है। इसकी स्थिति जीर्ण है और उसके आद्य चार पत्र तथा अन्तिम पत्र (216 वा~) अप्राप्य है। इससे इसका निश्चित लेखन संवत् नहीं जाना जा स्का। किन्तु लिपि के आकार-प्रकार से अनमान किया जा सकता है कि यह प्रति विक्रम की 12 वीं सदी के अन्त में या तेरहवीं सदी के प्रारंभ के वर्षों में लिखी हई होनी चाहिए। पृथ्वीचन्द्रचरित्र में आनेवाले प्रत्येक भव की समाप्ति पर इस प्रति में सुन्दर सुशोभन बनाये हैं। इस प्रति में भी अनेक स्थलों पर ग्रन्थगत क्लिष्ट शब्दों का अर्थ बतानेवाली टिप्पणियां लिखी हुई हैं। भ्रा0प्रति यह प्रति अहमदाबाद-शामळा की पोळ के श्री पार्श्वचन्द्रगच्छीय उपाश्रय में स्थित pa0 pU0 A. श्री भ्रातृचन्द्रसूरि जैन ज्ञानभण्डार में सुरक्षित है । कागद पर लिखी गई इस प्रति के 99 पत्र है। इसकी लिपि सुन्दर और सुवाच्य है। स्थिति अच्छी है । इसकी लम्बाई चौर्3AI 1314 56 इंच प्रमाण है। प्रत्येक पृष्ठ में दोनों तरफ पीली लकीर और उस पीली लकीर के दोनों तरफ लाल तथा काली स्याही की लकीरें (बोर्डर) अङ्कित हैं । तथा प्रत्येक पृष्ठ के उपर नीचे की सात सात पंक्तियों को छोर्3अकर मध्य की पांच पंक्तियों के भीतर के मध्य भाग में सुशोभित रूप से अलिखित-कोरा भाग रखा है। उसमें भी लाल पीले रंग के शोभन किये हैं। तथा प्रत्येक पत्र के द्वितीय पृष्ठ के दोनों तरफ के हासियों के मध्यभाग में भी लाल पीले शोभन किये हैं। प्रत्येक पत्र के प्रत्येक पृष्ठ में 19 पङितयां हैं। प्रत्येक पंक्ति में कम से कम 63 और अधिक से अधिक 76 अक्षर हैं । 94 वें पत्र के दूसरे पृष्ठ की 16 वीं पंक्ति में पृथ्वीचन्द्रचरित्र के पूर्ण होने के बाद प्रति लिखानेवाले आचार्य की पुष्पिका इस प्रकार है 1-उत्तर गुजरात में आज भी समी नामका गांव है । Page #16 -------------------------------------------------------------------------- ________________ " गंथसिलोयपमाणं सत्त सहस्साई पंच य सयाई । इय पुहइचंदचरिए विणिच्छियं पायसो गणिउं ॥ अंकतोऽपि 7500 ॥ श्रीः ॥ संवत् 1512 वर्षे । पक्षेन्द्विन्द्रियचन्द्रवत्सरमिते श्रीचित्रकूटाचले, पुण्ये भाद्रपदे कुजस्य दिवसे शुद्धे नवम्यां तिथौ । पृथ्वीचन्द्रचरित्रमेतदखिलं पूर्ण यथार्थं मुदा, हर्षाद् हेमसमुद्रसूरिगुरुणा संलेखयामास च ॥ 1 ॥ भद्रं श्री नागपुरीयमुनीश्वराणां । कल्याणमस्तु श्री पार्श्वप्रसादात् ॥ अर्थात् vi0 saM0 1512 के भाद्रपद शुक्ला 9 मंगलवार के दिन पृथ्वीचन्द्र चरित्र की यह प्रति A0 श्री हेमसमुद्रसूरि ने चित्तौर्3a दुर्ग में लिखाई है । उपर की प्रशस्ति के बाद इस प्रति में श्रीरत्नप्रभसूरिविरचित' पृथ्वीचन्द्र चरित्रसंकेत' लिखा है । पत्र के दूसरे पृष्ठ की 18 वीं पंक्ति से ऽसंकेत ' का प्रारंभ होता है और 99 वें पत्र के दूसरे पृष्ठ की पूर्ण होता है । 'संकेत' पूर्ण होने के बाद प्रति के लेखक ने इस प्रकार लिखा है " सर्वांकप्रमाणं ॥ 8000 [ख]र्खेद्रियाव्त्रिसंख्य लोकैः ॥ छ ॥ श्रीः ॥ शशिनचरित्रे ॥ " प्रति के 94 वें ग्यारहवीं पंक्ति में स्व-स्व-इन्द्रिय-अब्धि अर्थात् पृथ्वीचन्द्रचरित्र मूलप्रन्थ के 7500 श्लोक के साथ 'संकेत' के श्लोकों को मिलाने पर उसकी संख्या 8000 होती है। इससे पृथ्वीचन्द्र चरित्रसंकेत का श्लोकप्रमाण 500 है । यह स्पष्ट होता है । अष्टौ सहस्रांकमिते समस्ते ग्रन्येऽत्र पृथ्वी A0 श्री रत्नप्रभसूरिकृत पृथ्वीचन्द्रचरित्रसंकेत की प्रति मयावधि अनुपलब्ध थी। हां, बृहत् टिप्पनिका में इसका निर्देश हुआ है । पृथ्वीचन्द्रचरित्र के पाठकों को एवं प्राकृतभाषा के अभ्यासियों को अच्छी तरह से उपयोगी हो सके ऐसी यह छोटी सी कृति प्राप्त हुई है यह आनन्द का विषय है । इसीसे ही 'भ्रा0' संज्ञक प्रति का विशेष प्राधान्य हैं । इस प्रति में भी अनेक स्थलों में मूग्रन्थ के क्लिष्ट शब्दों पर अर्थदर्शक टिप्पणियां लिखी हुई हैं । संशोधन इस ग्रन्थ के सम्पादकजी ने उपर्युक्त चार प्रतियों में से 'je0 ' संज्ञक प्रति के उपर से 'पुहइचंदचरिय' की मुद्रणार्ह कापी की थी । अतः प्राकृत शब्दों में आने वाले ह-भ, क-ग-य और त-द-य-a आदि वर्गों को 'je0 ' संज्ञक प्रति के ही स्वीकृत कीये है । जहा~ जहा~ 'je0 ' प्रति के पाठ की अपेक्षा प्रत्यन्तर के पाठ अधिक उपयोगी लगे हैं वहा~ वहा~ 'je0 ' प्रति के पाठको नीचे टिप्पणी में रखकर प्रत्यन्तर के पाठ को मूल में स्वीकृत किये हैं। ऐसे मूल में स्वीकृत प्रत्यन्तर के पाठ प्रायः 'खं 1' प्रति के हैं । उपरोक्त चारों प्रतियों में कठिन शब्द के अर्थ को बताने वाली जो टिप्पणिया~ हैं उनमें जो जो टिप्पणियां उपयोगी लगी हैं उन्हें यथास्थान पर उन उन प्रतियों की संज्ञा के साथ नीचे लीख दी है। जिन टिप्पणियों का अर्थ 'संकेत' में ही स्पष्ट हो जाता है उन टिप्पणियों को छोर्3a दिया गया है । क्यों कि अर्थ की दृष्टि से इसका कोई महत्व नहीं था । 'je0 ' संज्ञक प्रति की टिप्पणियों में कहीं 2 ग्रन्थान्तर के अवतरण देकर मूल के वक्तव्य को अधिक स्पष्ट किया है इस कारण से इस प्रति की टिप्पणियों का प्राधान्य और भी बढ जाता है । Page #17 -------------------------------------------------------------------------- ________________ पृथ्वीचन्द्रचरित्र में स्थान स्थान पर आने वाले कठिन शब्दों का 'संकेत' में अर्थ दिया गया है। 'भ्रा0' संज्ञक प्रति में एकसाथ लिखे हुए 'संकेत' में से मूल के जिन जिन पाठों पर 'संकेत' के अर्थ हैं उन उन पाठों पर टिप्पणियों के अंक देकर नीचे 'संकेत' का अर्थ " " ऐसे दो अवतरण चिह्नों के मध्य में दिया है और उसके पहले यह अर्थ संकेत' का है वह जानने के लिए 'सङ्केतः' ऐसा सम्पादकजी ने स्वतः लिखा है। साथ ही सम्पादकजी ने 'संकेत' की मात्र एक ही प्रति मिलने के कारण और वह भी प्रमाण में शुद्ध न होने से जिन पर 'संकेत' के अर्थ है उन मूलप्रन्थ के स्थल खोजने में धीरज और सावधानी रखकर यथास्थान पर 'संकेत' के पाठ नीचे टिप्पणी में दिये हैं। मूलग्रन्थ में और टिप्पणियों में ( ) ऐसे, [ ] ऐसे और--( ) ऐसे चिह्नों में जो पाठ दिये हैं उनकी और अन्य भी संशोधन सम्बन्धी जानकारी के लिए 'प्राकृत ग्रन्थ परिषद्' के तीसरे ग्रन्थाङ्क रूप से प्रसिद्ध 'चउप्पन्नमहापरिसचरियं' ग्रन्थ की प्रस्तावना के 37 वें पृष्ट को देखने का सूचन पाठकों से करता हूं। जिन टिप्पणियों के आगे या पंछे किसी भी प्रति की संज्ञा न हो वें टिप्पणिया~ सम्पादकजी की ही लिखी हुई है सा समझा जाय (देखो pR0 2 टि. 5, pR0 3 Ti0 5, pR0 15 Ti0 1, pR0 202 tti02)| परिशिष्ट परिचय इस ग्रन्थ के अन्त में सात परिशिष्ट दिये गये हैं । जिनका संक्षित परिचय इस प्रकार हैप्रथम परिशिष्ट [ pR0 225 से 230 ] इस ग्रन्थ में आये हुए नग, नगरी, उद्यान, नृप, श्रेष्टी आदि समग्र विशेष नामों को प्रत्येक के परिचय और स्थानसूचक पृष्ठांक के साथ अकारादि क्रम से इसमें दिये हैं। द्वितीय परिशिष्ट (231 से 234) इसमें प्रथम परिशिष्ट में आये हुए विशेषनामों को कुल 46 विभागों में विभक्त कर उन विभागों को अकारादि क्रम से बताये हैं और उसके बाद प्रत्येक विभाग में आनेवाले विशेषनामों को उस उस विभाग के नीचे दिये हैं। तृतीय परिशिष्ट (234 वा पृष्ठ) इस ग्रन्थ में अपभ्रंशभाषानिबद्ध कुल 23 पद्य हैं। इनका, विषय और स्थानदर्शक पृष्टांक के साथ इस परिशिष्ट में निर्देश किया है। चतुर्थ परिशिष्ट (pR0 235 वा) इस ग्रन्थ में जहा~ जहा~ श्रुत, सरस्वती, जिन और मुनि आदि की स्तुति-वंदना आती है उनका उनके पृष्ठांक के साथ इस परिशिष्ट में निर्देश किया है। पंचम परिशिष्ट (pR0 235 वा~) इस ग्रन्थ में ऋतु, प्रमदवन, अटवी, उद्यान, कान्तार, स्वयंवरमण्डप, जन्मोत्सव, पाणिग्रहण, नृप, राज्ञी, जिनमन्दिर, देश, नगर, नगरी, और सूर्योदय आदि के हृदयंगम वर्णन है। ऐसे कुल 67 वर्णको का उनके पृष्ठांक के साथ इस परिशिष्ट में निर्देश किया गया है। Page #18 -------------------------------------------------------------------------- ________________ षष्ठ परिशिष्ट (pR0 236 से 241) इस ग्रन्थ में AI हुई विविधविषयक कुल 421 सुभाषित गाथाओं के आधचरण, उसके विषय और स्थानदर्शक पृष्ठांक के साथ, अकारादिवर्णक्रम से इस परिशिष्ट में दिये हैं। सप्तम परिशिष्ट (pR0 242 से 250) प्रस्तुत ग्रन्थ में विविध उक्तिरूप से आये हुए गद्य-पद्यांश, उनके विषय और स्थाननिर्देश के साथ, अकारादिवर्णक्रम से अक्षरशः इस परिशिष्ट में दिये हैं। विविध पृथ्वीचन्द्रचरित्र मेरे स्वल्प अन्वेषण में अन्योन्य भिन्न कथावस्तुवाले दो परम्परा के पृथ्वीचन्द्रचरित्र ज्ञात हुए हैं। एक A0 श्री शान्तिसूरि रचित प्राकृतभाषानिबद्ध पृथ्वी चन्द्रचरित्र जो पाठकों के हाथ में है । इसको कथावस्तु का अनुसरण करके अनेक जैन विद्वानों में संस्कृत और गुजराती भाषा में पृथ्वीचन्द्र चरित्र की रचना की है। दूसरी परम्परा का पृथ्वीचन्द चरित्र हैमाणिक्यसुन्दरसूरिकृत गुजराती भाषानिबद् । इस चरित्र की कथावस्तु का अनुसरण करके अन्य जन विद्वानों ने गुजराती और संस्कृत में पृथ्वीचन्द्र चरित्र की रचना की है। प्रथम परम्परावाले पृथ्वीचन्द्रचरित्र की सूची इस प्रकार है 1. पृथ्वीचन्द्रचरित्र, कर्ता-आचार्य शान्तिसूरि, भाषा प्राकृत, रचनाकाल-वि. सं. 1161 / यह चरित्र पाठकों के हाथ में है। . 2. पृथ्वीचन्द्र चरित्र, कर्ता-खरतरगच्छीय जयसागरगणि, भाषा संस्कृत, रचनाकाल-vi0 saM0 1503, यह 2654 श्लोक प्रेमाणवाला ग्रन्थ है और अप्रकाशित है । 3. पृथ्वीचन्द्र वरित्र, इसकी रचना वि. सं. 1537 में पूर्णतल्लगच्छीय श्री रत्नसागरगणि ने संस्कृत में की । इस ग्रन्थ का श्लोक प्रमाण 1846 है । इसे यशोविजय जैन ग्रन्थमा ठा (भावनगर) ने वि. सं. 1976 में प्रकाशित किया है । इसके सम्पादक न्या. न्या. प्रवर्तकजी श्री मंगलविजयजी है। 4. पृथ्वीचन्द्रचरित्र, वि. सं. 1882 में संस्कृत भाषा में पं. रूपविनयगणि ने इसकी रचना की । 5901 श्लोकप्रमाणवाले इस ग्रन्थ का प्रकाशन e. एम. एण्ड सन्स पालीताणा की तरफ से हुआ है। 5. पृथ्वीचन्द्रचरित्र, वि. सं. 1807 में कडवागच्छीय श्री लावाशाह ने पृथ्वीचन्द्र गुण]सागरचरित्रबालावबोध के नाम से इसकी गध में रचना की है । इसकी भाषा गुजराती है। इस कृति विषयक जानकारी 'जनगुर्जरकविओ' भाग 3 खण्ड 2 पृष्ठ 1668 में से ली है। 1-श्री हेमचन्द्राचार्य जैन ज्ञानमन्दिर (पाटन) में स्थित श्री संघ जैन ज्ञानभण्डार में इस ग्रन्थ की प्रति है, इसमें श्ल कप्रमाण 2771 है, इस प्रति का क्रमाङ्क 1680 है । 2-पृथ्वीचन्द्र और गुणसागर ये दो कथानायक होने से यह चरित्र पृथ्वीचन्द्र-गुणसागरचरित्र के नाम से भी प्रसिद्ध है। Page #19 -------------------------------------------------------------------------- ________________ उपरोक्त पृथ्वीचन्द्रचरित्रों के अलावा एक पुरानी गुजराती भाषा में रचा हुआ पृथ्वीचन्द्रचरित्रबालावबोध है । इसकी विक्रम की 16 वी सदी में लिखी हुई एक महत्त्व पूर्ण प्रति कई वर्ष पूर्व मैंने पुरातत्वाचार्य मुनि श्री जिनविजयजी के पास जयपुर में देखी थी। संभव है कि यह बालावबोध A0 शान्तिसूरिरचित पृथ्वीचन्द्रचरित्र के आधार से ही तैयार किया हो। क्योंकि यह पोथी लगभग सौ पन्ने की थी। यहा~ जिन पृथ्वीचन्द्रचरित्रों का परिचय दिया है वें ग्यारह भवात्मक हैं । अन्तिम ग्यारहवें पृथ्वीचन्द्र-गुणसागर के भव को बतानेवाली पुरानी गुजराती में रची हुई कुछ कृतिया~ इस प्रकार है 1. वि. सं. 1696 में तपागच्छीय पं. श्री भानुचन्द्रवाचक ने पृथ्वीचन्द्ररास की रचना की। इसकी प्रति श्री लालभाई दलपतभाई भारतीय संस्कृति विद्यामन्दिर (अहमदाबाद) के हस्तलिखित भण्डार में भी सुरक्षित है । 2. वि. सं. 1556 से पूर्व रचा हुआ अज्ञात कर्तृक पृथ्वीचन्द्र-गुणसागररास । इस छोटी सी कृति की जानकारी o' भाग 3 खं. 1 के 437 पृष्ठ में से ली है। इसकी विक्रमीय 17 वीं सदी में लिखी हुइ एक प्रति ला. द. विद्यामन्दिर के भण्डार में है। 3. जीवविजयकृत पृथ्वीचन्द्रसज्झाय । यह रचना छोटे रास जैसी है । यह कृति श्री हेमचन्द्राचार्य जैन ज्ञानभण्डार (पाटन) में सुरक्षित श्री शुभवीर जैन ज्ञानभण्डार के सिवाय अन्यत्र कहीं भी दृष्टिगोचर नहीं हुई। इस प्रति के पत्र पांच है। अनुमानतः इसका लेखनसमय vi0 की 19 वीं सदो का हो ऐसा लगता है। पाटण भण्डार की सूची में इसका क्रमांक 5582 है। यदि विशेष अन्वेषण किया जाय तो उपरोक्त रचनाओं के सिवाय पृथ्वीचन्द्र चरित्र की अन्य रचनाएं भी अन्यान्य ज्ञान भण्डारी से उपलब्ध होना असम्भव नहीं है। दूसरी परम्परावाले अर्थात् माणिक्यसुन्दर कृत पृथ्वीचन्द्र चरित्र की कथावस्तुवाले अन्यान्य विद्वानों द्वारा रचे गये पृथ्वीचन्द्रचरित्र की सूची इस प्रकार है 1. वि. सं. 1478 में गद्यगुजरातीभाषानिबद्ध श्री माणिक्यसुन्दररचित पृथ्वीचन्द्रचरित्र । इस कृति का अपरनाम 'वागविलास' है । और वह डओं0 भूपेन्द्र त्रिवेदी और DA0 अनसूया भूपेन्द्र त्रिवेदी द्वारा I0 sa0 1966 में सुसम्पादित होकर मुद्रित हुआ है। 2. वि. सं. 1545 में पधगुजरातीभाषानिबद् श्री सोमदेव अथवा श्री महेन्द्रसूरिरचित पृथ्वीचन्द्रचरित्र । इस कति का अन्यत्र भी कहीं उल्लेख हआ है यह मेरी जानकारी में नहीं है। इसकी एक मात्र प्रति श्री लालभाई दलपतभाई भारतीय संस्कृति विद्यामन्दिर (अहमदाबाद ) में स्थित अनेक हस्तलिखित ग्रन्थसंग्रहों में से श्री lA0 da0 विद्यामन्दिर के तरफ से खरीदे हए ग्रन्थसंग्रह में है। इसका क्रमाङ्क 4349 है। इस क्रमाङ्कवाले गुटके में पृथ्वीचन्द्रचरित्र के सिवाय दसरी अनेक कृतिया~ भी है। अन्त में लेखन संवत नहीं है किन्तु अनुमान से कहा जा सकता है कि यह प्रति विक्रम की 17 वी सदी में लिखी हुई होगी। इस अपरिचित कृति का परिचय इस प्रकार है - यह लघु ग्रन्थ चार अधिकारों में रचा हुआ है। ग्रन्थ के अन्त में कर्ता के नाम को बतानेवाला पद्य पाठ और गद्यसंस्कृत में लिखी हुई पुष्पिका का पाठ इस प्रकार है " पुण्यप्रबन्ध ए सांभली, जे नित धर्म करंति । सोमदेव कहई तिहा(है) घरि, ऋद्धि वृद्धि निगहंति ॥ पनरपयालै संक्छ(च्छ)गि, मेडतापुरी रंगि । पृथ्वीचन्द्रचरित्र रचिउ, आणीय ऊलटि अंगि । / Page #20 -------------------------------------------------------------------------- ________________ चौपईसोमदेव सहगुरु पभणंति, इणिपरि वंछित पुण्य फलंति । भवीयण भावि सुणौ सुविचार, ए चौथौ हूअउ अधिकार । / इत्याचार्यश्रीमहेन्द्रसूरिविरचितायां प्राकृतपयमयश्रीपृथ्वीचन्द्रकथायां ज्ञानोत्पत्ति-सिद्धिसाम्राग्यप्रापणो नाम चतुर्थः] अधिकार समाप्त[:] ॥" उपर की संक्षिप्त प्रशस्ति के पद्यभाग में कर्ता का नाम सोमदेव है जब कि गद्य भाग में कर्ता का नाम महेन्द्रसूरि है। माध तीन अधिकारों के अन्त में भी उपर बताये गये चौथे अधिकार जैसा ही कर्ता का नाम सूचित करनेवाला पद्य और गय संदर्भ है। अर्थात् चारों अधिकारों के अन्त में कर्ता का नाम पद्यविभाग में सोमदेव और गद्यविभाग में महेन्द्रसरि है। इसके अतिरिक्त प्रारंभ की "पुण्यकथा सवायण भली नव-नवरसिहि रसाल । सोमदेव शासत्रा ( शास्त्रो) थकी, पभणइ गुणिहि रसाल ॥ " इस छठी kar3I में भी कनि अपना नाम सोमदेव बताया है। इससे यह स्पष्ट होता है कि जिस समय यह ग्रन्थ रचा गया था उस समय कर्ता का नाम सोमदेव था ही किन्तु आचार्यपद प्राप्त करने के बाद उनका नाम महेन्द्रसूरि होना चाहिए । इस कारण से सोमदेव के आचार्यपद प्राप्त करने के बाद इस रचना की जो नकलें हुई होगी उनकी गद्यपुष्पिका में सोमदेव और महेन्द्रसूरि की अभिन्नता बताने के लिए कर्ता का नाम महेन्द्रसूरि लिखाया होगा। इस प्रकार के एक ही ग्रन्थकार के दो नाम के उदाहरण जैनग्रन्थों में प्राप्त होते हैं। इस ग्रन्थ की रचना मेडता(राजस्थान) . 3. vi0 saM0 1557 में रचा हुमा संस्कृतभाषानिबद्ध तपगच्छीय मुनि श्री लब्धिसागरकृत पृथ्वीचन्द्रचरित्र । यह चरित्र भी श्री माणिक्यसुन्दरचित पृथ्वीचन्द्र चरित्र की कथावस्तु पर से रचा हुआ है, और वह vi0 saM0 1975 में पण्डित श्रावक श्री हीरालाल हंसराज द्वारा मुद्रित हुआ है। श्री शान्तिसरिकृत पुहइचंदचरिय गद्य-पद्यात्मक प्राकृतभाषानिबद्ध यह पृथ्वीचन्द्रचरित्र वीर सं. 1631 (वि. सं. 1161) में रचा हुआ है। इसकी रचनाशैली प्रासादिक और प्रौढ है। तत्कालीन जनरुचि का अनुसरण करके भिन्न भिन्न रुचिवाले वाचक और श्रोताओं के रस को सुरक्षित रखनेवाले ग्रन्थगत प्रसंगनिरूपण और विविध वर्णनों को देखते हुए यह कहा जा सकता है कि समग्र प्राकृत कथा-चरित्रों में इस रचना का अपना विशेष प्राधान्य है। इस चरित्र की रचना के बाद वाचन-अभ्यास-व्याख्यान आदि की दृष्टि से इसका प्रचार-प्रसार भी विद्वानों और श्रोतामों में खूब हुआ। इस ग्रन्थ की रचना के बाद विक्रम की 19 वीं सदी की अवधि में बीच बीच में जैन विद्वानों ने प्रस्तुत ग्रन्थ की कथावस्तु को मुख्य रखकर संस्कृत और गुजराती भाषा में अन्यान्य चरित्रों की रचना की हे । इसीसे ही एतद् विषय के 1-इनके उदाहरण इस प्रकार है-श्री पार्श्वदेवगणि और श्री श्रीचन्द्रसूरि के ऐक्य के लिए देखिये प्राकृतग्रन्थपरिषद् के 10 वें प्रन्धरूप से प्रकाशित 'नन्द्रिसूत्रम्-हरिभद्रसूरिकृतवृत्तिसहित' की प्रस्तावना पृ. 5, तथा श्री देवेन्द्र(मुनि) और श्री नेमिचन्द्र सरि के ऐक्य के लिए देखिये प्राकृतप्रन्थपरिषद् के पांचवें ग्रन्थाङ्क रूप से प्रकाशित 'आख्यानकमणिकोश' को प्रस्तावना पृ. 7. तथा श्री गणचन्द्रगणि और श्री देवभवसूरि के ऐक्य के लिए देखिये श्री मात्मानन्द जैन ग्रन्थमाला(भावनगर) के 91 प्रन्माइ कप से प्रकाशित 'कहारयणकोसो' को प्रस्तावना का पत्र 6 से 8 / Page #21 -------------------------------------------------------------------------- ________________ 10 1 अभ्यासी और श्रोताओं की अभिरुचि जानी जा सकती है। श्री हेमचन्द्राचार्य जैन ज्ञानमन्दिर (पाटन) में सुरक्षित श्री सागरगच्छ जैन ज्ञानभण्डार में विक्रम की 15 वीं सदी के अन्त या 16 वीं सदी के प्रारंभ में लिखाई हुई पृथ्वीचन्द्र चरित्र की एक प्रति है । उसमें आदि का मंगलाचरण और अन्त की ग्रन्थकार को प्रशस्ति तो वक्षरशः श्री शान्तिसूरिरचित पृथ्वीचन्द्र चरित्र की है किन्तु उसके सिवाय का प्रायः समग्र प्रन्थ संस्कृत में है । उस में भी जो स्थान-स्थान पर प्राकृत सुभाषित याते हैं वे भी शान्तिसूरिरचित पृथ्वीचन्द्र चरित्र के ही हैं। इससे समझा जा सकता है कि तथाप्रकार के अधिकारी वर्ग की प्रस्तुत चरित्र विषयक अभिरुचि को लक्ष्य में रखकर प्राकृत के अनभ्यासी अथवा अल्प अभ्यासी वर्ग के लिए किसी विद्वानने समग्र कथा को संस्कृत में बना डाला । ऐसा होने पर भी वह मूलग्रन्थ के वक्तव्य से निर्विशेष होने के कारण उसमें, आदि और अन्त का भाग मूल ग्रन्थकार का रखकर, ग्रन्थकार का गौरव ही किया है। इससे भी प्रस्तुत चरित्र की रोचकता स्पष्ट होती है । देश- नग-नगर-ऋतु-उद्यान-विरह- नायक-नायिका आदि के सम्बन्व में आनेवाले वर्णनों, अनेक स्थलों पर आनेवाले सभंग श्लेष, उपमा, उत्प्रेक्षा, विरोधाभास, गृहीतमुक्तपद आदि विविध अलंकारों, नायक नायिका और सखा सखियों के वाग्विनोदों, प्रहेलिकाओं एवं पथशैली में रचे हुए अनेक गद्यसंदर्भों की रचना इतनी प्रौढ है कि जिन्हें समझने के लिए कईबार प्राकृत भाषा के अच्छे अभ्यासिओं को भी बुद्धि कसनी पडती है । इस के अतिरिक्त शेष कथाविभाग प्राकृत भाषा के अभ्यासियों के लिए सुगम है । अतः प्राकृतभाषा के अभ्यासियों के लिए विविधता की दृष्टि से इसकी अधिक उपयोगिता है । इस ग्रन्थ की जिन हस्तलिखित प्रतियों का उपयोग किया है उन समग्र प्रतियों में अनेक स्थलों पर मूलपाठ के अर्थ को बताने वाली टिप्पणिया~ लिखी हुई हैं जिससे मालूम होता है कि इस ग्रन्थ का अध्ययन की दृष्टि से अच्छा प्रचार हुआ होगा । ग्रन्थगत पाण्डित्यपूर्ण संदर्भों को तथा अपरिचित अथवा अल्पपरिचित देश्य शब्दों का अर्थ समझने के लिये इस चरित्र पर प्रमाण में छोटि किन्तु अत्यन्त महत्त्वपूर्ण दो व्याख्याओं की रचना हुई है । वह इस प्रकार है-- 1. vi0 saM0 1226 में श्री कनकचन्द्र नामके जैन विद्वान मुनि द्वारा रचा हुआ 1100 श्लोकप्रमाण पृथ्वीचन्द्रचरित्र टिप्पन । 2. A0 श्री रत्नप्रभसूरिकृत पृथ्वीचन्द्र चरित्रसंकेत । इन दो कृतिओं का बृहटिप्पनिका में उल्लेख हुआ है किन्तु इन दोनों में से एक की प्रति किसी भी स्थान पर नहीं मिलती है । हां, हमारे सद्भाग्य से श्री रत्नप्रभसूरिकृत पृथ्वीचन्द्रचरित्रसंकेत की एक प्रति सम्पादकनी को मिल गई है। जिसे प्रस्तुत सम्पादन में सम्पूर्ण रूप से ली है । यह 'संकेत' और उपर बताई प्रतियों में लिखि हुई शब्दार्थ दर्शक टिप्पणियों से प्रस्तुत पृथ्वीचन्द्रचरित्र के प्रायः सभी क्लिष्ट स्थानों को समझने में अनुकूलना हो गई है। इतनी जानकारी से वाचकों को ग्रन्थ की पाण्डित्यपूर्ण गम्भीर शैली का सामान्य खयाल आजायगा । यह चरित्र, एक जैन पौराणिक कथा है। इसमें कुल ग्यारह भव है । 11 वें भव में पृथ्वीचन्द्र और गुणसागर नाम के दो कथानायक है उसमें पृथ्वीचन्द्र मुख्य है । ग्यारह में भव में पृथ्वीचन्द्र गुगसागर का मोक्ष गमन होने से वह उनका अन्तिम भव है । पृथ्वीचन्द्र - गुणसागर की कथा 11 वें भव में ( pR0 206 से 229 ) ही है । किन्तु 1 से 10 भव Page #22 -------------------------------------------------------------------------- ________________ (pR0 1 से 205) की कथावस्तु पृथ्वीचन्द्र-गुणसागर के ही पूर्व-पूर्वतर भवों की कथारूप होने से ग्रन्थकारने मुख्यनायक पृथ्वीचन्द्र को प्राधान्य देकर ग्रन्थ का पुहइचंदचरिय-पृथ्वीचन्द्रचरित्र ऐसा यथार्थ नाम दिया है। इस ग्रन्थ के बाद अन्य विद्वानोंने रचे हुए पृथ्वीचन्द्रचरित्रों में से किसी को पृथ्वीचन्द्र-गुणसागरचरित्र अथवा पृथ्वीचन्द्र-गुणसागररास ऐसा नाम दिया है । 11 वें भव के कथानायक पृथ्वीचन्द्र और गुणसागर के उस उस पूर्वभव के नाम से पहिचाने जाते कुल भव इस प्रकार है 1. प्रथम भव-शंखराजा-कलावती रानी 2. द्वितीय भव-कमलसेन राजा-गुणसेना रानी 3. तृतीय भव-देवसिंह राना-कनकसुन्दरी रानी 4. चतुर्थ भव-देवरथ राजा-रत्नावली रानी 5, पंचम भव-पूर्णचन्द्र राजा-पुष्पसुन्दरी रानी 6. षष्ठ भव-सूरसेन राजा-मुक्कावली रानी 7. सप्तम भव-पभोत्तर राजा-हरिवेग राजा 8. अष्टम भव-गिरिसुन्दर राजा-रत्नसार युवराज 9. नवम भव-कनकध्वज राजा-जयसुन्दर युवराज 10. दशम भव-कुसुमायुध राजा-कुसुमकेतु राजपुत्र (पिता-पुत्र) 11. एकादश भव-पृथ्वीचन्द्र राजपुत्र-गुणसागर श्रेष्ठिपुत्र उपर्युक्त 11 भवों के नामोल्लेख पूर्वक, प्रत्येक भव के नगर-नगरी के नाम के साथ तथा प्रत्येक भव के बाद की गति को बता कर किसी विद्वान ने दस गाथाए~ बनाई है वे इस प्रकार हैसंखपुरे संसनियो, कलावई तस्स अस्थि वरभन्जा । सोहम्मे उववाओ, दोण्ह वि मेलो समक्खाओ ॥ 1 ॥ पोयणपुरम्मि नयरे, राया नामेण कमलसेणो त्ति। गुणसेणा तस्स पिया, बंभे कप्पे समुप्पन्ना ॥ 2 ॥ महराए देवसीहो,-मरोहे ( ! तग्गेहे) कणयसुंदरी भ्ज्जा। सावयधम्मं परिवालिऊण सुक्के समणुपत्ता ॥ 3 ॥ आयामुही य नयरी, देवरहो अस्थि नामओ राया। रयणावली य भजा, पाणयकप्पे समुप्पन्ना ॥ 4 ॥ नव(य)रे मुसील(? म)नामे राया नामेण पुनचंदो त्ति । भज्जा य पुप्फसुंदरि, उववन्ना आरणे कप्पे ॥ 5 ॥ महिलाए नयरीए राया नामेण सूरसेणो त्ति । मुत्तावली य भजा, हिद्विमगेवेजगे दो वि ॥ 6 ॥ गन्जणगे नयरम्मी पउम(मु)त्तरनामओ य वेयड्ढे । हरिवेगो विज्जाहर, मज्झिमगेविजगे जाया ॥ 7 ॥ पंडरिगिणी य नयरी, गिरिसुंदर रयणसार दु वि भाया। उवरिमगेविजम्मि य सुहसंपत्तम्मि संजाया ॥ 8 ॥ तामलित्ती कणगस(झ)o य जयसुंदर व्र्विमान्न्विज्य्म्मि। चंपाए कुसुमाउह सबढे कुसुमकेउ त्ति ॥ 9 ॥ अवझाउरिम्मि नयरे राया नामेण पुहइचंदो त्ति । हस्थिणौ[]म्मि गुणसायरो त्ति ते सिद्धिसंपत्ता ॥ 10 ॥ उपरकी गाथाओं को पृथ्वीचन्द्रचरित्र की संग्रहणीगाथा कह सकते हैं। श्री हेमचन्द्राचार्य जैन ज्ञानमन्दिर(पाटण) में स्थित श्री सागरगच्छ जैन ज्ञानभण्डार की पृथ्वीचन्द्रचरित्र की संस्कृतभाषाबहुल प्रति, जिसका मैं पहले निर्देश कर चुका hai Page #23 -------------------------------------------------------------------------- ________________ 12 usake anta में उपरोक्त गाथाए~ लिखी हुई हैं। ज्ञानमन्दिर में इस प्रति का क्रमाङ्क 9505 है। ये गाथाए~ किसी प्राचीनग्रन्थ की है अथवा पृथ्वीचन्द्रचरित्र के आधार से किसी ने संग्रहणीगाथा के रूप में बनाई हैं यह एक शोध का विषय है। प्रसिद्ध विद्याविभूति A0 श्री हरिभद्रसूरि ने अपने उपदेशपद में पृथ्वीचन्द्र के भवों का उल्लेख तो किया है, किन्तु उसमें केवल शंख-कलावतीभव के सिवाय 2 से 11 भव में शंखराजा के ही भव बताये हैं, और वे भी उस उस भव के मुख्य नाम के सिवाय । उपदेशपद के सम्बन्ध में विशेष हकीकत आगे 'पूर्वस्रोत' में कहनेवाला हू~ अतः यहा~ विशेष नहीं लिखता । स्वयं प्रन्थकार ने प्रस्तुत चरित्र का अतिसंक्षिप्त परिचय इस प्रकार दिया है "यह चरित्र एक धर्मकथा है (pR0 5 gA0 12) / मुख्यतः यह धर्मकथा होने पर भी यहा~ उस उस प्रसंग के अनुरूप काम और अर्थ विषयक निरूपण भी तत्तदधिकारी के वचनरूप से अनिवार्य बने हैं (pR0 2 gA0 21) / कईयों को गद्य रचना प्रिय होती है तो कईयों को पद्यरचना, तथा कईयों को सभंगश्लेषालंकारवाली रचना; ऐसे, और अन्य भी भिन्नभिन्न रुचिवाले व्यक्तिओं को लक्ष्य में रखकर कुछ स्थानों में संक्षेप से तो कुछ स्थानों में विस्तार से विविध रसवाला यह चरित्र रचा है (pR0 221 गा. 284 ) / यहा~ मर्यादित प्रमाण में ही कविधर्म बताया है। विविध वर्णन भी प्रमाण में अल्प है फिर भी कथांग-कथावस्तु अधिक होने के कारण कहीं 2 विस्तार करना भी अनिवार्य होगया है (पृ. 221 gA0 282) / संवेगरूपी दिव्यरस से भरा हुआ और मन्दबुद्धिवाले जीवों को हितकर ऐसा यह चरित्र संक्षेप से किन्तु स्पष्ट कहा है (pR0 221 gA0 281) / विविध उपकथाओं से-अन्तरकथाओं से रम्य और जिस में गुरुबहुमान का बोधक यतिधर्म का निरूपण हुआ है वैसा यह चरित्र मनुष्यभव को प्राप्त कर अच्छी तरह से सुनना चाहिए (pR0 221 gA0 283) / [ग्रन्थकार के ] शिष्य श्री मुनिचन्द्रमुनि की प्रार्थना से संवेगरूपी पानी के निपान-होज के समान इस श्रेष्ठ चरित्र की रचना की है (pR0 222 gA0 289) / " ग्रन्थकार ने अपनी कृति के लिए आत्मश्लाघा न हो जाय इस बात की सावधानी रखते हुए जो उपर की बातें बताई हैं उसपर से इतना तो स्पष्ट हो जाता है कि ग्रन्थकार को अपनो रचना के लिए ठीक ठीक प्रमाण में आ होना चाहिए। जैन कथा-चरित्रों में संसार की असारता, भयुष्य की क्षणभंगुरता, वैराग्य, व्रत, नियम आदि धार्मिक उपदेशों तथा जैन धर्म के मौलिक सिद्धान्तों और मान्यताओं का वें वें ग्रन्थकार अपनी अपनी क्षमता और शैली के अनुसार मुख्यतया निरूपण करते रहे हैं। इस मुख्य प्रतिपाद्य विषय को सूचित करने के लिए, कथाप्रसंगों में वाचक-श्रोताओं का रस सुरक्षित रखने के लिए, निःस्पृह त्यागी जैन विद्वानों को विविध रसों का एवं पार्थिव वैभवों का वर्णन भी अपनी अपनी कक्षा के अनुसार करना par3A है। ऐसे चरित्रग्रन्थों में श्री पादलिससूरिरचित तरंगवतीकथा मुख्य कही जा सकती है। यह कथा अनुपलब्ध है और इसका गौरवपूर्ण उल्लेख अनेक लब्धप्रतिष्ठ जैन चरित्रकार विद्वानोंने किया है। आज उपलब्ध जैन कथासाहित्य में भी A0 उद्योतनसूरिकृत 'कुवलयमाला कथा' जैसे कतिपय ग्रन्थ हैं, जिस में वाचक-श्रोताओं को भववैराग्य का बोध करवाने के मुख्य उद्देश्य के प्रभावपूर्ण ढंगसे किन्तु ठीक ठीक प्रमाण में शंगार आदि रसों का भी गुंफन हुआ है। प्रस्तुत पृथ्वीचन्द्रचरित्र में भी अनेक स्थानों पर भववैराग्य के लिए संसार की-पौद्गलिक सुखों की असारता खून ही असरकारक ढंग से निरूपित की है। इसके साथ साथ सांसारिक भावों और रस वर्णनोंका निरूपण भी प्रभाव उत्पन्न Page #24 -------------------------------------------------------------------------- ________________ 13 करें वैसा किया है । इस कारण से ऐसे रस वर्णनों की रचना में ग्रन्थकार ने एक कवि की भूमिका को ही निभाने का प्रयत्न किया है। आत्मकल्याण के लिए मौलिक उपदेशों के अतिरिक्त गृहस्थजीवन के व्यवहार में अनेकविध सुसंस्कारों की प्रेरणा दे सके वैसे अहिंसा, सत्य, अचौर्य, ब्रह्मचर्य, अपरिग्रह अथवा मर्यादित परिग्रह आदि व्रतों का उपदेश और व्यावहारिक नीतियों के सम्बन्ध में प्रसंग प्रसंग पर आनेवाले सुभाषितों और उक्तियों से प्रस्तुत ग्रन्थ की उपयोगिता और मधुरता में वृद्धि हुई है । और भी अपभ्रंश पद्यों देश्य शब्दों तथा मुदित प्राकृत शब्दकोष में अद्यावधि नहीं आये हुए शब्दों का चयन भी ठीक ठीक प्रमाण में हुआ है, जो विद्वानों और भाषाविदों को अभ्यास की दृष्टि से अधिक उपयोगी है। इस प्रन्थ में अन्तरकथाए~, अवान्तर कथाए~ तथा पूर्वभव कथाए~ भी अनेक हैं। उनका, एवं समग्रग्रन्थ के, परिचय के लिए ग्रन्थ की विस्तृत विषयानुक्रमणिका को देखने का मैं पाठकों को सूचन करता हूं। ग्रन्थगत अनेक हृदयंगम और पाण्डित्यपूर्ण आलंकारिक संदर्भो को बताने के लिए तो एक छोटा सा निबन्ध लिखा जा सकता है। ये सभी संदर्भ विविध दृष्टि से अत्यन्त उपयोगो होने पर भी समयाभाव के कारण मैं यहा~ बता नहीं सकता फिर भी प्रत्येक कथा प्रसंग के निरूपण के साथ साथ ग्रन्थकार के द्वारा साधित तादास्य को सामान्य कल्पना पाठकों को आजाय उस दृष्टि से उदाहरणरूप एक प्रसंग यहा~ देता हूं। श्रीकेतु नामका राजा अपनी सगर्भा वैजयन्ती रानी को राज्यगद्दी सौंप कर प्रवजित हुआ। रानी ने पुत्री को जन्म दिया। मतिवर्द्धन नाम के अमात्य ने राज्य की सुरक्षा का विचार करके पुत्री के जन्म को पुत्र के जन्म के रूप में प्रकट करके उसका जन्मोत्सव किया । उसका नाम गुणसेन र्खा। राजकुमारी को राजकुमार (गुणसेन) के वेष में ही रखा और राजकुमार जैसा ही उसके साथ व्यवहार रखा । पुरुषवेश में राजकुमारी युवा हुई । नारी देह की गुप्तता को पुरुषवेष में लम्बे समयतक छिपा रखना मुष्किल था, अतः अमात्य तथा रानी को राजकुमारी के लिए योग्य पति की चिन्ता हुई। और नगर के यक्ष की सहायता से राजकुमार के वेष में सिंहासन पर बैठी हुई राजकुमारी के सन्मुख कमलसेन नामके एक राजकुमार को सन्मानपूर्वक उपस्थित किया ग्या। राजकुमार के वेष में बैठी हुई राजकुमारी (गुणसेन) को यह पता था कि आगन्तुक राजकुमार कमलसेन मेरा भावी पति है । जब कि राजकुमार कमलसेन, गुणसेन को राजा मानकर उसका सन्मान, प्रणाम और शिष्टाचार करने के लिए तत्पर होता है । यह प्रसंग अन्धकार के शब्दों में देखिए "पणमंतो य निवारिओ राइगा दिद्विसन्नाए । तओ ऽकिमयं ? ' ति सवियको, दोलंतकन्नकुंडलेण सेयबिंदुमुत्ताहलजालालंकियमालवद्वेण मंतिवयणनिबद्धदिट्ठिणा खलंतक्खरमालतो य सु....सु....सुयण! पु....पुच्छामो क....क....कत्तो एसि ! कि....कि....किमेगागी । कु....कु....कुसलं तु ...तु....तुम्भं ? स....स....सा....सा....सागयं सुटु ॥ " अर्थात् गुणसेनकुमार( राजकुमारी) आंख का इशारा करके प्रणाम करते हुए कमलसेन को रोकता है। इस कारण से ' ऐसा क्यों ? ' ऐसे वितर्क में par3e हुए कमलसेन कुमार को [ 'औचित्य के खातिर कुछ कहना चाहिए' इस कर्तव्य से प्रेरित होकर ] गुणसेनकुमार (राजकुमारी) उपरोक्त गाथा कहता है। इस गाथा में स्पष्ट तो इतना ही कहना था कि 'सुयण ! पुच्छामो कत्तो एसि! किमेगागी ? कुसलं तुम्भं ? सामयं सुटु । ' इतना कहने में गुणसेनकुमार(राजकुमारी) Page #25 -------------------------------------------------------------------------- ________________ 14 के कुण्डल हिलने लगे, कपोल पर मोती जैसे प्रस्वेद के बून्द हो गये और उसे [ लज्जाजन्य संकोच का प्रसंग अधिक लम्बा हो जाय उसके लिए ] मतिवर्द्धन अमात्य की तरफ सूचक नजर से देखना पडा । यहां गुणसेनकुमार (राजकुमारी) को कमलसेन कुमार के प्रति तो इतना ही कहना था कि 'हे सृजन ! हम आप से पूछते हैं कि आप कहां से आये हो ? अरे कैसे हो ? कुशल तो हो न ? आपका अच्छी तरह से स्वागत हो ' / इतना कहने में मूल बात से अनभिज्ञ नायक के प्रथम मिलन में स्त्रीस्वभावजन्य व्याकुलता से परेशान नायिका की तुतलाती वाणी को 'सुयण ! पुच्छामो' आदि शब्द के बदले 'सु....सु.... सुयण ! पु... पुच्छामो' आदि शब्दों द्वारा प्रकट किया है । ! उपर के एक उदाहरण परसे प्रस्तुत ग्रन्थ का रचना वैशिष्ट्य और उसकी उपयोगिता का वाचकों को किंचित् आभास हो जायगा । A0 श्री श्री चन्द्रसूरि ने vi0 saM0 1214 में रचे हुए प्राकृतभाषानिबद्ध 'सनत्कुमार चरित्र" के प्रारंभ में AI हुई पूर्वकविप्रशंसा में जिन लब्धप्रतिष्ठ जैन कवियों के नाम बताये हैं उनमें प्रस्तुत ग्रन्थकार ma0 श्री शान्तिसूरि का उल्लेख करती गाथा में इस चरित्र की सुन्दर पहचान दी है। वह इस प्रकार है सिरिसंति सूरिवाणी विलासिणी विविहभंगभावेहिं । पुहई चंदसुरंगे रंजई हिययाई नच्चती ॥ 1 ॥ व्यर्थात्-विविध भंग तथा भावों से विलसित होने से हृदय को नचाने वाली ऐसी श्री शान्तिसूरि की वाणी पृथ्वीचन्द्र(चरित्र) रूपी सुन्दर रंग में ( हर किसी को) रंग देती है । तदुपरान्त यहा~ आगे निर्देशित गुरुस्तुति के तीसरे पथ में भी प्रस्तुत पृथ्वीचन्द्रचरित्र का उल्लेख मिलता है । प्रस्तुत ग्रन्थ के एक स्थल पर कथा का प्रसंग टूटता है । वह इस प्रकार है-- दण्डपाल नामक चोर, लोगों को धन-दौलत के उपरान्त सौ कुमारिकाओं का अपहरण करके उन्हें पर्वत में सुरक्षित mar3ही के तलघर मे रखता है । यह चोर किसी से भी नहीं पकडाता । अन्त में गिरिसुन्दर नामक राजकुमार उसे उसी के स्थान पर मारकर उन कुमारिकाओं का स्वामी बन जाता है। एक महिने तक यह राजकुमार वहीं रहकर उन कुमारिकाओं के साथ सुख भोगता है । उसके बाद भाई का स्नेह याद आने पर अपनी सौ पत्नियों को mar3ही में रखकर वह अपने नगर चला जाता है । बस, उसके बाद mar3ही में रखी हुई अपनी पत्नियों का एवं धन-दौलत का क्या होता है ? इस घटना का सम्पूर्ण कथा पूर्ण होने तक कहीं पर भी उल्लेख नहीं आता। संभव है कि शीघ्रता से एक के बाद एक बदलते हुए कथा प्रसंगों के कारण कदाचित् प्रन्थकार का अनुसन्धान छूट भी गया हो । प्रस्तुत टूटते प्रसंग का अनुसंधान 164 वें की प्रथम पंक्ति के बाद होना चाहिये था, यह बात ' संकेत ' कार श्री रत्नप्रभसूरि के ध्यान में AI और उन्होंने प्रन्थकार के प्रति असाधारण सन्मान प्रकट करते हुए उक्त टूटते प्रसंग का निम्न गाथा से अनुसंधान कर दिया पृष्ठ 1- श्री हेमचन्द्राचार्य जैन ज्ञानमन्दिर (पाटन) में स्थित श्री संघ जैन ज्ञानभण्डार की ' सनत्कुमार चरित्र' की कागद पर लीखी हुई प्रति में से हू~ यह गाथा ली है । ख्यातनाम विद्वरत्न श्रद्धेय paM0 श्री लालचन्दभाई गान्धी ने उनके ऽऐतिहासिक लेख संग्रह ' नामके प्रन्थ के 115 वें पृष्ठ में सनत्कुमारचरित्र की कागद पर लिखी हुई प्रति को ताडपत्र पर लिखी हुई प्रति के रूप में बताई है । किन्तु पाटन के भण्डारों में इसकी ताडपत्रीय प्रति नहीं है। और प्राच्यविद्यामन्दिर ( वडोदरा ) के तरफ से प्रकाशित 'पत्तनस्थ जैन भाण्डागारीय न्थसूचि में भी ऐसी कोई ताडपत्रीय प्रति का उल्लेख नहीं हुआ hai । 1 Page #26 -------------------------------------------------------------------------- ________________ " vajarai to कुमारो0 (pR0 164 पं. 1) इति गाथान्ते दण्डपालचौरमोषार्पणानुसन्धानं श्रोतृभिरपेक्षितमपि कविना केनाप्यभिप्रायेण न कृतम् , तच्च तस्यातिगम्भीरमभिप्रायमजानद्भिरितो गाथातोऽवसेयम् कुमरेण तओ कणयाइ अप्पियं सञ्चमेव जं जस्स । रमणीओ वि हु अंतेउरम्मि गुरुवयणमओ खित्ता ॥ " अर्थात्-164 वें पृष्ठ की प्रथम पंक्ति में AI हुई 123 वी गाथा के बाद दंडपाल नामक चोर के द्वारा चुराई हुई वस्तुभों का क्या हुआ? इस घटना को जानने की श्रोताओं को अपेक्षा होते हुए भी कवि ने-प्रन्थकार ने किसी कारणवशात् उसका अनुसन्धान नहीं किया । वह अनुसन्धान उस कवि के अति गम्भीर अभिप्राय को नहीं जाननेवाले व्यक्ति इस गाथा से जान लें-चोरने बिन जिन व्यक्तियों की धनसम्पत्ति लूटी थी या चुराई थी वह धनसम्पत्ति उन उन व्यक्तिओं को गिरिसुन्दर कुमार ने वापस कर दी। और बडों की आज्ञा प्राप्त कर उन सौ कुमारिकाओं को अपने अन्तःपुर में र्ख्दी। यहा~ संकेतकार ने ग्रन्थकार के प्रति बहुमान पूर्वक औचित्य रखकर उनकी क्षति की मोर जो सामान्य इशारा किया है उसमें संकेतकार की महानुभावता ही प्रतिबिम्बित होती है। ऐसे प्रसंगों में यह घटना हमारे लिए प्रेरणीय है। इस हेतु से ही मैंने प्रस्तुत स्थान का उल्लेख किया है। पर्वस्रोत प्रस्तुत चरित्र के ग्यारह भवों में से प्रथम शंख-कलावती के भव की संक्षिप्त किन्तु सम्पूर्ण कथा A0 श्री हरिभद्रसूरिरचित उपदेशपद में है (देखिये उपदेशपद bhA0 2, gA0 736 से 768, पत्र 340-41) / उसीतरह दूसरे भव से ग्यारह भवों तक के शंखराजा के समग्र भवों का सूचन भी उपदेशपद में है (देखिये वही gA0 788 से 796) / यहा~ शंखराजा के जीव के दूसरे से ग्यारहवें भव तक के भवों के नाम यानी कमलसेन से पृथ्वीचन्द्र तक के भवो के नाम, नहीं बताये हैं, किन्तु प्रत्येक भव के नगर-नगरी और मृत्यु के बाद के देवलोक के नाम बताये हैं। उसी के अनसार ही प्रस्तत पवीचन्द्र चरित्र में नगर-नगरी और देवलोक के नाम हैं। उपदेशपद में कलावती का नाम प्रथम भव में है। उसके बाद दसरे से ग्यारहवें भव तक की संक्षिप्त सूचना करने वाली गाथाओं में कलावती के जीव का उल्लेख नहीं किया। इसी वजह से उपदेशपद में सूत्ररूप से बताई गई एवं उत्तरोत्तर मौखिक या ग्रन्थस्थ (यद्यपि ऐसा कोई ग्रन्थ मेरे देखने में नहीं आया फिर भी ऐसे ग्रन्थ की असंभावना नहीं कही जा सकती) रूप में विकसित पृथ्वीचन्द्रचरित्र की कथावस्तु पर से ही प्रस्तुत पृथ्वीचन्द्रचरित्र की रचना हुई है, ऐसा कह सकते हैं। प्रस्तुत चरित्रमें आनेवाली अन्तरकथाओं एवं पूर्वभव की कथाओं में से कतिपय कथाओं की संक्षिप्त कथावस्तु भी उपदेशपद में मिलती है । वह इस प्रकार है 1. प्रस्तुत ग्रन्थ के 21 वें पृष्ठ की 13 वी पंक्ति से 23 वें पृष्ठ की 14 वी पंक्ति तक में आया हुआ 'कविलसोत्तियकहाणय-कपिलश्रोत्रियकथानक' उपदेशपद भाग 2, गाथा 748 से 756 (पत्र 340-41) तक में है। 2. प्रस्तुतग्रन्थ के 34 वें पृष्ठ की 19 वी पंक्ति से 533 पृष्ठ तक में विनयधर श्रेष्ठी की कथा है । उसमें विनयंधर श्रेष्ठी की तारा, श्री, विनया और देवी नामकी चार पत्नियों के क्रमशः पूर्वभव रतिसुन्दरी, बुद्धिसुन्दरी ऋद्धिसुन्दरी और Page #27 -------------------------------------------------------------------------- ________________ 16 गुणसुन्दरी की कथाए~ भी है। इस समग्र कथा की कथावस्तु उपदेशपद में भी है (देखिये उपदेशपद bhA0 2, gA0 728, पत्र 319 से 320) / 3. प्रस्तुत प्रन्थ के 64 वें पृष्ठ की 24 वीं पंक्ति से प्रारंभ होकर 78 वें पृष्ठ की 14 वी पंक्ति में पूर्ण होनेवाले 'सुयमिहुणकहाणय-शुकमिथुनकथानक' की कथावस्तु संक्षिप्त रूप से उपदेशपद में है ( देखिये upa0 pa0 bhA0 2, गा. 972 से 986, पत्र 397-98) / 4. प्रस्तुत ग्रन्थ के 133 से 136 वें पृष्ठ तक में ईश्वरमुनिद्वारा कही हुई अपनी पूर्वभव सहित भात्मकथा है। उस में 134 वें पृष्ठ की 20 वी पंक्ति से प्रारंभ होकर 136 वें पृष्ठ की पांचवीं पंक्ति में पूर्ण होनेवाला 'आरोग्यद्विजकथानक' की कथावस्तु उपदेशपद में है (देखिये उपदेशपद mA0 2, gA0 536 से 540, पत्र 266) / 5. प्रस्तुत ग्रन्थ के 89 वें पृष्ठ की 16 वी पंक्ति से प्रारंभ होकर pR0 102 की 10 वी पंक्ति में पूर्ण होनेवाला 'रयणसिहकहाणय-रत्नशिखकथानक' का उपदेशपद में केवल उदाहरण के रूप में ही उल्लेख हुभा है (देखिये उपदेशपद bhA0 2, gA0 1031, पत्र 420) / इस कथानक की कथावस्तु अन्यान्य ग्रन्थों में से या मौखिक परम्परा के माधार से पृथ्वीचन्द्रचरित्रकार को मिली होगी ऐसा केवल अनुमान करसकते हैं। उपर बताये अनुसार प्रस्तुत पृथ्वीचन्द्रचरित्र की मूलकथा और कतिपय अन्तर कथाओं की कथावस्तु जिस प्रकार उपदेशपद में प्राप्त होती है उसी प्रकार अन्यान्य प्राचीनतम ग्रन्थों का अन्वेषण किया जाय तो जिसे प्रस्तुत चरित्र का पूर्वस्रोत कहा जाय वैसी सामग्री का प्राप्त होना असंभव नहीं है । प्रस्तुत ग्रन्थ का प्रभाव प्रस्तुत ग्रन्थ की कथावस्तु का पूर्वस्रोत चाहे जितना भी उपलब्ध हो तो भी यहा~ जैसा कि हमने पहले कहा है वैसा, इस ग्रन्थ की रचनाशैली ही ऐसी है जो अनेकविध दृष्टि से अपनी विशेषता रखती है। इसी वजह से ही A0 श्री मुनिचन्द्रसरिजी ने अपनी उपदेशपद को टीका में प्रस्तुत पृथ्वीचन्द्रचरित्र की कथाओं को अक्षरशः स्वीकृत की है। अलबत्ता, उन्होंने अपनी टीका के उन उन स्थानों में या टीका के आदि अन्त में श्री शान्तिसूरिजी का अथवा उनके पृथ्वीचन्द्रचरित्र का किश्चित् भी इशारा नहीं किया। vi0 saM0 1161 में रचे हुए पृथ्वीचन्द्रचरित्र के तेरह वर्ष के बाद यानी कि vi0 saM0 1174 में A0 श्री मुनिचन्द्रसूरिजी ने उपदेशपदटीका की रचना की है। उससे यह सहज स्पष्ट हो जाता है कि उपदेशपदटीका में आनेवाली कतिपय कथाए~ पृथ्वीचन्द्रचरित्र में से ही अक्षरशः ली गई हैं । वें स्थान निम्न हैं 1. उपदेशपदटीका bhA0 2 के 341 3 पत्र की दूसरी पृष्ठिका से प्रारंभ होकर 356 3 पत्र की प्रथम पृष्ठिका में पूर्ण होनेवाले ऽशंख-कलावतीनिदर्शन ' में आया हुआ समग्र पद्यविभाग प्रस्तुत पृथ्वीचन्द्रचरित्र का ही है । अलबत्ता, यहा~ उपदेशपदीका में जो कोई नई गाथाए~ हैं वे पृथ्वीचन्द्रचरित्र का विस्तृतवर्णनात्मक गयपद्य वक्तव्य को संक्षिप्त करने के लिए बनाई गई हैं। उसी प्रकार पृथ्वीचन्द्रचरित्रगत कतिपय आलंकारिक गधसंदर्भ उपदेशपदटीका में छोर्3a दिये गये हैं। उपदेशपदमूल ग्रन्थ का अनुसरण कर रची गई इस टीका में पृथ्वीचन्द्रचरित्रगत शंख-कलावती के भव में आनेवाला Page #28 -------------------------------------------------------------------------- ________________ 'पउमरायकहाणय' (pR0 17 से 21) को नहीं दिया गया किन्तु 'कपिलश्रोत्रियकथानक' उपदेशपदमूल में होने से वह दिया है । और वह भी पृथ्वीचन्द्रचरित्र में जैसा है वैसा ही यथावत् लिया है । 2. प्रस्तुत ग्रन्थ के 34 3 पृष्ठ की 11 वी पंक्ति से 53 वें पृष्ठ की 25 वी पंक्ति तक का ग्रन्थसंदर्भ, उपदेशपदमूल का अनुसरण करने के कारण उपदेशपदटीका में आगे-पीछे रखकर इस प्रकार अक्षरश: लेने में आया है पृथ्वीचन्द्रचरित्र के 37 वें पृष्ठ की 19 वी पंक्ति से 53 वें पृष्ठ की 25 वीं पंक्ति तक का अक्षरशः ग्रन्थसंदर्भ उपदेशपदटीका bhA0 2 के 321 वे पत्र से 335 वें पत्र की पहली पृष्टिका की 13 वीं पंक्ति तक में है । पृथ्वीचन्द्रचरित्र के 36 वें पृष्ठ की 26 वी पंक्ति से 37 वें पृष्ठ की 17 वी पंक्ति तक का अक्षरश: ग्रन्थसंदर्भ उपदेशपदटीका bhA0 2 के 335 वें पत्रकी पहली पृष्टिका की 13 वी पक्ति से 336 वे पत्रकी पहली पृष्ठिका की तीसरी पंक्ति तक में है। यहा~ केवल पृथ्वीचन्द्रचरित्र के 36 वें पृष्ठ की 26 वी गाथा को उसके वक्तव्य को अबाधित रखकर उपदेशपदटीका में अपने कथन की संगति को साधने के लिए बदला है। पृथ्वीचन्द्रचरित्र के 34 वें पृष्ठ की 11 वी पंक्ति से 36 वें पृष्ठ की 25 वीं पंक्ति तक का अक्षरशः ग्रन्थसंदर्भ उपदेशपदटीका bhA02 के 336 वें पत्र की प्रथम पृष्ठिका की 4 थी पंक्ति से 338 वे पत्रकी प्रथम पृष्टिका की नौवीं पंक्ति तक में है। इसमें इतनी विशेषता है कि पृथ्वीचन्द्रचन्त्रि के 34 वें पृष्ठ की 11 वी पंक्ति में AI हुई 54 वीं गाथा के स्थान पर उपदेशपदटीका में नई गाथा बनाकर रखी है। प्रस्तु पृथ्वीचन्द्रचरित्रकारने राजा का नाम सिरिकेतु-श्रीकेतु बताया है जबकि उपदेशपदटीकाकार ने नई बनाई हुई गाथा में धम्मबुद्धि-धर्मबुद्धि नाम बताया है। उपर बताये गये संदर्भो में से पृथ्वीचन्द्र चरित्र के 46 वें पृष्ठ में AI हुई 402, 403, और 404 गाथाए~ उपदेशपदटोका की मुद्रित आवृत्ति में नहीं हैं। यदि ये तीन गाथाए~ न हो तो कथा का सम्बन्ध टूटता है, इसलिए वें उपदेशपदटीका की प्राचीन प्रतियों में होनी ही चाहिए । मुद्रित उपदेशपदटीका bhA0 2 के 329 वें पत्रकी प्रथम पृष्ठिका को चौथी पंक्ति में AI हुई 46 वी गाथा के बाद यहा~ बताई गई पृथ्वीचन्द्रचरित्र की तीन गाथाएं होनी चाहिए। 3. पृथ्वीचन्द्रचरित्र के 89 वें पृष्ठ की 16 वी पक्ति से प्रारंभ होकर pR0 102 की 10 वी पंक्ति में पूर्ण होनेवाला स्यणसिहकहाणय-रत्नशिखकथानक को उपदेशपदटीका में अक्षरशः लिया गया है, (देखिये उपदेशपद टीका bhA0 2, पत्र 421 से 432. / प्रस्तुत पृथ्वीचन्द्रचरित्र के बाद रचे गये एतद्विषयक समस्त ग्रन्थों का इसतरह से अवलोकन किया जाय तो किसी न किसी ग्रन्थ में पृथ्वीचन्द्रचरित्र का असर होना असंभवित नहीं है। 1. जैनकथासाहित्य के अभ्यासियों की जानकारी के लिये पृथ्वीचन्द्रचरित्र और उपदेशपदटीका का एक स्थान यहा~ देता hUM"pRthvIcandracaritra के 64 वे पृष्ट की 24 वीं पंक्ति से प्रारंभ होकर 78 वे पृष्ट शिः 14 वीं पंक्ति में पूर्ण होनेवाला गद्यपद्यात्मक, 'सुयमिहुणकहाणय' शुकमिथुन कथानक उपदेशपदीका में स्वतंत्र रचनारूप पद्य में रचा गया है ( देखिये उपदेशपदटीका bhA0 3, 398 से 411 वें पत्र की प्रथम पृस्स्त्थिका)| उपदेशपदमूल की 9 2 से 986 तक की गाथाओं में बताई गई संक्षिप्त कथावस्तु पर से पृथ्वीचन्द्रचरित्रकार और उपदेशपदटीकाकार ने रचे हुए प्रस्तुत कथानक में आए हुए नायक नायिकाओं के नाम के अतिरिक्त मातापिता, नगर-नगरी, उद्यान और मुनि आदि के नाम एक दूसरे se bhinna 2 milate haiN| Page #29 -------------------------------------------------------------------------- ________________ ग्रन्थकार प्रस्तुत प्रन्थ के अन्त में भाई हुई प्रशस्ति में (pR0 221-22 gA0 285 से 291 ) ग्रन्थकार का संक्षिप्त परिचय इस प्रकार है ___ग्रन्थकार A0 श्री शान्तिसूरिजी, चन्द्रकुलीन भा* श्री सर्वदेवसूरि के शिष्य mA0 श्री नेमिचन्द्ररि के शिष्य थे (प्रशस्ति gA0 285-87) / A0 श्री शान्तिसूरिजी का पक्ष लेकर उनको A0 श्री सर्वदेवसूरि (प्रन्थकार के प्रगुरु) के शिष्य mA0 श्री श्रीचन्द्रसूरि ने आचार्यपद प्रदान किया था (प्रशस्ति gA0 288) / यहा~ " ग्रन्थकार का पक्ष लेकर श्री श्रीचन्द्रसूरि ने उनको आचार्यपद दिया," ऐसे प्रन्थकार के ही वक्तव्य से यह सहज स्पष्ट हो जाता है कि ग्रन्थकार के गुरु श्री नेमिचन्द्रसूरि को ग्रन्थकार को आचार्यपद देना अभीष्ट न था। फिर भी ग्रन्थकार ने अपने गुरु श्री नेमिचन्द्रसूरि को " श्रुनज्ञान के सागर, क्षान्त, दान्त, प्रशान्त, समर्थ, उज्ज्वलगुणवान्, मुनीन्द्र, उपविहारी और सूर्य-चन्द्र से भी अधिक तेजस्वी (प्रशस्ति gA0 286)मादि यथार्थ विशेषणों से सम्मानितकर अपने गुरुपारतंत्र्य, सुशिष्यत्व, गुणज्ञत्व, सुसाधुत्व एवं महानुभावता का परिचय दिया है। साथ ही साथ यहा~ निर्ग्रन्थ समुदायों में बढते हुए न्यूनाधिक विमनस्कता के प्रसंगों में आत्मकल्याणसाधक सर्वत्यागी निर्ग्रन्थों के व्यवहार और प्रभाव का भी अच्छा परिचय मिलता है। प्रन्थकार के प्रगुरु A0 श्री सर्वदेवसूरि से अनेक शिष्य अथवा आचार्यों की प्रशाखावाला गच्छ बना था (प्रशस्ति gA0 285) / ग्रन्थकार को A0 श्री धनेश्वरसूरिजी से विद्याभ्यासविषयक विविध मार्गदर्शन मिला था। इस बात का उल्लेख स्वयं प्रन्थकारने ही किया है ( देखिये pR0 2, gA0 10) / प्रन्थकार के प्रगुरु श्री सर्वदेवसूरिजी के पट्टशिष्य रूप में आठ समर्थ आचार्य थे। उनका उल्लेख करके mA0 श्री मुनिसुन्दरसूरिरचित पट्टावली में इन आठ याचार्यों में से दो पदविका0 श्री यशोभदसरि और A0 श्री नेमिचन्द्रसरि के नाम बताये हैं ( देखिये श्री यशोविजय जैन पध माला से प्रकाशित उक्त पट्टावली का pR0 16 वा ) / शेष छ पट्टधराचार्यों के नामों में से एक श्री श्रीचन्द्रसूरि थे (प्रशस्ति gA0 288 ) और दूसरे mA0 श्री धनेश्वरसूरिजी थे, जिन्होंने चैत्रपुर में श्री वीरजिन की प्रतिष्ठा की थी । एवं उन्हीं से चत्रगच्छ का प्रारंभ हुआ था । यह वृत्तान्त A0 क्षेमकीर्तिरिकृत बृहत्कल्पसूत्रवृत्ति की प्रेशस्ति में एवं नयसुन्दरकृत सटीक रुपरिपाटी में उल्लिखित है, विशेष में उक्त गुरुपरिपाटी में यह बताया है कि bhA0 धनेश्वरसरि ने सातसौ क्षपणको को अपने हाथ से दीक्षा दी थी । A0 धनेश्वरसूरि के पट्टशिष्य श्री भुवनचन्द्रसरि की par3अपरम्परा में 1. श्री जनशासननमस्तलतिग्मरश्मिः, श्रीसद्मचान्द्रकुलपद्मविकासकारी । स्वज्योतिरावृतदिगम्बरडम्बरोऽभूत, श्रीमान् धनेश्वरगुरुः प्रथितः पृथिव्याम् ॥ ॥ श्रीमत्रपुरेकमण्डनमहावीरप्रतिष्ठाकृतस्तस्माच्चैत्रपुरप्रयोधतरणेः श्रीयंत्रगच्छोऽजनि । तत्र श्रीभूवनेम्दुसरिसुगुरुभभषणं भासुरज्योतिः सद्गुणरत्नरोहणगिरिः कालक्रमेणाभवत् ॥ 8 ॥ (पू. pA0 मुनिवर्य श्रीचतुरविजयजी तथा pU0 pA0 विद्वद्वरेण्य मनि श्रीपुण्यविजयजी (आगमप्रभाकरजी) सम्पादित नियुक्ति-भाष्य-पत्त्युपेतं बृहत्कल्पसूत्रम् bhA0 6 पृ. 151.) / 2-3. पूणो विसिरिसम्वदेषमुणी [gA0] 10 ॥ ' पुणो वि 'सिरिसम्वदेवमुणि 'ति भोदेवरिप? पुनरपि श्रीसर्वदेवमनिः, सरिरित्यर्थः ॥ 10 ॥ जेण य अडायरिया [?]समयमुत्तत्थदायमा त्थ्धिया। तत्थ बजेसरपरी पभाषगो वीरतित्यस्म ॥ 1 ॥ खवणाणं सत्र सया पगुच्चिय दिक्खिया महत्थेणं । विसपुरे मिणवीरो पद्रिमो चित्गोति॥12॥ तत्थ सिरिचित्तगच्छे तो गुरू भुषणचंद तप्पट्टे । माघजीवं अंबिलतवकरणामिग्गा उग्गा ॥ 13 ॥ (श्री सिधी जैन प्रथमाला तरफ से प्रकाशित 'विविधगच्छपट्टावलीसंग्रह ' गत श्री नयसुन्दरसूरिकृत 'पटीक गापरिपाटी'.192.) यह गुरुपरिपाटी वृहत्तोसालिकपट्टावली अथवा बृहत्तपोगणगुर्वावली के नामसे भी प्रसिद्ध है। Page #30 -------------------------------------------------------------------------- ________________ बृहत्तपागच्छीय mA0 श्री देवेन्द्ररि mA0 श्री जगच्चन्द्रसूरि mA0 श्री क्षेमकीर्तिसूरि जैसे सुप्रसिद्ध भाचार्य हो गये हैं। यद्यपि रावगपट्टावली में सम्मतिप्रकरणटीकाकार श्री अभयदेवसूरि के पट्टधर शिष्य श्री धनेश्वरसरि को चैत्रगच्छीय भी बताया है किन्तु प्रभाचन्द्ररिकृत 'प्रभावकचरित्र' की प्रशस्ति में एवं श्री माणिक्यचन्द्रसूरिकृत पार्श्वनाथचरित्र को प्रशस्ति में इस बात का समर्थन नहीं मिल्ता। राजगच्छपावली का रचनासमय विक्रम की 15 वी सदी के पूर्वका नहीं है अतः उपरोक्त बात की प्रामाणिकता के लिए अन्य भाषारभूत प्रमाणों की अपेक्षा रखना चाहिए या नहीं यह एक विचारणीय प्रश्न है। वि. सं. 1522 के एक घातुप्रतिमाळेस में तो श्री धनेश्वरसूरि (अभयदेवसरिशिष्य) को चैत्रगाछीय मानने के साथ साथ उन्हें 'शत्रुञ्जयमाहाल्य' का कर्ता भी बताया है। किन्तु यह बात सन्देहास्पद लगती है । यहा~ यह कथन भी उपयोगी होगा कि 'शत्रुञ्जयमाहात्म्य' में कुमारपाल मादि का वृत्तान्त तो आता ही है। तदुपरान्त उसमें उसके कर्ताने अपना गच्छ राजगन्छ बताया हुमा होने से, एवं प्रस्तुत धनेश्वरसूरि (श्री अभयदेवसूरिशिष्य) की naz2अदीक की पूर्वापर श्रमणपरम्परा में कहीं भी राजगच्छ का उल्लेख नहीं मिलने से शत्रंञ्जयमाहात्म्य के कर्ता विक्रम की तेरहवीं सदी के अन्त में या उससे भी बाद के समय में हुए हों ऐसा अनुमान किया जा सकता है। श्री धनेश्वरसूरि (अभयदेवसूरिशिष्य) के बाद उनकी परम्परा में हुए प्रन्थकारों ने अपने पूर्ववर्ती कवियों की रचनामों के उल्लेख में धनेश्वरसूरि को कही भी शत्रुञ्जयमाहात्म्य का कर्ता नहीं बताया है। अतः उपरोक्त धातुप्रतिमा के लेस को श्रद्धास्पद नहीं कहा जा स्क्ता। सम्मतिप्रकरण के टीकाकार अभयदेवसूरि और उनके पूर्वपट्टधर आचार्यों को भी रानगच्छपट्टावली में और माणिक्यचन्द्रसूरिंकृत पार्श्वनाथचरित्र ( रचना saM0 1276 ) में चन्द्रगच्छीय के साथ साथ रानगछीय भी बताया है । जबकि वि. सं. 1248 में रची गई सिद्धसेनरिकृत प्रवचनसारोद्धारको टीका में टोकाकार ने प्रस्तुत अभयदेवरि से भनुक्रम से अपनी पूर्वपट्टपरम्परा दी है किन्तु उसमें चन्द्रगच्छ के सिवाय अन्य किसी गच्छ का उल्लेख नहीं हुआ है। इस सम्बन्ध में प्रभावकचरित्रकार प्रभाचन्द्रसूरि ने धनेश्वरसूरि (अभयदेवसूरिशिष्य) पूर्वावस्था । 1. तत्पट्टार्णवकौस्तुभः समुदितः प्रद्युम्ननामा हि य्ः.........| तच्छिध्योऽभयदेवरिरसमो मिथ्यात्ववादिब्रजमादोन्माषकरः प्रसिद्धमहिमः स्याद्वादमुद्राद्वितः ॥ 68 ॥ श्रीचैत्रगच्छे प्रकटप्रभावी धनेश्वरः] शरिरभूच्च तस्मात् । आखीद्विनेयोऽजितसिंहमूरिः सिहोपमो वादिमताजेषु ॥ 65 ॥ (श्री सिंघी जैन ग्रन्थमाला द्वारा प्रकाशित 'विविधगच्छपट्टावलीसंप्रह' गत राजगच्छपदावली पृ. 18) / 2. प्रस्तुत पाश्वनाथचरित्र को खंभातभंडारस्प ताडपत्रीय प्रति में अन्यकार को प्रशस्ति में सम्मतिटीकाकार अभयदेवत्रि के पट्टधर. शिष्य धनेश्वरसूरि के बदले लिनेश्वरमरि बताया है देखिये pU0 pA0 आगमप्रभाकर मुनिवर्य श्री पुण्यविजयजी और डओं. श्री भोगीलाळ ज. सांडेसरा द्वारा संपादित Catalogue of Palm-leaf manuscripts in the Santinatha Jain Bhandar, Cambay (Part two) Page 344 / तथा पूज्यपाद प्रज्ञाचक्षु ज्ञानज्योति पं. श्री सुखलालजी एवं श्री बेचरदासजी दोशी ने भी प्रस्तुत पार्श्वनाथचरित्र को प्रशस्ति के उल्लेख में जिनेश्वरसूरि को ही बताया है, देखिये पुजाभाई जैन ग्रन्थमाला का छट्ठा ग्रन्थाङ्क रूप से प्रकाशित सम्मतिप्रकरण (गुजराती भाषा का) पृ. 85 / मेरा नम्र मत यह है कि इस पार्श्वनाथचरित्र को प्रशस्ति में लिपिकार की असावधानी के कारण धनेश्वर के स्थान पर जिनेश्वर लिखा गया होगा। मेरा यह अनुमान प्रस्तुत प्रशस्ति के पाठ से ही अध्येता को सुसंगत लगेगा इसलिए यह पाठ देता हू~-" विद्वन्मण्डलमौलिमण्डनमणिः prettaposharmaNinintho'pi जिनेश्वरः समजनि श्रीमस्तितः सद्गुरुः । यः स्फूर्जद्गुणपुजमुजजगतीनिष्णोः पुरः प्राज्ञलान् वादे वादिवरान् विचित्य विजयश्रीसंप्रहं संव्यधात् ॥ " यहा~ 'निप्रन्थोऽपि जिनेश्वरः,' इस वाक्य में 'निग्रन्थ' शब्द के साथ 'जिनेश्वरः' शन्द असंगत बगता है। यदि जिनेश्वरः के स्थान पर 'धनेश्वरः' शब्द लगाया जाय तो ऽनिर्ग्रन्थोऽपि धनेश्वरः' यह सुसंगत लगेगा । कहने का मेरा तात्पर्य यह है कि 'जो आचार्य अकिञ्चन होने पर भी धनेश्वर है' इस विरोधाभासालंकार में 'अकिञ्चन होने पर भी जिनेश्वर है' यह किसी भी रीति से मेल नहीं खाता है । अतः इसमें लिपिकार की हि क्षति मालूम होती है। Page #31 -------------------------------------------------------------------------- ________________ 20 में कर्दमराजे थे अतः इन्हीं से राजगच्छ का प्रारंभ हुआ है ऐसा कहा है । राजगच्छपट्टावली तथा उपर बताये गये धातुप्रतिमालेख में धनेश्वरसूरिको कर्दमराज का पुत्र बताया है। संक्षिप्त में उपर बताई गई परस्पर विसंवादी बातो से यह अनमान किया जा सकता है कि विक्रम की तेरहवीं सदी के अन्त के और उसके बाद के आधारों में बताई गई राजगच्छ क्षेत्रगच्छ आदि की परम्पराओं की कतिपय घटनाए~ निःसंदिग्ध नहीं है। अस्तु पृथ्वीचन्द्रचरित्रकार ने जिन धनेश्वरसूरि का उल्लेख किया है वे उनके प्रगुरु के शिष्य और चैत्रगच्छ के स्थापक ये वह हकीकत भी उनके अति समीप के समय के ग्रन्थों में मिलती है या नहीं यह अन्वेषण समयाभाव के कारण मैं नहीं कर स्का। ग्रन्थकार के गुरु A. श्री नेमिचन्द्रसूरिने अपने गुरुभाई श्री विनयचन्द्रोपाध्याय के शिष्य श्री मुनिचन्द्रमुनि को पट्टधर बनाया था। इस वजह से उन्होंने अपने सुयोग्य विद्वान शिष्य की अपेक्षा गुरुभाई के शिष्य की पट्टधर विषयक अधिकतर क्षमता को देखकर अपनी निग्रन्थसमुदायपरम्परागत गच्छनायकत्व की पूरीपूरी जबाबदारी का आदर्श उदाहरण उपस्थित किया था. ऐसा कह सकता हैं। इस प्रकार की घटना का ओर एक उदाहरण मेरे द्वारा लिखी गई 'आख्यानकमणिकोश' की प्रस्तावना में जिज्ञासु वर्ग देख सकते है ( देखिये प्राकृत टेक्स्ट सोसायटी द्वारा प्रकाशित और pU0 pA0 आगमप्रभाकरजी मनिवर्य श्री पण्यविजयजी द्वारा सम्पादित सटीक आख्यानकमणिकोश की प्रस्तावना pR0 13) / इससे ज्ञात होता है कि प्राचीन समय में श्रीसंघ और श्रमणसमुदाय की सम्पूर्ण जबाबदारी को ध्यान में रखकर गच्छाधिपति आचार्य अपने पट्टधर आचार्य की नियुक्ति करते थे। ग्रन्थकार A0 श्री शान्तिसूरिजी की गुरुपरम्परा के जिज्ञासुओं के लिए श्री मुनिसुन्दरसूरिकृत गुर्वावली तथा अन्य पट्टावलियो एवं एतविषयक अन्यान्य ग्रन्थों को देखने का सूचन करता है। 1. त्रिभुवनगिरिस्वामी श्रीमान् स कर्दमभूपतिस्तदुपसमभूत् शिष्यः श्रीमद्धनेश्वरसंशया (prbhaavkcritrprshsti)| 2. तदनु षट्त्रिंशल्लक्षकन्यकुब्जदेशाधिपतेः कदमराजस्य पुत्रो धनेश्वरकुमारः (राजगच्छपट्टावली pR0 66) / 3. बहत वर्षों के पहले pU0 pA0 आगमप्रभाकर मुनिवर्य श्री पुण्यविजयजी महाराजजीने पाटन (गुजरात) के शान्तिनाथनी पोल । पराना नाम अदुवसीनो पाडो) के जैन मन्दिर के मूलनायक श्री शान्तिनाथजी की धातुप्रतिमा परसे यह लेख उतारा था, उस समय में भी उनके साथ था इसलिए उन्होंने प्रतिमालेख को नकल मुझे दी थी। यह लेख प्रायः अप्रकाशित होने से पाठकों को जानकारी के लिए अक्षरशः यहा~ देता hU~pratimA का दाया भाग पंक्ति-1) ॥ अहै नमः ॥ ततोऽभवत् कदमराजसूनुर्द्धनेश्वरः सूरिवरः सुवादी । श्रीचैत्रगरछांयुनि[ paM0 2]धेः प्रणेता । टिमेदस्विमदस्य जेता ॥ 1 श्रीशत्रुजयमाहात्म्यकर्ता । प्रयाति नाम[3] प्रहणेम येषां केषां न दूरे दुरितानि तानि । तपःप्रधाना ःइत् ते नो भद्राणि भद्रेश्व[4]रसूरिपादाः ॥ 2 श्रीमन्ने मेरुजयंताद्रिशंगे प्रासादं ये वीक्ष्य जीर्ण विशीर्ण । दंडाधीशं [5] सज्जन बोधयित्वा नव्यं दिव्यं कारयामासुराशु ॥ 3 नष्ट वस्तु समस्तमप्रतिजवायनाम [4] संप्रापयेत् । स्फूर्जचौरजलानलादिविपदः शाम्यंति यन्नामतः । श्रीभद्राणि महेश्वराख्यगुर[7]वो यन्नामतः संस्तुताः श्रीभद्रेश्वरसूरयस्तनुभृतां ते संतु संतुष्टिदाः ॥ श्री श्री श्रीः । / प्रतिमा का दाहिना भाग - 1 श्रीधर्मदेवः सुगुरुर्वभूव । भूवालभश्रेणिनता हिपद्मः । अकारि येमात्र विचारहेतु[2]मनीषिणी श्रीकुलकुंडकास्यं ॥ 5 संवत 1522 वर्षे वैशाख शुदि । वुधे श्रीमदणहल्लपुरप[3]त्तने श्रीचैत्रगच्छे श्रीभद्रेश्वरसूरिसंताम श्रीपादेवसूरि तपट्टे श्रीमानदेवसरि तपटे 4 श्रीरामदेवसूरि तत्पट्टालंकारगुणनिधान श्रीगुणदेवसूरि तत्प? श्रीविजयदेवसूरि त[5]त्प? श्रीपुण्यदेवसूरि तत्प? श्रीजिनदेवसरि तत्पट्टालंकारश्रीरत्मदेवसूरिणा पूर्व [6] श्रीरैवतकाचलमहातीर्थे श्रीकल्याणत्रयमहाभद्रप्रासादे सप्तधातुमयं श्रीनेमिनाथ सपरिक कारितं अधुमा स्वपुण्यार्थ श्रीशांतिनाथबिंब कारितं प्रतिष्ठितं । कल्याणमस्तु । / [4] सर्वपूर्वजश्रेयसे ॥ Page #32 -------------------------------------------------------------------------- ________________ 21 प्रन्थकार A0 शान्तिसूरिरचित स्वोपजवृत्तिसहित धर्मरत्नप्रकरण भी मिटता है। यह ग्रन्थ vi0 saM0 1970 में श्री आत्मानन्द जैनसभा (भावनगर) द्वारा सर्वप्रथम प्रसिद्ध हुआ है। उसका सम्पादन पूज्यपाद प्रवर्तकजी श्रीमत् कान्तिविजयजी ma0 sA0 के शिष्य, आगमप्रभाकर विद्वद्वरेण्य मुनिवर्य श्री पुण्यविजयजी के गुरु तथा मेरे संशोधन-सम्पादन शिक्षा के आधगुरु पूज्यपाद मुनीन्द्र श्री चतुरविजयजी महाराजने किया है। इस ग्रन्थ की प्रस्तावनामें धर्मरत्नप्रकरण की 36 वीं गाथा की टीका के अन्त में आया हुआ "संखेवओ भणियमारोग्गदियचरियं । विशेषतः पृथ्वीचन्द्रचरितादवसे यम् । " यह अवतरण देकर पृथ्वीचन्द्रचरित्रकार और स्वोपज्ञवृत्तिसहित धर्मरत्नप्रकरणकार का ऐक्य बताया है। यहां बताया गया आरोग्यद्विजचरित्र पृथ्वीचन्द्रचरित के pR0 133 से 136 में है। इस प्रस्तावना में A0 श्री शान्तिसूरिजी ने संक्षिप्त और विस्तृत ऐसे दो पृथ्वीचन्द्रचरित बनाये हैं, ऐसा अलग अलग दो अवतरणों को देकर कहा है किन्तु वे दोनों अवतरण प्रस्तुत पृथ्वीचंद्रचरित्र के ही होने से A0 श्री शान्तिसूरि ने एक ही पृथ्वीचन्द्रचरित्र बनाया है यह स्पष्ट होता है। संभव है कि pU0 pA0 गुरुजी (मुनिवर्य श्री चतुरविजयजी) ने मैने यहां पहले कहा है वैसा किसी विद्वान ने प्राकृत भाषा की दुर्गमता टालने के लिए मंगलाचरण सुभाषितों और प्रशस्ति के प्राकृत पाठ को यथावत् रखकर संस्कृत में तैयार किये हुए पृथ्वीचन्द्रचरित्र की प्रति को देखकर ऐसा विधान किया हो। तथा इस प्रस्तावना में pU0pA0 गुरुजी ने ग्रन्थकार A0 श्री शान्तिसूरिबी, A0 श्री नेमिचन्द्रसूरि के ही शिष्य थे ऐसा प्रामाणिक रीति से कहकर मुनिसुन्दररचित पट्टावली में A0 श्री नेमिचन्द्रसूरि के पट्टधर उनके गुरुभाई के शिष्य A0 श्री मुनिचन्द्रसूरि बताये हुए होने से " परं याथातथ्यप्रमाणोपलम्भाभावेन न सम्यग् निर्णय कर्तुं शक्यते । " ऐसा कहा है । इस सम्बन्ध में " ग्रन्थकार के प्रगुरु A0 श्री सर्वदेवसूरि के शिष्य श्री श्रीचन्द्रसूरिजी ने प्रन्थकार का पक्ष लेकर उनको आचार्यपद दिया था (पृथ्वीचन्द्रचरित pR0 222 gA0 288)" ग्रन्थकार के द्वारा लिखी हुई यह हकीकत ही, श्री मुनिसुन्दरसूरिकृत गुर्वावली में बताई गई हकीकत का समर्थन करती है। इस कारण से मेरा नम्र मत है कि श्री मुनिचन्द्रसूरि के पूर्वपट्टधर और पृथ्वीचन्द्रचरितकार श्री शान्तिसूरि के गुरुवर एक ही ( श्री नेमिचन्द्रसूरि) थे। इन दो ग्रन्थों के सिवाय ग्रन्थकाररचित अन्य ग्रन्थ मेरे जानने में नहीं आया। ग्रन्थकार A0 श्री शान्तिसूरि ने सिद्धनाम के श्रेष्ठी द्वारा बंधाए हुए नेमिनाथ भगवान के मन्दिर में अपने आठ प्रधान शिष्यों को आचार्यपद दिया था। इस कारण से उनके शिष्यसमुदाय में उपाध्याय आदि विशिष्ट पदवीधरों एवं मुनियों की संख्या विशाल होगी, ऐसी कल्पना की जा सकती है। उक्त आठ आचार्यों के नाम इस प्रकार हैं1 महेन्द्रसूरि 2 विजयसिंहसूरि 3 देवेन्द्रचन्द्र(देवेन्द्र)सूरि 4 पद्मदेवमूरि 5 पूर्णचन्द्रसूरि 6 जयदेवसूरि 7 हेमप्रभसूरि और 8 जिनेश्वरसूरि । प्रस्तुत पृथ्वीचन्द्रचरित की रचना करने के लिए विज्ञप्ति करनेवाले मुनिचन्द्रमुनिद्वारा लिखी हुई पृथ्वीचन्द्रचरित्र की प्रति को प्रशस्ति की रचना को देखने से पता लगता है कि ग्रन्थकार के प्रधान पदवीधर शिष्यों के सिवाय अन्य शिष्यवर्ग भी व्युत्पन्न और विद्यासाधक था । प्रन्थकारने अपने आठ शिष्यों को आचार्यपद देकर उन्हें पिप्पलगच्छ के नायक बनाये थे । अर्थात् स्वयं शान्तिसूरि ने पिप्पलगच्छ की स्थापना की थी। यह बात ग्रन्थकार के द्वितीय शिष्य विजयसिंहसरि की परम्परा के 10 वें पट्टधर श्री धर्मप्रभसूरि के किसी शिष्य के द्वारा रची गई गुरुस्तुति में कही है। यह सम्पूर्ण गुरुस्तुति पिन के पांच रिपोर्ट के pra0 125 से 127 में प्रसिद्ध हो चकी है। इस रिपोर्ट के आधार से. प्रसिद्ध जैन विद्वान पं. श्री लालचन्द्र bha0 गांधी ने उनके, प्राच्यविद्यामन्दिर वडोदरा से प्रकाशित 'ऐतिहासिक लेख संग्रह ' ग्रन्थ के pR0 .82 में इस गुरुस्तुति के रचयिता श्री धर्मप्रभसूरि को माना है। किन्तु प्रस्तुत गुरुस्तुति के उपान्त्य पद्य में धर्मप्रभसूरि का Page #33 -------------------------------------------------------------------------- ________________ 22 बहुमानयुक्त परिचव भाया है, इस प्रशंसात्मक परिचय को देखते हुए यह निश्चित होजाता है कि इस गुरुस्तुति के कर्ता धर्मप्रभसूरि तो हो ही नहीं सकते । इस स्तुति के कर्ता का नाम तो स्पष्ट मालूम नहीं होता है किन्तु जबतक अन्य प्रामाणिक आधार नहीं मिलता है तब तक तो स्तुति के अन्त में आये हुए लक्ष्मीविंशाला ' इस श्लेषरूप शब्द से करमउविशाल नाम के मुनि की यह रचना है ऐसी संदिग्ध कल्पना की जा सकती है। ग्रन्थकार के आठ प्रधान शिष्यों में से द्वितीय शिग्य विजयसिंहसूरि ने वि. सं. 1183 में श्रावकप्रतिक्रमणसूत्र पर चूर्णि की रचना की है। इस चूणि की प्रशस्ति में कर्त्ताने चन्द्रगन्छ, श्री सर्वदेवसूरि, श्री नेमिचन्द्रसरि और श्री शान्तिसूरि के नाम बताकर प्रस्तुत चूर्णिकार के रूप में अपना नाम दिया है। यहा~ अपने आपको पिप्पलगच्छीय नहीं बताया है। इस कारण से उपर बताई गई इनके दसवें पट्टवर धर्मप्रभमूरि के किसी शिष्य ने रची हुई गुरुस्तुति में श्री शान्तिसूरि ने पिप्पलगच्छ की स्थापना की थी यह बात विचारणीय बन जाती है। उक्त गुरुस्तुति के आधार से शान्तिसूरि के दूसरे पट्टधर (विजयसिंहसूरि) की शिष्यपरम्परा इस प्रकार है A0 श्री शान्तिसूरि (पृथ्वीचन्द्रचरित्रकार) विजयसिंहसूरि देवभद्रसूरि धर्मघोषसूरि 1 शीलभद्रसूरि 2 पूर्णदेवसूरि विजयसे नरि धर्मदेवसूरि धर्मचन्द्रसूरि धर्मरत्नसूरि धर्मतिलकसरि धर्मसिंहसूरि धर्मप्रभसूरि Page #34 -------------------------------------------------------------------------- ________________ 21 उपर बताई गई हकीकत से ग्रन्थकार के माठ पट्टशिष्यों में से दूसरे पट्टशिष्य श्री विजयसिंहसरिजी की और उनके उत्तरोत्तर दस पट्टशिष्यों की पृथक् पृथक् शिष्यसन्तति का संख्याप्रमाण विपुल होगा, यह कल्पना की जा सकती है। उसी तरह ग्रन्थकार के शेष सात पट्टशिष्यों और उनके शिष्यों एवं उनके उत्तरोत्तर पट्टशिष्यादिकों की परम्परा की कुल शिष्यसन्तति भी विपुल होगी, यह समझा जा सकता है। यहां बताये गये अवतरणों वाले ग्रन्थों को देखने से सुज्ञ वाचक यह जान सकते है कि ग्रन्थकारके पूर्वापर श्रमणकुलमें ज्ञान, तप एवं संयम के आराधक अनेकानेक श्रमण महर्षि हो गये हैं। उपर जिस गुरुस्तुति का उल्लेख किया है वह DA. पीटर्सन की रिपोर्ट के सिवाय अन्यत्र प्रसिद्ध नहीं हुई । पीटर्सन की आवृत्ति पुरानी जीर्ण एवं प्रायः दुर्लभ होने से मौर एतदविषय के अभ्यासियों को उपयोगी होने से यह गुरुस्तुति यहा~ उसमें से यथावत् देता hU~jajJe वीरजिनात् सुधर्मगणभृत् तस्माञ्च जम्बूस्ततः संख्यातेषु गतेषु सूरिषु भुवि श्री वज्रशाखाऽभवत् । तस्यां चन्द्रकुलं मुनीन्द्रविपुलं तस्मिन् बृहद्गच्छता, तत्राभूद् यशसा प्रसादितकु(क)कुम श्रीसर्वदेवप्रभुः ॥ 1 ॥ श्रीनेमिचन्द्राभिधसूरिरस्माद् जज्ञे जगन्नेत्रचकोरचन्द्रः । चारित्रलक्ष्मीललिताङ्गहारः पौरोपचारोरुशुभानुकारः ॥ 2 ॥ वादोन्द्रः कविपुङ्गवैकतिलकः साक्षात्रिलोकीसरःक्रोडक्रीडदशेषसज्जनमहो ! चारित्रचूडामणिः । नन्धादद्भुतभाजनं स भगवान् श्रीशान्तिसूरिप्रभुः पृथ्वीचन्द्रचरित्रसत्रमकरोद्यो विश्वदत्तोत्सवः ॥ 3 ॥ श्रीमन्महेन्द्रो विजयाख्यसिंहो देवेन्द्रचन्द्रः शुचिपमदेवः । श्रीपूर्णचन्द्रो जयदेवसूरिहेमप्रभो नाम जिनेश्वरश्च ॥ 4 ॥ सिद्धश्रावककारिते निरुपमे श्रीनेमिचैत्ये पुरा, पूज्यैरष्ट गणेश्वरा निजपदे संस्थापयांचक्रिरे । श्रीमत्पिप्पलगच्छनायकतया विज्ञाय होराबलं, विख्याता भुवि शान्तिसूरिगुरवः कुर्वन्तु वो मङ्गलम् ॥ 5 ॥ चक्रेश्वरी यस्य पुपोष पूजा, सिद्धोऽभवद् यस्य गिरा नमस्यः । श्रीक्षगच्छाम्बरसप्तसप्तिः, श्रीशान्तिसूरिः सुगुरुर्बभूव ॥ 6 ॥ तदनु मदनहन्ता शासनोद्योतकारी, जयति विजयसिंहः सूरिभूरिप्रतिष्ठः । सबलकलिविघातं संयमासिप्रहारैरकृत सुकृतपात्रं भव्यको(? लो)कैकभानुः । / 7 ॥ तत्पट्टपथेरुहराजहंसः, श्रीदेवभद्रो गु(ग)णभृद् रराज । उवास यः सज्जनमानसेषु, निर्दूषणं खेलितशुद्धपक्षः ॥ 8 ॥ तदन्तरं निर्मितमोहमल्लः, श्रीधर्मदोषः सुगुरुगरीयान् । संसार पूरेण तु नीयमानं, ररक्ष यो धार्मिकलोकमेकम् ॥ 9 ॥ सञ्चन्द्र-सूर्याविव तस्य पट्टे, बभूवतुझे जयिनौ गणेशौ । श्रीसी(शी)लभद्रः प्रथमः प्रवीणः, सूरिस्ततः श्रीपरिपूर्णदेवः ॥ 10 ॥ विजयसेनगुरुस्तदनन्तरं, विजयते वसुधातलमण्डनः । निबिडकर्मरिपून स(श)मसायकैरपजहार विकारविरागवान् । / 11 / / भवत्रयं यो कलयांचकार, ज्ञानोदधिरौतमवनिजस्य । नरेन्द्रसामन्तसहस्रवन्धः, श्रीधर्मदेवो अयताद् गणेशः ॥ 12 ॥ ................वृतस्य पक्षः, चतुर्दशीपक्षविचारदक्षः । समग्रसिद्धान्तविलासवेदी, श्रीधर्मचन्द्रो जयताद् गणेशः ॥ 13 ॥ तत्पदृशैलेन्द्रमृगेन्द्रतुल्यः, श्रीधर्मरत्नः सुगुरुश्चकास्ति । महावतैः पञ्चभिरेव योऽसौ, पश्चाननत्वं बिभरांबभूवे ॥ 14 ॥ तत्पपूर्वगिरिरानपद(थ)प्रकाशी, ज्ञ्यानोद्धिर्भ्विक्स्(p)ashirovikaashii| पापान्धकारतरणिर्मददर्पहन्ता, श्रीधर्मयुतिलकसूरिगुरुर्बभूव ॥ 15 ॥ Page #35 -------------------------------------------------------------------------- ________________ 24 तत्पट्टे श्री() धर्मसिंहः कविकरटमदारम्भसम्मेददक्षो, मुख्यो मोक्षार्थिनां हृच्छमदमकरुणाराशिरासीत् स नूनम् । भून्ज्ञिआने निवासी बुधजनमनसि प्राप्तवासः सदा यः, सर्वज्ञाहप्रणामप्रणन[ ]हृदयः सद्गुरूपास्तिसंस्थः ॥ 16 ॥ धर्मप्रधानः स च विश्वलोके, धर्मप्रभः सूरिरितोदयः स्यात् । चिकित्सया यो क्रिययापिरोगान् , बाह्यान्तरङ्गान् बहुशो निहन्ति ॥ 17 ॥ स्तुति गुरूणां सुगुणैर्गुरूणां, दिनोदये यः पठति प्रमोदात् । तस्यानिशं भक्तितरङ्गमाजो, लक्ष्मीविशाला परिरम्भिणी स्यात् ॥ 18 ॥ उपर बताई गई गुरुस्तुति के तीसरे पद्य में प्रस्तुत ग्रन्थकार का और उनके द्वारा रचे हुए पृथ्वीचन्द्रचरित्र का गौरव किया है। पांचवें पद्य में यहा~ पहले बताये गये पिप्पलगच्छ की स्थापना का उल्लेख है। और छठे पद्य में श्री शान्तिसूरि का सान्निध्य चक्रेश्वरी देवी करती थी वह एवं शान्तिसूरि के अनुग्रह से सिद्धनाम का श्रेष्ठी वंदनीय-आदरणीय-समृद्ध बना था ऐसा वर्णन किया है। यहा~ छंद की मात्रा का मेल बिठाने के कारण पिप्पलगच्छ का श्रीवृक्षगच्छ नाम भी बताया है। शेष पद्यों में अनुक्रम से पट्टपरम्परा दी है। ग्रन्थकार श्री शान्तिसूरिजी, प्रशम के उदाहरणरूप, दाक्षिण्यरूपी जलसमूह के सागरसमान, काव्यरूपी रत्नों के रोहणगिरि ( काव्यरत्नों की खान) क्षमाशील और अमृतसमान बाणी वाले थे। ये विशेषण उनके शिष्य श्री विजयसिंहसूरिजी ने वि. सं. 1183 में रची हुई श्रावकप्रतिक्रमणसूत्रचूर्णि की प्रशस्ति में दिये हैं। पृथ्वीचन्द्रचरित्रसंकेत और उसके कर्ता प्रस्तुत पृथ्वीचन्द्रचरित्र में आनेवाले अनेक दुर्गम शब्दों एवं उनके संदर्भो के अर्थों को जानने के लिए अति मर्यादित प्रमाण में यह 'संकेत' रचा गया है। प्राकृत भाषा के अभ्यासियों के लिए पृथ्वीचन्द्रचरित्रगत प्रायः सभी क्लिष्ट शब्दों के अर्थ को समझने के लिए यह लघुकृति पर्याप्त है। इस संकेत की मात्र एक ही प्रति मिली है । जिसका परिचय आगे दिया है। प्रस्तुत सम्पादन में उपयुक्त प्रतियों में से तीन प्रतियां प्राचीनतम है। उसमें 'खं1' प्रति तो ग्रन्थकार शान्तिसूरि के शिष्य श्री मुनिचंद्रमुनि की लिखी हुई प्रति की परम्परा की है ! इस कारण से कभी कभी यहा~ मूलग्रन्थ में 'संकेत' कार द्वारा किये हुए अर्थ के अनुसार के मूलशब्द को प्राधान्य नहीं दिया । साथ ही साथ 'संकेत' कार सम्मत मूलपाठ के बदले यहा~ मूलवाचना में स्वीकृत प्राचीनतम प्रतियों का पाठ सम्पूर्ण संगत और मौलिक है यह भी एक हकीकत है। ऐसे चार स्थान नीचे देता हू~ 1. pR0 1 gA0 1 में * कुवलयभूसणमणुन्नसामोदय' के स्थान पर 'संकेत' में 'कुवलयभूसणमणन्नसाओदयं' पाठ के अनुसार अर्थ किया है । यहा~ 'संकेत' जैसा मूलपाठ किसी प्रति ने नहीं दिया है। 'जे' प्रति की टिप्पणी में मूल में स्वीकृत, प्रतियों के पाठ का अनुसरण करके अर्थ बताया है। ___2. pR0 3 paM0 10 'वित्थरियसरस्वंसहरिसोहा' के स्थान पर 'संकेत' में 'वित्थरियसकलवंसहरिसोहा' पाठ के अनुसार अर्थ किया है। यहा~ 'संकेत' जैसा मूलपाठ किसी भी प्रति ने नहीं दिया है। यहा~ मूल में स्वीकृत प्रतियों के पाठ की संगति बिलकुल असंदिग्ध है। Page #36 -------------------------------------------------------------------------- ________________ 3. pR0 172 paM0 8 में 'रेहन्तसुरागारा' पाठ के बदले 'संकेत' में ' रेहन्तसुहागारा' पाठ के अनुसार अर्थ है । यहा~ भी संकेत जैसा मूलपाठ किसी भी प्रति ने नहीं दिया है, प्रतिओं का पाठ सम्पूर्ण संगत और मौलिक है । 25 4. pR0 103 पं. 11 में आया हुमा 'पुरुसेणो' पाठ के स्थान पर 'संकेत' में 'पुरिसेणो' पाठ के अनुसार अर्थ किया है । यहा~ संकेत का यह मूलपाठ मात्र 'भ्रा0 ' संज्ञक प्रति ही देती है जो उपयुक्त प्राचीनतम प्रतियों से लगभग वर्ष बाद में लिखी गई है। यहां भी मूल में स्वीकृत प्राचीनतम प्रतियों का पाठ संगत और मौलिक है । उपर के अवतरणों से अनुमान किया जा सकता है कि लम्बे समय तक उत्तरोत्तर हुई नकलों में किसी स्थान में प्रतिलिपिकार द्वारा लिखी हुई अमौलिक पाठ वाली पृथ्वीचन्द्रचरित्र की प्रति के आधार से 'संकेत' के अर्थ लिखे गये हों । यानी कि 'संकेत ' कार के समक्ष यहा~ उपयोग में ली गई ताडपत्रीय प्रतियों की अपेक्षा अर्वाचीन प्रति होनी चाहिए । कहीं मूल शब्द का अर्थ जहा~ सहज रूप से स्पष्ट होता हो उसे छोर्3अकर 'संकेत' में मानो बहुवैकल्पिक प्राकृतभाषा का परिचय देना हो ऐसा अलग ही संगत अर्थ लिख कर प्राकृत भाषा के अभ्यासियों को चमत्कृत करने का प्रयत्न किया गया हो ऐसा लगता है। ऐसे दो उदाहरण प्रस्तुत करता हू~ - - 1. " हा हा न नए जुत्तो आसाबंधो जणस्स तणुओ वि । पहवंते बलवंते दड्ढकयंते दयावंते ॥ " ( pR0 185 गा. 172) यहा~ संकेतकारने " दयया वान्तः - व्यक्तः " अर्थ किया है । इस अर्थ को सुसंगत बनाने के लिए मूल में संपादकजीने ऽदयावंते ' ही पाठ दिया है। किन्तु आगे यदि ' ' अवग्रह लगा दिया जाय अर्थात् .... दयावंते पाठ के अनुसार अर्थ किया जाय तो इसकी अर्थसंगति ज्यादा सरल बन जाती है । ' संकेत ' की रचना का उद्देश्य केवल शब्दार्थं का इशारा करना हि होने से यहा~ और अन्यत्र भी अनेक स्थानों में मूलशब्द के विभक्ति सहित अर्थ न बताकर केवल शब्द के ही अर्थ को बताने का प्रयत्न किया है । 2. " अह सो अस्थाणत्थो अत्थाणत्थो कयाइ नरसीहो । भणिओ पणामपुव्वं दुवारपालेण सहस त्ति ॥ " ( pR0 213 gA0 117) यहा~ राजा के विशेषण में दो बार 'अस्थाणत्थो' शब्द आया है । इस में प्रथम शब्द का अर्थ तो ' आस्थानस्थ: सुगम है किन्तु दूसरी बार आया हुआ ' अत्थाणत्थो' शब्द का अर्थ ' संकेत' में ' अर्थिभुवनेषु न विद्यते यस्य सोऽर्था (र्ध्य) नास्थः ' ऐसा किया है । संकेत के इस अर्थ के बदले ' अस्तानर्थः ' ऐसा अर्थ करने से अर्थसंगति की वास्तविकता अधिक सरल बन सकती है । और ' खं 2' संज्ञक प्रति के टिप्पण में यह अर्थ मिलता भी है। संकेत में संकेतकारने एक स्थान पर ( pR0 61 टि. 1) श्लेषालंकार में मूलपाठ के अनुरूप अर्थ करने के बाद अपनी और से जो एक विशिष्ट अर्थ दिया है उस में ' संकेत ' कार की साहित्यिक शृंगाररसिकता का परिचय होता है, देखिये pR0 61 Ti0 1 / ' संकेत ' के कर्ता श्री रत्नप्रभसूरि है। संकेत के प्रारंभ में ( pR0 1 Ti0 1) और अन्त में ( pR0 222 di0 1) ' संकेत ' कारने अपने नाम के सिवाय अन्य कोई भी परिचय नहीं दिया है। इस सम्बन्ध में जिन प्राचीनतम प्रतियों के मौलिक पाठ की अपेक्षा संकेतकार को मिले हुए भिन्न पाठ को बताने वाले चार उदाहरण मैंने उपर बताये हैं उसके आधार से कह सकते हैं कि संकेतकारने जिस मूलप्रति के पाठ के आधार से संकेत की रचना की है वह प्रति मूलग्रन्थकार के समय से कमसे कम सौ वर्ष के पूर्व की तो नहीं होनी चाहिए इतना ही नहीं शायद इससे भी ठीक ठीक प्रमाण में बाद के समय की होनी चाहिए। इस कारण से विक्रम की तेरहवीं सदि के पूर्वार्द्ध में रचे गये नेमिनाथचरित्र ( प्राकृत), उपदेशमालावृत्ति (दोषट्टी), रत्नाकरावतारिका आदि ग्रन्थों के प्रणेत्ता बृहद्गच्छीय वादिदेवसूरि के शिष्य प्रसिद्ध विद्वान श्री रत्नप्रभसूरि, प्रस्तुत संकेतकार श्री रत्नप्रभसूरि से भिन्न प्रमाणित होते हैं । g-8 " Page #37 -------------------------------------------------------------------------- ________________ 26 श्री लालभाई दलपतभाई भारतीय संस्कृति विद्यामंदिर की प्रन्थमाला के 24 वें प्रन्थाङ्क रूप से प्रकाशित रत्नाकरावतारिका bhA0 3 की प्रस्तावना में भारतीय दर्शनों के गहरे चिंतक एवं अभ्यासी paM0 श्री दलसुखभाई मालवणिया ने अलग अलग रत्नप्रभसूरियों के उल्लेख किये हैं। इन समस्त रनप्रभसूरियों में से अपभ्रंशभाषानिबद्ध' अंतरंगसंधि' के रचयिता रत्नप्रभसूरि ने प्रस्तुत 'संकेत' रचा हो ऐसा अनुमान होता है । ' अंतरंगसंधि' की वि. सं. 1392 में लिखी प्रति पाटण-संघवी पाडा के जैन ज्ञान भण्डार में है। उसके अंत में " श्री धर्मप्रभसूरिरत्नप्रभकृतिरिय " ऐसा लिखा है। यहा~ बताई गई गुरुस्तुति के अन्त में उल्लिखित धर्मप्रभरि के शिष्य रत्नप्रभसूरि यही होने चाहिये। ये धर्मप्रभसूरि, पृथ्वीचन्द्रचरित्रकार शान्तिसूरि के ग्यारहवें पट्टधर हुए हैं इस से उनके शिष्य रत्नप्रभसूरि का समय अनुमानतः विक्रम की 14 वीं शताब्दी होना चाहिए। अपनी गुरुपरम्परा के अग्रिम आचार्य की प्रासादिक रचना पर 'संकेत' रचनेवाले अन्तरंगसंधि के कर्ता रत्नप्रभसूरि होने चाहिए। यह अनुमान, जब तक अन्य कोई बाधक प्रमाण न मिले तब तक मानना योग्य लगता है। ग्रंन्थगत सांस्कृतिक सामग्री हमारे प्राचीन ग्रन्थों में यंत्रप्रयोग से क्रिया करने वाले नर नारियों के पुतले, एवं यांत्रिक पशु पक्षियों के उल्लेख अनेक स्थलों पर मिलते हैं। उसी तरह प्रस्तुत ग्रन्थ के pR0 84 की 44 वीं गाथा में नृत्य करती यांत्रिक पुत्तलिका एवं आपस में लडाई करते यांत्रिक पक्षियों के उल्लेख मिलते हैं । तथा पृ. 85 गा. 52-53-55 और 56 में मण्डप में प्रवेश करने वाले को मना करने वाले यंत्रचालित द्वारपाल, मण्डप में प्रवेश करने वाले की पगडी उठाने वाले तोरण पर बैठे हुए यांत्रिक बन्दर, हाथ में पुष्पमाला लेकर मण्डप में धुमती हुई यंत्रचल पुत्तलिका एवं आकाश में उडते हुए यंत्रचल पक्षियों के तथा 191 वें पृष्ठ की 5-6 पंक्ति में पुष्पांजलि करती हुई, स्नान कराती हुई, चन्दन रस छांटती हुई यंत्रचल पुत्तलिकामो के उल्लेख मिलते हैं। तथा यंत्रप्रयोग से खाली होनेवाली और पुनः भर जानेवाली वापिका का भी उल्लेख यहा~ मिलता है। उपरोक्त घटना, मात्र प्राचीन कथाप्रन्थों की प्रणालिका का अनुसरण करके ही लिखी गई है ऐसा तो नहीं कहा जा सकता क्योंकि विक्रम की 11, 12 वीं सदी में ऐसी यांत्रिक चीजें बनाने के प्रमाण मिलते हैं। इस कारण से हमारे ग्रन्थों में लिखी हुई इस प्रकारकी समग्र हकीकत के मूल में वास्तविकता रही हुई है। अतः हमें इसका अनुसंधान करना चाहिए । महाराजाधिराज धाराधिपति भोजदेव.(समय vi011-12 वीं सदी) ने अपनी रचना 'शृंगारमंजरी' में अपना यंत्रगृह का वर्णन किया है। उस में मृदंग बजाता हुआ यंत्रपुत्रक, हथेलियों से जल उछालती हुई यंत्रपुत्तलिका, नृत्य करती हुई यंत्रपुत्रिका, गुंजारव करते हुए यंत्र के मकरमिथुन, यंत्रवृक्ष, कृत्रिम बककुटुम्ब, यंत्रचल जलकच्छप मगर आदि के उल्लेख किये हैं। उसी प्रकार यंत्रमानव से भोजदेव अपना परिचय बुलवाता है । इस प्रकार के विविध यंत्र प्रयोगों के जिज्ञासुओं के लिए श्री सिंघी जैन ग्रन्थमाला के 30 वें ग्रन्थाङ्करूप से प्रकाशित शृंगारमञ्जरीकथा पृ. 5 से 7 तक के भागको देखनेका सूचन करता हूं। भोजदेव द्वारा लिखे हुए उपरोक्त वर्णन से हमें यंत्रप्रयोगों की वास्तविकता माननी चाहिए। तथा जिसमें पुत्तलिका बोलती है ऐसी बत्तीस पुत्तलिका की वार्ता आदि के मूल में यंत्रप्रयोग था ऐसा kaha sakate haiN| Page #38 -------------------------------------------------------------------------- ________________ 27 प्राचीनकाल में भारत के विविध प्रदेशों में तापसों के आश्रम थे । उन आश्रमों में त्यागी और संयमी तापस रहते थे। धर्मानुष्ठान, तपस्या और ध्यान आदि उनकी दिनचर्या थी। तदुपरान्त ये माश्रम, प्रवासियों को अनेक प्रकारसे सहायक हो सके वैसी उच्च कक्षाकी सामाजिक संस्था जैसे थे। यह हकीकत प्रस्तुत ग्रन्थ के तीन स्थानों पर उल्लिखित तापसाश्रमों के वर्णन से जानी जा सकती है। प्रस्तुत ग्रन्थ के अनेक स्थानों पर जैन परम्परा के अनुसार व्रतनियमों का एवं उनके शुभ फलोका निरूपण किया है। यह एक वास्तविक होने पर भी तथा ग्रन्थकार के स्वयं एक जैनाचार्य होने पर भी उन्होंने प्रस्तुत तापसाश्रमों एवं तापस-तापसियों का गौरवशाली निरूपण करके अपनी वास्तवदर्शी उदात्तता का परिचय दिया है, ऐसा कह सकते हैं । इस ग्रन्थ में तापसाश्रमों के उल्लेख 141, 167, और 192 वें पृष्ठोमें आते हैं। उनमें 141 वें पृष्ठ में तापसों का संक्षिप्त परिचय भी मिलता है। वह इस प्रकार है - " इस आश्रम में करुणावतवाले, ब्रह्मचारी देश-पुर-गाम-घर-नारी-स्वजन-धन-धान्य और स्नेह से सर्वथामुक्त, महानुभाव, निरारंभी, असि, मषी, कृषि और वाणिज्य के त्यागी, फलाहारी, मानापमान में समान ऐसे मुनि रहते हैं और लोक में ये मुनि ही सुखपूर्वक रहते हैं । " 167 और 192 वें पृष्ठ में जिन तापसाश्रमों को बताये हैं उनमें सात्विक, सच्चरित्र तापस-तापसिया~ रहती थी, ऐसा निर्देश है। दीन दुःखी और विविध कारणों से परितप्त जनों को ये आश्रम सहायक होते थे। तथा तापसाश्रमों में प्रवासियों को जीवन को संस्कारित करने की शिक्षा भी मिलती थी। भारतीय प्राचीन-प्राचीनतम समग्र ग्रन्थों में से तापसाश्रम सम्बन्धित लभ्य सामग्री को संप्राप्त कर यदि एक ग्रन्थ तैयार किया जाय तो वह हमारे सामाजिक और पारमार्थिक प्राचीन पक्ष का एक उल्लेखनीय इतिहास गिना जाय्गा। किसी भी संप्रदाय के विद्यासिद्ध धर्मगुरुका जीवन और उनकी सिद्धि परोपकार के लिये ही होती है। यह बात भूततंत्र नामके विद्यासिद्ध (देखो pR0 95 paM0 16) एवं मंत्रसिद्ध (देखो pR0 122 paM0 1-13) तथा सिद्धपुत्र (de0 पृ. 166) के कथाप्रसंग से जानी जा सकती है। साथ ही साथ जैसे आ क्ति सज्जन या साधु के वेश में तरह तरह के स्वांग रचते हैं उसी तरह प्राचीनकाल में भी खतरनाक चालबाज व्यक्ति अपनी धूर्तता को छिपाने के लिए साधुवेष का आश्रय लेता था। यह घटना प्रस्तुत ग्रन्थ के कथा प्रसंगों से जानी जा सकती है (देखो pR0 68 paM0 13, pR0 93 paM0 15, pR0 118 paM0 2 और 7, pR0 121 paM0 25, pR0 126-27 और pR0 158) / इस ग्रन्थ में दिव्य विद्याओं के नाम इस प्रकार मिलते हैं - वेउन्वियविजा-वैक्रियविद्या (pR084 paM0 16), अवराइया विजा-अपराजिता विद्या (pR0100 paM014 तथा pra0 167 पं. 1), महावेयालिणी विज्जा-महावेतालिनी विधा (pR0144 paM0 26), रूवपरावत्तिणी विजा-रूपपरावर्तिनी विद्या (pra0 157 paM03), पडविजा - पटविद्या (pR0 167 paM014) और अवसोयणी विजा-अवस्वापिनी विद्या (pR0 50 50 4) / यहा~ इन्द्रजाल प्रयोग के दो उदाहरण मिलते हैं । जैसे 1. इन्द्रजाल के प्रयोग से नागकन्या को राजसभा में उपस्थित किया गया (देखो pR0 126 pN06)| 2. इन्द्रजालविद्या से सुन्दर तरुणी बनाई गई (pR0 210 paM0 4) / स्वरलक्षण का ज्ञाता, गायक व्यक्ति का स्वर सुन करके ही उसको पहचान जाता था। इसका उल्लेखमात्र इस ग्रन्थ में हुआ है (pR0 128 paM0 7) / इस प्रन्थ में पलाश वृक्ष को लक्ष्य करके भूमिगत खजाना जानने का उपाय भी लिखा है। वह इस प्रकार हैयदि पलाश वृक्ष की शाखा में से निकल कर कोई शाखा जमीन में चली गई हो तो उस जमीन के नीचे गई हुई शाखा Page #39 -------------------------------------------------------------------------- ________________ 28 के मूलभाग के पास निधि होती है । शाखा का छेद करने पर यदि लाल रस निकले तो उस स्थान में रत्न होंगे, पीला रस निकले तो सोना होगा और श्वेत रस निकले तो चांदी होगी ( देखिये pR0 119 पं. 24-31) / लाल दूध वाली थूहर की आग में तथाविध मंत्रप्रयोग से जीवित पुरुष का होम करके सुवर्ण पुरुष बनाने का उल्लेख भी इस ग्रन्थ में हुआ है (pR0 221 paM0 22 से 27) / मणि रत्नों का प्रभाव भी इस ग्रन्थ में उल्लिखित है - जैसे मणिरत्नों के प्रभाव से विष का आवेग नाश हो जाता है (de0 pR0 83 paM0 17) / मणियों के प्रभाव से राज्यवैभव एवं इच्छित सामग्री मिलती है (de0 pR0 91 pN06-8)| ' सुख समृद्धि देनेवाली दिव्य औषधि का उल्लेख भी यहा~ मिलता है (देखो pR0 121 paM0 11 से 16 ) / तथा दैवी योगाञ्जन से स्त्री की उंटनी और उंटनी की स्त्री बन जाती है। यह घटना 93 3 पृष्ठ की 6 से 8 पंक्ति में, 96 वें पृष्ठ की 15 वीं पक्ति में, एवं 97 वें प्रष्ठ की 4-5 वी पंक्ति में मिलती है। इस में यक्ष पूजा का उल्लेख भी आया है (देखो pR0 165 paM0 13 ) तथा योग्य जमाई प्राप्त करने के लिए यक्ष की आराधना का प्रसंग भी इस में आया है (देखो pR0 54 gA0 636) / . सर्वत्याग करने की वृत्तिवाला सूरसेन राजा अपने पुत्र चन्द्रसेनकुमार को इस प्रकार की शिक्षा देता है - " वत्स! यह राज्य बिना रस्सी की जेल है, बिना दोरी का बन्धन है, बिना मालिक की पराधीनता है, बिना मद्य का नशा है, बिना आंख का अन्धत्व है, अतः राज्य ही सब कुछ है यह नहीं मान लेना चाहिए। धर्म में अनुराग रखना, कुलाचार का उल्लंघन मत करना, नीतिमार्ग को मत छोडना, शिष्टलोगों को पीडित मत करना, प्रजावर्ग का अपमान मत करना, वफादार नोकरों का अनुवर्तन करना-उनके कथन पर ध्यान देना, bar3ओं की बात मानना, अमात्यों के वचन के अनुसार चलना तथा जिस में यश मिलता हो वैसा काम करना । " इस उद्धरण में सत्ता या अधिकार में रही हुई जबाबदारी और दूषणों का अतिसंक्षेप में वर्णन दिया है। शासक या अधिकारी वर्ग को कैसा बरतना चाहिए? उस सम्बन्ध में यह अवतरण प्रेरणाप्रद है। शासको के कर्तव्य को बताने वाली ऐसी और इससे भी विस्तृत सामग्री प्राचीन ग्रन्थों में मिल सकती है। 220 वें प्रष्ठ में AI हई 239 वी गाथा में यह कहा है कि जिसके पास जितना कोड चलनी द्रव्य हो वह अपने मकान पर उतनी ही ध्वजाए~ रख कर अपना गौरव मानता और मनवाता था। 'अपनी बाह्य विशिष्ट पहचान होनी चाहिए ' इस प्रकार की धनवानों की अभिलाषा इस में व्यक्त होती है। __इस ग्रन्थ के एक स्थल में स्त्रियों के 14 आभरणों का उल्लेख आया है " दिनं तिलयचउद्दसमाभरणं सुबहुं च महग्घमंबरं सुंदरीए" (pR0 118 paM0 3) / जन्म के पूर्व ही सगाई करने की प्रथा आज प्रायः लुप्त है। प्राचीन समय में शिष्ट समाज में भी यह प्रथा कहीं कहीं प्रचलित थी । इस ग्रन्थ के pR0 129 gA0 86 में इस प्रथा का उल्लेख मिलता है। योग्य पति की पसन्दगी के लिए युवकों के चित्र नायिकाओं को बताये जाते थे। इस प्रथा का वर्णन अन्य कथाग्रन्थों की तरह इस ग्रन्थ में भी आया है, (देखिये pR0 62 gA0 25 तथा pR0 66 paM0 27) / ___ इस ग्रन्थ के एक कथाप्रसंग में यह भी आया है कि एक राजकुमारी ने यह प्रतिज्ञा की थी कि जो व्यक्ति चार विद्याओं में से कम से कम एक विद्या में भी निपुण होगा उसी के साथ विवाह क्रूण्गी। वे चार विद्याएं ये थीं -1 ज्योतिष, Page #40 -------------------------------------------------------------------------- ________________ 22 2 आकाशगामी विमान बनाने का विज्ञान, 3 राधावेध कर सके ऐसा धनुर्वेद का ज्ञान, 4 एवं विषनाशक गारुड शास्त्र का ज्ञान (de0 pR0 70 pN06-7)| आज भी स्त्री की प्रथम प्रसूति पिता के घर होती है। इस प्रथा का उल्लेख इस ग्रन्थ में इस प्रकार है -" पढम किर नारी पीघरे पसवै त्ति (pR012 paM0 19 ) / इससे हमारे समाज की प्राचीन परम्परा जानी जा सकती है। नव परिणीत वधू को प्रारंभ में श्वशुरघर में आनेका Ananda to होता है साथ ही साथ पितृगृह छोडने का दुःख भी । ऐसे दुःस्व को भुलाने के लिये यहां एक स्थान पर नायक अपनी पत्नी के साथ उद्यानक्रीडा करता है, आश्चर्यकारक स्थानों को बताता है, पत्रछेद्यादि कलाकृतियों बनाता है, तथाविध नृत्य आदि से आनन्द लेता है और प्रहेलिकाओं द्वारा विनोद करता है (देखिये पृ. 130 paM0 8 से pR0 131 paM0 6) / आज प्राचीन परम्परा के अनुसार जो शाही बनाई जाती है उस में काजल और हीराबोळ समप्रमाणमें लिया जाता है। यह पद्धति प्रन्थकारके समय में भी होगी यह ग्रन्थगत एक प्रहेलिका से ध्वनित होती है। (de0 pR0 130 gaa0103)| इस ग्रन्थ के pR0 135 gA0 213 के पूर्वार्द्ध में एक उक्ति AI है-"को जजरेइ कुंभे जउविणिओयत्थमेथ जाणतो?" अर्थात् लाखका प्रयोग करने के लिए कौन घडे को जर्जरित क्रेगा। इस उक्ति से यह जाना जाता है कि प्राचीन समय में फूटे हुए घडे या बर्तन को सांधने के लिए लाख का उपयोग किया जाता था। काष्ठनिर्मित देवमूर्ति का उल्लेख भी इस ग्रन्थ में हुआ है (de0 pR0 157 paM0 28-29) / विशिष्ट कथक - कथा कहने वाले को कथा सुनने के रसिक राजाओं की ओर से राज्याश्रय भी मिलता.था (देखो pR0 90 pN010)| स्वर्णभूमि में मजदूरों को वेतन में स्वर्ण मिलता था। यह उल्लेख भी इस में आया है (pR0 210 paM0 2-3) / स्वर्णसिद्धि के रस प्रयोगका भी इसमें उल्लेख है (pR0 183 पं. 19-20) / वमन करने के लिए मदनफल का उपयोग किया जाता था (pR0 42 gA0 263) / मांव के समस्त रोगों को नाश करनेवाली गुटिका का उल्लेख pR0 112 paM0 20 में है। समुद्र में जहाज टूट जाने के बाद काष्ठ आदि की सहायता से जो प्रवासी समीप के टापू में पहुंच जाता था वह प्रवासी, आने जाने वाले सागरयात्रियों की जानकारी के लिये सागर के तट पर एक चिह्न करता था। ताकि उस चिह्न को देखकर आने जाने वाले सागरयात्री यह जान जाय की इस टापू में कोई यात्री फंसा पडा है। प्रवासी उसके बचाव के लिए वहां पहुंचते थे और उसकी सहायता करते थे। यह वृत्तांत इसी ग्रन्थ के pR046 की gA0 390 में आये हुए भिन्नवाहणियचिंधं -भिन्नवाहनचिह्नम् ' पद से जाना जा सकता है। __हमारे प्राचीन ग्रन्थों में सुरंग-भूगर्भमार्ग का उल्लेख मिलता है। इस ग्रन्थ के pR0 72 की छठी पंक्ति में भी यह उल्लेख भाया है। कपडे की दुकान के आगे वस्त्र का परदा रखने की प्रथा प्राचीन समय में भी थी। इस प्रथा का वर्णन इसी ग्रन्थ के pR0 81 की 11 वी पंक्ति में आया है। इस ग्रन्थ के पृष्ठ 132 paM0 13 में आये हुए तुरुष्क, वाल्हीक और सिन्धुवार देश के घोडे के व्यापारियों के उल्लेख से यह जाना जाता है कि इन तीन देशों के घोडे उंची जाति के होने चाहिये । Page #41 -------------------------------------------------------------------------- ________________ 30 pR0 134 की paM0 7 से 14 में गधे का पूछ पकडनेवाले का दृष्टान्त माया है। इस से जाना जाता है कि आज के लौकिक व्यवहार में आनेवाले अनेक दृष्टान्त प्राचीन परम्परा से आये हुए है pR0 184 paM0 20 में चीन देश का चीनदीव के नाम से उल्लेख हुआ। pR0 184 paM0 13 में कडाहदीव ' का भी उल्लेख मिलता है। ऋणस्वीकार प्रस्तुत ग्रन्थ के सम्पादन में उपयुक्त प्रतिमों का उपयोग करने के लिये जिन-जिन ज्ञान भण्डारों के अधिकारीव्यवस्थापक महानुभावों ने sva0 सम्पादकजी को सम्पूर्ण अनुकूलता करवा करके ज्ञानप्रकाशन कार्य में सहयोग प्रदान किया है उस के लिये वे धन्यवाद के पात्र है। उनकी यह ज्ञानभक्ति प्रशस्य एवं अनुमोदनीय है। प्रस्तुत ग्रन्थ के सम्पादन-संशोधन कार्य में मैं sva0 सम्पादकजी का सहायक था । प्रस्तुत ग्रन्थ के सातो परिशिष्टो एवं विषयानुक्रम को मैंने ही तैयार किया है। इस बात को ध्यान में रखकर प्राकृत ग्रन्थ परिषद के मानद मंत्री paM0 श्री दलसुखभाई मालवणियाजी ने मुझे इस ग्रन्थ की प्रस्तावना लिखने की अनुमति दौ । एतदर्थ मैं उनके प्रति हादिक आभार व्यक्त करता है। प्रस्तुत सम्पादन कार्य में जहा~ जहा~ शंकास्थल थे उनका निराकरण pU0 pA0 आगमप्रभाकरजी विद्वद्वरेण्य मुनिवर्य श्री पुण्यविजयजी ने किया है। इस महती कृपा से sva0 सम्पादकजी एवं मेरे पर आपने अपनी उपकारपरंपरा सुदीर्घ बना दी है। इस उपकार से sva0 सम्पादकजी धन्यता का अनुभव करते थे तथा मैं कर रहा हूं। गुजराती में लिखी हुई इस प्रस्तावना को साधन्त par3हकर योग्य परामर्श करने के लिए मेरे सम्मान्य स्नेही श्री रतिलालभाई दी. देसाई के प्रति मेरा विनम्र भाव व्यक्त करता हूं। प्रस्तुत ग्रन्थ का विषयानुक्रम पढ कर योग्य सूचन करने के लिए पं. श्री हरिशंकरभाई अंबाराम पंडया के प्रति अपनी कृतज्ञता प्रकट करता हूं। गुजराती में लिखी हुई इस प्रस्तावना का हिन्दी भाषान्तर श्री रूपेन्द्र कुमार पगारिया ने किया है एतदर्थ मैं उनका RNI हूं। वसन्त प्रिन्टिग प्रेस के मुख्य नियामक भाई श्री जयन्तीलाल दलाल (दिवंगत) और मेनेजर श्री शान्तिलालभाई तथा अन्य प्रेस कर्मचारियों का मुद्रण कार्य में सद्भावपूर्ण सहयोग मिला अतः उनका भी भाभार प्रकट करता हूं। प्रस्तुत ग्रन्थ का सर्व प्रथम प्रकाशन करने के लिए प्राकृत ग्रन्थ परिषद् के मर्मज्ञ नियामकों के प्रति भी सादर धन्यवाद प्रकट करता हूं। इनके नेतृत्व में ऐसे अनेकानेक अप्रकाशित प्राकृत ग्रन्थ प्रकाशित हो करके यह ग्रन्थमाला समृद्ध होगी ऐसी शुभ कामना व्यक्त करता हू~ श्री महाचीर जैन विद्यालय संचालित विद्वजनविनेयआगम प्रकाशन विभाग. जैन उपाश्रय अमृतलाल मोहनलाल भोजक लुनसावाडा, अहमदाबाद 1 1 अप्रिल 1970 Page #42 -------------------------------------------------------------------------- ________________ सूचना इस ग्रन्थ के शुद्धिपत्रक (pR0 251 से 253) में निदर्शित पाठशुद्धि से अतिरिक्त और भी अशुद्ध स्थानों की पाठशुद्धि इस प्रकार par3हें अशुद्धं शोधनीयम् शांला शां (सां)- [शोभा] ला विशालं विसालं मध्यदेहश्च मध्यदेह(श)श्च दुहईहा. दहईया जे. विना दुईहा je0 पत्थिआ पत्थिओ 139 शुष्क सुश्रु ना शुष्क(सुश्रु)ता. वसुधा व(च) सुधा 159 sA~mini मओण्मिनि सामिनि मामिनि 168 दलव दल व 209 मोहाओ मोहओ भंग-सि भंगसि 222 इति पक्षेन्द्री पक्षेन्दूइ 221 इति प्रस्तावना श्री. सकते 20 श्री. सकता नष्ट 'को(लो) कै. नई 'कोकै * ग्रन्थ के मुखपृष्ठ में ग्रन्थ का नाम 'पुहइचंदचरियं' दिया गया है जब कि ग्रन्थ के प्रथम पृष्ठ में ग्रन्थ का नाम 'पुहवीचंदचरियं' और समांकवाले पृष्ठों के शीर्षक में 'पुहवीचंदचरिए' दिया गया है। उन सभी स्थानों में अनुक्रम से 'पुहइचंदचरियं' और 'पुहइचंदचरिए ' ऐसा सुधार लेने की प्रार्थना है, क्यों कि स्वयं प्रन्थकार ने एवं अन्य ग्रन्थकारों ने इसका, मुखपृष्ठ में मुद्रित 'पुहइचंदचरिय' नाम से ही उल्लेख किया है। a. मो. मोजक Page #43 -------------------------------------------------------------------------- ________________ विषयानुक्रमः पृष्ठाङ्कः 1-2 2-29 2-4 4-5 7-8 विषयः मङ्गलमभिधेयकथनं c। 1. प्रथमः शङ्ख नृप्-क्लाव्तीभ्व्ः। जम्बूद्वीप-भरतक्षेत्र-श्रीमङ्गलदेश-शङ्खपुरनगर-शङ्खनृपादीनां वर्णनम् । आस्थानस्थशङ्खनृपाने देशान्तरागतस्वनगरवास्तव्यदत्ताभिधानवणिक्पुत्रस्याऽऽगमनम् , तत्सकाशात् नृपकृत देवशालनगराधिपविजयराजकन्याकलावतीचित्रफलकदर्शनं च । शङ्खनृपाने दत्तकृतं प्रवासवर्णनम् । [ दत्तकृतप्रवासवर्णने -दत्तस्य देशदर्शनयात्राप्रस्थानम् , अरण्ये तुरगाहरणश्रममूच्छितस्य देवशालाधिपविजयराजपुत्रस्य दत्तकारितं समीकरणम् , दूयोर्देवशालनगरं प्रति प्रयाणं च (pR0 5-6) / जयसेनकुमारगवेषणार्थ विनिर्गतस्य सस्कन्धावारस्य विजयराजस्य मार्गे जयसेन-दत्तयोमिलनम् । विजयराजस्याग्रे जयसेनकृतो dttpricyH। सर्वेषां देवशालनगरागमनम् । निजपुत्र्याः कलावत्या योग्यवरगवेषणाविषये विजयराजस्य दत्तं प्रति विज्ञप्तिः, कलावतीचित्रफलकं गृहीत्वा दत्तस्य स्वनगरागमनं च (pR0 6-7) / ] शङ्खनृपसभासभ्यकृतः कलावतीलाभप्रत्ययः वाग्विनोदः । निजभगिनीकलावतीपरिणायनार्थ कलावतीसहितस्य जयसेनकुमारस्य शापुरागमनम् । जयसेनकुमार-तदमात्य-शङ्खनृपाणां मिथ औचित्यनिवेदको वार्तालापः । शङ्खनृप-कलावत्योर्विवाहः, जयसेनस्य स्वनगरगमनं च । निजभ्रातृजयसेनकुमारप्रेषिताङ्गदयुगलाद्यवलोकनसञ्जातहर्षोल्लासायाः कलावत्याः सखीभिः समं भ्रातृस्नेहप्रकटनात्मको वार्तालाप्ः। कलावती-तत्सखीवार्तालापापरमार्थज्ञेन प्रच्छन्नस्थितेन शङ्खनृपेण कलावतीशीलकुशङ्कितेन कृतं गुर्विण्या अज्ञापितपरमार्थायाः कलावत्या अरण्यनिष्काशनम् । शङ्खनृपादिष्टचाण्डालनारीकृत्तभुजायुगलायाः कलावत्या अरण्ये विलापः, पुत्रप्रसवः, कलावती शीलप्रभावप्रसन्नसिन्धुदेवीप्रसादेन कलाबत्या नूतनभुजायुगलप्राप्तिः, ऋषिकुमारेण सहाऽऽश्रमगमनम् , 'कुलपत्याज्ञयाऽऽश्रमावस्थानं च । ज्ञातसद्भावस्य शङ्खनृपस्य पश्चात्तापपुरस्सरं परिदेवनम् , तदनु ज्वलनप्रवेशननिश्चयप्रकटनं च । कृताग्निप्रवेशनिश्चयं शङ्खनृपं प्रति अमितगत्याचार्यस्याऽऽत्मघातनिषेधको ग्रामीणबुद्धिप्रभावदर्शकधन्यश्रेष्ठिपुत्रचतुष्कान्तरकथासमन्वितपद्मराजकथानक-दुःखमुक्त्याभाससमर्थककपिलश्रोत्रियकथानकपुरःसरः धर्मोपदेशः, कलावतीसंयोगकथनं च । [अमितगत्याचार्यधर्मोपदेशगतं पमराजकथानकम् । कमलानामवरुणश्रेष्ठिपुत्रीदर्शनमात्रोत्पन्नरागस्य पृथ्वीपुराधिपस्य पनराजस्य वरुणश्रेष्ठचनुमत्या कमलया सह विवाहः, विवाहानन्तरमेव कमलाविस्मरणं च । कालान्तरे पुनदृष्टायाः कमलायाः परिचयाथै सानुरागस्य पद्मराजस्य मित्रं प्रति पृच्छा । राजानं प्रति मित्रस्मारितो वृत्तवृत्तान्तः । कमलाया राजभवनगमनम् । सच्चरित्रायाः कमलाया रतिवैदग्ध्येन 9-11 12-13 13-15 15-23 Page #44 -------------------------------------------------------------------------- ________________ विषयानुक्रमः । कमलाशीलकुशङ्कितस्य प्रमराजस्य प्रच्छन्नं कमलामारणार्थ प्रभाते मन्त्रिणं प्रति आदेशः । दीर्घदर्शिमन्त्रिकृतं प्रच्छन्नस्थाने कमलासन्धारणम् (pR0 19-20) / शून्यमनस्कविमलनृपमनोविनोदाय विठ्ठवण्ठकथितं प्राप्तमरणावसरपितृकथितनिजनिजकर्तव्यविभाजनसङ्केतापरमार्थज्ञपरस्परकलहरतधन-धनद-धर्म-सोमाभिधानधन्यश्रेष्ठिपुत्रचतुष्कग्रामीणवृद्धकृतदायविभाजनकलहनिरसनात्मकमाख्यानकम् (pR0 20-21) / अमितगत्याचार्यधर्मोपदेशगतं कपिलश्रोत्रियकथानकम् । अन्त्यजादिस्पृष्टधूलीस्पर्शादिकारणसमुत्पन्नशुचिधर्मपालनविकल्पस्य गङ्गातीरनामकसन्निवेशवास्तव्यकपिला भिधानश्रोत्रियस्य द्वीपान्तरागतनाविकपृच्छानन्तरज्ञातमनुष्य-तिर्यगादिरहितेक्षुद्वीपस्येक्षुद्वीपगमनम् । इक्षुचर्वणजातजिह्वाक्षतस्यापि शुचिधर्मपालनविषयात्मसन्तोषवतस्तस्येक्षुद्वीपे भ्रममाणस्य शुष्कविष्ठागुलिकाया इक्षुफलकल्पनया भक्षणम् । इक्षुद्वीपागतभग्नपोतवणिजो समक्ष कपिलकृतमिक्षुफलप्रतिपादनम् । वणिक्कृत इक्षुफलनिरासः शुष्कविष्ठागुलिकाप्रत्ययश्च । तदनन्तरं परिदेवमानस्य कपिलस्य वणिक्कृतं सान्त्वनम्, स्वसन्निवेशनयनं च । कपिलस्य प्रायश्चित्तद्वारेण शुद्धिश्च (पृ. 21-23) / ] शङ्खनृप-कलावत्योः पुनर्मिलनम् । शील-देव-गुरुस्वरूपप्ररूपिका अमितगत्याचार्यधर्मदेशना । कलावतीसहितस्य शङ्खराजस्य स्वनगरप्रवेशः । अमितगत्याचार्यधर्मदेशनाभावितस्य प्रदत्तनिजपुत्रपुण्यकलशराज्यस्य कलावतीसहितस्य शक्षराजस्य धर्माचरणम्, क्रमशः प्रवज्याग्रहणं देवलोकगमनं च । 24-25 25-26 7 28-29 30-31 2. द्वितीयः कमलसेन-गुणसेनाभवः । देवलोकाच्च्युतस्य शङ्खनृपजीवदेवस्य * पोतनपुराधिपशत्रुञ्जयनृप वसन्तसेनाराज्योः कमलसेनाभिधानपुत्रत्वेन जन्म, यौवनप्राप्तिश्च । वसन्तवर्णनम् । उद्यानगतस्य कमलसेनस्य देवकुलिकाप्रविष्टकृतनारीरूपयक्षरुदनश्रवणानुसारसाहाय्यार्थ देवकुलिकाप्रवेशः । देवकुलिकासहितस्य कमलसेनस्य यक्षकृतं हरणम् । अरण्ये देवकुलिकास्थाने यक्षविकुर्वितप्रासादे कृतनारीरूपयक्षस्य कमलसेन प्रति विषयभोगयाचना, कमलसेनकृतस्तन्निषेधश्च । प्रासादनिर्गतस्य कमलसेनस्य कृतपुरुषरूपयक्ष कृतं सत्त्वपरीक्षणम् । सर स्नानानन्तरं बहिनिर्गतं कमलसेनं प्रति राजपुरुषकृतं निमन्त्रणम् । वृक्षाधःस्थिताया अमात्यादिपरिवृताया धृतराजकुमारनेपथ्यायाश्चम्पानगरीराजकुमार्याः पुरतः कमलसेनस्य राजपुरुषेण सहागमनम् । ___ कमलसेनस्य चम्पानगरीप्रवेशः । कमलसेनं प्रत्यमात्यकृता चम्पानगरीराज्यपालनात्मिका प्रार्थना । चम्पानगर्यास्तरुणराजास्तित्वेऽपि राज्यश्रीस्वीकरणप्रार्थनाकारणजिज्ञासु कमलसेनं प्रत्य 31-32 Page #45 -------------------------------------------------------------------------- ________________ 34] विस्स्यानुक्र्म्ः। मात्यस्य कृतराजपुत्रवेशच्छन्नगुणसेनाभिधानराजपुत्रीप्रजितपितृश्रीकेतुवृत्तान्तगतविनयन्धरश्रेष्ठिभार्याचतुष्टयापहरण-शीलप्रभावावर्जितप्रवचनदेवीकृतबीभत्सरूपविनयन्धरश्रेष्टिभार्याचतुष्टयावलोकनश्रीकेतुनृपपश्चात्ताप-सूरसेनाचार्यदेशनागतविनयन्धरश्रेष्ठिभार्याचतुष्टयपूर्वभवकथासमन्वितशीलरक्षोपदेशश्रवणप्रभावितश्रीकेतुनृपचारित्रग्रहणनिश्चयकरण-गुर्विणीविजयन्तीराज्ञीराज्याभिषेक-श्रीकेतुनृपप्रव्रज्याग्रहण-विजयन्तीराज्ञीप्रसवितपुत्रीजन्मगोपन-पुत्रजन्मोद्घोषण-कृतराजकुमारवेशप्राप्ततारुण्यप्रच्छन्नराजपुत्रीस्वरूपकथनात्मकमाराधितयक्षसूचित कमलसेन-गुणसेनाविवाहाद्यात्मकं च सस्तिरं वक्तव्यम् । 34-51 [अमात्यवक्तव्यगतसूरसेनमुनिदेशनायां विनयन्धरजोवस्य विचारधवलनृपाख्यपूर्वभवधर्माराधनापूर्वकदेवलोकगमन-च्यवनानन्तरं विनयन्धरत्वेनोत्पत्तिकथनम् (pR0 36-37) / ___ अमात्यवक्तव्यगतसूरसेनमुनिदेशनान्तर्गतविनयन्धरभार्याचतुष्टयपूर्वभवकथानकम् । साकेतपुराधिपनरकेशरीनृप-कमलसुन्दरीराज्ञीपुत्र्या रतिसुन्दर्याः, श्रीदत्तामात्य-लक्षणापुत्र्या बुद्धिसुन्दर्याः, सुमित्रश्रेष्ठि-लक्ष्मीश्रेष्ठिनीपुत्र्या ऋद्धिसुन्दर्याः, सुघोषपुरोहित-सुघोषापुरोहितपत्नीपुत्र्या गुणसुन्दर्याश्च परस्परं सख्यम् । गुणश्रीनिन्थिनीप्ररूपितशीलोपदेशप्रभावितानां चतसणामपि तासां परपुरुषविरमणव्रतग्रहणम् (pR0 37-39) / चन्द्रराजेन सह रतिसुन्दर्या विवाहः । रतिसुन्दरीरूपवर्णनविमोहितमहेन्द्रसिंहनृपप्रेषितदूतस्य चन्द्रराजसमक्ष रतिसुन्दरीप्रेषणार्थं वक्तव्यम् । चन्द्रनृपापमानितदूतकथनसञ्जातकोपस्य महेन्द्रसिंहस्य चन्द्रराजेन सह युद्धम्, चन्द्रराजस्य पराजयश्च । महेन्द्रसिंहस्य रतिसुन्दरीग्रहणनिजनगरानयने, रतिसुन्दरीयाचितमासचतुष्टयकालावधिब्रह्मव्रतपालनानुज्ञा, मासचतुष्टयतपःशोषि तरतिसुन्दरीविरूपदेहदर्शनचिन्ता, रतिसुन्दरीचक्षुःप्रशंसनं च । निजशीलरक्षार्थस्फोटितनयनरतिसुन्दरीशीलप्रभावावर्जितशासनदेवीसमर्पितनूतनचक्षुर्युगलायां रतिसुन्दर्यामुत्पन्नभगिनीभावप्रतिबुद्धमहेन्द्रसिंहस्य बहुमानपूर्वकं चन्द्रराजाय रतिसुन्दरीसहितराज्यसमर्पणम् (pR0 39-43) / सुकीर्तिनामकसुसीमनगरामात्यगृहिणीभूताया बुद्धिसुन्दा निजरूपविमोहितनृपप्रतिबोधनिमित्ताशुचिभरितसिक्थपुत्तलिकास्फोटनप्रयोगतो निजशीलरक्षाकरणम् (pR0 43-44) / साकेतनगरागतताम्रलिप्तीवास्तव्यधर्माभिधानद्वेष्ठिपुत्रपरिणीताया ऋद्धिसुन्दर्या धर्मेण सह ताम्रलिप्तीगमनम् । द्रव्योपार्जननिमित्तं सपत्नीकस्य धर्मस्य सिंहलद्वीपगमनम् , उपार्जितबहुधनस्य स्वनगरागमार्थप्रस्थितस्य समुद्रमध्ये पोतभङ्गश्च । भग्नपोतस्यावाप्तफलकस्य ऋद्धिसुन्दरीसहितस्य धर्मस्यकस्मिन् द्वीपे आगमनम् .. सागरतीरे भग्नपोतजनावस्थानचिह्नकरणं च । भग्नपोतचिह्नदर्शनानुसारेण लोचनवणिकारापितं धर्म-ऋद्धिसुन्दोः स्वपोतारोहणम् । ऋद्धिसुन्दरीरूपमुग्धलोचनवणिक्कृतो मध्यरात्रे धर्मस्य समुद्रक्षेपः । दुश्चरितलोचनप्रकुपितदेवताकृतः लोचनपोतभङ्गः । आसादितफलकायाः ऋद्धिसुन्दर्याः थाणेसरनामस्थानप्राप्तधर्मेण सह पुनर्मिलनम् । ग्रामाधिपतिदत्तावासे तयोर्द्वयोरवस्थानम् । धर्म-ऋद्धिसुन्दर्योः थाणेसरागतदुस्थितलोचनवणिगाश्वासनादिपूर्वकमुपदेशः, लोचनस्य परदाराविरमणव्रतग्रहणं च (pR0 44-49) / Page #46 -------------------------------------------------------------------------- ________________ विषयानुक्रमः । [ 35 साकेतनगरागतश्रावस्तीवास्तव्यपुण्यशर्मपरिणीताया गुणसुन्दर्याः पुण्यशर्मणा सह श्रावस्तीगमनम् । गुणसुन्दर्यनुरक्तसाकेतवास्तव्यवेदरुचेर्गुणसुन्दरीप्राप्त्यर्थं प्रस्थानम्, पल्लीपत्यवलगनम् , पुण्यशर्मगृहधार्टीपातनव्यतिकरण गुणसुन्दरीहरणम् , गुणसुन्दर्या सह पल्ल्यवस्थान च । शीलगुणशालिगुणसुन्दर्युपदेशजातपश्चात्तापस्य वेदरुचेः पुण्यशर्मणे गुणसुन्दरीसमर्पणम् । गुणसुन्दरीशोलप्रभावतो विषधरदष्ट वेदरुचिविषोत्तरणम् । वेदरुचेः परदाराविरमणव्रतग्रहणम् (pR0 49-53)] देवलोकच्युतकलावतीजीवस्य गणसेनात्वेनोत्पत्तिपरिचयः, गुणसेना-कमलसेनयोर्विवाहश्च । युद्धोपस्थितस्य प्रद्विष्टवत्साधिपतिसमरसिंहस्य कमलसेनकृतः पराजयः, विरक्तस्य समरसिंहस्य कमलसेनाय कन्याष्टकसहितं राज्यं समर्प्य प्रव्रजनं च । निजपितृशत्रुञ्जयप्रेषितदृतकथनश्रवणानन्तरं कमलसेनस्य पोतनपुरगमनम् , जनक-जननीमिलनं c। शत्रुञ्जयनृपस्य प्रत्रज्याग्रहणं मोक्षगमनं च । ___ वर्षावर्णनं नदीपूरवर्णनं च । नदीपूरप्रघटनदर्शनसञ्जातवैराग्यस्य निजपुत्रसुसेनकुमारदत्तराज्यस्य गुणसेनासमन्वितस्य कमलसेनस्य प्रव्रज्याग्रहणम् , क्रमेण गुणसेना-कमलसेनयोर्देवलोकगमनम् । 55-56 58-59 3. तृतीयो देवसिंह-कनकसुन्दरीभवः 60-80 अपुत्रत्वचिन्ताग्रस्तमुक्तावलीराजीप्रेरणानन्तरश्मशानगतमेघनृपसत्त्वावर्जितप्रेतकथितपुत्रप्राप्तिकथनानन्तरं देवलोकच्युतस्य कमलसेनजीवदेवस्य मेघनृप-मुक्तावलीराश्योर्देवसिंहाभिधानपत्रत्वेन जन्म, यौवनप्रातिश्च । / देवलोकच्युतगुणसेनाजीवस्य विजयशत्रुनृप-कनकमञ्जरीराश्योः कनकसुन्दरीनाम पुत्रीत्वेन जन्म, यौवनप्राप्तिश्च । विषयपरामुख्याः कनकसुन्दर्याः पुरतः परिणायनार्थ विविधराजकुमारचित्रप्रतिच्छन्दानयनम् । देवसिंहप्रतिच्छन्ददर्शनानुरक्तायाः कनकसुन्दर्या देवसिंहेन सह परिणयनम् । सुरगुरुमुनेः सर्व-देशधर्मोपदेशात्मिकायां धर्मदेशनायां तथाविधोदयासमर्थजीवान् प्रति भावस्तवमूलकद्रव्यस्तवमाहात्म्यप्ररूपणा, विद्याधरकृतजिनपूजावलोकनकृतानुकरणस्य जिनपूजोपार्जितसुकृतपरम्पराक्रमप्राप्तमोक्षस्य शुकमिथुनस्य पश्चभवात्मिका सविस्तरा कथानिका । / कनकसुन्दरीसहितस्य देवसिंहकुमारस्य स्वनगरागमनम् , राज्याभिषेकः द्रव्यस्तवप्रवृत्तिश्च । / 63-78 जिनमन्दिरवर्णनम् । श्राद्धधर्मरतयोः समर्पित निजपुत्रनरसिंहकुमारराज्ययोर्देवसिंह-कनकसुन्दर्योः क्रमेण देव 78-79 लोकगमनम् । Page #47 -------------------------------------------------------------------------- ________________ 36] विषयानुक्रमः । 4. चतुर्थों देवरथ-रत्नावलीभवः 81-102 देवसिंहजीवस्य देवलोकाच्च्यवनानन्तरं आयामुहीनगर्यधिपविमलकीर्तिनृप-प्रियमतीराख्योः पुत्रत्वेन जन्म, कृतदेवरथनाम्नः यौवनप्राप्तिश्च । 81-82 देवलोकव्युतकनकमुन्दरीजीवस्य सुप्रतिष्ठपुराधिपरवितेजोनृप-वसन्तदेवीराज्योः पुत्रीत्वेन जन्म, रत्नावलीनामकरणं च । तारुण्यप्राप्ताया अपि पुरुषट्रेषिग्या रत्नावल्याः स्वयंवरप्रसङ्गे देवरथकुमारप्रेषणार्थं रवितेजोनृपतेर्विमल कीर्तिनृपं प्रति मन्त्रिपुत्रनन्दनप्रेषणेन विज्ञप्तिः । 82 जनकादेशानुसारं देवरथस्य सुप्रतिष्ठपुरं प्रति प्रस्थानम् । मार्गे प्रणष्टविद्यापदस्यापहृत कलत्रस्य चन्द्रगतिनामविद्याधरकुमारस्य देवरथकृतं प्रणष्टविद्यापदस्मारणम् , चन्द्रगतिसकाशाद् वैक्रियलब्धिविद्याग्रहणं च । देवरथस्य सुप्रतिष्ठपुरागमनम् । 82-84 स्वयंवरमण्डपवर्णनम् । स्वयंवरमण्डपस्थयन्त्रप्रतिहार-यन्त्रप्लवगादियन्त्रजन्यराजकुमारोपहासवर्णनम् । कृतगान्धर्विकरूपस्य देवरथस्य कण्ठे रत्नावलोकृतं स्वयंवरमालारोपणम् । 84-85 गान्धर्विकवरणक्षुब्धैयुद्धायोपस्थितै राजपुत्रैः सह देवरथस्य युद्धम् , विजयश्च । देवरथमित्रता गान्धविकरूपपरावर्तन भेदात्मको देवरथयार चयः । रत्नावलीसमन्वितस्य देवरथस्य स्वनगरागमनम् । नमस्कारमन्त्रमाहात्म्यविषयायां धर्मवस्वाचार्यदेशनायाम् अन्तर्गतदेशाटन-साहसविषयकवीराङ्गद-सुमित्रमित्रयुगलावान्तरकथानकसहितं नमस्कारमन्त्रमाहात्म्यप्रख्यापक रत्नशिखकथानकम् । 88-102 ___ धर्मवस्वाचार्यदेशनाप्रतिबुद्धस्य देवरथपितुर्विमलकीतः प्रवन्याग्रहणम् । कालान्तरे पुत्रसमर्पितराज्यधुरस्य देशविरतिधर्मपालनरतस्य रत्नावलीसहितस्य देवरथस्य देवलोकगमनम् । 5. पञ्चमः पूर्णचन्द्र-पुष्पसुन्दरीभवः । 103-124 देवलोकच्यवनानन्तरं देवरथजीवस्य शिवीनगर्यधिपसिंहसेननृप-प्रियङ्गुमञ्जरीराश्योः पुत्रत्वेन जन्म, कृतपूर्णचन्द्रनाम्नः यौवनप्राप्तिश्च । 103-4 देवलोकच्युतस्य रत्नावलीजीवस्य पूर्णचन्द्रमातुलपुत्रीत्वेन जन्म, पुष्पसुन्दरीनामकरणं च । पुष्पसुन्दर्या यौवनप्राप्तिः । जननी-जनकादिष्टायाः पुष्पसुन्दर्याः सखीभिः सममुद्यानगमनम्, वसन्तवर्णनम्, मिथुनप्रशंसात्मकः सम्बोकृतो विनोदश्च । 104 उद्यानवर्तिमाधवीलतामण्डपस्थिताया पूर्णचन्द्रकुमारदर्शनानन्तरं जातानुरागायाः पुष्पसुन्दर्याः पुरतः सखीजनकृतो नायकविषयको विनोदः, सखोजनविज्ञप्तस्य पूर्णचन्द्रस्य माधवीमण्डपे आगमनम् , पुष्पसुन्दरी-पूर्णचन्द्रयोर्मिलनम्, पूर्णचन्द्रानुचर-पुष्पसुन्दरीसखीकृत अवसरोचितविनोदश्च । 104-6 पूर्णचन्द्र-पुष्पसुन्दयोंर्विवाहः । लग्नोत्सववर्णनम् । धर्माचरणोपदेशात्मिका सुरसुन्दरमुनिदेशना । 108 Page #48 -------------------------------------------------------------------------- ________________ विषयानुक्रमः । वैराग्यकारण जिज्ञासु पूर्णचन्द्र विज्ञप्तसुरसुन्दरमुनिकथितात्मकथा । [सुरसुन्दरमुनिकथितात्मकथायामहिं सात्रतग्रहणोपदेशः, हिंसादोषप्रख्यापकं शत्रुञ्जय सूर कथानकं च ( pR0 110-11) / सुरसुन्दरमुनिकथितात्मकथायां सत्यत्रतग्रहणोपदेशः, सत्यासत्यगुणदोषप्रख्यापकं धनधनदकथानकं च ( pR0 111 - 13) / सुरसुन्दरमुनिकथितात्मकथायामदत्तादाननिषेधोपदेशः, परधनहरणविरत्यविरतिगुणदोषप्रख्यापकम् अचौर्यगुण-चौर्यदोषावेदकदेव यशोवणिग्युगलदृष्टान्त समन्वितं सिद्धदत्त-कपिलकथानकं च ( pR0 114-17) / सुरसुन्दरमुनिकथितात्मकथायां शीलोपदेशः, शीलमाहात्म्यप्रख्यापकं शीलसुन्दरीकथानकं च ( pR0 117 - 18 ) / सुरसुन्दरमुनिकथितात्मकथायां परिग्रहविरमणत्रतोपदेशः परिग्रहविरत्यविरतिगुण-दोषप्रख्यापकं गुणाकर-गुणधरकथानकं च ( pR0 119-22) / ] सुरसुन्दर मुनिदेशनाप्रतिबुद्धस्य पूर्णचन्द्र पितुः सिंहसेननृपस्य प्रत्रज्याग्रहणम् । पुत्रदत्तराज्यस्य चारित्रग्रहण परिणामस्य पूर्णचन्द्रस्यातिसाररोगोद्भवः, मरणम्, देवलोकगमनं च । पुष्पसुन्दर्या अपि आराधितधर्माया देवलोकगमनम् । 6. षष्ठः सूरसेन मुक्तावलीभवः । मिथिलाधिपनरसिंहनृपस्यापुत्रत्वनिरासार्थे मन्त्रिभिर्मन्त्रणा । राजनिमन्त्रितचाज्जडंबराभिधानयोगिनो राजसभागमनम् इन्द्रजालप्रयोगप्रदर्शनं च । पुत्रप्राप्त्यर्थं नरसिंहनृपकृतं चोज्जडंबरो ग्युत्तरसाधकत्वम् । 'त्वन्मारणोद्यतोऽयं चोज्जडंबर:' इति चोज्जडूंबर प्रेरणास्स्नीयमानमृतकवचन सावधानेन नरसिंहनृपेण कृतमात्मरक्षणम् । नरसिंहनृपोपदेशलज्जितचो ज्जडंबर योगिनः पश्चात्तापः, नरसिंहनृपाय प्रहरणत्रण संरोधकमणिरत्नदानम्, गमनं च । गुणमा लागर्भावतरित देवलोकच्युतपूर्णचन्द्रजीवस्य जन्म, सूरसेननामकरणं च । देवलोकच्युतपुष्पसुन्दरीजीवस्य जयवेग र विकान्ताभिधानविद्याधरराज-राज्ञीपुत्रीत्वेन जन्म, मुक्तावलीनामकरणं च । प्राप्ततारुण्ययोर्मुक्तावली- सूरसेनयोर्विवाहः । [ 37 109-23 123 124 125-27 पूर्णचन्द्र जीवस्य देवलोकध्यवनानन्तरं नरसिंहनृपराध्या गुणमालाया गर्भे समवतरणम् । 127-28 गुणमालायाः कटकसहितविहरणदोहदपूरणार्थ ससैन्यस्य नरसिंहनृपस्य सीमान्तेषु विहरणम् । सीमारण्ये शत्रुप्रहारपीडित विद्याधरनृपजयवेगपत्न्या रुदनस्वरानुसारेण नरसिंह- गुणमालयोस्तत्र गमनम्, नरसिंहकृतं प्रहरणत्रणसमीकरणं च । नृप - विद्याधरयो राज्ञी विद्याधर्योः परस्परं * स्नेहसम्बन्धः । 125-137 128 129 Page #49 -------------------------------------------------------------------------- ________________ 38] विषयानुक्रमः । सूरसेन-मुक्तावल्योः प्रहेलिकाविनोदः । 130-131 वृद्धावस्थाजन्यदेहावयवविपर्यासजनितनिर्वेदवशोलसितशुभपरिणामस्य नरसिंहनृपस्य प्रत्येकबुद्धश्रमणत्वम्, सूरसेनस्य राज्याभिषेकश्च । 131 सूरसेन-मुक्तावल्योश्चन्द्रसेननामक पुत्रस्य जन्म । शरद्वर्णनम् । अश्वविक्रेतृवणिगानीताश्वपरीक्षणार्थमश्वपरिवाहनगतस्य मूरसेननृपस्योद्याने कायोत्सर्गस्थितेश्वराभिधानमुनिदर्शनम् । सूरसेननृपवन्दितस्तुतस्य मुक्तध्यानयोगस्येश्वरमुनेविषयोपभोगनिषेधविषया धर्मदेशना, सूरसेननृपस्य स्वनगरागमनं च । 132-33 उत्पन्नकेवलज्ञानेश्वरमुनिवन्दनार्थ सपरिवारस्य सूरसेननृपस्य गमनम् । 133 वन्दनागतदिव्यदेवपुरुषपरिचयजिज्ञासोः सूरसेनस्याग्रे ईश्वरमुनिकथितं रासभपुच्छग्रहणामोचनदृष्टान्त सहितं दिव्यदेवपुरुषपूर्वभवसम्बन्धसमन्वितं रात्रीभोजनजन्यदुःखपरम्परा-रात्रीभोजनविरमणसुखप्राप्तिप्रख्यापकं रात्रीभोजनविरमणोपदेशमयं धनेश्वरवणिक्चरित्रसहितं आत्मचरित्रम् । 133-36 ईश्वरमुनिदेशनाप्रभावविरक्तस्य मुक्तावलीसहितस्य समर्पितपुत्रराज्यस्य सूनसेननृपस्य प्रत्रज्याग्रहणम् , सूरसेन-मुक्तावल्योर्देवलोकगमनं च । 136-37 7. सप्तमः पद्मोत्तर-हरिवेगभवः । 138-154 देवलोकच्युतस्य सूरसेनजीवस्य गर्जनकपुराधिपसुरपतिनृप-शचीराश्योः पद्मोत्तराभिधपुत्रत्वेन जन्म, यौवनप्राप्तिश्च । 138-40 देवलोकच्युतस्य मुक्तावलीजीवस्य सुभौमनगराधिपविद्याधरनृपतारवेग-कनकमालाराश्योहरिवेगाभिधानपुत्रत्वेन जन्म, यौवनप्राप्तिश्च । 140 शशिलेखा-सूरलेखाभिधाननि नदुहितयुगलस्वयंवरार्थमथुराधिपचन्द्रध्वजनृपप्रेषितदूतवचनश्रवणानन्तरनिजजनकाज्ञप्तस्य पद्मोत्तरस्य मथुरागमनप्रस्थानम् । मथुरां गच्छतः पद्मोत्तरस्य मार्गे महोदयाभिधतापसाश्रमावस्थानम् । स्वीकृतमहोदयतापसाश्रमकुलपतिप्रार्थनेन पद्मोत्तरेण सह कुलपतिदौहित्र्या वनमालाया विवाहः । 141-44 [महोदयतापसाश्रमवर्णनम् । मृगयाव्यसनासक्तिजनितस्वजामातृमरणनिमित्तस्वविरक्तिकारणनिवेदनात्मको महोदयाश्रमकुलपतिपूर्वावस्थापरिचयः, मृगयाव्यसनविरमणोपदेशश्च । / मथुरागतस्य पद्मोत्तरकुमारस्य शशिलेखा-सूरलेखाभ्यां स्वयंवरमण्डपे स्वयंवरणम् । कन्यायुगलकृतपद्मोत्तरकुमारस्वयंवरणाज्जातामधैं रेककन्याप्रदानप्रार्थनाऽस्वीकारप्रदीप्तक्रोधैश्च राजभिः सह पमोत्तरस्य युद्धम् , महोदयतापसाश्रमकुलपतिदत्तमहावेतालिनीविद्याप्रभावतो विजयः, शशिलेखा-सुरलेखाभ्यां सह स्वनगरागमनं च । Page #50 -------------------------------------------------------------------------- ________________ विषयानुक्रमः । 117 गगनवल्लभनगराधिपविद्याधरराजकनककेतुदहित्रोः कनकावली-रत्नावल्योः स्वयंवरमण्डपे स्वयंवरणम् । नैमित्तिककथितकनकावली-रत्नावलीपतिभाविचक्रवर्तित्वं ज्ञात्वा हरिवेगपितुः तारवेगस्य हरिवेगपूर्वभव sukRtshrvnnjijnyaasaa| श्रीतेजःकेवल्यागमनम् । सपरिवारस्य तारवेगस्य केवलिबन्दनार्थ गमनम् । कथान्तरे तारवेगकृता हरिवेगप्रत्ययिकी पृच्छा । केवलिकृतं शङ्ख-कलावतीभवादारभ्य यावद् हरिवेगभवपर्यन्तं हरिवेगपूर्वभवकथनम् । ज्ञातपूर्वभवहरिवेगकृता सूरसेनोत्पत्तिविपया पृच्छा, केवलिकृतमज्ञातार्हद्धर्मस्य पद्मोत्तरस्य निमित्तवशाहद्धर्मप्राप्तिसूचकं प्रमोत्तरपरिचयात्मक समाधानं च । ____ कृतमार्जारकायकरूपस्य महाकायमार्जारसमन्वितस्य हरिवेगस्य पद्मोत्तरप्रतिबोधार्थ गर्जनकपुरे आगमनम् । 'प्रच्छन्नरूपहरिवेगकृतं सुरपतिनुप-पद्मोत्तरादिसमक्षं जल-ज्वलनदेवत्वनिरासपूर्वक शुद्धधर्म-देव-गुरुप्रतिपादनं, देवलोकमुखवर्णनं च । 147-5. देवलोकसुखश्रवणजातजातिस्मरणस्य 'त्वं मुक्तावलीजीव एव विद्याधरोऽतः रूपपरावर्तनं मुक्त्वा यथास्थितं कथय' इति निवेदयतः पद्मोत्तरस्याग्रे: हरिवेगकृतं सद्भावस्वरूपप्रकटनम् । 150 ___ गुणसागरकेवल्यागमनम् । वन्दनार्थ गतानां सपरिवाराणां सुरपतिनृप-पद्मोत्तर-हरिवेगाणां पुरतो गुणसागरकेवलिनो मनुष्यभवसाफल्यविषयिका विविधधर्मस्वरूपतुलनात्मिका धर्मदेशना । प्रतिबुद्स्य सुरपतिनृपस्य प्रत्याग्रहणम् । पद्मोत्तरस्य राज्याभिषेकः । / 150-51 पद्मोत्तर-हरिवेगयोर्गृहस्थोचितधर्मकृत्यवर्णना, अन्योन्यराज्ययोः सहावस्थानं च । 152 उत्तमर्णयूतकारताड्यमानस्य द्यूतव्यसनासक्तश्रेष्ठिपुत्रस्य हरिवेगसहवर्तिपद्मोत्तरकृतमृणमोचनम्, हरिवेग-पद्मोत्तरयो तासक्तश्रेष्ठिपुत्रावस्थावलोकनजन्यो निर्वेदश्च । 152-53 रत्नाकरमुनेः समागमनम्, धर्मदेशना च । धर्मदेशनानन्तरं विरक्तयोः पद्मोत्तर-हरिवेगयोः स्वस्वपुत्रराज्यार्पणपूर्वकं प्रव्रज्याग्रहणम् , क्रमेण देवलोकगमनं च । 153-54 8. अष्टमो गिरिसुन्दर-रत्नसारभवः । 155-71 देवलोकच्युतस्य पद्मोत्तरजीवस्य पुण्ड्रपुरनगराधिपश्रोबलनृप-सुलक्षणाराश्योगिरिसुन्दरनामपुत्रत्वेन जन्म, यौवनप्राप्तिश्च । हरिवेगजीवस्यापि देवलोकच्यवनानन्तरं पुण्ड्रपुरनगराधिपश्रीबलनृपसहोदरशतबल-लक्षणाभिधराश्योः युवराज-युवराश्यो रत्नसारनामपुत्रत्वेन जन्म, यौवनप्राप्तिश्च । 155-56 अज्ञातस्वरूपतस्करत्रस्तनागरिकत्राणासमर्थस्य श्रीबलराजस्य चिन्ता, गिरिसुन्दरकुमारस्य तस्करनिग्रहणाथ प्रयासश्च । 156 गिरिकन्दरविनिर्गतधूमदर्शनानुगतगिरिसुन्दरकुमारसाहाय्याद् विद्यासाधकस्य क्षेत्रपालसाधनम् , गिरिसुन्दरकुमाराय विद्यासिद्धकृतं रूपपरावर्तिनीनामपठितसिद्धविद्याप्रदानं c। Page #51 -------------------------------------------------------------------------- ________________ 40] विषयानुक्रमः । पर्वतोपरिहियमाणयुवतीरुदनशब्दश्रवणसम्भाविततस्करावस्थानस्य गिरिसुन्दरकुमारस्य पर्वतगवेषणम्, तस्करस्य नारीलम्पटत्वं निश्चित्य रूपपरावर्तिन्या विद्यया स्वस्य तरुणीरूपकरणम्, कापालिकरूपधारितस्करदर्शनानन्तरं रोदनं च । रूपवती तरुणी प्रेक्ष्य कापालिकरूपधारितस्करस्य सम्मोहः, रोदनकारणपृच्छा च । तरूणीरूपधारकगिरिसुन्दरकुमाराख्यातकपटकथाकथितपतिवियोगश्रवणानन्तरं पतिप्रापणाश्वासनं दत्त्वा तरुणीरूपधारिगिरिसुन्दरकुमारस्य कापालिकरूपधारितस्करकृतं स्वमढिकानयनम् । अपहृतयुवतीशतकमध्ये तरुणीरूपधारिगिरिसुन्दरकुमारं मुक्त्वा कापालिकरूपधारितस्करस्य बहिर्गमनम् । तरुणीरूपधारिगिरिसुन्दरकुमाराग्रेऽपहृतश्रेष्ठिपुत्रिसुभद्राकृतं चन्द्रहासखड्गप्रभावात् कापालिकरूपधारितस्करस्याजेयत्वनिरूपणम् । गृहीतचन्द्रहासखगस्वरूपावस्थितगिरिसुन्दरकुमारकृतो कापालिकरूपधारिणो दण्डपालनाम्नस्तस्करस्य वधः । लोकापवादभयमरणोद्यतयुवतीशतकप्रार्थनानन्तरं गिरिसुन्दरकुमारकृतः कन्याशतस्वीकारः, मढिकायामेव ताभिः सममवस्थानं च । 157-59 परावर्तितरूपस्य गिरिसुन्दरकुमारस्य स्वनगरागमनम् । गिरिसुन्दरकुमारान्वेषणोद्यतरत्नसारकुमारदेशान्तरगमनवृत्तान्तं केनापि ज्ञात्वा भ्रातृस्नेहवशार्तमनसो गिरिसुन्दरकुमारस्य रत्नसारकुमारान्वेषणार्थ विविध्स्थान्प्रिभ्र्म्न्न्म्। कस्यचिद् ग्रामस्य देवकुलिकायां रात्रिनिर्गमनार्थमवस्थितस्य गिरिसुन्दरकुमारस्य तत्रस्थितान्यान्यपथिकवार्तालापान्तर्गतमहासेना भिधानपान्थात्मचरितात्मकवृत्तान्तश्रवणम् , तद्यथा-कथयितृपथिकस्य-महासेनस्य स्वभ्रातृगवेषणनिमित्तं पर्यटता राजपुत्रेण रत्नसारेण सह सहचारः, उद्वसितदेशभ्रमणम् , शून्यप्रासादरात्रीनिर्गमनम्, रात्रावपि जाग्रद्राजकुमाराग्रे रत्नसाराग्रे व्याघ्ररूपधारिदेवागमनम् , राजकुमाररत्नसारकृतदेशोद्वसनपृच्छायां व्याघ्ररूपधारिदेवकथितं राज्यलोलुपलधुभ्रातृकृतवधानन्तरोपलब्धदेवत्वकृतलधुभ्रातृविनाश-देशोद्वसनादिवृत्तान्तमयं स्वपूर्वभववर्णनम् , राजकुमार(रत्नसार) चरितप्रसन्नव्याघ्ररूपधारिदेवकृतं देशप्रकृतीनां पुनर्वासनम्, राजकुमारस्य-रत्नसारस्य नगराधिपत्वं देवप्रसादनाम्ना प्रसिद्धिश्च, गुरुभ्रातृ (गिरिसुन्दरकुमार मिलनसमयावधि कथयित्वा व्याघ्ररूपधारिदेवस्य स्वस्थानगमनम्, निजमित्रदेवप्रसाद(रत्नसार)गुरुभ्रातृ(गिरिसुन्दर)गवेषणार्थ निजपरिभ्रमणकारणनिवेदनं च । 159-61 देवकथितसमयावध्यनन्तरं निजभ्रातृगिरिसुन्दरादर्शने कृतमरणनिश्चयं देवप्रसादं रत्नसारमेवावगम्य परावर्तितरूपस्य गिरिसुन्दरकुमारस्य महासेनेन साधं देवप्रसाद(रत्नसार)नृपान्तिके गमनम् । परावर्तितरूपमपि गिरिसुन्दरकुमारं दृष्ट्वा देवप्रसादस्य-रत्नसारस्य मनःशान्तिः, द्वयोः सहावस्थानं च । देवकथितसमयावधावतिक्रान्तेऽपि गिरिसुन्दरकुमारादर्शने स्वप्रतिज्ञापरणार्थ मरण(आत्मघात)प्रवृत्तं देवप्रसाद-रत्नसारं विनिवार्य गिरिसुन्दरकुमारस्य स्वरूपावस्थानेन प्रकटनम् । महासेनाय राज्यं समय गिरिसुन्दर-रत्नसारयोः स्वनगरागमनम् । 162-64 पित्रादिसमक्षं गिरिसुन्दरस्य दण्डपालतस्करवृत्तान्तकथनम् । जयनन्दनमुनेरागमनम् । लघुभ्रातृशतबल-पुत्रगिरिसुन्दर-भ्रातृव्यरत्नसारादिसमन्वितस्य श्रीबलराजस्य जयनन्दनमुनिवन्दनार्थ गमनम् । शुभाशुभकर्मोदयफलगर्भिता जयनन्दनमुनेधर्मदेशना । 164 Page #52 -------------------------------------------------------------------------- ________________ विषयानुक्रमः । 11 "वृत्तिगवेषणार्थ काञ्चनपुरप्रस्थितयोविन्ध्य-शबराभिधानयोर्मार्गे किञ्चिन्नगरोद्याने मासोपवासिमुनिभिक्षादानम् , यक्षपूजार्थं तत्रागतयोः ऋद्धि-वृद्धिनामधेयराजकन्ययोर्मुनिदानानुमोदना । विन्ध्य-शबरयोः काञ्चनपुरगमनम् , उन्मत्तहस्तिवशीकरणेन काञ्चनपुरनृपतिवृत्तिप्रापणं च । यथाकालं प्राप्तमरणयोविन्ध्य-शबरयोः ऋद्धि-वृद्धिराजकन्ययोश्चोत्तरकुराक्षेत्रे मिथुन-मिथुनिकात्वेन जन्म, चिरसुखोपभोगानन्तरं पुनर्यथाकालं प्राप्तमरणयोश्चतुर्णामपि सौधर्मदेवलोकगमनम् , सौधर्मदेवलोकच्यवनानन्तरं श्रीबल-शतबल-सुलक्षणा-लक्षणात्वेन जन्म, श्रीगुप्तसिद्धपुत्रोत्तरसाधकस्य श्रीबलकुमारस्य विद्याधरापहृतारण्यस्थितसुलक्षणारक्षापुरस्सरं सुलक्षणया सह पाणिग्रहणम् , लक्षणाहर्तृकुञ्जरनामराजकुमारपराभवानन्तरं शतबलकुमारस्य लक्षणया सह पाणिग्रहणं च । " इत्यादिप्रसङ्गमयी सकलत्रयोः श्रीबल-शतबलयोः पूर्वभवनिरूपणपूर्विका जयनन्दनमुनिकथिता कथा । 165-67 सुलक्षणापहारकविद्याधरस्य प्रव्रज्याग्रहणं निर्वाणगमनं च । . 168 गिरिसुन्दर-रत्नसारौ राज-युवराजपदे नियोज्य श्रीबल-शतबलयोः प्रव्रज्याग्रहणम् । 168 कल्पवृक्षदर्शनस्वप्नावलोकनप्रतिबुद्धस्य गिरिसुन्दरस्य जिनपूजाकरणानन्तरं जिनस्तुतिकरणं चैत्यगृहसमीपस्थमुनिवन्दनं च । 169 संसारसुखक्षणभङ्गुरत्वोपदेशात्मिका मुनेर्धर्मदेशना, गिरिसुन्दरस्य वैराग्योल्लासश्च । जयनन्दनमुन्यागमनं प्रतीक्षमाणयोर्विरक्तयोगिरिसुन्दर-रत्नसारयोः प्रव्रज्याग्रहणं संयमाराधनाक्रमेण देवलोकगमनं च । 170-71 9. नवमः कनकध्वज-जयसुन्दरभवः । 172-88 गिरिसुन्दरजीवदेवस्य रत्नसारजीवदेवस्य च देवलोकच्यवनानन्तरं क्रमेण तामलिप्तिनगर्यधिपसुमङ्गलनृपतेः प्रथम-द्वितीयराश्योः श्रीप्रभा-स्वयम्प्रभाभिधानयोः पुत्रत्वेन जन्म, अनुक्रमेण कनकध्वज-जयसुन्दराभिधानयोस्तयोः तारुण्यप्राप्तिश्च । 172-73 कनकध्वज-जयसुन्दरकृतराधावेधविज्ञानप्रकर्षपरितुष्टाभ्यां सुरवेग-सूरवेगविद्याधरनृपाभ्यां कुसुमवृष्टिकरणम् । 173 सुरवेग-सूरवेगविद्याधरनृपयोः स्वस्वकन्याशतकपरिणायनार्थ साडम्बरं तामलिप्त्यागमनम् । 173 कनकध्वजकुमारस्य सुरवेगकन्याशतेन, जयसुन्दरकुमारस्य च सूरवेगकन्याशतेन सह महोत्सवपूर्वकं विवाहः । 174 निजपुत्रयुगलपुण्यप्रभावप्रभावितस्य सुमङ्गलनृपस्य धर्माचरणार्थ धर्मपरीक्षाप्रत्ययिकः praamrshH। 174 तामलिप्त्युद्याने कायोत्सर्गस्थितमुनेः केवलज्ञानोत्पत्तिः । सुमङ्गलनुपादिपर्षदि शुद्धमार्गधर्मप्ररूपणविषया केवलिनो धर्मदेशना च । 175 कनकध्वजकुमारस्य राज्याभिषेकः, सुमङ्गलनृपस्य प्रव्रज्याग्रहणं च । 176 देशयात्रा-तर्थयात्रार्थ सभ्रातृ-परिवारस्य कनकध्वजराजस्यान्यान्यराज्यपरिभ्रमणम् । 176-77 Page #53 -------------------------------------------------------------------------- ________________ 42 विषयानुक्रमः । साकेतपुराधिप पुरुषोत्तमनृपामन्त्रितस्य कनकध्वजराजस्य साकेतपुरोद्यानस्थजिनमन्दिरे दर्शनवन्दन- पूजाकरणं जिनेश्वरस्तवनं च । कनकध्वजराजस्य पुरुषोत्तमनृप तत्पुरोहितकपिञ्जलाभ्यां सह जिनमन्दिर बहिरुद्यानस्थिताचार्यान्तिके धर्मोपदेशश्रवणम् । जीवास्तित्वनिरासप्रतिपादकं कपिञ्जलं प्रत्याचार्यप्ररूपिता जीवा - स्तित्वसिद्धिः । 177-78 कपिञ्जलपुरोहिताज्ञानकारणमुद्दिश्याचार्यस्य पुरुषोत्तमनृप कपिञ्जलादिपूर्वभवकथाप्ररूपणम् । 178-86 [मृगयासक्तवसन्तपुराधिपवीराङ्गदनृपस्यारण्ये वराहपोतवधार्थमुक्तबाणानुधावतो ध्यानस्थमुनिचरणान्तिकबाणपतनदर्शनात् क्षोभः । सविनयमनेकविधपश्चात्तापपूर्वकं वीराङ्गदनृपकृता क्षमापना । समापितध्यानस्य मुनेवराङ्गदनृपं प्रति जीवदयाप्रधानो धर्मोपदेशः (pR0178-79) / प्रतिपन्नाणुव्रतस्य वीराङ्गदनृपस्य जिनप्रियश्राद्धोपरि बहुमानभावं विज्ञाय मोहनामिधाऽऽजीवकश्राद्धस्य जिनप्रियश्राद्धं प्रति वीराङ्गदनृपान्तिके धर्मकरणसहायक नियोजनरूपा प्रार्थना, तदनन्तरं जिनप्रियश्राद्धप्रेरणानुसारेण मोहनस्य वीराङ्गदनृपधर्माचरणसहायकत्वेनावस्थानं च ( pR0 179 ) / प्रव्रज्याग्रहणपरिणामवीराङ्गदनृपाग्रे स्वसुखलालसासक्तमोहनकृतं साध्वाचारपालनाभावमूलकं गृहस्थभावधर्मासेवनप्राधान्यप्ररूपणम् ( pR0 179-80 ) / जिनप्रियश्राद्धस्याग्रे वीराङ्गदनृपस्य मोहनाभिप्रायसहितं स्वप्रव्रज्या ग्रहणाभिप्रायवृत्तान्त निवेदनम् । मोहनमुद्दिश्य जिनप्रियश्राद्धकृतः प्रव्रज्याग्रहणनिषेधक विचार प्रत्युत्तररूप उपदेश: ( pR0 180 ) / प्रदत्तवीर सेनकुमारराज्यस्य जिनप्रियश्राद्धादिसमन्वितस्य वीराङ्गदनृपस्य प्रव्रज्याग्रहणम्, क्रमेण वीराङ्गद जिनप्रिययोर्देवलोकगमनं च । निर्ग्रन्थछिद्रान्वेषकस्य मोहनस्य मरणानन्तरं हस्तिभवः, आसन्नस्थित साधुस्वाध्यायशब्द श्रवणप्रकुपितस्य मोहनजीवहस्तिनः साधुमारणाय धावतो गर्तापतनम्, मरणम्, रत्नप्रभायां नारकत्वेनोत्पत्तिश्च । नरकादुद्धृत्य मोहनजीवस्य श्येनपक्षित्वेनोत्पत्तिः, ततो वालुकाप्रभायां नारकत्वेनोत्पत्तिः, ततः सिंहभवः, ततः पङ्कप्रभायां नारकत्वेनोत्पत्तिश्च । पङ्कप्रभानरकादुद्वृत्तस्य मोहनजीवस्य श्रीधननगरे कामदत्त-वसुदत्तानामवणिग्दम्पत्योः सुमित्राभिधेयपुत्रत्वेन जन्म, तारुण्यप्राप्तिश्च ( pR0 181) / * जिनप्रियश्राद्धजीवस्य देवलोकच्यवनानन्तरं श्रीधननगरे विनयन्धर श्रेष्ठि- गुणवतीश्रेष्ठिन्योर्गुणन्धरनामपुत्रत्वेन जन्म तारुण्यप्रातिश्च । क्रमशः सद्भाव -कैतवयुतयोर्गुणन्धर-सुमित्रयोवयस्यभावः (pR0 181) / जनक -जननीमरणानन्तरं दारिद्रयोपहत सुमित्रोपकारार्थं गुणन्धरस्य सुमित्रेण सह धनोपार्जनार्थं देशान्तरप्रयाणम् । अरण्य-वीरपुर - समुद्रादिषु धनलिप्साभिभूतस्य गुणन्धरमारणव्यवसितस्य सुमित्रस्य सर्वप्रयासनैष्फल्यम्, अन्ते गुणन्धरमारणच्छिद्रान्वेषकस्य सुमित्रस्य स्वप्रमादवशात् समुद्रपतनं मरणं च । समुपार्जितबहुधनस्य गुणन्धरस्य स्वनगरागमनम्, सुमित्रवियोग परितापः, अवधिज्ञा निमुनिकथनात् सुमित्रकुटिलस्वभावतामवगम्य संसारविरक्तिः, प्रव्रज्याग्रहणं च ( pR0 181-86) / कनकध्वज - पुरुषोत्तमादिसमक्षं कपिञ्जलपूर्वभवकथां कथयतो मुनेर्गुणन्धरश्रमणत्वेन स्वपरिचय निरूपणम् । देवलोकच्युतस्य वीराङ्गदनृपजीवस्य पुरुषोत्तमनृपत्वेन मुनिकृतः परिचयः, मोहनाजीवकश्राद्ध विमोहित शिवदेवश्राद्धजीवस्य कपिलत्वेन परिचयश्च ( pR0 186) / ] 177 Page #54 -------------------------------------------------------------------------- ________________ विषयानुक्रमः । 43 प्रदत्तपुरुषचन्द्रकुमारराज्यस्य पुरुषोत्तमनृपस्य प्रव्रज्याग्रहणम् । प्रदत्तस्वपुत्रकनककेतुकुमारराज्यस्य जयसुन्दरसमन्वितस्य कनकध्वजराजस्य प्रव्रज्याग्रहणं संयमाराधनाक्रमेण देवलोकगमनं च । 187-88 191 10. दशमः कुसुमायुध-कुसुमकेतुभवः 189-205 देवलोकच्युतस्य कनकवजजीवस्य चम्पाधिपजयनृपराज्ञीप्रियमतीकुक्षिगर्भावतरणम् । पूर्यमाणचैत्य-यतिपूजादोहदया प्रियमत्या सह जयनृपस्य ग्रीष्मे प्रमदवनगमनम् । 189-91 __ प्रमदवनस्थितनृपरूपाकर्षितव्यन्तरीकृतं गुर्विण्याः प्रियमतीराश्या अपहरणं दक्षिणापथारण्यमोचनं च । 191 कृतप्रियमतीराज्ञीस्वरूपव्यन्तरीहावभावकलनानन्तरं जयनृपकृतो मुष्टिताइनादिना व्यन्तरीनिःसारः, ब्रह्मचर्यव्रतस्वीकारश्च । जयनृपस्य प्रियमतीविरहपरिदेवनम् । 192 अरण्यमुक्ताया विलपन्त्याः प्रियमतेस्तापसीभिराश्रमनयनम्, कुलपतिना वृद्धतापसैः सह श्रीपुरनगरप्रेषणं च । 192-93 ____ श्रीपुरनगरोद्यानस्थजिनमन्दिरवन्दनानन्तरं जिनसुन्दरोनामश्रेष्टिपुत्र्या आश्वासनपूर्वकं प्रियमतेः स्वगृहानयनम् , जिनमुन्दरीपितृधनञ्जयकृतमाश्वासनं च । प्रियमतेर्धनञ्जयश्रेष्टिगृहावस्थानम्, पुत्रप्रसूतिः, पुत्रस्य कुसुमायुधनामकरणं च । / 193 चम्पापुरी गच्छता वासवदत्तसार्थवाहेन समं धनञ्जयकृतं प्रियमतिसम्प्रेषणम् । सिन्धुवननगरोद्यानावासितसार्थस्थप्रियमतिसहावस्थिततत्पुत्रकुसुमायुधकुमारस्य राज्याहपुरुषनिर्णयनियुक्तदिव्यैर्नुपप्रतिपत्तिकरणम् । प्रव्रज्याग्रहणलिप्सयोरपुत्रयोः सिन्धुवर्द्धनपुराधिपसुन्दरनृप-तद्भातृपुरन्दरयोरग्रे प्रियमतिसहितस्य कुसुमायुधकुमारस्यानायनम् । वासवदत्तसार्थवाहकथितवृत्तान्तात् प्रियमति निजमातुलपुत्रीं विज्ञाय आश्वास्य च प्रदत्तकुसुमायुधकुमारराज्ययोः सुन्दर-पुरन्दरयोः प्रव्रज्याग्रहणम् । 194 बालराजराज्यं विज्ञाय तद् ग्रहीतुमनसाऽवन्तीपतिराजशेखरेण निजाज्ञावहनार्थ कुसुमायुधं प्रति दूतप्रेषणम् । कुसुमायुधापमानितदूतवृत्तान्तश्रवणानन्तरं राजशेखरकृतं सिन्धुवर्द्ध नपुर प्रति युद्धप्रयाणम् । 194-95 चम्पाऽऽगतस्य वासवदत्तसार्थवाहस्य जयनृपस्याग्रे प्रियमतिवृत्तान्तकथनम् । कृतवासवदत्तसार्थवाहप्रसादस्य जयनृपस्य सिन्धुवर्द्धननगराऽऽगमनं प्रियमति-कुसुमायुधाभ्यां सप्रमोदं मेलनं च । ज्ञातोदन्तस्य प्रियमतिजनकस्यापि मानतुङ्गराजस्य सिन्धुवननगराऽऽगमनम् । 195 परिज्ञातवृत्तान्तस्यावन्तीपतिराजशेखरस्य पश्चात्तापपुरस्सरं जयनृपस्याग्रे क्षमायाचनम् । कुसुमायुधकुमारस्य राजशेखरप्रदत्तद्वात्रिंशद्राजकुमारीभिर्विवाहः । 195 ___ सहस्राम्रवणस्थितं केवलज्ञानिनमवगम्य जयनृपादीनां वन्दनार्थ गमनम् । केवलिदेशनायाम्भवस्थितिनिरूपर्क सविस्तरं कर्मपरिणामनामरूपकम् । 195-98 Page #55 -------------------------------------------------------------------------- ________________ 44 विषयानुक्रमः । धर्मदेशनाश्रवणविरक्तानां राजशेखर-मानतुङ्ग जयनृपाणां कुसुमायुधाय राज्यं समये प्रत्र - ज्याग्रहणम् । देवलोकच्युतस्य जयसुन्दरजीवस्य कुसुमायुधराश्याः कुसुमकेतुनामपुत्रत्वेन जन्म, तारुण्यप्राप्तिश्च । मथुराधिपमहाकीर्ति-साकेताधिपर विषेण-वत्साधिपजयतुङ्गनृपत्रयप्रेषित स्वस्वदूतप्रार्थनातः कुसुमायुधराज सम्मत्यनन्तरमनुक्रमेण नृपत्रितयस्याष्टा 'ष्ट षोडशराजकुमारीभिः सह कुसुमकेतुकुमारस्य विवाहः । उद्यानसमागतसुरसुन्दराचार्यधर्मदेशना श्रवणोत्पन्नवैराग्यस्य कुसुमायुधराजस्य पितृस्नेहवशराज्यत्याग-प्रत्रज्याग्रहणदृढ सङ्कल्पेन द्वात्रिंशद्भार्यासहितेन कुसुमकेतुकुमारेण निजद्वात्रिंशद्राज्ञीभिः पञ्चशतपुरुषैश्च सह प्रव्रज्याग्रहणम् । कुसुमायुध-कुसुमकेतुनिर्ग्रन्थयोर्गुरुसकाशाद् निजपूर्वभववृत्तान्तश्रवणम्, स्नेहशैथिल्यकरणार्थं पृथग्विहरणं च । एकाकिविहरतः कुसुमायुधमुनेः सुभौमग्रामस्थशून्यगृहेऽवस्थानम्, ग्रामदाहे समुत्पन्ने ध्यानस्थ कुसुमायुधमुनेः प्रज्वलतोऽपि निश्चलस्य शुभ-शुभतरपरिणामावस्थितस्य मरणं देवलोकगमनं च । उत्पन्न केवलज्ञान सुन्दराचार्य सकाशात् कुसुमायुधमुनिवृतान्तावगमानन्तरं कुसुमकेतुमुनेः संलेखनाकरणं देवलोकगमनं च । 11. एकादशः पृथ्वीचन्द्र गुणसागरभवः । देवलोक च्युतस्य कुसुमायुधजीवदेवस्यायोध्याधिपहरिसिंह नृप - पद्मावतीराश्योः पृथ्वीचन्द्रनाम. धेयपुत्रत्वेन जन्म, तारुण्यप्राप्तिः, संसारपराङ्मुखत्वं च । पृथ्वीचन्द्रकुमारविरक्तिनिरासार्थं निर्णीततत्परिणायनोपायेन हरिसिंहनृपेण जयपुरनगराधिपविजयदेवराजस्य ललितसुन्दरीप्रमुख राजकुमार्यष्टकं राजपुरनगराधिपस्य कनकवतीप्रमुख राजकुमार्यष्टकं चानायितम् आनायितषोडशराजकुमारीणां पित्रनुरोधात् पृथ्वीचन्द्रकृतं समहोत्सवं परिणयनं च । पृथ्वीचन्द्रस्य वैराग्यभावना । वासभवने षोडशभार्याभिः सार्द्धं निर्विकारभावस्थं पृथ्वीचन्द्र समुद्दिश्य ललितसुन्दरीचेदया उचितप्रस्तावकरणम् । चेटीवचनानुमोदनां कुर्वन्तं विटुबटुकं प्रति पृथ्वीचन्द्रकथितो निजपत्नी प्रेरणावराद्रव्योपार्जनार्थदेशान्तरगत मूर्खत्वकारणेन्द्रजालिकविप्रतारणानन्तरगृहागतस्वमानुसारनिज गृहकप्रदेशखननोद्यतमहामूर्ख केशव बटुकदृष्टान्तः । पृथ्वीचन्द्रकृतं केशवबटुक मौर्येण समं सर्वसंसारिजीवानामुपनयनम्, संसारासारताप्ररूपणम्, षोडशभार्याविरक्तभावकरणं च । परिज्ञातपृथ्वीचन्द्रोपदिष्टषोडशभार्याविरक्तभावेन धर्मवार्ताविस्मारणार्थे हरिसिंहनृपकृतः पृथ्वीचन्द्रराज्याभिषेकः । पृथ्वीचन्द्रनृपसभायां गजपुरागत सुधननामवणिगागमनम् । 199 199 200-1 202 203 203-4 204-5 206-22 206-8 208 208-11 211-12. 212-13 Page #56 -------------------------------------------------------------------------- ________________ विस्स्यानुक्र्म्ः। पृथ्वीचन्द्रपुरतः सुधनवणिकथितो गजपुरनगरनिवासिरत्नसञ्चयश्रेष्ठि-सुमङ्गलाश्रेष्ठिनीपुत्रस्य (देवलोकच्युतकुसुमकेतुजीवस्य) गुणसागराभिधानस्यार्यकारी वृत्तान्तः । 214-18 गुणसागरस्य जन्म, तारुण्यप्राप्तिश्च । गुणसुन्दरीप्रमुखाणां श्रेष्ठ्यष्टकप्रत्येकाष्टाष्टसंख्यासम्मिलितचतुःषष्टिश्रेष्ठिपुत्रीणां दर्शनमात्रेणैव गुणसागरेऽनुरागः परिणयनप्रतिज्ञाकरणं च (pR0 214) / श्रेष्ठ्यष्टकप्रार्थितस्य गुणसागरपितुः रत्नसश्चयस्य गुणसागरार्थ चतुःषष्टिकन्यास्वीकारप्रतिपत्तिः (pR0 214-15) / वातायनस्थगुणसागरस्य राजमार्गगच्छत्तपस्विमुनिदर्शनोत्पन्नजातिस्मरणस्य मूर्छ । लब्धचेतनस्य विरक्तस्य गुणसागरस्य जननी-जनकयोः समक्षं स्वजातिस्मरणज्ञानकथनपूर्वकं संसारत्यागानुमतिदानार्थ प्रार्थना (pR0 215) / विरक्तगुणसागर-तज्जननीजनकानां संसारत्यागा-'त्यागसम्बन्धीनि प्रश्नोत्तराणि (पृ. 215-16) / संसारत्यागदृढसङ्कल्प गुणसागरं प्रति विवाहानन्तरत्यागकरणानुमतिदानविषया तज्जनन्या विज्ञप्तिः, गुणसागरस्य तत्प्रतिपतिश्च । गुणसागरसंसारोदासीनताजानतीनामपि गुणसुन्दरीप्रमुखाणां चतुःषष्टिश्रेण्ठिपुत्रीणां निजनिजजननी-जनकयोरगे गुणसागरे एवानुरागप्रकटनम् (pR0217)| समहोत्सवानन्दं गुणसागरकृतं चतुःषष्टिश्रेष्ठिपुत्रीपाणिग्रहणम् (pR0217-18)| परिणयनानन्तरं गृहागतस्य निजजननी-जनकपार्शनिषण्णस्य क्रियमाणसङ्गीत-नृत्यप्रक्रमे शुभभावनाध्यवसायवतो गुणसागरस्य केवलज्ञानोत्पत्तिः, गुणसागरनिश्चलतामनुमोदयन्तीनां स्वधन्यतां मन्यमानानां शुभ-शुभतरभावमनानां चतुःषष्टेरपि गुणसागरोद्वाहितश्रेष्ठिपुत्रीणां केवलज्ञानोप्तत्तिश्च । देवताप्रदत्तनिर्ग्रन्थद्व्यलिङ्गनिजपुत्र-पुत्रवधूदर्शनसातसंवेगातिशययोः रत्नसञ्चय-सुमङ्गलयोरपि केवलज्ञानोप्तत्तिः (pR0218)] सुधनवणिक्कथित गुणसागरवृत्तान्तश्रवणानन्तरं ध्यानमग्नस्य प्रबर्द्धमानोच्च-उच्चतरचारित्रपरिणामस्य पृथ्वीचन्द्रनृपस्य केवलज्ञानप्राप्तिः । 218-19 सौधर्मेन्द्रप्रदत्तद्रव्यलिङ्गस्य पृथ्वीचन्द्रकेवलिनः सौधर्मेन्द्रकृता स्तुतिः । हरिसिंह-पद्मावत्योः पृथ्वीचन्द्रकेवलिनं प्रति मिध्यादुष्कृतपूर्वकं क्षमापना । ललितसुन्दरी-कनकवतीप्रमुखाणां पृथ्वीचन्द्रभार्याणां केवलज्ञानप्राप्तिः । 219 पृथ्वीचन्द्रकेवलिधर्मदेशनायां विशुद्धसंयमग्रहण-संसारस्वरूपकथन-मनुष्यभवदुर्लभत्वनिरूपणम् , अल्पमूल्यविक्रोतमहामूल्यरत्नानां वणिक्पुत्राणां पुनर्महामूल्यरत्नावाप्तिदुर्लभताविषयको मनुष्यभवदुर्लभतानिदर्शको दृष्टान्तश्च । / 219-20 _ 'युष्माकमुपर्यावयोरेवंविधः स्नेहः कथम् ?' इति हरिवेग-पद्मावतीप्रश्ने पृथ्वीचन्द्रकेवलिकथितपूर्वभवसम्बन्धश्रवणानन्तरं हरिवेग-पद्मावत्योः केवलज्ञानप्राप्तिः । सुधनवणिज प्रति पृथ्वी- . चन्द्र केवलिकृतं शङ्ख-कलावतीभवादारभ्य पृथ्वीचन्द्र-गुणसागरभवपर्यन्तं समानगुणकारणप्ररूपणम् , पृथ्वीचन्द्र-गुणसागरंभार्याणां सम्बन्धनिरूपणं च । हरिसिंहपुत्रस्य हरिषेणस्य राज्याभिषेकः । पृथ्वीचन्द्र-गुणसागरकेवलिनोर्मोक्षगमनम् । प्रन्थकारस्य कविधर्मनिरूपणम् । .. प्रन्थकारस्य प्रशस्तिः 221 221-22 Page #57 -------------------------------------------------------------------------- ________________ Page #58 -------------------------------------------------------------------------- ________________ सिरिसंतिसूरिविरइयं पुह इ चंद च रि यं Page #59 -------------------------------------------------------------------------- ________________ Page #60 -------------------------------------------------------------------------- ________________ // Namo tyu णं पढमाणुओगधराणं ॥ सिरिसंतिसूरिविरइयं पु ह वी चंद च रियं [ पढमो संख-कलावईभवो] ॥ OM नमः श्रीसर्वज्ञाय ॥ 'वंदे कुवलयभूसणमैणुनसाओदयं विसालच्छं । विभमरहियं माणससरं व पढमं जिणं पढमं ॥ 1 ॥ विमवणसोणयलं फुरंतकरि-मयर-मीण-संखकं । पणमामि सायरं सायरं व वीरस्स कमकमलं ॥ 2 ॥ हैयमोहघणतमोहा निम्मलमोहा विराइपउमोहा । सेसा वि इंतु जइणो जिणवैगो दिवसबैणो व्व ॥ 3 ॥ 5 सिवपयसरवरहंसे पहीणनीसेसपुन-पावसे । केवलकरनियरिद्धे पणमह सिद्धे सुहसमिद्धे ॥ 4 ॥ मुणिमहुयरेहिं जेसि पिज्जइ मुहकमलययणमयरंदो । सुयनाणनीरभरिए ते सूरिमहदहे वंदे ॥ 5 ॥ कंठट्ठियपुबंगे पाढयकप्पडुमे जियाणंगे । jhA~emi उवज्झाए ajjhINa'jjhappasajjhAe // 6 // 1 सङ्केत:-"श्रीमन्नेमिनमानम्य श्रीरत्नप्रभसूरिभिः । श्रीपृथ्वीचन्द्रबरिते सङ्केतः किञ्चिदुच्यते ॥ 1 ॥ वंदे0 इति अत्रोपमानपक्षे कुवलयानि भूषणं यस्य तत् , उपमेयपक्षे तु कोः-पृथिव्याः वलयस्य भूषणम् । [उपमानपक्षे] अनन्यसामान्यस्वादमुदकं यत्र, [उपमेयपक्षे] अनन्यसामान्यं सातोदयं च । [मानससर-पक्षे] विस्तीर्णत्वाद्, विविधवृक्षवाद्, बिसः-पद्मकन्दैयुक्तत्वात् , विषैःजलैबहुलत्वात् , विशिष्ट शां-[शोभा] लाति-आदत्ते, इति व्युत्पत्तेर्वा [बिसालं विषालं] विशालं वा तच्च तदच्छं च । जिनपक्षे विशाले अक्षिणी यस्य, विशेषेण विषयप्रवृत्तिनिरोधलक्षणेन शालन्ते-शोभन्ते यानि तानि तादृशानि अक्षाणि-इन्द्रियाणि यस्य, विषालं-आशातनादिभाव. विषवन्तं वि(? छि)नत्ति नरकपालावि( ! दि ना (!) यः, विशेषेण शालते-शोभते विशालः, धमवत्त्वात् चिह्नभूतवृषभत्वाद् वृषालः, विशिष्टायाः सायाः-चारित्रादिश्रियः सत्त्वाद् विसालः, स चासौ अच्छ:-शुक्लध्यानववादकलुषस्तम् । ये पुनरर्था[:] कैश्चित्-[जिनपक्षे] विशिष्ट सां-पूजाश्रियम् , वृषं वा-धर्म समवसरणे आलक्षयति-दर्शयति इति वृषा(विसा)लक्षो विशा वृषा)लक्षो वा। [मानससरःपक्षे] वयः-हंसाः, शाला:-वृक्षाः, तेषाम् अक्षाः-साता यत्र, विशिष्टाः शालाः-शाखा येषु ते, विशाला अक्षा:-बिभीतका यत्र तद् विशालाक्षम् , विषस्य-जलस्य अलः-प्राप्तिः 'अल भूषणेत्यादि' [पाणिनिधातु.515] धातोः विषालः तेन अञ्छ:-दैर्घ्यम् 'आछि आयामे' [पाणिनिधातु0209] इति धातोत्रिषालाञ्छं च=इत्यादयः अन्येऽपि प्रोक्ताः सन्ति न ते युक्ताः, छत्वस्यानुस्वारलोपस्य चालाक्षणिकत्वात् । 'छोऽश्यादौ' [सि. 8-2-17] इति प्राकृतसूत्रेण हि क्षस्य छत्वे क्रियमाणे अक्ष्यादिगणस्यैव नियतस्य क्रियते । न चात्र लक्षिरक्षिआ धातुः अक्षशब्दो वाऽस्ति 'क्षः खः क्वचित्तु छ-झौ' [सि. 8-2-3] इत्यनेनापि लक्ष्यानुरोधात् क्वचिदेव छीणं झीणं इत्यादौ छत्वं भवति । लक्ष्यं च खत्वगोचरमेव दृश्यते लक्षणं 'अक्के रक्खो, बडे जक्लो' [ ] इत्यादि । इति" ॥ 2 "कुवलयभूषणमनोज्ञसातोदयम् , कुवलयभूषणं अणुनः-अप्रेरितः सातोदयो यस्य तम्' जेत्ति0| मणन्नसामोदयं इति सङ्केतकारसम्मतः पाठः ॥ 3 सङ्केत:-"[मानससरःपक्षे] वीनां श्रमराणां च हितम्, [जिनपक्षे ] विभ्रमेण-भ्रान्त्या रहितं. च" ॥ 4 सङ्केत:-"विहमपणेत्यत्र [ सागरपक्षे विद्रुमवनैः, वीरजिनपक्षे] विद्रुमवनधत् शोण ब(त)लं यस्य । स्फुरन्तः करि-मकर-मीन-शङ्काः, [सागरपक्षे] अके-उत्सझे, [वीरजिनपक्षे] अङ्का:-लाञ्छनानि च यस्य" ॥ 5 सङ्केत:-"हयमोह0 इत्यत्र [दिवसपतिपक्षे] हतो मोहहेतुत्वाद् मोहस्य घनस्य च-निबिडस्य तमसः-अन्धकारस्य ओघो यैः, [जिनपतिपक्षे] घनतम ऊहो येषां ते तथा, इतमोहाच ते घमतमोहाश्च । निर्मलमयूखाः, मोहशब्दो मयूख-शब्दभवः, 'नवा मयूख-लवण.' [सिद्ध. 8-1-171] इत्यादिना सिद्धत्वात् । विराजी पौधः-पद्मसमूहो [दिवसपतिपक्षे] येषु [जिनपतिपक्षे] येषां च पादयोरधस्तात् , यद्वा विराजिनौ पना-लक्ष्मीः स(U)हश्चविचारो येभ्यः सकाशात्" ॥ 6 होंतु खं1 ॥ 7झायेमि भ्रा0 ॥ Page #61 -------------------------------------------------------------------------- ________________ पुहवीचंदचरिए पढमे संख-कलावईभवे [1.7पंचमहब्बयवयणे तवदाढादलियकम्ममयजूहे । सज्झायनायपूरियदियंतरे नमह मुणिसीहे ॥ 7 ॥ पेणमह सुवन्नरयणा-'लंकारविचित्तरूवयसणाहं । सयलमुहसिद्धिजणयं सिद्वंतमहानिहिं सययं ॥ 8 ॥ जयै सरइंदुधवला गंग व सरस्सई सया जत्थ । पिजंतं पि न झिज्जैइ सुयसलिलं विउसहंसेहिं ॥ 9 ॥ जन्नाणधणलवेण वि ववहरमाणा वयं मैदरिदा । करिमो परोक्यारं तेसि नमो गुरुधणेसाणं ॥ 10 ॥ सोऊण जउत्तीओ वोत्तुं अम्हे वि किं पि जाणामो । भदं मुहुममईणं पुवकईणं हवौ तेसिं ॥ 11 ॥ नमिउं नमंसणिज्जे अन्ने वि महायसे महासत्ते । वोच्छामि पत्थभूयं धम्मकहं भवजंतूणं ॥ 12 ॥ पुरिसत्थपायवाणं सव्वेसिमवंझवीयभूओ त्ति । धम्मो चेव पसत्थो पुरिसत्थो एत्थ विश्नेओ ॥ 13 ॥ भणियं चधम्मेण धणमणतं धम्मेण नरा-'मरिंदवरकामा । मोक्खो वि धुवं धम्मा लब्भइ, ता उत्तमो धम्मो ॥ 14 ॥ चंदो गहाण, मेरू धराण, चिंतामणी मणिगणाणं । जह, तह जिणवरधम्मो सिरोमणी सन्चधम्माणं ॥ 15 ॥ दुरियं हरेइ, वियरेइ सुहसए तुरियमेव भवाणं । मुबंतो कीरंतो साहिप्पंतो य धुवमेसो ॥ 16 ॥ ता जुत्ता एयकहा ससत्तिओ हन्त ! बुद्धिमंताणं । एयसवणं च निचं, न किच्चमेत्तोऽवरं जेण ॥ 17 ॥ नवनवसंवेगामयरसवसवियलंतविसयविससंगो । मुत्तिमुहं पित्र पत्तो परमाणंद laha~i सोया ॥ 18 ॥ धम्मकह चिय एसा पाहन्नेणं, पसंगओ नवरं । काम-'त्यगोयरं पि हु भणियव्यं किं पि परवयणा ॥ 19 ॥ 15 अलमेत्थ वित्थरेणं, भो भो सुयणा ! मुणेह धम्मंगं । चरियं सुचरियरम्मं महरिसिणो पुहइचंदस्स ॥ 20 ॥ जह दूसमकालम्मि वि एसो सम्भावसारतुलगाए । भावचरित्ताराहणवीएण सभारिओ कमसो ॥ 21 ॥ सुर-नरजम्मपरंपरपरिभुत्तसुहो मुहेण सिवसोक्खं । संपत्तो पयडत्थं तह चेव समासओ भणिमो ॥ 22 ॥ अत्थि gayaNaMgaNullalaNalIlAvilolakallolamAlAloyaNa'kkhittakheyarIvisaraviyaDakaDakvacchaDArvaliunnayasiheNa कलहोयपायारेण विय लबणसायरेण परिवेडिओ, पसाहियसयलतिरियलोयमज्झमाओ, महासूरनरिंदो ब 20 पंसिद्धबहुविजयो, पहाणमुणिगणो व्य मंदरागकलिओ, नेव्याणपएसो ब विदेहसमद्धासिओ, समिद्धदोसियावणो व्व कुसलगंधियहट्टो व्ध समुघलब्भमाणविचित्तवासो, जरापरिगयमणुस्सोध गैयदंतसोहिओ, उत्तमपुरिसोच विसालुन्नयकुलपयजाओ, पडिपुन्नमोत्तियहारो व रेहंतसप्पासंगपौरसरिओ, मज्झभायपजलंतनाणामणिरयणकिरण 1 सङ्केतः-"पणमह0 इत्यत्र [महानिधिपक्षे] सुवर्णन रत्नैः अलङ्कारैः-कटकादिभिः विचित्ररूपकैश्च-दोनारादिभिः सनाथम् , [सिद्धान्तमहानिधिपक्षे] शोभनवर्णरचनया अलङ्कारैश्च-उपमादिभिः विचित्राणि यानि रूपकाणि-पद्यानि तैः सनाथम् । [महानिधिपक्षे] सकलानां शुभसिद्धीनां जनकम् , [ सिद्धान्त पक्षे परिपूर्णसुखायाः सिद्धश्च जनकम्" / / 2 सिज्झइ prA0 ॥ 3 सङ्केत:-"जन्नाण इत्यत्र गुरुधणेसाणं ति धनेश्वराचार्याणां स्वगुरूणाम् गुरुधनस्येश्वराणां च" ॥ 4 लहौ भ्रा0 ॥ 5 भार्यया सहितः ॥ 6 वलियुन्नय भ्रा0 ॥ 7 सङ्केत:-"पसिद्धबहुविजओ त्ति नरेन्द्ररक्षे] प्रसिद्धाः-प्रतीताः बहतो विजयाः-जयश्रियो यस्य, प्रकर्षेण सिद्धाः-आयत्तीभूताश्चक्रवर्तिनाम् ; [जम्बूद्वीपपक्षे] बह्वः-द्वात्रिंशद् विजयाः-महाविदेहखण्डरूपा यस्य" ॥ 8 सङ्केत:-"[मुनिगणपक्षे] मन्दरागकलिओ त्ति मन्देनैव रागेण, [जम्बू.] मन्दरादिगा च कलितः" ॥ 9 सङ्केत:-"विदेहसमद्धासिओ ति [निर्वाणप्रदेशपक्षे] विदेहाः-विगतदेहाः सिद्धाः, [जम्बू0] विदेहश्च-महाविदेहः" ॥ 10 संकेत:-"समुवलभमाण विचित्तवासो त्ति [दौध्यिकापणपक्षे] वासांसि-वस्त्राणि, [गान्धिकापणपक्षे] वासाः-सुरभिद्रव्यचूर्णरूपाः; [जम्बू.] वर्षाश्च-क्षेत्राणि" ॥ 11 संकेत:-"गयदंतसोहिओ त्ति [वृद्धपक्षे] गतं दन्तशोभित यस्य, [जम्बू.] पर्वतविशेषैश्च गजदन्तैर्भूषितः" ॥ 12 संकेत:-"विसालुन्नयकुलपब्वयजाओ त्ति [ उत्तमपुरुषपक्षे] विशालोन्नतकुले पर्वब(क)m-उत्सवकारि जात-जन्म यस्य, [जम्बू.] विशालम्-उन्नतं च कुलपर्वतानां जातं-समूहो य्त्र्"॥ 13 संकेत:-"रेहंतसप्पासंगपौरसरिओ त्ति शोभमाना दीर्घाः प्रचुराः [हारपक्षे] सरिकाः, [जम्बू.] सरितश्च यत्र" ॥ Page #62 -------------------------------------------------------------------------- ________________ मंगलं जंबुद्दीव-भरहखित्ताइवण्णणं च । समुज्जोइयासेसदिसियक्कजम्बूपायवपईवो जम्बुद्दीवो नाम दीवो । तस्स य दाहिणद्धपेरंतपइट्ठियं दोसेदोसेससंठियं, पुत्राऽवरोहिनिहितोभयं तवेयड्ढगिरिदंडविहंडियं, फलिह-veruliyasacchaha'cchavAripUrAbhirAmagaMgA-सिंधुसरिप्पवाहमंडियं, समद्धासियधणुगुणायमाणलवगो यहि हिमवंतधराहरंतरोगासं भारहं नाम वासं । तत्थ पुण कालचकं दुबालसारं सया परिब्भमै । उस्सप्पिणि-ओसप्पिणिसरूवभेएण दुहिद्धं ॥ 23 ॥ उस्सप्पिणी भावा माणाऽऽउ - सुहाइणो विवहंता । हुति जियाणं पायं, ओसप्पिणिए उ विवरीया ॥ 24 ॥ 5 जिणवयणजाणयाणं सरूत्रमेयासि पायडं चेत्र । वित्थरभया न भणिमो भणियं पुण भरणमेतं ति ॥ 25 ॥ 1 ओसप्पिणीए कत्थइ दूसमसमयम्मि दारुणे जाए । संवयण - थिई - सद्वादुब्बलपरिविरलसाहुजणे ॥ 26 ॥ आसि किर भरहदाहिणदलमज्झिमखंडमंडणो मुझओ । देसो गुरुगामा -'ऽगर-नगरो सिरिमंगलो नाम ॥ 27 ॥ जत्थ अव्वोच्छिन्नमणोहरोदयाओ पयाओ निम्नयाओ य, विसट्टकमलालेकियाई सराई नयराई च, वियरंतमत्तरिया सन्निवेसा वणुदेसा य, वित्थरियस रेलवंसह रिसोहा नरवरा धराधरा य । नपरचक्क-तकरसंचारे छंदचारिचौचरणे । देसम्मि तम्मि रम्मं संखौरं अस्थि वरनयरं ॥ 28 ॥ 31 ] पुण तरुणिमुहं पित्र सुदीहरच्छं धणुज्जलदियं च । सइ संचरंतसरं ताराहरणं च गयणं व । / 29 ॥ reha~tacittasAlaM बहुसाहारं सुजा रमणीयं । पुन्नाग-नागरम्मं परमुज्जाणं व तं नरं ॥ 30 ॥ तत्थ य रूत्र-लायम्न-कलाकलाव - कोसल्लावज्जियनीणाविहवेसाओ वेसाओ, सत्रणोलम्बिनयमणि-मुत्ताहलुज्जलवालियाओ बालियाओ, लीलाविलासाभिरामनेत्रत्थपइंसाहियनियकुलंगणाओ कुलंगणाओ । किंच तत्थ दुहा 15 मत्तवारणरमणीया पासाया, दुहा य बहुविहवेसा नेगमा, दुहोवलक्खिज्जमाणनागरा 'भयाओ वीहीओ । किं बहुणा ? - 3 सुरघरझउब्भियंगुलि कहै व तं तूरगहिरघोसेण । 'भगह जगा ! jar3a अन्नं नरलोए एरिस नयरं ' / / 31 / तत्थ य दरियरिउविसरविजयोवज्जियजोयें जुन्हापवाहविमलजसचंदणद्दवाणुलित्तसयलदिसिबहूमुहारविंदो संखाभिहाणो नरवरिंदो । जो खरो विन कमलोबयारी, दक्खो त्रिन महेसरपियाजणओ, चाई विन कुबेर- 20 1 संकेत:-'दोस त्ति अर्धम्, दोषेशः- चन्द्रः [ अर्धचन्द्र इत्यर्थः ]" ॥ 2 माणाइ- सुं je0 ॥ 3 " स्मरणमात्रम्" जेटि0 ॥ 4 संकेत:- "अवो छिन्नेत्यादि, [ प्रजापक्षे ] उदयः, [ निम्नगापक्षे ] उदकं च । [ सरःपक्षे ] कमलानि, [ नगरपक्षे ] कमला च । [ सन्निवेशपक्षे ] कर्षकाः, [वनोद्देशपक्षे ] करिशतानि च । [ नरवरपक्षे ] विस्तृतः सकलवंशे - अन्वये हर्षोघो येषाम्, यदि वा विस्तृता सशोभपृष्ठिप्रदेशानामश्वानां शोभा येषाम् गिरिपक्षे विस्तृता सकलवेणुर्मकंटशोभा येषु " ॥ 5 'सकल' सङ्केतसम्मतः पाठः । "विस्तृताकुटिलान्वयहर्षोघा नरवराः, विस्तृतसरलवृक्ष-वेणु - सिंहशोभाः धराधराश्च" अयमप्यर्थोऽसङ्गतो नेति । सम्पादकः ॥ 6 संकेत:- "तं पुणेत्यत्र "[ तरुणिमुखपक्षे ] सुदीर्घाक्षम् [ नगरपक्षे ] सुदीर्घरथ्यं च । [ तरुणि0 ] द्विजाः- दन्ताः, [ नगर0 ] विप्राश्च । [ गगनपक्षे ] सूरः- रविः, [ नगर0 ] शूराश्च वीराः । [ गगन0 ] ताराभिः - नक्षत्रः हरति-शोभते. [ नगर0 ] प्रोज्ज्वलाभरणं च ॥ 7 संकेत:"रेतेत्यत्र [ नगरपक्षे ] शोभमानाश्चित्रशालिकाः, [ उद्यानपक्षे ] चित्रा वृक्षाच यस्मिन् । [ उद्यानपक्षे] बहुस[ह]कारम् [ नगर0 ] बहूनां साधारणं च । [ उद्यान * ] शोभनाभिर्जातिभिः मालतीभिः, [ नगर0 ] क्षत्रिय वणिगादिभिश्व रमणीयम् । [ उद्यान0 ] पुन्नागनाग:- वृक्षविशेषैः, [ नगर0 ] प्रधानपुरुष हस्तिभिश्च रम्यम्" ॥ 8 संकेत:- "नाणाविहवेसाओ ति नानाविभवेशाः, यद्वा वैश्याःनागर विशेषाः" / / 9 संकेत:- " वालियाउ ति कर्णाभरणम् ॥ 10 संकेतः- " पसाहियनियकुलंगणाओ त्ति मण्डितस्वकुलाजीराः " / / 11 संकेत:- "दुद्दा इत्यादौ मत्ता वारणाः- हस्तिनः मत्तवारणानि च प्रतीतानि । बहुविभवस्येशाः बहुविधवेषाश्च । नागरंसुण्ठी अभया - हरीतकी, नागराणामभयं च ॥ 12 संकेत:- " जोय त्ति चन्द्रः " ॥ 13 संकेत:- " जो सूरो वि इत्यादौ सूरःरविः वीरश्च, कमलानामुपकारी कमलोपकारी च । प्रियायाः - सत्या जनकः, महेश्वराणां प्रियस्य अजनकश्च । कुबेरः- धनदः कुत्सितवैरं च । खलतं च । सोमः - चन्द्रः अनुद्वेजश्व, मओ मृगो मदव" ॥ दक्षः - प्रजापतिः विचक्षणश्र, महेश्वरस्य भोगी - सर्पों भोगवांश्च । द्विजिह्वत्वं सर्पत्वं 10 For Private Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ पुहवीचंदचरिए पढमे संख-कलावईभवे [ 1. 32चरिओ, भोई वि न दोजीहत्तवित्तिवित्तासियसत्तो, सोमो वि न म्य्क्ल्ण्किओ। तहा धोरिओ धणुद्धरेसु, अग्गिमो खग्ग-मुग्गरगुणविएसु, पुरिल्लो गीय-नट्टकलावियक्खणेसु, गणणिज्जो गुणाहिएसु, पुरेसरो वीररसिएम त्ति । तस्स य रन्नो रणझणन्तमणिमेहलाकिंकिणीवलयनेउरेणं अंतेउरेणं, सयलनीइनेउन्नमुबहंतएहिं महंतरहि, अपडंतगहियवक्केणं सामंतचक्केणं', महुरघंटारबोवणीयजणसवणमणाणंदणेहिं संदणेहिं, मलयगिरिविन्भमेहि 5 थंबेरमेहि, पवणजवणुद्धरंगेहिं तुरंगेहिं, नाणाविहपहरणविहत्थहत्थेहिं सुहडसत्थेहिं जणियमणप्पमोयस्स संपाइयपणइयणमणोरहस्स सयलपौरपयैहिययाणंदमुंदरं पहुत्त-पयात्र-महोत्रमाणीकयपुरंदरं रज्जमणुपालयन्तस्स बोलिओ कोइ कालो। अन्नम्मि दिणे रनो अत्थाणगयस्स विणयसंपन्नो । गयसेद्विसुओ दत्तो पडिहारनिवेइओ पत्तो ॥ 32 ॥ मोत्तूण चलणमूले रायारिहपाहुडं कयपणामो । सप्पणयमासणगओ भणिओ सो नरवरिंदेण ॥ 33 / / 10 'कीस चिराओ दीससि गयनंदण! ? मुठ्ठ देहकुसलं ते ? / भणियं च तेण "कुसलं संपइ देवाणणे दिट्टे ॥ 34 ॥ कारणमेत्थ महापह! kuladhammo esa vnniyloyss| कीरै धणज्जणं जं दिसियत्ताए वि गंतणं ॥ 35 ॥ अन्नं चदुपरिचयघरिणि-घरो जो न नियच्छेइ महियलं म्न्नुओ। सो कूबद्द्दरो इव सारा-सारं न याणाइ ॥ 36 ॥ नजति चित्तभासा तह य विचित्ताओ देसनीईओ । अचम्भुयाई बहुसो दीसंति महिं भमंतेहिं ॥ 37 ॥ ता देव ! देवसालं नयरं नयराइयं जयपयासं । अहमत्थत्थी सुत्यं वणिजकज्जे गओ आसि" ॥ 38 ॥ राइणा भणियं "सच्चवियं तए सुभासियं, 'को ऐभारु समत्यहं ? को परु पियगिरहं ?, को णु विएमु वियड्ढहं ? को खलु नयपरहं ? / साहसु माणु वहंतहं दुक्करु किं कुणै ?, ववसायसहायहं पुरिसहं किं किर दूरु जै?' ॥ 39 ॥ जओ कत्थ संखौरं ? कत्थ देवसालं ? ति । 20 अह कहसु फुडं सुंदर ! जंता-'ऽईतेण तत्थ व गेन्न्। किं सच्चवियमउव्वं अच्छरियं विउसमणहरणं?" ॥ 40 ॥ ___ दत्तेण भणियं "देव ! बहुचोज्जाउलं देवसालं । जो तत्थ दीसंति अपडिमाई देवउलाई, पुलइज्जइ भूरिचंदलेहालंकियं सयलमम्बरं, निज्झाइजति पैमंदिरमणवरयं पडतीओ रयण-मणिवसुधाराओ; तथा वियरन्ति अकरा सुहत्थिणो, विलसइ गयवाहणो सबलोगो, न लक्खिज्जइ न सुबै कस्सावि माया, न इच्छिज्जइ नारीणं पि रक्खा, नाणुमनिज्जइ वेसाणं पि केसवुढि ति । 25 अवि य मासाहार-सुरावा सकलत्ता धीवरा य किर तत्थ । दीसंति मुणिगणा वि हु कहिमो ता केत्तियं देव ! ? ॥ 41 ॥ अन्नं पि किं पि चोजं दिढं तं पुण न साहिउं सका । सयमेव तं पलोयौ नीलुप्पललोयणो देवो" ॥ 42 ॥ 1 णं सुरघंटा zrA0 ॥ 2 देग्णुद्धरंगेहि भ्रा0 ॥ 3 वमुहोब भ्रा0 / 'वसुहोव je0 ॥ 4 विभिन्नाओ जे. ॥ 5 सङ्केत:-"दीसंतीत्यादौ अप्रतिमानि-प्रतिमारहितानि प्रतिच्छन्दरहितानि च । चन्द्रः-शशी सुवर्ण च । अम्बरम्-आकाशं वस्त्रं च । रत्न-मणि-वसूनां धारा जलबिन्दुसन्ततिश्च, रत्न-मणीनां वसुधाराश्च-देवकृता धनवृष्टयः । अशुण्डा शोभनहस्तिनः, राजदेयभागरहिताः सुखार्थिनश्च । गतवाहनः, गर्दै धन-पीडा यस्येति गदयाधनो वा, अन्यत्र तु गजवाहनो गतबाधनो पा । माता माया च । नारीणांश्रीणां, न अरीणाम् । वेश्यानां केशवृद्धिः, द्वेष्याणां क्लेशवृद्धिश्च । मांसमाहारयन्ति सुरां पिबन्ति कलत्रवन्तो मत्स्यबन्धकाथ; अन्यत्र तु मासेन आहारो येषाम् , शोभनस्वाभ्यायधनयः, सकलान् त्रायन्ते, धिया-बुद्धया वराच" / Page #64 -------------------------------------------------------------------------- ________________ 15 55] dattega संखराइणो कलावईचित्तफलयसणं । एवं भयंतेण पयत्तगोविया विकड्ढिऊण ढोइया गेण राइणो चित्त्फ्ल्हिया। दिवा य राइणा तत्थ समुवहसियतियसंगणारूवलायन्नाविलासा मणचमुक्कारकारिणी विचित्तवनयनिम्माया कन्नया । तो 'देवि' त्ति कयप्पणामेण 'अहो ! सरलसहावस्स वि औव्वा ते कुडिलवयणकुसलय' त्ति जंपमाणेण सुइरं निव्वन्निऊण भणियं राइणा 'अहो ! विनाणपगरिसो चित्तयरस्स, भो ! का पुण एसा देवि ?' ति । दत्तेण भणियं 'देव ! दिट्ठमपडिपुग्नमालिहन्तस्स केरिसो एत्थ चित्तयरस्स विनाणपगरिसो ? पयात्रैणो चेव पगरिसो एस, जेण अविज्जमाण- 5 पडिच्छंदा एसा विणिम्मिया' / राया भणइ "भो ! किमेत्थापडिपुग्नं ? किं न लक्खिज्जइ भंगतरंगचंगिमा चिहुरसंचए ? किं न कलिज्जइ भूभंगसुंदरा तरलपम्हलया लोयणेसु ? किं न गच्छिज्जइ ईसीसिहसियपिसुणा दसणच्छयमुद्दा? किं न नजइ चलंतंगुलिदलं करयलकमलजुयलं ? सचहाकन्नन्तपत्ततिक्खन्तलोयणा किंचि हसिरमणिरा सा । चित्तर्3हिया वि देवी हरेइ चित्तं फुडं एसा" ॥ 43 / / तो हसिऊण जंपियं दत्तेण 'माणुसी वि देवित्तं पाविया एसा देवेण, अहवा माणुसीओ चेव देवीओ 10 देवस्स' / तओ सविम्हओ पजंपिओ राया 'किमेवंविहाओ माणुसीओ हवंति?' / दत्तण bhaNiyaM'sA अन्न च्चिय लीला, सा अन्ना अंगचंगिमा काइ । जा तीए माणुसीए, लिहणं पुण सरणकज्जेण' ॥ 44 ॥ भणियं सविम्हएणं स्नाता भद ! कहसु का एसा ? / पडिभणइ तओ दत्तो ऽएसा मम देव ! bhaiNi'tti ॥ 45 // 'जै तुह भइणी ता भणसि कीस दिट्ठा उ देवसालम्मि?' / दत्तेण तो भणियं "कहेमि देवस्स परमत्थं ॥ 46 ॥ . तायस्सुम्मल्लाए चलिओ हं देसदसणासाए । गहियसुमहग्यभंडो सत्येण महामहंतेण ॥ 47 ॥ लंघियाणेगदेसो पत्तो हं देवसालविसयस्स । संधि अरनरुंदं गहब्भरसंतसलं ॥ 48 ॥ सन्नद्धबद्धवरसुहडपरिवुडो तुरियतुरयमारूढो । सोहेमि अग्गमग्गं पुलिंद-चोराइसंकाए ॥ 49 ॥ भीमम्मि तम्मि रने दिट्ठो एगत्थ पहसमासन्ने । आसन्नमयतुरंगो सहसा पुरिसो अविचलंगो ॥ 50 ॥ 'सबंगसुंदरो किं रैविरहे एस मुच्छिओऽणंगो ? / एमाइकयविगप्पं पलोइओ सो मए गंतुं ॥ 51 ॥ सासावसेसजीओ नाउं सो सिसिरवारिणा सित्तो । लद्धपुणन्नवसनो पुणो वि संपाइओ नीरं ॥ 52 ॥ 20 छाओयरो त्ति स मए मोयगभोगेण पीणिओ तत्तो । पुट्टो ऽसुपुरिस ! कत्तो कह वा पत्तो सि वणगहणं ? ॥ 53 ॥ तेण vuttaM'jaM न मणोरहविसओ न कामचारेण गम्मए जत्थ । कम्मपवणेण पाणी निजइ उप्पाडिउं तत्थ ॥ 54 ॥ ता देवनंदिदेसा तुरंगहरिओ अहं इहाऽऽयाओ । तुम्भे वि भणह सुपुरिस ! कत्तो संपत्थिया कत्थ ? ॥ 55 ॥ तो ऽअम्हे वि तद्देसभूसणं देवसालं गमिस्सामो, ता एगो सत्थो, तुरयवाहणपरितंता य तुब्भे ता अलंकरेह 25 एयं सुहासणं' ति मए वुत्ते 'एवं' ति भगन्तो आरूढो सो सुहासणं । तओ हास-तोस-संकहाहि कयपरोप्परपरिओसा पविट्ठा अडविमझं । तं पुण धुरुधुरुधुरंतघोरवग्धं, वियडदोत्तडिवहनिवहविहियपवहणविग्धं,गुरुगिरिनिगुंजगुंजंतदित्तसीह, पए पए दिस्समाणभुयंगकसणलीह, दिसिदिसिसुव्वंतसबरसिंगयरवं, पजलंतमहन्तवणदवं, गयगलगजियावज्जियपणच्चियसिहिसमूह, परिब्भमन्ततरललोयणाणेगहरिणजूहं, पण्डुसुयसेनं व पर्यडसरासणकलि 1 "बलात्कारेण" जेटि0 / "हठात्" भ्राटि0 ॥ 2 "कर्णकटु" जेटि0 ॥ 3 करेहि je0॥ 4 "दुष्टनदी" जेटि0 ॥ 5 सङ्केत:"पयडसरासणेत्यादौ, प्रकटशरासन:-कर्णः संग्रामे सजश्चार्जुनो यत्र, गुरुगदो भीमश्च यत्र; प्रकटाः शरः-मुञ्जः अस(श नः-बीजकः कलि:विभीतकः सर्जः-वृक्षविशेषः अर्जुनश्च-तृणविशेषो यस्मिन् , गुरुगजभीमं c। सालाः-वृक्षाः शाखाब, पलाशाः-किंशुका राक्षसाश्च । विलासाः-भोगादीनाम् , पक्षिणां लास्यं च; बहवः करमर्दिकाभिधाना वृक्षा यत्र, बहूनां करमदितं हृदयं च यासाम् । श्रावकैराश्रितं श्वापदानामासितं च यत्र । पलायमाना बहुला आपदः, बहवो लावकाश्च यस्मिन् । श्रयमाणः 'शिव शिव' इत्यारवः-शब्दः, अशिवश्च शिवानां फेकारो Page #65 -------------------------------------------------------------------------- ________________ पुहवीचंदचरिए पढमे संख-कलाईभवे [1.56सज्जज्जुणं गुरुगयभीमं च, लंकावणं व वानरविसरभग्गसालं घणपलास च, वेसासरीरं व पायडविविहविलासं बहुकरमदियवच्छं च, जिणसासणं व विविहसावयासियं पलायमाणबहुलावयं च, कहिचि हरदेउलं व सुव्वन्तसिवसिवारवं, कहिचि दरिदकोडुम्बियकुडीरं व कलहसडाउलं, कहिचि रयणीमुहं व दीसंतदित्तदीवियं, कहिंचि रणं गणं व करीरवग्गकरवीरवारदुग्गमं ति । 5 वच्चामो पेच्छंता घणदलपावरणसाहुलिहिलाओ । मालूरत्थणियाओ विल्लीओ तह य भिल्लीओ ॥ 56 ॥ बीयदिवसम्मि सहसा तुरंततुरंगथट्ट-दोघट्ट । लल्लक्कहक्कपोकाकोलाहलभरियदिसियकं । / 57 ॥ वज्जन्तढक-डक्का-हुडुक्क-कंसाल-काहलरवेण । पूरियभुवणं सहसा पुरओ सेनं पलोएमो ॥ 58 ॥ खुहिया य सत्थमुहडा तुरियं सन्नहिउमह समाहत्ता । 'मा माहि' त्ति भणंतो ता पत्तो मह पुरो साई । / 59 ॥ _ 'भो भो ! दिवो कत्थइ ?' भणमाणेणावयच्छिओ हत्थं । सयमेव तेण एसो, जाया हरिसाउला दो वि॥60॥ 10 ताव य विनायवुत्तो समागओ विजयराया । 'जयै जयै विजयमहारायकुलगयणंगणहरिणलंछणो जयसेण कुमारो' त्ति पढिया ब्ण्दिन्नो। कुमारेणावि pAyacAreNa'bhudviUNa पणमिओ किमवि औत्रमाणंदेसुहमणुहवन्तो ज्ञ्नो। पुच्छिएण निवेइओ निययवृत्तंतो जहा 'देव ! तेण दुषिणीयतुरंगमेण पवेसिओऽहमेत्थ रने, दूरपत्तेण निबिनेग मुका मए वग्गा, ठिओ एसो, ओइण्णमेत्ते मै 'अकज्जकारि' त्ति व मुक्को य पाणेहि, ममावि गिम्हुम्ह-छुहा-तण्हा-परिस्समाइरेगाओ तकखणा चेव अंधयारीभूयं भुवणं, तओ परं न याणामि किं पि संजायं, 15 नवरं जीवाविओ म्हि एएण निकारगबंधवेण सप्पुरिसचूडामणिणा स्त्थ्वाहेन्न्ण्'| ति जंपमाणेण दाविओ तेणारं नरिंदस्स । मए वि कयप्पणामेण भणियं 'देव ! के वयं जीवियदाणे ?, देवस्स चेव पुनमाहप्पेण जीविओ एस्'| परितुटेण समालिंगिओ हं राइणा, पडिवघ्नो पदमपुत्तो । निरूविऊण सत्थरक्खगे नीओ समगं ceva devsaalN। tao taha kaha vi तेहिं हरियं राय-कुमारेहिं देव ! मह हिययं । जह जगणि-जणय-नियनयर-देसवासस्स नो सरै ॥ 61 ॥ 20 अवि य ते केइ मिति महीयलम्मि लोयणमहसवा मणुया । हिययाओ खणं पि न ऊसरंति जे टंकघडिय व्व ॥ 62 ॥ अस्थि पुण तस्स रनो धृया सिरिदेविकुच्छिसंभूया । लक्खणधरी सुरूवा अणुया जयसेणकुमरस्स । / 63 ॥ तुलियतिलोत्तिमतेया कलाकलावम्मि मुठ्ठ निपटा । जणमणहरणसुचरिया कलावई सच्चवियनामा ॥ 64 ॥ तीए अणुरूववरो गवेसिओ सचओ न उण ल्द्धो। चिंतानलेण डझंति तेण पियरो य भाया y॥65॥ अवि यजायंतिय दीणिम जणंति जोव्यणसंपत्तिय, चिंतासायरि खिवहिं तवहिं परमंदिरि जंतिय । पियपरिचत्त अहुंतपुत्त मणु तावहिं जणयहं, जम्मदिणे च्चिय नयणनीरु ति दिज्जइ धृयहं ॥ 66 ॥ भणिओ तेहिं तओ हं "भइणीए लहसु कं पि वरमुचियं । जे 'बहुरयणा पुहई' तुमं पि bhuhiNddnnshaavo"||6|| 'एवं' ति भणंतेणं मए वि लिहिओ इमो पडिच्छंदो । तयणुन्नाओ कमसो हिज्जो गेहम्मि पत्तो म्हि ॥ 68 ॥ यत्र । कलह त्ति कलिः कलभाश्च । दृश्यमाना दीप्ता दीपिका द्वीपिनः-चित्रका यत्र । करीराणां-हस्तिप्रतिक्षेपकाणां खड्गकराणां च वीराणां वारेण-समूहेन दुर्गमम् , करीराणां-प्रसिद्धानां खङ्गानां-गण्डकानां करवीराणां-तरुविशेषाणां वारेण दुर्गमं च" ॥ 1 सङ्केत:-"साहुलिहिलाउ त्ति शाखाभुजाः" / साहुलिभुयाओ खं1 खं2 भ्रा0 ॥ 2 सङ्केत:-"मालूर ति बिल्व्फ्ल्म्"| "कपित्थं" जेटि0 ॥ 3 सङ्केत:-"साइ त्ति सादी-अश्ववारः" ॥ 4 सङ्केत:-"अवयच्छिमो हत्थं ति दृष्टः शीघ्रम्" ॥ 5 दमुव्वहंतो भ्रा0 ॥ 6 सङ्केत:-"अणुय त्ति अनुजा-लघ्वी" ॥ 7 'यतिलोत्तम भ्रा0 ॥ 8 सङ्केत:-"निग्घट्ट त्ति अधिका" / "कुशला" जेटि0 खं1Ti0 ॥ 9 सङ्कत:-"हिजो ति कल्ये" / "अतिक्रान्तदिने" जेटि0 खं1Ti0 ॥ Page #66 -------------------------------------------------------------------------- ________________ 77 ] कलावईभाय जयसेगकुमारस्स अरण्णे दत्तेण सह संबंधो । फुरै पुणमज्झ हियाइ 'अज्झा देवस्स चेव उचियति । नियसामियं पमोत्तुं रयणं को मैहर अन्नस्स ? ॥ 69 ॥ कुलगिरिसमुन्भवाणं ठाणं रयणायरो हु सरियाणं । मोत्तूण छुदैहीरं गदंतरे घडै किं जुण्हा ?' ॥ 70 ॥ एवं विभाविऊणं अप्पडिरूत्राए तीए पडिरूवं । देवस्स दंसियं मे, संपइ देवो पमाणं ति" ॥ 71 ॥ एवं दत्तेण भणिए मयणसरधोरणीविहुरियं चित्तफलगावलोयण वाउलत्तेणाऽथैकमुकहुंकारं व रायाणमुवलब्भ भणियं धीधण मंतिणा 'भो सेट्ठिपुत्त ! सुंदरं तए भणियं, जओ । एसा धोयकलंक पन्त्रण निसानाहोत्रमाणाणणा, पप्फुल्लुप्पललोललोयणजुया लायन्ननीरप्पवा । देवं देवसमाणरूव विहवं मोतूण कस्सोचिया ?, जाणंतो रयणावलिं कुणै को कायस्स कंठे बुढो ?' ॥ 72 ॥ तओ भणियं मैसारेण रायमित्तेण 'अज्झा हाविरहारिहारसरिया रायनियंवत्थला, नेत्तंभोयविराइयाससरसी वच्छोयतुंगायला । 7 भासं तुज्जलदेह दे सविसया सप्पासमुद्दकिया, संपुष्ना पुहै व्त्र अम्ह पहुणो भोगोचिया सुंदरी' ॥ 73 ॥ ता मित्तत्रयणसवणुल्लसिएण ईसि हसिऊण जंपियं पुहपहुणा 'भो महसार ! सच्चं संपुन हई एसा, जओ विरायंति एयाए सिणिद्धा कुंतला, सहति ससिरीयावंगा, रेहंति अहियं वच्छमज्झदेसा, अलंकिया य एसा सिंगाररसरमणी एहिं अंगेहिं, चच्चिकिया कंचीकलावेण सव्वहा वियासिकामख्वा, महोदयसंगया, लाडचोडालंकि रुइरविग्गहा, जगहिययहारिपुत्र-पच्छिमुत्तर - दाहिणदेसा य एस' त्ति । एत्यंतरे दत्तेण भणियं 'देव ! अनं च पयडविलास कोसला देवनंदिपसाहिया सिरिमंगलभूसणा य होही एस' 15 ति । ताहे हसिऊण जंपियं मैसारेण 'अहो ! अच्छरियं जे देसा देवेण न भग्गा तेसिं पि भंगे कुसलो एस दत्तो, अहवा देवपयावेणं देवभिच्चा वि एरिसा चेत्र हवंति' / राइणा भणियं 'सच्च कुसलो एस देसभंगे, जै परदेसुम्भबदुल्लहरयणपाहुडेण सामियमाणंदेह' / हऊइण तओ भणियं मैसाराईहिं सूइया संघ । " को देव ! संसओ इह ? उत्तमपुरिसो जाओ दत्तो ॥ 74 ॥ अवि य- 20 तं सज्जण जंपति वयणु पुणु पुणु परिभाविउ, सकहि कोलविहीणु जस्स सचप्पणु दाविउ । पाउसजलहरु करिवि गज्जु तक्खणि जलभरियौ, पसमै जगहं असेसु दाहु पूरियगिरिसरियौ ॥ 75 ॥ भणियं च देव । इमिणा 'सिरिमंगलमंडणी इमा होही' / ता सच्चविही एवं एसो दत्तो महासत्तो" ॥ 76 ॥ आहत सेट्ठओ 'सच्चयमाहाणयं इमं जायं । जेणुवलद्धा चोरा सो चिय किर पहरयं दाही' ॥ 77 ॥ 15 एसा दे खं1 भ्रा0 ॥ 2 सङ्केत:- "अज्झ त्ति एषा" / / 3 सहै je0 ॥ 4 सङ्केतः- " - "छुद्दद्दीरं ति चन्द्रम्" ॥ 5] सङ्केत:- " अथक्क त्ति अप्रस्तावः " ॥ 6 सङ्केत:- "अज्झेत्यादौ हाविर ति दीर्घः- ततः हाविरहावि (रि) हार (? राः) - अल्पा [:] सरितो यस्यां पृथिव्याम्, अन्यत्र तु हाविरा हारिण्यो हारसरिका यस्याः । राजन्तो नितम्बा:- कटकाः स्थलाश्च यस्याम्, अन्मौत (त्र तु) राजदू नितम्ब स्थल-कटीतटं यस्याः । नेत्राम्भोजैर्विराजिता आस्यमेव सरसी यस्याः । वक्षोजरूपास्तुङ्गाचला यस्याः । भासमानोज्ज्वलदेहस्य देशा एव विषया यस्याः । सप्पा काची सेव समुद्रस्तदङ्किता । भोगा (गः) - सम्भोगः पालनं च । कुन्तलाः-केशा देशश्व । वंगा देशः, अपाङ्गथ - नेत्रान्तः । वत्सो मध्यदेशश्च देशः, वक्षः मध्यदेहव देहांशौ । अङ्गाः - देशः शरीरावयवाश्च । काची नगरी रशना च । कामरूपं देशः, विकाशि कामं रूपं च यस्याः । महोदकेन यद्वा महोदयेन देशेन अन्येन च सङ्गतं ( ? ता ) | लाटः चौडः देशः, लाडस्यवस्त्रविशेषस्य चोडः कखुकश्च । पूर्व-पश्चिमोत्तर-दक्षिणा देशाः - जनपदाः शरीरांशाश्च । प्रकटविलासा : (सः) कोशलादेशो यस्याम्, प्रकटं विलासकौशलं यस्याः । हे देव ! नन्द्या- समृद्धया प्रसाधिता-मण्डिता, तथा देवनन्देः स्वजन्मदेशस्य प्रसाधिका - मण्डयित्री । श्रीः मङ्गलं च विभूषणं यस्याः, श्रीमङ्गलस्य भवद्देशस्य विभूषणभूता वाऽसाविति" / 7 "भूषिता मेखलाकलापेन" जेटि0 ॥ / 8 संकेत:- " [? भग्ग ति] लुण्टताः ष्टीकृताश्च" ॥ 5 10 Page #67 -------------------------------------------------------------------------- ________________ 10 15 ओ विसज्जिऊण अत्थाणं कयसिणाणाइकिच्चो देवाइपूयापुरस्सरं कलावईसंगमोवायमग्गणवाउलचित्तयाए 5 अणुवलद्धखार-महुराइरसवियारमन्भवहरिऊण पत्तो सयणीए राया, चिंतिउं चारद्धोऽभदं ते देव्त्र ! जेणं जियतियसबहू निम्मिया सा मयच्छी, तं खूणं जं न सिद्धा गयणगमखमा माणवाणं पि पंखा । तम्हा इन्हि पि अम्हं कुणसु पहु ! लहुं सुंदरं पिच्छभारं, 20 25 30 पुहवीचंदचरिए पढमे संख-कलावईभवे एत्यंतरे पढियं कालनिवेयएण 'उल्लसितेयपसरो खरो जणमत्थयं कमर एसो । तेयगुणन्भहियाणं किमसज्झं जीवलोगम्मि ? ॥ 78 ॥ सिंगारबुड्ढजणणी मणोरमा सुहमहूसवाणंदा । देवच्चणेण लब्भर लच्छी दैया य कमलच्छी ' ॥ 79 ॥ [ 1.78 पेच्छामो जेण इत्थं वयणजलरुहं दुल्लहं वल्लहाए ॥ 80 ॥ किं होही सा राई दिवसो वा अमयनिम्मिओ को वि । जत्थ रमिस्सं तीसे उरम्मि हंसो सरंके व्त्र ? ॥ 81 ॥ कैया वा महुराहरदलकलिए वयणपंकए तीए । काहं महुयरलीलं अवियण्हो मंथेरामोए' / / 82 / / इच्चाइगुरुचिंतासाय रविविहवियप्प कल्लोलमालावहीरमाणमाणसो दिणयरकरनियरतवियसहिणवालुया पुलिणनिवडियकंडुयालौ व्त्र तल्लोवेलिवहलं किंचि कालमच्छिय ठिओ अत्थाणमंडवे । समागया मैसाराइणो । किं बहुणा ? तक हासवण विगोयपत्तसंतोसस्स समैक्कतो वासरो रयणी य । अह दुइयदिणे रनो नमन्तसामन्तचकवालेण । सेविजमाणचलणारविंदजुयलस्स सहस त्ति ॥ 83 ॥ चारपुरिसेण केण सिहं गुरुसासरुद्धकंठेण । "देव ! महंतं सेनं पविसइ कत्तो वि तुह देसे ॥ 84 ॥ रहचकघणघणारव -गयगज्जिय-तुरयखुररवुम्मीसो । कोलाहलो दिसाओ पूर वणसत्तसंतासी ॥ 85 ॥ अनि य उदंडधरियवर पुंडरी यडिंडीरपिंडपंडुरियं । उम्मग्गलग्गखीरोयनीरसंकं तयं कुणै ॥ 86 ॥ ति विणणया सव्वे देवस्स सीमसामंता । तं पुण अनज्जमाणं समागयं देव्वकंडे व " ॥ 87 ॥ सोऊण इमं रणकेलिकोडिओ भिउडिभंगभीमंगो । लीलालयनिद्दयनियमहियलो आह महिवालो ॥ 88 ॥ 'रे रे ! दिज्जौ तुरियं पयागढका करेह संजइतिं । तूरह भो सामंता ! खेल्लणयं आगयं किं पि' ॥ 89 ॥ लद्वारसा सहसा पौणीकाउं भडा समाढत्ता । रह-गय-तुरंग वाहण सन्नाहे पहरणोहं च ॥ 90 ॥ 'किं किं ?' ति बाहरंतो सव्त्रत्तो भै नायरो लोगो । आयनिज्जइ बहलो पए पर हैलहलारावो ॥ 91 ॥ एत्थंतरम्मि दत्तो पहसंतो नरवरंतियं पत्तो । जंपर 'अकंडविड्डरमेयं किं देव ! पारद्धं ? ॥ 92 ॥ न एयं तं रयणं सयंवरं एइ जमिह देवस्स । चित्तट्ठियं पि दिहं चिह्न चित्तट्ठियं निचं ॥ 93 ॥ सो एस जयकुमारो दिसिदिसिवित्थरियकित्तिपब्भारो । रूत्रविणिज्जियमारो संपत्तकलाजलहिपारो' ॥ 94 ॥ तव्त्रयणाओ राया सहसा बुड्डो व्त्र अमयकुंडम्मि । उवसंतचित्तदाहो पमोयरीहो दढं जाओ । / 95 ॥ दाऊण कणयजीहं सयलं दत्तस्स अंगलग्गं च । पभणइ 'कह पुण एवं सुंदर ! ऐदुग्घडं घडियं' ॥ 96 ॥ दत्तो आह हसतो ऽअचिंतमाहप्पयाए देवस्स । घडै ऐदुग्धडं पि हु, भन्नौ अनं किमम्हेहिं ?' ॥ 97 ॥ 1 "बहलामोदः " जेटि0 खं1Ti0 ॥ 2 सङ्केत:- "कडयालौ त्ति लघुमत्स्यः " ॥ 3 संजुति भ्रा0 ॥ 4 'कोलाहलः " खं1Ti0 खं2Ti0 / / 5 तचितदाहो je0 / / 6 संकेत:- "राहो त्ति निरन्तरः शोभितः सनाथो vA " ॥ For Private Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ 105] जयसेणकुमारस्स कलावईए सह संखनयरप्पवेसो । ताहे मैसारेण संलत्तं "देव ! महाणुभावो एस दत्तो, सुकैकव्वबंधो ब्व अणप्पवधओ, खीररसो व्व महुरालवणसोहिओ, सुपुरिसविहवो ब नायगहिओ, सीसमतरु व अभ्ण्त्र्सारो। किंचरंजइ सउणे महुरप्फलेहिं वडपायवो अपुप्फो वि । न पलासतरू कुमुमुब्भडो वि विरसं फलं दितो ॥ 98 ॥ तहागज्जति मियं महुरं वरिसंति घणाघणा घणं भरिया । रित्ता कक्खडखडैडरवुब्भडा तुच्छयं पिच्चं ॥ 99 ॥ किंचसव्वो भणाइ महुरं पुरओ रिउणो वि छंदवित्तीए । अणुमाणमन्तरंगे परोक्खगुणवनणं नेहे ॥ 10 ॥ संथुणै विणयपणओ पहुं कुभिन्चो वि विविहवयणेहिं । कजेहिं सच्चविज्जइ पहुम्मि भत्ती मुभिच्चाणं ॥ 101 ॥ ता सव्वहा अकित्तिमनेहो एस देवम्मि, गंभीरयाए य न फुडं साहेइ, एयं पुण संभावीयै 'एएण नियसा- 10 मिभत्तीए देवगुणुकित्तणं कयं सोऊण य तीए वालिगाए देवम्मि परोक्खाणुरागो जाओ । अओ चेव जणएहिं पि विसज्जिया एसा । एसो वि समं चेव तीए संचल्लो देवनाणावणनिमित्तमेव तुरिययरमागओ" ति। दत्तेण वुत्तं 'अहो ! सच्चाभिहाणो मैसारो, कहमन्नहा परोक्खवत्तं पि सक्खमुवलद्धं पित्र वज्जरेइ ?, अहवादूरनिहित्तं पि निहिं तिणवेल्लिसमोत्थंयाए भूमीए । नयणेहि अपेच्छंता कुसला बुद्धीए पेच्छंति' ॥ 102 ॥ तओ विमलदसणकिरणनिउरुंबदुमियाहरमुल्लवियं नराहिवेण "सच्चमिणं भो मैसार ! गरुयगंभीरो दत्तो, 15 चौरचूडामणी य तुमं, जेणाऽदिटुं पिं वत्थुसरूवं वियाणसि । ता करेह जमियाणि करणिज्जं, निवारेह कडयसंजत्ति, करेह कालोचियतत्ति, वच्चौ धीधणो तस्स पंच्चोणि, सोहावेह रायमग्गखोणिं, कारेह हट्टसोहाओ, मोयावेह सव्वजीवे काराहरनिरोहाओ, धवलावेह देवउलाई, अभिमुंजेह तेसु पायमूलाई, वारेह सुंकगहणाओ सुंकसालिए, निरूवेह पुप्फगुंफणा-'ऽणयणेमु मालिए, वाहरह तंबोलियवग्गं, परिकम्मेह घरवरंडयाइ भग्गं, उन्भेह तोरणाई, अलंकारेह सव्वधोरणाई, सज्जेह जनावासे, पौणेह गय-तुरयाइघासे, सारवेह सालाओ, बंधावेह वंदणमालाओ, 20 अनं पि जहाजुत्तं करेह सव्वं सुसुत्त्ण्"| इय नरवइणाऽऽणत्ता पकया सव्वं पि ते जहाजुत्तं । राया वि पमोयरसं औव्वमणुहविउमारद्धो ॥ 103 ॥ अह धीधणेण धणियं धुणाविओ मत्थयं समत्थो वि । जयसेणकडयलोगोऽसमाणसम्माणकरणेण ॥ 104 ॥ . पत्तो य परमसामग्गिसंगसंजणियजणमणच्छेरो । जयसेणकुमारो वंदिविंदकीरंतजयसदो ॥ 105 ॥ आवासिओ य कोमुइविहावरीमुहम्मि व चंदोययसुंदरे घणुजलतारिओवसोहिए य, महाकव्वम्मि व मणो- 25 1 सङ्केत:-"अणप्पवन्नओ इत्यादौ [काव्यपक्षे] अनल्पवर्णकः, दत्तपक्षे] अनात्मवर्णकश्च । [क्षीररसपक्षे] मधुरश्चासौ लवणरहित एव शोभितश्च स तथा, [दत्त0] मधुरालपनशोभितश्च । [सुपुरुषवैभवपक्षे ] न्यायेन गृहीतः, [दत्त0] नायकहितश्च" ॥ 2 सङ्केत:-"पिच्चं ति जलम् " ॥ 3 सङ्केत:-"दुमियाहरं ति धवलिताधरम्' / "पल्लविताधरम्" जेटि0 ॥ 4 सङ्केतः-"पच्चोणि ति अभिमुखागमनम्" / 5 सङ्केत:-"धोरणाई ति वाहनानि" ॥ 6 "जानीवासः" जेटि* ॥ 7 सङ्केत:-"धणियं ति अत्यर्थम्" ॥ 8 सङ्केत:"चंदोदयसुंदरेत्यादौ चन्द्रस्योदयः । तानि(तारिकाणि-) नक्षत्राणि, कांस्यादिमया गन्धभरणविशेषाश्च । [काव्यपक्षे] सुभाषितानि, [प्रासादपक्षे]-सुधासितश्च । [काव्य0 वर्णका:-नगरादिवर्णनानि, [प्रासाद.] रक्त-पीतादयश्च । [तरुणीवदनपक्षे] रदनमालिका, [प्रासाद. रत्नमालिका] च । [तरुणी.] हरिचन्दनं-कुङ्कुमम् , [प्रासाद.] गोशीषं च । [शुक्लद्वितीयाप्रदोषपक्षे] निशाकरस्य-चन्द्रस्य रेखा, [प्रासा.] निशायाश्च-हरिद्रायाः कररेखाः-मालाग्रहस्तकाः । [शुक्लद्वि0] अम्बरम्-आकाशम् , [प्रासाद0] वस्त्राणि च । [स्वर्गपक्षे] महाविमानानिसुरभवनानि, [प्रासाद] महाय-उत्सवाय A- समन्ताद् विमानानि वा-वसुगृहकविशेषाः, महान्ति च तानि विमानानि चेति वा । [स्वर्ग.] सुरजनाः, [प्रासाद.] सुरत्नानि सुरचना वा" ॥ pu02 Page #69 -------------------------------------------------------------------------- ________________ 10 पुहवीचंदचरिए पढमे संख-कलावईभवे [1. 106हरमुहासिए विचित्तवनयपसाहिए य, तरुणरमणिवयणम्मि व दीसंतुज्जलरयणमालिए बहलहरियंदणपंकोवलित्ते य, सियपक्खबीयापओसे व्व निसोयररेहाटिविडिक्किए अरुणंबरच्छायारंजियजणे य, सग्गे च महाविमाणरम्मे मुरयणाभिरामे य, कयनयण-मणप्पसाए पासाए । तत्थ य ऐरित्तपडिवत्तिपमोइयमणो सम्माणियग्यदाणागय नायरजणो पणइयणपणामियमणोरहाइरित्तवित्तो वेणुवीणापहाण-तार-महुरगंधव्वसवणवग्गचित्तो पयट्टपट्टणुत्तमनट्टि5 यानिवहनट्टो पढमाणपभूयभट्ट-चट्टो दिवससेसं रयणि चाइवाहिऊण दुइयदियहे पहाणमंति-सामंतपरिवुडो सयल, नयरनायरीनियरनयणमालोमालियसव्यंगो patto raaymNdirN| दट्टण य रायपुंगवं महग्धपाहुडोवणयणपुव्वं पणमंतो करयलजुयलुभामियुत्तमंगमालिंगिओ पुहैपहुणा, सागयवयणपडिवत्तिपुव्वं च निवेसिओ पवरासणे । कारिओ मंतिपमुहाणं च जहोचिओ स्म्मान्नो। निविट्ठा सव्वे सुहासणेसु । / एत्यंतरे वरंगो कुमारमंती लसंतमुहकंती । भणइ 'पहु ! अम्ह पहुणो हरियं हिययं तुह गुणेहिं ॥ 106 / / 10 तह कह वि सरुवं वो सिढे दत्तेण वणियपुत्तेण । जह टंकुक्किनं पिव ठियमयलं चित्तभित्तीए ॥ 107 ॥ ता तेण तुम्ह एवं संदिटं नेहनिब्भरं धीर ! / तुह गुणनिहिणो दूरठिया हु कं गौरवं कुणिमो ? ॥ 108 ॥ का तस्स छेयया ?, का उदारया ?, को गुणेसु अणुराओ? / वियरै जो न गुणीणं पसत्यवत्थु सुइदं पि॥109।' ता गुरुगुणाणुराया लायनकलाकलावगुणकलिया । ऐवल्लहा वि वाला एसा संपेसिया तुम्ह ॥ 110 ॥ न य एयाए राओ जाओ अन्नेसु रायकुमरेसु । कमलायरं पमोत्तुं कत्थ व कमला रई कुणौ ? ॥ 111 ॥ ता एयाए पाणिं पणईयणपणयपालणप्पवण ! / गिण्हेज्ज तुमं सुपुरिस !, करेसु मणनिव्वुइं अम्ह । / 112 ॥ न कयाइ दिदैनिसुयं एईए विप्पियं ममाओ वि। ता तह करेज जह मे न सरै करिणि ब विज्झस्स ॥ 113 ॥ किं वा कुलुग्गयाणं पुरओ परिजपिएण बहुएण ? / पडिवनवच्छला ते सहावओ चेव जं हुंति' ॥ 114 ॥ - उप्फालिऊण एवं विरए मंतिम्मि निउणभणियम्मि । पडिभणइ रायसंखो संखो इव महुरनिग्योसो ॥ 115 / / "अब्बो ! किं पि औव्वं सोजनं विजयनरवरिंदस्स । अम्हाणं पि गुणेहिं रंजिज्जइ जेण से हिययं ॥ 116 ॥ जै बालया वि अम्हे जणयविओगेण निवपयं प्त्ता। किं तेत्तिएण गुणिणो जाया उत्ताणमइणो वि? ॥ 117 ॥ घणगुणरसपुनाई पुरिसफलाइं हवंति परिणामे । तरुणाई निग्गुणाई sau~NANa मणं न रंजंति ॥ 118 ॥ अहवादोसे वि गुणे च्चिय परजणस्स पेच्छंति उत्तमा लोया। छायाहरं पि न मुयै हिमकिरणो लंछणं जेण ॥ 119 ॥ तहाजाणंति पियं चिय वोत्तुमुत्तमा अमयमुत्तिणो नूणं । किं अमयाओ अन्नं झरिउं मयलंछणो मुणै ? ॥ 120 ॥ ता तस्स पुहैपहुणो निकारणवच्छलस्स गुन्न्निहिन्नो। कह न करिस्सामि अहं वयणं नणु जणयतुल्लस्स?"॥121 अह जयसेणकुमारो पभणइ दत्तं सभागयं ह्सिरो। "ajja'mha तुम्ह वयणे सविसेसं पचओ जाओ ॥ 122 ॥ जओ एरिसमणुद्धयत्तं, एसो नयसुंदरो वयणविहवो । दक्खिन्न-विणय-उचियन्नुयाओ देवे औव्याओ । / 123 ॥ 30 तह विन तोसो नियगुणगणेण परगुणसुईसु अन्नुराओ। अहवा एरिसय च्चिय महाणुभावा, जो भणियं ॥ 124 ॥ भरियभुवणंतरेहिं वि गुणेहिं नियएहिं कुंदधवलेहिं । तह तूसंति न धीरा जह परगुणलेससवणेण ॥ 125 ॥ 1 "कर्पूर चन्द्रश्च" जेटि0 खं1Ti0 खंरटि. भ्राटि0 ॥ 2 दिह नि जे* विना ॥ 3 सचेत:-"उप्फालिऊण ति उक्त्वा"| "कथयित्वा" जेटि* ॥ 4 सचेतः-"अव्वोत्ति विस्मये" ॥ 5 सङ्केत:-"सउणाण ति सगुणानां पक्षिणांच" ॥ 6 महरागो je0॥ Page #70 -------------------------------------------------------------------------- ________________ 138] जयसेणकुमार-संखरायाणमालावो कलावईए दाणं परिणयणं च । सबहा वनणाईयगुणरयणभरियं निहाणमिवाऽऽणंदयारि देवस्स चरियं । अन्ज कयदेवावलोयणेहिं कयत्थीभूयमम्ह लोयणेहि, देववयणसवणा सफलीभूया स्व्न्ना"| ताहे दत्तेण संलत्तं 'महापसाओ अम्ह जमियाणि पि पत्तिभो सि । ताव य ससिणेहमालत्तो कुमारो राइणा 'सुंदर ! ऐसज्जणो तुमं जो एत्तिएण वि घेप्पसि, अहवा घेप्पंति सुहेणं चिय सहावविमलाइं सुयणहिययाई । पडिबिंबिज्जइ अप्पा किर केण न द्प्प्न्नुच्छ्ण्गे?॥ 126 ॥ जं विजयरायतणओ तेण तए एरिसेण होयव्वं । सहयारपायवाओ न होइ कैया वि किंपायं ॥ 127 ॥ एत्यंतरे paDhiyamavasarapADhaeNa'aha सो सकरचुन्नमज्झि घयपुन्नु विलोट्टै, खंडुम्मीसियसत्तुकुंडि घयवाहु पलोट्टै चाउज्जायौं कढियदुद्धि ल्हसि हत्थह पडियौं, जं दैविं सज्जणकुडुम्बु एरिसु संघडियौं; कहिं गुणसायरु संखपहु?, विजयराउ कहिं संवसइ ? / दीवंतरह वि रयणु विहि, जोग्गि जोग्गु जोइविनसइ' ॥ 128 ॥ तो ऽसाहु साहु त्ति भणंतेहिं पाढगस्स सव्वेहि वि कओ प्साओ। एवं च विउसगोट्ठोए चिट्ठिऊण 10 कयजहोच्चियपरोप्परसम्माणा अन्नोन्नासामन्नसोजन्नवन्नवाइणो गया सव्वे नियनियहाणेसु । किं बहुणा ?, एवं मुहमच्छंताण समागओ विवाहदियहो । तओ वजंतचित्ततूरं तूररवारद्धवारवहुनढें । नट्टायड्ढियलोय लोयमणो नयणकयतोस । / 129 ॥ तोसभरमिलियकामिणिमुहपंकयरीरियंगणाभोयं । भोयणविभत्तिभावियनायरनर-नारिकयवन्नं ॥ 130 ॥ वन्नंतचित्तचारणमणोरहाईयदाणरमणीयं । रमणीयणगिजंतसुतारमहुरमंगलसमिद्धं ॥ 131 ॥ मंगलसमिद्धकयविविहकौयं जणियसयणपरिओसं । परिओसराहवर-बहुतूरन्तमिलंतकरकमलं ॥ 132 ॥ सयलजणहिययहरणं वढियपणयं अंदाणसंवरणं । तेसिं पाणिग्गहणं वत्तं कुलकिञ्चनिन्चहणं ॥ 133 ॥ जयसेणकुमारेण वि हय-गय-धण-कणयभूसणाईयं । दिन्नं कलावईए ऐरित्तं जणयभणियाओ ॥ 134 ॥ अह संखमहाराया तिहुयणविजयं व पाविउं सहसा । लाभे कलावईए अहियं मणनिव्वुई पत्तो ॥ 135 ॥ जयसेणस्स वि अहियं पीई एयम्मि भइणिनेहेण । पडिवत्ति-गोरवेहि य जाया अहिया गुणनिहिस्स ॥ 136 ॥ 20 गुरुहास-तोस-पंडियकहाहिं सुहमच्छिऊण बहुदियहे । पीहिययदुक्खभीरू तहा वि गमणूसुओ जाओ ॥ 137 ॥ भणिओ य तेण राया 'देव ! दुपरिचया तुम्ह पाया, तहा वि पियरो अद्धीं काहिति ता अणुजाणह, बच्चामि सहाणं' / राइणा वि भणियं-- "पियदसण-धण-जस-जीवियाण सज्जणसमागमाणं च । को पज्जतिं पावै एक मोत्तूण जियरायं? ॥ 138 ॥ ता कुमार ! किं भणिमो ?, तहा वि अविग्घेण गच्छह, पुणो तुरियं दंसणदाणेण अम्हे आणंदेजह, न य 25 कायव्यो कलावई विसए चिंताइरेगो । जओ निरुवमगुणगणभूसिया एसा सवपरियणवल्लहा य, नरयणावली कस्सइ चिंताए agghaI"tti । जयसेणेण भणियं-"सच्चमेयं, भणियं च भणियवमिह विसए तारण 'ता सव्वहा तुन्भेहि एसा चिंतणीया नासगभूया य manniyaba"tti । एवमाइकयसंभासो विरहविहुरं रुयमाणिं कलावई बहुहा संठवऊण कयाणुगमणो राइणा पयट्टो कुमारो । कमेण पत्तो देवसालं ति । संखराया वि संपत्तमणोरहो कलावईए सद्धिं भोए भोत्तुमारद्धो । अवि य 1"त्वगेला पत्रकैस्तुल्यैत्रिसुगन्धं त्रिजातकम् । नागकेसरसंयुक्तं चतुर्जातकमुच्यते ॥ 1 ॥ " जेटि0 ॥ 2 सङ्केत:-"रीरियं ति भूषितम्" ॥ 3 सङ्केत:-"राह त्ति निरन्तरः शोभितः सनाथो वा" / 'रोमाञ्चित" जेटि0 / "पुलक" खंटि0 ॥ 4 "न दानस्य 30 निषेधः" जेत्ति0॥ Page #71 -------------------------------------------------------------------------- ________________ पुहवीचंदचरिए पढमे संख-कलावईभवे [1. 139तीए अदंसणे हिययनिव्वुइं न हु खणं पि पावेइ । नियजीवियं पि दिच्छइ अच्छइ सइ तकहक्खणिओ ॥ 139 ॥ अत्याणमंडवगओ चारयरुद्धं व गणइ अप्पाणं । तुरयाइवाहणं पि हु अभिभोगं मुणै तबिरहे ॥ 14 ॥ किं बहुणा?कज्जाई कुणै अंग, चित्तं चिट्ठइ कलावई जत्य । अंतेउरं पि सव्वं कलावईनामयं तस्स ॥ 141 ॥ तह तीए तणुईए रुद्रं रनो विसालमवि हिययं । ओगासं चिय न लहै जह अन्ना तत्थ थेवं पि ॥ 142 ॥ गलिओ सोहग्गमओ, जाओ धम्मम्मि आयरो अहियं । तीए सोहग्गगुणं सोऊणं नयरनारीणं ॥ 143 ॥ सा पुणन मुणै अलियं वोत्तुं, न य पेसुन्नं, न यावि परदोस । ईसावसं न गच्छइ, न वहै गव्वं कैसव्वं पि॥144॥ जाणड पिया भणिउं. जाणड सबस्स उचियपडिवत्तिं जाणइ दहिएम दयं, जाणइ परिवालिउं सील्ण्॥145॥ 10 हयहिययो हौ निवो, रंजिज्जौ परियणो वि किर तीए । गुणसंथवेण वग्गो स्वत्तिवग्गो वि तं चित्तं ॥ 146 ॥ मुहसायरमग्गाए तीए तणतुल्लगणियसग्गाए । सिसिरदिवसायमाणा मुणिया वासा न वयमाणा ॥ 147 ॥ अन्नया य मुद्दपसुत्ता पच्छिमरयणीए सुमणोहरायारं विचित्तमणिजालसारं सुरचंदणपंकचच्चियं सियसुरहिकुसुमदामच्चियं तेयपुंजविणिज्जियसरियं खीरोयनीरपूरियं दुवारनिहित्तवियसियकुसेसयं दद्रूण कणयकलसयं निय उच्छंगसंठियं सुमिणे पडिबुद्धा एसा । पाहाउयमंगलगीयरवेण हरिसभरनिन्भराए सिट्ठो सुमिणो राइन्नो। तेणावि 15 'संपुन्नरायलच्छिभायणं ते पुत्तो भविस्सइ' त्ति भणिया । 'एवं हौ' त्ति वहुमयरायवयणा गम्भं परिवालिउं पयत्ता । अवि य अब्भवहरै न उन्हं, न य सीयं, छुह तिसा वि नो shi। चंकमै नेय लियं गम्भाऽऽयासाउ बीहन्ती ॥ 148 ॥ पियै विविहोसहाई निच्चं चिय गन्भपुटिजणयाई । बंधेइ ओसहीओ, आराहै देवयाऽणेगा ॥ 149 ॥ ___ एवं च पडिपुनप्पाएमु नवसु मासेसु 'पढमं किर नारी पीगिहे पसवैत्ति पेसिया से जणएहिं प्ण्द्दिज्झ्या। 20 तेसिं च हत्थे जयसेणकुमारेणावि 'सुंदरंति बहुमाणेण पेसियं नियमंगयजुयलं देवंगाइं अव्वंगदुगुल्लाणि य राइणो पाहुडं ति । पत्ता य, आवासिया य ते दत्तपञ्चभिन्नाणाओ गयसेहिगेहे । भवियन्वयानियोगेण तेहिं पढममेव दिवा देवी । निवेइयजणयसंभासेहिं साहियमागमणप्पभोयणं दंसियं च रायपाहुडं ति । अह चिरकालासाइयजणयपौत्ती कलावई झत्ति । रोमंचकंचुयंचियकाया सहस त्ति संजाया ॥ 150 ॥ ईसि हसिरं पि वयणं जायं हासाउलं सुदन्तीए । आणंदोदयपुघ्नं वियसियमह लोयणजुयं पि ॥ 151 ॥ 25 'सागयमिह तुम्हाणं, कुसलं तायस्स ?, नीरुया अम्बा ? / नंदै भाया मज्झं ?' इय उच्चं पभणिया ह्रिसा॥152॥ एमाइसिणेहसारसंभासेण उचियसम्माणेण समाणदिएहिं भणियं तेहिं 'सामिणि ! कुसलं सव्वेसि, उकंठियाणि सवाणि तुह दसणस्स, एयाई भोगंगाई इमं च वत्थाहरणं देवेण तुम्ह पेसियं, इमं च देवंगवत्थजुयलं कोड्डकारियमंगयजुयलं च कुमारेण नेहाइस[य]o पेसियं महारायस्स, ऐवल्लहं च एयं कुमारस्स, जओ नियपियानिमित्तं मग्गियमिणमलंघणीयवयणेण गयसेटिनंदणेण तस्स वि न दिनं' ति । तओ देवीए भाइनेहाइसएण गहिऊण कर30 पल्लवेहि 'एयाणि अहमेव राइणो समप्पिस्सामिति भणंतीए सम्माणिऊण विसज्जिया ते पुरिसा गया नियावासं । देवी वि सहियणसमक्खाइद्धिऊण भुजलैयासु अंगए परिओसनिब्भरा निज्झाइउं प्य्त्ता। एत्यंतरे राया 1 सङ्केत:-"कसव्व पि ति स्तोकमपि" ॥ 2 सङ्केत:-"हुलियं ति त्वरितम्" ॥ 3 सङ्केत:-"पडिज्मय त्ति विस्र्ज्काः। "विसज्जावया' खं1टि. / "आनायकनराः" जेटि0 ॥ 4 "परिधाय" जेटि0 ॥ Page #72 -------------------------------------------------------------------------- ________________ 176] कुसंकिएण संखराएण कलावईए अरण्गम्मि छावणं । देवीभवणमागच्छंतो हसियसदमायन्निय 'किमयाओ मुविसत्यं जपंति ? ति सवियको गवक्खेणावलोइउं प्य्त्तो। पेच्छइ देवी भुयाअंगयाइं, ताव य सहीओ उदिस्स भणियं देवीएऽअमयरसेण व सित्तं मह नयणजुयं इमेसि ईसणओ । अहवा सो चेव मए दिट्ठो एएहिं दिडेहिं ॥ 153 ॥ एएहिं परिहिएहि ओसत्तो नेहनिभरो स मए । मरिउं व जीवियं मे हिययं तन्नामगहणेण ॥ 154 / / अन्नं च उयह चोजं गयसेट्ठिसएण मग्गियं एयं । तह वि हु न तेण दिन्नं पाणपिओ सो विजं त्स्स्॥155॥ 5 भणियं सहीहिं 'सामिणि! तुमम्मि जं tassa neisvvssN| annattha तारिसं किं संभवै ? किमेत्थ किर चोजं? 156 ॥ एवं अगहियनाम उल्लावं तासि बहुविहं सौं । ईसावसेण राया गसिओ कुवियप्पसप्पेहि ॥ 157 ॥ 'हिययस्स कयाणंदो एयाए वलहोऽवरो कोइ । अयं विणोयमेत्तं वसीको कवडनेहाए ॥ 158 ॥ किं निहणामि इमं चिय?, किंवा घाएमि बल्लहमिमीए ? / का होज एत्थ दुई ?,संजोगो केण अह घडिओ? ॥ 159 एवं गुरुरोसजलणजालावलीकवलियविग्गहो अकहणीययाए कज्जस्स कं पि पुच्छिउमणिच्छंतो असंकणिज्जं 10 पि संकेतो नियत्तिऊण गओ सभवणं राया। तत्थ वि असंपत्तसुहेण कह कह वि दिवससेसमैवाहिऊण अत्यंगए पयंगमण्डले वियंभमाणे तिमिरनिउरुम्बे पच्छन्नं वाहरिऊण भणियाओ समैवियप्पियं सोयरियवहूओ । पडिवज्जिऊण य गयाओ ताओ। रन्ना वि समाणत्तो निकरुणो नाम नियभडो छन्नं । 'पच्चूसे चिय देवि उज्झसु अमुगत्यं रन्नम्मि' ॥ 160 ॥ अह सो पहायसमए पौणित्ता रहवरं तुरियतुरयं । पभणइ देविं 'आरुह रहम्मि एयम्मि अविलंबं ॥ 161 ॥ 15 कुसुमुज्जाणे रमिउं राया संपत्थिओ गयारूढो । तुह आणयणे सामिणि ! आएसो अम्ह संजाओ' ॥ 162 ॥ सरलसहावा एसा ससंभमा रहवरं समारूढा । तेणावि चोइया तक्खणेण तुरया पवणजवणा ॥ 163 ॥ 'केत्तियदरे राया?' 'सुंदरि! एसेस अग्गओ जाइ । एवं जपंताई ताई रन्नम्मि पत्ताई ॥ 164 ॥ ताव पहाया रयणी विमलीभूयाई दिसिवहुमुहाई । रायाणमपेच्छंती देवी दढमाउला जाया ॥ 165 ॥ भणइ ya'hA ! निकरुण ! किमेयं ?, न दीसई एत्य कत्थई राया। उज्जाणं पि न दीसइ, वेलविया कीस tumae iN?॥166॥ na ya subai तूररवो, न जणरवो किंतु रन्नमेयं ति । सुविणमिणं मैमोहो किर्मिदयालं ?, कहसु सच्चं' ॥ 167 ॥ इय संभमप्पलावं देविं दीणत्तमागयं दटुं । निकरुणो वि सकरुणो न तरै पडिउत्तरं दाउं ॥ 168 ॥ ओयरिय रहा तत्तो पुरओ कयकरयलंजली हौं । सोयभररुद्धकंठो रुयमाणो भणिउमारद्धो ॥ 169 ॥ 'हद्धी ! धिरत्थु पावो देवि ! अहं सच्चमेव निक्करुणो । जेणेरिसम्मि कम्मे निओइओ हयकयन्तेण ॥ 170 ॥ 25 सो देवि ! वरमजाओ पावयरो पावचेडिओ दुत्त्त्थो। सेवोवज्जियवित्ती धारै जो जीवियं पुरिसो ॥ 171 ॥ जुज्झइ जणएण सम, विणिवायै भायरं सिणिद्धं पि । सेवयसुणओ वैरओ पहुवयणा विसइ जलणं पि ॥ 172 ॥ ओयरिय रहवराओ ता निविससु एत्थ सालछायाए । एसो गयाएसो, अन्नं भणिउं न पारेमि' ॥ 173 ॥ विज्जुनिवायब्भहियं तन्वयणं सुणिय मुणियतत्तत्था । ओयरमाणी मुच्छाबसेण धरणिं गया देवी ॥ 174 ॥ इयरो वि रहं घेत्तुं रुयमाणो चेव पडिगओ नयरं । पत्ता चिरेण कह कह वि चेयणं अह पुणो देवी ॥ 175 / / 30 जा चिटै रुयमाणी ऐकरुण कुलहारस्स सरिऊण । ता पुन्बनिउत्ताओ पत्ताओ पाणविलयाओ ॥ 176 ॥ ताहिं च महारक्खसीहिं व कत्तियाकरालकराहिं निकारणकोवुब्भडभिउडिभंगभीसणाहिं 'हा दुट्टे ! अणि?1 "अस्तगते सूर्यमण्डले" भाटि0 ॥ 2 वरामो खं1 खं2 zrA0 ॥ 3 सङ्केत:-"पाणविलयाउ ति चण्डालस्त्रियः" ॥ 20 Page #73 -------------------------------------------------------------------------- ________________ 14 पुहवीचंदचरिए पढमे संख-कलावईभवे [1. 177 चेहे ! न याणसि माणिउं रायलच्छि, राइणो वि पडिकूलं वट्टसि, ता सहसु संपयमेव दुचरियफलं' ति फरुसवयणाहिं सहस त्ति छिन्नं से सकेजर-कडयाइभूसणं वाहुलयाजुयलं । तओ ऽहा ताय ! हा माय !' त्ति भणंती विहलंघलगत्ता निवडिया एसा भूमितले, कह कह वि पावियचेयन्ना विलविउं च पवत्ता । कहं___ "हा देव्य ! कीस मज्झं एवं कुविओ सि निग्विणो हौं । जेण अतक्कियमेवं करेसि ऐदारुणं दण्डं ? ॥ 177 ॥ किं नत्थि तुज्झ गेहे मए समा का विवालिया पाव !? जेण न याणसि निटें hayavihi ! dinto duhmnnihN||178|| hA ajautta! जुत्ता असमिक्खियकारिया न ते विउन्नो|धिही अहियं हिययं अणुतावोधीर ! तुह वि उन्नो॥179॥ जाणंतीए न कओ नाह ! मए तुज्झ विप्पियलबो वि । अन्नाणकए पिययम ! जुत्तो न हु एरिसो द्न्न्द्दो॥18॥ कम्नेजवेण केणै सिटं तुह किं पि, तं न याणामि । सद्दहमु मा हु सुमिणंतरे वि सीलस्स मालिन्नं ॥ 181 ॥ ___ सो नेहो, सो पणओ, सा पडिवत्ती, तयं मुहालवणं । एकपए चिय निग्षिण ! कह पम्हुटुं तुहेयाणि ? ॥ 182 ॥ 'खणरत्त-खणविरत्ता नारी, पडिवनपालिणो मुयणा' / एसा वि जणपसिद्धी विवरीया अज संजाया ॥ 183 ॥ हा ताय ! माइ ! भाउय ! आसि अहं पाणवल्लहा तुम्ह । ता किं न परित्तायह मरमाणी दुक्खमरणेण ?" ॥ 184 ॥ एवं च पीडाउलमणाए विलवन्तीए सहस त्ति आउलीभूयमुदरं । तओ कलिऊण पर इसमयं लज्जाइसएण गया पच्चासन्ननैतीरसंठियवणगुम्मं । पयट्टा मूलवेयणा, पम्या महाकिच्छेण । मुच्छावसाणे नियच्छन्ती चलणंतरे 15 देवकुमाररूवं दारयं गहिया हरिस-विसाएहिं । जओआवैगयं पि सुहयै, हासइ गुरुसोगगहियहिययं पि। मरमाणं पि जियावै, अवच्चसंजीवणी जीवं ॥ 185 / / भणइ 'मुजायं पुत्तय ! होजमु दीहाउओ मुही सययं । वच्छ ! करेमि किमन्नं वद्धावणयं तुहाऽभग्गा ? ॥ 186 ॥ एत्यंतरे सो दारओ चडप्फडंतो नईए सम्मुहो लुढिउमाढत्तो । तओ ससंभमा कह कह वि चलणेहिं धरि20 ऊण करुणं भाणौं पयत्ता 'हाहा कयंत निग्विण ! तुट्ठो सि न एत्तिएण किं पाव ! दाऊण पुत्तयंजं पुणो वि अवहरिउमारद्धो ? ॥ 187 ॥ भयवै नैदेवि ! तुहं पणया पाएसु दीणवयणा हं । पणयपियंकरि ! करुणं करेहि, अवहीर मा एवं ॥ 188 / / जै जयै जए सीलं, जै ता सीलं कलंकियं न मए । ता दिव्यनाणनयणे ! कुण बालयपालणोवायं' ॥ 189 / / इय दीणं कंदंती कारुन्नगयाए सिंधुदेवीए । सोहणयरभुयलैया निरुया य कया खणेणेसा ॥ 190 ॥ अमयरसेण व सित्ता अणुहविरी तणुमुहं अणणुभूयं । करयलजुएण घेत्तुं बालं संठवै अंकम्मि ॥ 191 ॥ "जय नंद देवि!, भदं निकारणवच्छलाए तुह हौ । जीवाविया अणाहा सामिणि ! तुमए सुदीणा ॥ 192 ॥ किं मज्झ जीविएणं एवंविहपरिभवग्गिभुग्गाए ? / किंतु न तरामि वच्छं मोत्तुमणाहं विसालच्छं ॥ 193 ॥ किर काही सुयजम्मे राया नयरे छणं महच्छरियं । नवरं विहिपरिणामो एसो ऐदारुणो जाओ ॥ 194 ॥ रज्जति जाव कज्ज, कयकज्जा दुज्जण व दुर्मिति । जे ते कारिमनेहा हा हा ! धी निग्घिणा पुरिसा ॥ 195 ॥ ... 30 अवि य खणदंसियरायरसा खणेण संजणियगुरुयसंतावा । दूरहिएहिं पुरिसाऽभिवंदणिजा दिणयर व ॥ 196 ॥ पियसाउल्लपिसल्लो जाण मणोमंदिरे न संवसिओ । निमिसंतरं पितासिं नमो नमो बालसमणीणं ॥ 197 ॥ 1 सङ्केत:-"पियसाउल्लपिसलो त्ति प्रियानुरागपिशाचः" / Page #74 -------------------------------------------------------------------------- ________________ 200 ] कलावईए रणम्मि विलावो संखरायचिंता य । 15 बालत्तणे विजइ ता हुंता हं बंभयारिणी समणी । एरिसमन्भुयवसणं सुविणम्मि वि ता न पेच्छंता" ॥ 198 इय विविहं विलवंती रुयंतत्रणदेवयं रुयंती य । तात्रसमुणिणा केणै दिट्ठा सा पुन्नजोगेण ॥ 199 ॥ तओ सकारुन्नं 'किमेसा सम्गवहू वणदेवया विज्जाहरी व ?' त्ति वियक्कयन्तेणाऽऽसमपयं गंतूण निवेइयं कुलवणो । तेणावि साणुकोसयाए ' मा वराई नाइलाईहिं उवहविज्जिहि' त्ति तुरियमाणाविया । सावि 'न संपयमन्ना गइ ' त्ति समागया, कयप्पणामा य पुच्छिया पौत्तिं । तओ मन्नुभरनिब्भरा किं पि अव्वत्तं वोचूण 5 परुन्ना एसा । समासासिया महुरवाणिनिउणेण कुलवइणा भणिया य - " वच्छे ! उत्तमकुलसंभवा तुमं कल्लाणभाणं च कलिज्जसि, जओ महासरं पिव बहुलक्खणाहिट्ठियं ते सरीरं, विउसगोट्ठि व गंभीरनायसारा वाणी, करिय v समप्पट्ठा दिट्ठी, नंदणवणं व बहुविणयराइयं चेट्ठियं ति । अन्नं च को एत्थ निचहिओ ?, कस्स व लच्छी अखंडियच्छाया ? / कस्स थिरं पेमसुहं ?, खलियं न समागयं कस्स ? ॥ 200 ॥ ता सव्वहा अवलंबेहि धीरयं, परिवालेहि तवस्सिणीणं चेव मज्झगया देवकुमारोत्रममिमं दारयं, होसु देवधम्मनिच्छियमणा, जाव तुह पुव्त्रजम्मारोविओ पुष्नपायवो पहाणफलसंपयं पणामेइ" त्ति । ताहे संजायजीवियासा 'जं गुरू आणविति' त्ति बिन्ती समप्पिया कुलवणा तावसीणं कालाणुरूवसुहं च तत्थ चिट्ठा त्ति । इओ य चंडालीहिं दंसियाओ राइणो सकेऊराओ बाहुकणईओ । सो वि दट्ठूण य जयसेणनाममंगएसु 'हा ! 15 कयं मए महापात्रं ' ति संखुद्धो चित्तेण, अंगारपूरियं व पदडूढं से वच्छयलं, तहा वि निच्छयत्थं सदाविऊण पुच्छिओ णेण गयसेट्ठी जहा 'आगओ को वि देवसालाओ ?' / तेण भणियं 'आमं, चिद्वंति मम गिहे देविविसज्जावणत्थमागया रायंतरंगभिच्चा, अवसराभावाओ न कयं देवदंसणं' ति । राइणा भणियं 'तुरियं सदेह' / समागया य भणिया 'भो ! किमेयमंगयजुयलं ?' / तेहिं भणियं "देव ! एयं 'अणग्घमणिखंडमंडियम सुंदरायारं' ति काऊण पाणप्पियस्स देवस्स जयसेणकुमारेण पेसियं देवीगिहे मुक्कमम्हेहिं आसि" / त्ति भणमाणाण चेव तेसिं मुच्छानि - 20 मलिलोयणो झडत्त निवडिओ सिंहासणाओ राया । तओ हाहारवमुद्दलपरियणपत्रण- पाणियप्पओगपौणिओ विपुण पुणो यतसंघट्टो कह कह वि पाविऊण चेयन्नं चिंतिउं पवत्तो ऽअहो ! अणवेक्खियकारितं, अहो ! अकयन्नुया, अहो ! अम्न्नाणपगरिसो, अहो ! निब्भग्गसेहरत्तं, अहो ! निरणुकोसया, अहो ! कूडबुद्धिया, अहो ! कम्म चंडाला मम, सव्वहा अजोग्गोऽहमकित्तिमाणुरायमित्त कलत्तसंपयाए' / ति चिंतयंतो पुणो वि मुच्छिओ । पुणो विसमासत्थ संतो मंति- सामंत 'न्तेउरेहिं 'देव ! किमेयमयंडे चेव चंडमाउलत्तं ?" ति पुच्छिओ वज्जरिउ - 25 मारो "भो भो ! मुट्ठो हं नियदुच्चरियचोरचक्केण । जओ मए अगणिऊण विजयनरिंदरच्छलयं, पम्हुसिऊण जयसेणकुमारमेत्तिं, अकलिऊण कलावईपणयपरिवओण्र्ड, अवहीरिऊण कुलकलंकपंकसंकं, अणालोइऊण कुलसंत इच्छेयं, संभावियासंभावणिज्जदोसा पेसिया समासन्नपुत्तपसवा समवत्तिनिहेलणं विजयपुहइपालपुत्तिया । ता संपयं असुरलक्ष्मणाभिः - सारसीभिः, [शरीरपक्षे] बहुभिक्ष प्रतिष्ठा यस्याः; [दृष्टिपक्षे] समा व-अविषमा, नगे वृक्षे [चेष्टितपक्षे] बहूनां विनयेन च वाडी, खं1 खं2 ॥ 5 संकेत:- "सम 1 भिलादिभिः ॥ 2 संकेत:- "बहुलक्खणाहिद्वियमित्यादौ [सरःपक्षे] बहुभिः लक्षणैरधिष्ठितम् । [विद्वद्गोष्ठिपक्षे] न्यायः, [वाणीपक्षे] नादश्च । [ मुनिक्रियापक्षे] शमे - उपशमे असमा वा असाधारणा प्रतिष्ठा यस्याः । [ नन्दनवनपक्षे] बहु [भिः] [विभिः - ] पक्षिभिः राजितम्" / / 3 संकेतः-"बाहुकणई u. त्ति बाहुवलयी (या~)" / "बाहुलताः " जेटि0 ॥ 4 यत्तिनिलणं ति कृतान्तगृहम्" ॥ 10 Page #75 -------------------------------------------------------------------------- ________________ 16 पुहवीचंदचरिए पढमे संख-कलावईभवे [ 1.201 पुंजो व्व अविज्जमाणसुद्धी, विवेरीयसरूत्रो य अदट्ठयो हं विसिद्वलोयस्स, न सकुणोमि पात्रयारिणमप्पाणमप्पणा वि अवयच्छिउं, अओ नीणेह तुरियं कट्टाणि जेण जलणजालावलीपवेसेण सहसा निव्त्रावेमि गुरुसंतावतवियमत्ताणयं" ति । एयं रायत्रयणमतक्कियचक्कानिवायदारुणमायनिऊण सयलपरियणो अण्णोण्णत्रयणावयच्छणविणिच्छियच्छिजुयलो ऽहा ! किमेयं ?' ति कयत्रियप्पो सुन्नवुन्नो खणमच्छिय समकालमुकलल्लुकपोको विलविडं पयत्तो5 'हा अज्जउत्त ! ऐनिग्घिणो सि, कह ववसियं तए एयं ? / सा मुहमंडणमम्हं कत्थ ?' ति भणति जायाओ ॥ 201 ॥ 'हा ! रायंगणमेयं वट्ट सुन्नं व तं विणा मुद्धं । मा रूस, पसिय आणेमु सामि ! तं' परियणो भणइ ॥ 202 ॥ ' हा हत्ति किं किमेयं ?, धी धी एयारिसं विहिविहाणं' / नर-नारिगणो नयरे रुयै समंता इय भणतो ॥ 203 ॥ दरभुत्तयं पि भत्तं दरपीयं पाणियं पि परिचत्तं । डिंभेहिं वि तम्मि दिणे मुक्कं थनं पि किमु अन्नं 1 ॥ 204 ॥ अकंदसद्दभीमं निकरुणाणं पि जणियकारुन्नं । दट्ठूण पुरं राया उस्सुयचित्तो पुणो आह ॥ 205 ॥ 'भो मंति ! किं चिरावह ? किं न यणह मज्झ वेयणं अंगे ? | हा ! निठुरं न फुट्ट हिययं मे गरुयदुक्खं पि' ॥ 206 ॥ अह मंति-दार-सयणा सैंयराहमुदाहरति रूयमाणा । " मा कुण वियक्खण ! खए खारक्खेवं khaNesa'mha ॥ 207 // जै कह विबुद्धिखूणं संजायं देव्वजोगओ एगं । ता मा करेह वीयं गंडोवरि फोडियातुलं ॥ 208 ॥ भयकायराण सरणं हवंति धीरा धराहरत्थेज्जा । धीरा वि धीरयं जै चयंति ता हौ किं सरणं ? ॥ 209 ॥ अन्नं च 10 15 20 चिर परिवालियमेयं रज्जमसंपत्तसत्तुसंतात्रं । हयविप्पहयं होही तुमए मुकं मुहुत्तेण ॥ 210 ॥ काऊण कुलच्छेयं मा पूर मणोरहे रिवुजणस्स । पज्जालिऊण भवणं को उज्जोयं कुणै मैमं ?" / / 211 ॥ इय सविणयं सपणयं गुण-दोसवियारसारमवि भणियं । अवगन्निऊण राया चलिओ अणुतावतत्तंगो ॥ 212 ॥ न तहा तवेइ तवणो न जलियजलगो न विज्जुनिग्धाओ । जह अवियारियकज्जं विसंवयतं तवै जंतुं ॥ 213॥ तो अणुमंतो समंति-मुद्धंत - पत्ति - पौरेहिं । कह कह वि अणिच्छंतो वि तुरयमारोविओ तेहिं ॥ 214 ॥ दितो दुक्खं सेवयजणस्स, धम्मुज्जयाण वेरग्गं । सोयंसुवारिधोयाणणाहिं तरुणीर्हि दीसंतो । / 215 ॥ वारिगीयाऽऽउज्जो वज्जियधय-छत्त चमरचिंधोहो । निग्र्गतूण पुराओ पत्तो नंदणवणासन्नं ॥ 216 ॥ एत्यंतरे निवारणोवायमन्नमलभमाणेण 'असुहस्स कालहरणं सेयं' ति चिंतिऊण विन्नत्तं गयसिट्ठिणा 'देव ! अत्थि एत्थ उज्जाणे सयलतेलोक्कचूडामणिणो सयलमंगलमंगलीयस्स बीयराग-दोस - मोहस्स भगवओ देवाहिदेव मंदिरं । तत्थ तात्र देवच्चणाई खणं कुणः । तहा इहेवुज्जाणेगदे से अस्थि विमलनाणदिवायरो गंभीर25 मोवहसियसायरो उत्रसम - सीलसंपयाकोसो दूरोसारियसयलदोसो नीसेससत्तहिओ नरवैनिवहमहिओ अमियतेओ नाम सूरी । ता तं पि खणंतरं पिच्छह, तदुवएसेण वि देवस्स महंतं कल्लाणं संभावेमि' त्ति । तओ 'अलंघणीयार्त् एस एत्तिणावि मन्निओ हौ, परलोयपत्थयणं चेयं' ति पडिवन्नं राइणा । कया विच्छड्डेल जिणपूया, विहियं हरिसनिब्भरेण जहापरिन्नाणं जिणवंदणं । तओ गओ गुरुसमीवं, सविणयकयप्पणामो उवविट्ठो उचियासणे, वीयत्तंतेण य भणिओ गुरुणा--- " जम्म- जर मरणसलिलो इट्ठविओयाइवाडवालीढो । एस दुरंतो पावो भवोदही दुत्तरो राय ! ॥ 217 ॥ नारय- तिरिय-नरा-'मरगईसु सन्वत्थ एत्थ दुक्खाई । पुणरुत्तमर्णताई पत्ताई सन्जीवेहिं ॥ 298 ॥ 30 1 संकेत:- "विवरीय सरूवि (वो) त्ति विभिः - काकैः परीतस्वरूपः " ॥ 2 संकेत:- "चडक ति विद्युत् " ॥ "ललक्कपोक्को त्ति भीमाक्रन्दशब्दः " ॥ 4 संकेत:- "सयराहं ति शीघ्रम्" ॥ 3 संकेतः Page #76 -------------------------------------------------------------------------- ________________ 246 ] अमियतेयसूरिदेसणाए पउमरायकहाणयं । 17 एयस्स हेउभ्रूया चौरो कोहाइबिसहरा घोरा । 'वंफिज्जर जेहिं जणो अयाणुओ हिययमम्मम्मि । / 219 / / दट्ठो कज्जा-'नज्जं जुत्ता-'जुत्तं हिया 'हियं मूढो । वत्तव्त्रमवत्तव्यं सारा 'सारं न याणे ॥ 220 ॥ किं बहुणा ?, तन्त्रसओ तं तं आयरै बुद्धिमंतो त्रि । एत्थ परत्थ य जत्तो पावर गुरुदुक्खरिंछोलिं ॥ 229 ॥ तुम्हाणं पि अत्थो एयाण वसेण एस संजाओ । अञ्चतहिययदाही जह पुत्रि पउमरायस्स" ॥ 222 ॥ अह भै संखराया 'भयवं ! भावेमि भुवणवलयम्मि । अहमेव महापात्रो ता को सो पउमराय ?' ति ॥ 223 ॥ 5 भणइ गुरू "संसारे अणतसो एरिसाई बताई । कम्मत्रसयाण नरवर ! तहा त्रिता पत्थुयं सुणसु ॥ [1. पउमरायकहाणयं ] 224 ॥ A~si पुरा पुइपुरे सइओ सुगुणभूसियमुयंगो । बहुमयकुसासणो वंभणो व्त्र पउमो महाराया ॥ 225 ॥ देस्नया कयाई निगच्छन्तेण रायवाडीए । सच्चत्रिया भवणोवरि वरुणमहिब्भस्स वरकन्ना ॥ 226 ॥ रूवाइसयविणिज्जियसुरंगणा सह सहीहिं कीलंती । पच्चक्खा इव कमला कमला नामेण सविलासा ॥ 227 / / 10 कामिजणणियमोहं तीए दट्ट्ठूण तणुलयासोहं । पौरंतेउरसामी वि तम्मणो तो इमो जाओ ॥ 228 ॥ जओलो धणेण, रमणीहिं कामुओ, पत्थिवो त्रि पुहबीए । विउसो सुभासिएहिं को संपत्तो जए तित्तिं 1 ॥ 229 ॥ कोहलाइरेगा उच्वूढा मग्गिऊण सा तेण । अन्नन्नवाउलस्स य पम्हुट्ठा सा पुणो तस्स । / 230 ॥ चिरकालाओ पुणरवि तहेव संपत्तपोढिमा दिट्ठा । अणुरायवसा पुट्ठो नियमित्तो ऽका णु एस ?' ति ॥ 231 ॥ सिद्धं च तेण हसिउं 'नणु एसा तुम्ह चेव देवि' त्ति । जा मम्गिऊण तैया विवाहिया बडकोड्डेण ॥ 232 ॥ 15 चिरस्स राया चिंत अणुतावनिब्भरो ताहे । 'हा ! कह मए वराई पर्वचिया मूढचित्तेण ? ॥ 233 ॥ तारुन्ने महवेणाओ कस्स व मणं न पीडंति ? / ऐसुत्थि एण सुइरं सहाविया ता मए एसा' ॥ 234 ॥ भणियं च 'मित्त ! किं पुण पौत्थवैय व्व स्ण्त्नेव्च्छा। मंगलवलयाहरणा दीसह परिदुब्बलंगी य ? ॥ 235 ॥ मित्ते तो पत्तं 'पहु ! सीलमिणं कुलंगणाणं तु । जं कंतवित्ताओ सरीरभोगं न इच्छन्ति । / 236 ॥ मयणानलेण मज्झे जै वि हु उज्झति तह वि एयाओ। सुक्कंति पायवो इव sIla'himANaM न मुंचति ॥ 237 ॥ 20 भद्दे कुलंगणाणं जासि मणकमलकोसमणुपत्तो । मयणभमरो बराओ वच्चै निहणं तहिं चेव' ॥ 238 ॥ आयन्निऊ एवं रन्ना कारुण्णनेहभरिएण । दिन्नो तस्साएसो आणयणे तीए तद्दियहं ॥ 239 ॥ मोयाविया य तेणं जणयाणं साहिऊण परमत्थं । तेहिं वि 'महापसाओऽत्ति जंपमाणेहिं परिमुक्का ॥ 240 ॥ असा कयसिंगारा सहियासहिया पओससमयम्मि । वासभवणम्मि रन्नो संगमसुहलालसा पत्ता ॥ 241 ॥ राया कि उस्यमणो संज्झाकिचाई झत्ति काऊण । पत्तो तीए सगासं महुरं च पभासिओ एवं ॥ 242 ॥ 'सुंदरि ! गुरुअणुराया पाणिग्गहणं मए कयं तुज्झ । तह वि हु खलेण विहिणा एत्तियकालं कओ त्रिरहो ॥ 243 ता एयं अवराहं खमसु महं सुयणु ! मंदपुन्नस्स । मह चेत्र एस छेओ तुह संगसुहस्स जं चुको' ॥ 244 ॥ अमरससीयलेहिं रन्नो एयारिसेहिं वयणेहिं । विरहतत्रियं पि तीसे सहसा निव्वावियं हिययं ॥ 245 ॥ अवि य 25 संदेसगस्स लक्खं मोल्लं, लेहस्स होइ धणकोडी । दिट्ठीए कोडिसयं, पियस्स वयणं पुण अमोल्लं ॥ 246 ॥ 30 1 संकेत:- "फिजर ति दश्यते ॥ 2 क्खरिछोली 2 भ्रा0 ॥ 3 संकेत:- "आसि पुरेत्यादौ [ब्राह्मणपक्षे] सश्रुतिकःसवेदः, [नृपपक्षे] सकर्णः । [ ब्राह्मण0] शोभनेन गुणेन यज्ञोपवीतेन भूषितं समु (? सुष्ठु ) अङ्गमस्य, यदि वा श्रुतानि - अधीतानि अङ्गानि - व्याकरणादीनि येन स श्रुताङ्गः, सुगुणभूषितश्चासौ श्रुताङ्गश्च नृपपक्षे सुगुणभूषितश्वासौ सुगन्ध (1) अथवा सुगुणभूषितं शोभनं अङ्गमस्य । [ब्राह्मण0] कुशश्च आसनं च ते बहुमते यस्य, [ नृपपक्षे] बहुमतं को: - पृथिव्याः शासनं यस्य " ॥ 4 संकेत:- "भरिउ ति स्मृत्या" ॥ pu0 3 For Private Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ पुहवीचंदचरिए पढमे संख-कलावईभवे [1. 247अह संलत्तं तीए ऽनामुक्कसियाइं तुम्ह बहुयाई । अम्बं पि नत्थि पुग्नं, पम्हुसणं तेण देवस्स ॥ 247 ॥ अणुभूयवेयणो च्चिय जाणइ परवेयणं जणो पाय्ण्। तं पिययम ! कयपुन्नो kaha'mha'niTaM वियाणासि ॥ 248 ॥ हियए धरिओ सि सया, नयणेहि वि पुलइओ सि तं बहुसो । अंगं पुण पिययमविरहचिचिणा नियं दड्डे' ॥ 249 ॥ एमाइविविहचडुकम्मरम्मकिलिकिंचियम्मि पारद्धे । बहुकामसत्थसंसियविचित्तकरणंगहारेहिं । / 250 ॥ ऐवल्लहो त्ति पुण दुल्लहो त्ति रंजिउमणाए देवीए । पोढत्तणओ परिहरिय हिरियमह रामिओ राया ॥ 251 ॥ विन्नाणविम्हिओ वि हु पगब्भयं तारिसं नियच्छंतो । पच्छिम जामे सहसा वियप्पिउं एवमाढत्तो ॥ 252 ॥ 'किर एसा नवमहिला चरियं पुण पोढरमणिरमणीयं । एयं ददं विरुद्धं, किं मन्ने छिर्छई एसा ? ॥ 253 ॥ अह विन्नाणपगरिसो एरिसया करणदच्छयाऽउन्या । कत्तो कुलनारीणं पढमम्मि समागमे पइणो ? ॥ 254 ॥ एवं विचिंतयंतो जलंतकोवानलो अजंपंतो । 'कह मारेमि सयं चिय नारि' त्ति सचेयणो मणयं । / 255 ॥ / 10 निक्खमिय वासभवणा सचिवं सदावि भणइ राया । 'कारेहि पाणनासं पच्छन्नमिमीए पावाए' ॥ 256 ॥ अप्पडियारं को कलिऊण न तेण कारणं पुढे । 'आएसो' त्ति भणित्ता नीया ठविया य पच्छन्नं ॥ 257 / / चिंतियं ca'muMcaMti साणुरायं, महंति सम्भावनेहपरिहीणं । गुणमवि मुगंति दोस कामग्गहमोहिया पायं ॥ 258 ॥ मलिणंगी वि अणिंती रोयै, इंती न उज्जलंगी वि । जूइयरस्स कवुड्डी रमणी पुण मयणवसयस्स ॥ 259 ॥ 15 पेच्छइ खूणसयाइं अविजमाणाई हिययदैयाणं । संतं पि दोसजालं न नियै इयराण रागंधो ॥ 260 ॥ तहा विणयविणयाण थड्ढा, थढाण हवंति vinnyvinnyNgaa। रागविसविधज्जासा सव्वे च्चिय कामुया पायं ॥ 26 ॥ ता परिकप्पियदोसो अवगयरोसोऽणुतावजरविहुरो । पौणेयचो देवो एयं परमोसहिं दाउं' ॥ 262 ॥ इय बुद्धिलद्धतत्तो कयंजली वारिऊण रुयमाणि । धीरविऊण य देविं पत्तो रायंतियं मंती ॥ 263 ॥ राया वि तीए चरियं समुबहंतो निरंतरं हियए । विम्हय-रोसवियकासंवलियरसं अणुहवन्तो ॥ 264 ॥ 20 चिट्ठइ अत्थाणगओ अत्थाणगओ गुणो व्च विच्छाओ । मंदं निज्झायंतो विज्झायंतो पईवो च ॥ 265 ॥ दठ्ठण तमहसंतं मोणत्थं मुणिवरं व उवसंतं । छेएहिं समाढत्ता अब्भुयभूया विविहवत्ता ॥ 266 ॥ तत्थ हसिऊण भणियं सुलट्ठकंठेण विट्ठवंठेण । 'चित्ताण परं चित्तं जं वित्तं संपई इहई ॥ 267 ॥ 'भो भो ! कहेह किं तं ?, वट्टामो सत्रणलालसा धणियं । भणिओ संहासएहिं सहासएहिं कहै एसो ॥ 268 ॥ [1. dhaNaseTTiputtacauka'kkhANayaM ] आसि इह धननामो विउसो चाई पियंवदो suynno। सयलजणबहुमओ गयमओ य सेट्ठी गुणगरिठ्ठो ॥ 269 / / तस्स य सिरियाएवीसमुभवा सयलजणमणाणंदा । धण-धणय-धम्म-सोमा अस्थि सुया विस्सुया चौरो ॥ 270 ॥ ते वि य जोव्वणपत्ता पावियन्नुकूल्कुल्य्सुक्ल्त्ता। चिट्ठति जाव सुहिणो रंजियसुहिणो कलानिहिणो ॥ 271 ॥ ताव य देवनिओया बहुधण-धनस्स तस्स धन्नस्स । जायममंद मंदं गयजीयास जणपयासं ॥ 272 ॥ 1 सङ्केत:-"नामुक्कलियाई ति प्रयोजनानि" ॥ 2 सङ्केत:-"पम्हसणं ति विस्मरणम्" ॥ 3 सङ्केत:-"चिन्चिणं(चिण) त्ति व्हिना'॥4 सङ्केत:-"किलिकिंचियम्मि ति क्रोधाश्रु-हर्ष-भीत्यादेः सङ्करः, किलिकिंचित' ॥ 5 सङ्केत:"छिछइ त्ति स्वैरिणी" ॥ 6 सङ्केतः-"मलिणंगी वि इत्यादि, अन्धिकबूते किल पञ्चवर्णाः पञ्च कपर्दिकाः पात्यन्ते, यस्य च दायोऽभ्येति स हारयति, अन्येषां घृत काराणामुहितं ददाति, मामता यदा मलिनाङ्गयपि कपर्दिका दायं तस्य च ददाति तदा रोचते, पराजयाभावात् : उज्ज्वलाङ्गयपि च दायं ददती नैव रोचते, पराजयात्' ॥ 7 "शुक्लादिवर्णपटे हि वर्णान्तरगुणः" जेटि0 ॥ 8 संपर्य जे.विना ॥ 1 सङ्केत:-"सहासपहि[सहासपहिं] ति सभासद्भिः सहासकैः" ॥ Page #78 -------------------------------------------------------------------------- ________________ 19 302 ] अमियतेयसूरिदेस गाए पउमरायकहागयंतग्गयं dhagasiddhiputtacaukka'kkhANayaM / तो संभासनिमित्तं आहूओ सयणपरियणो तेण । अन्नो वि नयरलोओ जहारिहं खामिओ तह य ॥ 273 ॥ अह बंधवेहिं भणिओ सेट्ठी 'तुह सुटु धीरया हियए । मुठ्ठ को सम्माणो जणस्स, एकं तह वि भ्न्निमो॥274 'दीसंति जणयविरहे कलहन्ता अत्थकारणे न्नेगे। एक्कोयरा वि पायं जणएहिं अछिन्नसंबंधा ॥ 275 ॥ ता अम्ह समक्खं चिय तहा निरूवेहि सममगो भागे। जह तुह न होइ अयसो नेहच्छेओ य एएसि' ॥ 276 ॥ 'साहु भणियं ति भणिउं भणिया अह तेण नंदणा सव्वे । "समुदाए चिय सोहा जायै sancassa jiyloe||277 / जं लोयणेहिं वयणं, वयणेण य लोयणाइं रेहेति । सौलेहिं पल्लवा, पल्लवेहिं साला विरायंति ॥ 278 ॥ तहाकड्दति गुरुं पि भरं समचित्ता मुरहिनंदणा दो वि । कड्ढो यड्ढिकरा पुण अवि जुत्ता किलम्मति ॥ 279 ॥ ता संघियाए पुत्ता ! बट्टे जह, एस मज्झ उवएसो । अह न वि वट्टह एवं ता सम्म सुणह मह वयणं । / 280 ॥ चिट्ठति महाकलसा अग्गेयाइसु घरस्स कोणेमु । कमसो ते गिन्हेजह तूसेज्जह तेहिं सव्वे वि" ॥ 281 ॥ इय भणिय मए जणए तणया काऊण तस्स किच्चाई । नेहनिरंतरहियया ठिया चिरं एगसंवासे । / 282 ॥ 10 घरिणिविसंवायाओ कयाइ जुयगेहकरणकामेहिं । खणिऊण तेहिं गहिया कमेण कलसा जणयमणिया ॥ 28 ॥ तेसु य धणस्स कुंभे धृली, धणयस्स अढिसंघाओ । धम्मस्स उ वहियवडा, दिवा सोमस्स दीणारा । / 284 ॥ तो धणपमुहा तिम्नि वि वजेण व ताडिया महीबढे । पडिया झड ति मोहा, पञ्चागयचेयणा य पुणो ॥ 285 ॥ उर-सिरदिन्नपहारा हाहारवमिलियबंधवाण पुरो। विलवंति 'अहो ! पिउणा वीसत्था वंचिया अम्हे ॥ 286 ॥ सोमस्स सम्बसारं दिन्नं, अम्हाण धूलि-हड्डाई । किं ताय ! तुम्ह जुत्तं एरिसमसमंजसं किचं ? ॥ 287 ॥ 15 इय बहुहा विलवंता भणिया मज्झत्थसयणवग्गेण । 'सव्वं पि चउम्भायं करेह किं एत्थ कलहेण ? ॥ 288 / / सोमेण तओ भणियं "चउभागमिणं न होइ कैया वि । मं मारिऊण गिन्हह सव्वे तुम्भे तिहा काउं ॥ 289 / / जै तुम्ह कम्मदोसा दव्वं पि हु धूलिमाइ पल्टुं । ता किमिह मज्झ दंडोज इच्छह मं पि फेडेउं ? / / 290 ॥ तं सच्चमिणं जायं विगत्तनासा डहेइ किर धूवं । विनवै देवि ! पेच्छसु मए समं सबलोयं पि" ॥ 291 / / इयरेंहिं तो भणियं 'मुद्धय ! ऐलुद्धओ सितं जेण । लूहसि मुहाई अम्हं एवं सव्वंगिलो हौं ॥ 292 ॥ 20 ता कुणसु सयणवयणं, ववहारेण व विणिज्जिउं अम्हे । उवमुंजसु धणमेयं, तइओ पुण नस्थि इह मग्गो' ॥ 293 ॥ एवं ते विवयंता भणिया सयहिं 'कुणह ववहारं । मा अबरोप्परकलहा अणत्थसयभायणं होह ॥ 294 ॥ किं बहुणा ? छम्मासे धम्महिगरणं पि सेवियं तेहिं । न य तिनो छिन्नेउं ववहारो ताण केणावि । / 295 / / पयड मिणं देवस्स वि इहं पि अत्थाणमंडवे जेण । नियबुद्धिविहवगन्धियमंतीहिं वि ते न संठविया ॥ 296 / / तो ईसिहसियपुव्वं नरवइणा जंपियं 'कहसु भद !| छिन्नो न व त्ति केणै ववहारो ताण वरयाण?' ॥ 297 ॥ 25 'जीव' त्ति भणंतेणं भणियं तेगावि 'देव ! तुम्भेहिं' / कारणिएहिं वि जाहे उवेक्खिया ताव सविलक्खा ॥ 298 ॥ नयरंतरं वयंता पत्ता पञ्चन्तगामदारम्नि । दऋस्ण सुहासीणं पसुवालं विस्ससालीढं ॥ 299 ॥ कयजोकारा सव्वे उवविठ्ठा पुच्छिया य ते तेण । 'कत्तो कत्थ किमत्थं चलिया साहेह भो पहिया !? ॥ 30 ॥ तेहिं वि 'सरलसहावो एसो जणओवमो' त्ति काऊण । सिटुं जहट्ठियं चिय निययं चरियं सनिव्वेयं ॥ 301 ॥ हसिऊण तेण भणियं 'किर नयरे पढियपंडिया लोया। एयारिस पि पयर्ड कह तेहिं na lkkhiyNkjN?॥302|| 30 अहवा 1 मणियं भणिया je0॥ 2 सबेत:-"सालेहिं ति शाखिभिः" ॥ 3 सङ्केत:-"संघियाप त्ति सजतत्त्वेन" ॥ 4 सर्वगिलः सर्वभक्षक इत्यर्थः । / Page #79 -------------------------------------------------------------------------- ________________ __15 पहवीचंदचरिए पढमे संख-कलावईभवे [1. 303किं कुणौ पढिय-सुणियं मैविहवविवज्जियाण पुरिसाण ? / अंधाण पुरो तेउज्जलो वि किं दीवओ कुणौ?" ॥ 30 ॥ इयरेहिं पुणो वुत्तं 'निचिन्ना मो विवायवायाओ । ता ताय ! कयपसायं छिंदसु ववहारमम्हाणं' ॥ 304 ॥ आह तओ पसुवालो "पुत्ता ! सो तुम्ह संतिभो ताओ । आसि ऐपंडिओ नणु एगंतहिओ य तुम्हाणं ॥ 305 ॥ जं जस्स हियं जं जस्स धारिणं परिणईए सुहफलयं । तं तस्स तेण दिनं उवएसपहाणमेयं तु ॥ 306 ॥ जस्स कलसम्मि रेणू दिनाई तस्स तेण छेत्ताई । 'किसिकम्मं चिय फलयं तुह' त्ति एसो य उवएसो ॥ 307 ॥ अट्ठीणि दितएणं दिन्नं गो-महिसि-तुरय-करहाई । तह एयपोसणं चिय उवै सुट्ठ मुहजणयं ॥ 308 ॥ वहियादाणेण पुणो सिहं तं रायलेहओ होज । अहवा वि हटवणिओ गिन्हेज्ज धणं धुराहिण्तो॥ 309 ॥ एस पुण सबलहुओ किसिकम्माईण वाहमसमत्थो । गहियदीणारदयो कलंतराजीवओ होज्जा ॥ 310 ॥ इय तुम्ह जहाजोगं वीन्नमैवच्छलेण तारण । अप्पबहुत्तं पि इहं थेवविसेसं ति तक्केमि ॥ 311 ॥ 10 तुब्भे सुसिक्खिया किर लक्खिस्सह एत्तियं सयं चेव । इय जणएण विमन्ने विसेसओ किं पि नो भ्न्निया॥312॥ ता तुच्छधणस्स कए मा निन्नेहा परोप्परं होह । संभरह जणयभणियं, सहोयरा दुल्लहा लोए ॥ 313 ॥ अवि याइलालिया वि ऐपालिया वि बिहडंति सेसया सयणा । हुंति सहेज्जा विहुरे कुविया वि सहोयरा चेव" ॥ 314 ॥ इय थेरमंतियं पयडजुत्तियं सुणिय मुणियतत्तेहिं । बाहनलोल्लियलोयणजुएहि सव्वेहिं सहस त्ति ॥ 315 ॥ आलिंगिऊण भणिओ सोमो ऽवच्छय ! अनायतत्तेहिं । संताविओ सि सुइरं तं खमियन्वं तए सव्वं । / 316 ॥ इयरेण वि पडिवुत्तं 'मए वि अन्नाण-लोहमूढेण । जं अविण एण भणिया मरिसेजह संपयं तं पि ॥ 317 ॥ पसुवालो वि पवुत्तो सम्वेहि वि 'अम्ह तायचत्ताणं । करुणारसिएग तए सुटु कयं अज तायत्तं ॥ 318 ॥ इय कयबहुसंभासं 'हिजो गेहागरहिं तुद्वेहिं । पुरजगजणियाणंद बद्धावणयं कयं तेहिं ॥ 319 / / ता एत्थ इमं चोजं अदिट्टनयरेण मुक्खथेरेण । इय गिउगनीइसारं ववहारो एरिसो छिन्नो ॥ 320 ॥ [धणसेट्ठिपुत्त चउक्कविवायछेयगप suvAla'kkhA णयं समत्तं. 1 ___ अह सम्भेहिं स भणिओ ऽसञ्चं सच्चं, महंतमच्छरियं । ऐविसमो ववहारो कह छिन्नो गामगोहेण ? ॥ 321 ॥ आयग्निऊण एवं राया मौलंतवयणसरसिरुहो । हिययखुडुकियदुक्खो वियप्पिउं एय्माद्ध्त्तो॥ 322 ॥ "जै ता निरक्खरस्स वि गामेल्लपमुस्स एरिसं नाणं । सत्थत्थकोवियाए ता तीए किं न संभवै ? ॥ 323 ॥ सत्थे वि भणियमेयं 'सुरए पागब्भमन्नया लज्जा । छज्जइ वरंगणाणं' किं न मुणै सा फुडं विउसी ? ॥ 324 ॥ ता सव्वहा अणज्जो निल्लज्जो कुगैसंगमे सज्जो । निब्भग्गो भग्गो हं तारिसरयणस्स य अजोग्गो" ॥ 325 ॥ सुइरं हियए पैरिचिंतिऊण दीणाणणो भणइ मंतिं । 'भो मंति ! कयं पावं मए महंतं औन्नेण ॥ 326 ॥ अच्छंती जणयघरे सा वरई विहुयचिंतसंतावा । हा! कह मए अणत्थं निकारणवेरिणा गमिया ॥ 327 ॥ ता सबहा न सत्तो पाणे दाणि मुहुत्तमवि धरिउं । पौणीकरेहि जलगं जेण विसोहेमि अप्पाणं' ॥ 328 ॥ इय कयनिच्छयमचंतदुक्खियं लक्खिऊण तं मंती । काऊण रहं पभणइ 'सामि ! निसामेहि परमत्थं ॥ 329 ॥ केरिसओ सो भिन्चो हिया-'हियं सामिणो न जो मुणै । सुपरिच्छियं खु कजं परिणाममुहावहं होइ ॥ 330 ॥ 30 भणियं च पढम चिय रोसभरे जा बुद्धी होइ सा न कायया । अह कीरै ता नूणं न सुंदरो तीए परिणामो ॥ 331 ॥ ता सुपरिच्छियहेऊ अच्छइ सा रक्खिया मए ताव । आइसौ फुडं देवो जं संपइ तीए कायव्वं ॥ 332 / / 1 कुणह खं1 भ्रा0 ॥ 2 सङ्केत:-"हिजो त्ति द्वितीयदिने" ॥ 3 परिजूरिऊण je0विना ॥ Page #80 -------------------------------------------------------------------------- ________________ 343] अमियतेयरिदेसणाए kavilasottiya'kkhAgayaM / तत्तो राया आणंदनिभरो खणविसट्टमुहकमलो । भगइ 'जै मित्त ! एवं ता जीयं मह तुमे दिन्नं ' ॥ 333 ॥ किं बहुणा ? . आणाविया पओसे अणुणीया खामिया य नरवइणा । तप्पभी ताग पेमं निरंतरं चेव संवुत्तं ॥ 334 ॥ [पउमरायकहाणयं समत्तं. 1] 10 जह तेण पउमरना तुलाए आरोवियं पुरा जीयं । कोहुग्गभुयंगमसंगदोसओ तह तुमे इण्हि ॥ 335 ॥ तह वि न जुत्तं मरणं धम्म पडिवज सयलदुहहरणं । अन्नं न अस्थि सरणं आवसमाणाण भवसरणं" ॥ 336 ॥ एयमायन्निऊण जंपियं नराहिवेण 'भयवं! सोहणो धम्मो, परमच्चंतमहन्तदुक्खदावानलपज्जलियहियो न सकुणोमि पाणे धारिलं ति करेमि ताव पारद्धं, एयकालोचियं च देहे मे परभवपत्थयणं' / आयरिएहिं भणियं "महाराय ! सुण दुक्खस्स विनिम्महणो धम्मादनो न विज्जइ उवाओ। अहिययरदुहफलं चिय कम्मं तुमए समारद्धं ॥ 337 ॥ एत्थ वि सुणाहि एगमक्खाणयं [2. kavilasottiya'kkhANayaM] अस्थि कोदंडदंडेहिं व विमुद्धवंसुब्भवेहिं सरलसहावगुणड्ढेहि य, मऊरेहिं व संपत्तगुरुकलावेहि मणोहरालावेहि य, अणुमग्गलम्गाणेगचट्टेहिं विउसभडेहिं 'टिविडिक्किए पच्चासनमाईरहीनीरे गंगातीरे सन्निवेसे अंगीकय- 15 जयण-जायणायारो अच्चंतसोयसारो पहाणाग्गिहोत्तिओ कविलो नाम सोत्तिओ । सो उण ऐसोयवायविनडिओ कयाइ एवंविहे चिंतासंकडे पडिओ "किर एत्थ अग्गाहारे anivAriyaja'NaMgamavihAre रच्छाविरोलंतजरचीरखंडनियरे निरंतरोवलम्भमाणकुडियकुलालसयलपयरे अनिवारियतुस-कुकुसाइसंचरे चंडालकर-चरणसंफरिसियधन्न-फुल्ल-फलविसरे अंतयछुत्तवियरंतचउप्पर परिहारागोयरीभूयपभूयासुगंधए वेयविहियायारसारो केरिसो नाम सोय्व्व्हारो?| किंच नर-सारमेय-जंबुय-मज्जाराईण काइयुच्चारा । वासजलवाहवूढा नई-तलाएमु निवडंति ॥ 338 ॥ ता जै कहिंचि माणुस-पसुरहिए जलहिमज्झदीवम्मि । कीरै वासो ता सोयसंभवो, na'nnahA मन्ने" ॥ 339 ॥ उप्फालियं च पुच्छंतयस्स निजामएण केणावि । 'पुंडुच्छुभरियमभयं दीवं दिदं मए भट्ट !' ॥ 340 ॥ सोऊण तस्स वयणं महानिहाणं व लद्धमूससिओ । पभणइ कविलो 'भद्दय ! नेहि ममं सत्रहा तत्थ' ॥ 341 ॥ किं बहुणा ? सो एवं सोयवायविसविमोहिओ बहुसो वि विउसेहिं विबोहिओ नेहाइसयविहियरुंभणे अव- 25 गन्निऊण सयले वि सयणवंभणे कूडाहिमाणपत्रणपेल्लिओ निजामएण सद्धिं sNcllio। patto ya नीरनिहिणो संसारस्स व अणोरपारस्स । मज्झे आसासकरं माणुसजम्मं व तं दीवं । / 342 ॥ विसए व महुरसाए तहियं दद्रुण उच्छुणो वरओ । मोत्तुं पोयं धम्मं व पाविओ सो ठिओ मुइओ ॥ 343 ॥ खणिओ य तेण तडे वियरओ । तत्थ तिसंज्झं कयन्हाणो उच्छुभक्खणधरियदेहो कालं ग्मेउमार्दो। नवरमइउच्छुचवणाओ छिन्ना से छोइयाहिं दो वि ओट्टा । तओ चधणे अक्खमो वियप्पिउं पवत्तो ऽअहो ! 30 सुंदरं हुंतं जै एयाण उच्छृण फलसंपया हुंता । अवि य 1देहि je0 ॥ 2 सङ्केत:-"टिविडिक्किए ति मण्डिते" ॥ 3 "ब्राह्मणस्थाने" जेटि0 ॥ 4 सङ्केत:-"जणंगम त्ति । विभूषाप्रियतयाऽतीवजुगुप्सितद्वेषी" / "मातङ्ग" जेटि0 ॥ 20 Page #81 -------------------------------------------------------------------------- ________________ 22 पुहवीचंदचरिए पढमे संख-कलावईभवे [1. 344सुयणाण निद्धणत्तं कुणओ कुल बालियाण वेहव्वं । उच्छृण निष्फलत्तं धिरत्थु बुद्धी पयावइणो ॥ 344 ॥ अहवा अम्ह चेव देसे न फलंति एए, इह पुण भूमिगुणेण फलणं पि संभावीयै, ता सम्मं निरूवेमि' / त्ति संपहारिऊण य गवेसिओ एसो। पेच्छइ य एगत्थ पुव्वागयस्स भिन्नवाहणियवाणियगस्स दिणयरकरनियरसो सियाओ अमेझ्पिद्दियाओ। तओ 'अहो ! एयाई फलाई' ति हरिसिओ ताओ भोत्तूण पवत्तो 5 सविसेसमन्नेसिउं । अवि य असुई पि अमयभूयं मन्नै उयरग्गिताविओ कविलो । उच्छलियछुहो को वा मिट्ठा-मिट्ट वियारेइ ? ॥ 345 ॥ मन्नै असुई पि सुइं अन्नाणविमोहिओ मुइगवेसी । कज्जा-'कजविवेगो अन्नाणीणं कुओ अहवा? ॥ 346 ॥ किं बहुणा ? सो पत्थिव ! तारिसरूबीकयं रविकरहिं । आहारै नीहारं नियं पि अञ्चन्तमूढप्पा ॥ 347 ॥ कालेण मिलिओ वाणियगस्स । कयपरोप्परसंभासा य 'सदेसय' त्ति हरिसिया दो वि। पुच्छिओ सो 10 कविलेण 'कहं पुण सरीरटीं करेसि?' / इयरेण भणियं 'उच्छुभक्खणेण' / 'किं न लहसि उच्छुफलाइं? ति पुच्छि एण वुत्तं वणिएण "भट्ट ! 'न हुंति उच्छुणो फलाई' ति मुप्पसिद्धमेयं" / 'नणु अहं ते दंसेमि' त्ति वुत्तेण जंपियं नेगमेण 'भदं ते भट्ट ! जै मम एरिसमभुयं दाएसि' / 'अवस्सं दाएमि' ति भणंतेण दंसियाई कप्पियफलाइं तेण । तदंसणाओ चिंतियं वणिएणं 'अहो ! अनाणविलसियं । अहवा अनाणं चिय ka8 मज्झे सव्वेसि पावकम्माणं । जच्चंयो इव लोओ हिया-'हियं मुणै नो जेण ॥ 348 ॥ 15 पुच्छियं च 'भट्ट ! केरिसाऽऽसायाणि एयाणि ?, केत्तिओ वा कालो ते एयाइं भुंजमाणस्स ?' ति । सिटुं च तेण 'अमयभूयरसाणि एयाणि भुजंतस्स य वोलियप्पाओ मासो' ति । वणिएण तओ वुत्तं 'हद्धी ! अन्नागमोहिएण तए । रक्खंतरण पाए गड्डाए वोलियं सीसं ॥ 349 ॥ असुइलवसंगभीओ रओ सि तं अमुइभोयणे मूह ! / सञ्चं जं सिक्करिओ पल्हुसिओऽमेज्झ मज्झम्मि ॥ 350 ॥ उच्छृण निष्फलत्तं असदहं तेण सयलजणपयडं । मैमाणिणा तए भो ! विट्ठाए विनडिओ अप्पा' ॥ 351 ॥ 20 कविलेण भन्नै 'कस्स पुणो एरिसी विद्या?' / इयरो आह 'तुह ममं च' / 'नणु सा अचंतसिढिला होइ' त्ति भणंतस्स सि से वणिएण जहा 'बहुदियहे हिं एवं निठुरत्तमावजइ' / तहा वि अपत्तियंतेण निरूवियं विसेसेण, निच्छियं च जहुत्तं कविलेण । ताहे गुरुविसायपिसायाहिडिओ पुक्करिउं पवत्तो । कहं 'भो भो अणज! दुजण ! निकारणवेरिओ सि मे देव ! / विद्यालिओ जमेवं तुमए हं धम्मकामी वि ॥ 352 / / किर सुद्धसोयजोगा साहिस्सं सुद्धसोत्तियायारं । इय सयणघणं सुहिणो चइऊण इहाऽणुपत्तो म्हि ॥ 353 / / 25 तं पावकयंतवसा पेच्छह विवरीयमेव मे जायं । किं कुणौ पुरिसयारो नरस्स दैवे पराहुत्ते ? ॥ 354 ॥ साहेमि कस्स एयं ? कत्थ व गच्छामि ? कमिह पुच्छामि ? हा हा ! असुईभूओ सुज्झिस्सं संपयं कह णु ? ॥ 355 पच्छायावपरद्धो भणिओ सो वाणिएण भुजो वि । "आयकए अवराहे मा रूससु भट्ट ! देवस्स । / 356 ॥ विउसेहिं समाइग्नं सोयं चइऊण कूडबुद्धीए । ऐवाएण दुमो इव भग्गो सि तुमं फुडं, बुज्झ ॥ 357 ॥ एसो वि महामोहो ज किर 'नीरेण मुज्झई पावं । न्हायाण होइ धम्मो निबंधणं सग्ग-मोक्खाणं' ॥ 358 ॥ अंगस्स वि जेण मलो सुज्झइ बज्झो, न अंतरंगो वि । जीवविलग्गं सुहुमं कह तेण विमुज्झई पावं ? ॥ 359 ॥ देहगयं बज्झमलं सुज्झइ नीरेण खालिए देहे । भावनयं पुण पावं मुज्झइ परिणामसुद्धीए ॥ 360 ॥ परिणामविसुद्धी वि हु रागाइजएण जायए नूणं । न उ रागाइनिबंधणमयवद्धणन्हाणकिरियाओ ॥ 361 ॥ 1 लोलियं भ्रा0 ॥ 2 सिक्किरिओ जे विना । "कृतशृङ्गारकौतुकी" जेटि* ॥ 3 "पतितः अशुचिमध्ये" जेटि* H 4 "वातेन वादेन च" खं1Ti0 ॥ 30 Page #82 -------------------------------------------------------------------------- ________________ 381] अमियतेयसूरिउवएसा संखरायस्स अप्प्धाओव्र्मो। एवं पवत्तियं पुण पुराणपुरिसेहिं असुइदेहस्स । दोसच्छायणहेउं, किंचि विभूसानिमित्तं च ॥ 362 ॥ देवच्चणम्मि जम्हा अवस्सकायरमेयमुवै । तेण पसिद्धी लोए ऽधम्माय भवे सिणाणं तु ॥ 363 ॥ 'मा हुंतु अमज्जाया मणुया तिरिय व्य अविरयाहारा । भोयणपज्जतम्मि वि सोयविहाणं अओ दिटं ॥ 364 ॥ तह हीणजाइयाणं कीरै खलु छुत्तिओ वि प्रिहारो। तेसिं पावायारं कुलया वि कुणंति नो जेण ॥ 365 / / एवं सोयायारो कारणभेया अणेगहा रूढो । धम्मत्थिणा वि एसो आयरियव्यो अओ चेव ॥ 366 ॥ 5 'परिहरियन्वं सकं, न उणाऽसकं' ति एय परमत्थो । तुम्हाणं पि सुईमुं दियवर ! जम्हा इमं भणियं ॥ 367 ॥ 'मक्षिकाः सन्ततिर्धाराविभुषो ब्रह्मबिन्दवः । स्त्रीमुखं बाल-वृद्धं च न दुष्यन्ति कदाचन ॥ 368 ॥ देवयात्रा-विवाहेषु सम्भ्रमे राजदर्शने । सङ्ग्रामे हट्टमार्गे च स्पृष्टास्पृष्टिन दुष्यति' ॥ 369 ॥ 'सुइ धरणिगयं तोयं' इच्चाइ वि किं नु तुम्ह पम्हुढं । चइऊण लोइयं जं लग्गो सि अलोइए मग्गे ? ॥ 37 ॥ इय नियकयम्मि दोसे उवलंभं कीस देसि दैवस्स ? / एयविमुद्धिनिमित्तं सम्म पडिवज्ज पच्छित्त" ॥ 371 / / 10 एयं च तस्स भणियं पडिवन सबमेव भट्टेण । पोयवणिएण केणै नीया ते दो वि सट्ठाणं ॥ 372 ॥ कहिऊण पंडियाणं पायच्छित्तं इमेण पडिवनं । अणुसेविओ य कमसो बहुबंभणसम्मयायारो ॥ 373 ॥ [kavilasottiya'kkhANayaM समत्तं. 2] तह जह सो अमुइभया मोहाओ असुइभोयणे ल्ग्यो। तह तं पि दुक्खमीओमा निवडसु अहियदुक्खोहे ॥ 374 15 पावेण होइ दुक्खं, पावं पुण पाणघायणाईहिं । परघाया पावयरो भणिओ नियपाणघाओ वि । / 375 ॥ इय अहियदुक्खहेऊ ववसाओ तुज्झ संतिओ एसो । भावेहि भूत्र ! सम्मं, मा मुज्झम सबकज्जेसु ॥ 376 / / पावुभवदुक्खाणं पुग्नं धम्मुम्भवं खु पडिवक्खो । आयरसु दुक्खभीरुय ! ता धम्मं जिणवराणाए । / 377 ॥ अन्नं च दिट्टपञ्चयनिमित्तो जाणिमो लहुं चेत्र । होही तुह संजोगो तीए संपुनदेहाए ॥ 378 ॥ अब्भुयभूयब्भुदयं लभ्रूण मंहुद्भवं सुदीहद्धं । वज्जियरज्जो अज्जेसि नूणमणवज्जपयजं ॥ 379 ॥ ता पत्थिव ! सुविसत्थो दिणमेगं ठाहि ताव मम वयणा । संजायपचओ नणु करेज उवरिं जहाजुत्तं" ॥ 380 ॥ ___ एवं च सिसिरमहुरेण सूरिवयणवारिणा मणयं निधवियहियोऽमागणीओ मुणिजणोति दिवसाइवाहणत्थं ठिई राया बाहिं चेव नयरस्स देसणसवणमेत्तवावारो य । पत्रोलिए वासरे रयणिपच्छिमजामे लद्धनिदो दच्छीय इमं सुविणयं 'किर कप्पतरुलेयणी दरनिप्फन्नेगफला केणै छिन्ना निवडिया धरणीए पुणो वि कह वि तत्थेव लग्गा, निष्फन्त्रमणोहरेगफला सोहाइसयाओ लोयलोयणाणंदयारिणी य संवुत्त' ति । ताव य झड त्ति पडिबोहिओ 25 पाहाउयमहुरमंगलनूररवेण । तओ ऽअहो ! अच्छरियरूको सुविणओ गुरुज्यणसंवाई य नज्जइ, अहवा गुरुं चेव पुच्छामि त्ति संपहारिय कयगोसकरणिज्जो तुरियं गओ सूरिस्यास्ण्। कयपायवंदणेण य साहिओ गुरूण सुमिन्नो। परिभाविऊण य सम्म समाइदं sUrIhiM'kappatarU तं नरवर !, छिन्नलया पुण विउत्तिया देवी । मन्नामि जायपुत्ता मिलिही अज्जेव सा तुज्झ' ॥ 381 ॥ तओ हरिसभरनिन्भरेण भणियं राइणा 'भयवं! एवं हौ, तुम्ह पायाणुभावेण को वा एत्थ संसओ?, 30 जओ असंभावणिज्ज पि संभवै चेव कल्लाणं गुरुआणाकारीणं ति। एवं च बहुमाणसारं गुरुं वंदिऊण गओ आवास्ण्। आहूओ तत्थ दत्तो लज्जोणयवयणेण भणिओ य 'मित्त ! कयं मए महंतमेयमकज्जं ति, दिन्नो छणिंदुमण्डलुजले 1 सङ्केत:-"छोत्तिउ ति छोत्तिरः-स्पृश्यस्य स्पर्शनं तत्सम्बन्धः" ॥ 2 सङ्केत:-"संव(ततिः इति प्रमाहादिजलम् , विपुषः जललया:(वाः), तुह्य(ब्रह्म)बिन्दवः वेदारिएछता(वेदादिपठतां) निष्ठीवनकणाः, सम्भ्रमे परचक्रादिभये" ॥ 3 "महाप्रमोदम्" जेटि0 ॥ 4 बहियं खं1, बहिं kha2 भ्रा0 ॥ 5 संकेत:-"लयणि त्ति शाखा" ॥ 20 Page #83 -------------------------------------------------------------------------- ________________ 24 पुहवीचंदचरिए पढमे संख-कलावईभवे । 1. 382नियकुलम्मि मसिकुच्चओ, मरियव्वं च सव्वहा मए तयदंसणे, तहा वि turiyaturayavAhaNeNa'nnesiUNa जीवमाणिमाणेहि तं, मरणनिच्छयं वा लहाहि' त्ति । दत्तो वि 'जहाऽऽणवेइ देवो' ति भणंतो र्दुत्ति निग्गो। तो ससंभमं भमंतो निसामियपएसाणुसारेण देव्बनिओगेण तावसमेगमालोइऊण कयप्पणामो पुच्छिउं पवत्तो ऽरिसिकुमार ! दिहा तुमए तुह संबंधितावसेण वा केणै इहाऽरन्ने पसविउकामा अहिणवपस्या वा सुरवहुसमाणरूवा तरुण5 रमणी? / तावसेण भणियं 'रायपुत्त ! कत्तो तुब्भे?' / दत्तेण भणियं 'संखपुराओ । इयरेण भणियं 'ता किं तीए वराईए उवरिं राया वेरं न मुंचइ जमज्ज वि अनिसावेइ ?' / तओ 'जाणइ एसो' ति हरिसिएण जंपियं दत्तेण 'मुणिकुमार ! महई एस कहा, ऐउत्ताला य अम्हे न कहिउं पारेमो, एस पुण परमत्थो-जै अज तं जियंतिं राया न पेच्छइ ता अवस्सं जलन्तजलणजालावलीमु पयंगचरियमणुकरेइ, ता जै जाणासि कहेहि तीए पौत्ति, देहि देवस्स चौरासमगुरुणो जीवियं ति । एवं सोऊण करुणावन्नेण नीओ तावसेण कुलवैसमीवं द्त्तो॥ 10 नमिऊण चलणकमलं कुलबहणो तेण साहियं तत्तं । तेणावि तावसीणं मज्झाओ झत्ति वाहरिया ॥ 382 ॥ दखूण दत्तमह सा निरुद्धकंठं परोविया धणियं । कोडिगुणं पिच जायै दुक्खं खलु परिचियजणग्गे ॥ 383 ॥ धीरत्तणेण धरियं पि हिययरुद्धं दुहं ऐमहंतं । रोयंतीए तीए झड त्ति दत्तग्गओ वमियं ॥ 384 ॥ आसासिया य सहसा दत्तेण वि मंथरं रुयंतेण । 'मा कुण सामिणि ! खेयं एसो खलु कम्मपरिणामो ॥ 385 ॥ पाविति सुहं दुक्खं पि दारुणं चित्तगोयराईयं । चित्तसुहा-'मुहकम्मेहिं पाणिणो एत्थ संसारे ॥ 386 ॥ ___15 एयम्मि अणणुकूले माया भाया पिया पई सयणा । वट्टन्ति वेरिया इच, रिउणो वि इमे न अणुकूले ॥ 387 ॥ भवियधयानिओया तुम्हं अच्चभुयं इमं वत्तं । तहनेहनिब्भरेण वि रम्ना जं कारियं एयं । / 388 ॥ अणुभूयं सुयणु ! तए सच्चं अच्चंतदारुणं दुक्खं । एत्तो वि अणंतगुणं रना वि अओ निमित्ताओ ॥ 389 ॥ संपइ पच्छायावी इच्छइ सो साहिउं खलु हुयासं । अज्जेव जै न पेच्छइ तुह वयणं जीवमाणीए ॥ 390 / / ता मुयसु मन्नुमहुणा कालक्खेयो वि खमै नो एत्थ । आरुह रहवरमेयं एयं चिय संपयं सेयं । / 391 ॥ कयनिच्छयं नरिंदं नाउं गमणमुया इमा जाया । पडिकूलस्स वि पइणो हियमेव मणं कुलबहूणं ॥ 392 ॥ नमिऊण पुच्छिऊण य कुलबैमह रहवरं समारूढा । पत्ता य पोसे नयरबाहिरे पत्थिवावासे ॥ 393 ॥ संपुग्नतेणुं दैयं दळूण महुद्धवं वहतो वि । लज्जोणामियवयणो न तरै तं पुलइउं राया ॥ 394 ॥ एत्थन्तरम्मि रम्मं वद्धावणयं पवज्जियं तूरं । आरतियाइकज्जे समागयं पायमूलं पि ॥ 395 ॥ पिसुणियपरमाणंदे मणहरगंधव्यतूररवमुहले । निव्वत्तियम्मि सयले संज्झाकिच्चे पुहैनाहो ॥ 396 / / 25 आणंदामयसंसित्तगत्तसामन्तमंतिचक्केण । सलहिज्जंतो उचियं कालं दाऊण अत्थाणं । / 397 ॥ लद्धावसरो परिओसनिन्भरो उट्ठिओ सौकंठो । पत्तो पियासमी रोहिणिमूलं मयंको व्च ॥ 398 ॥ दिट्ठा य मन्नुभरमंथरमुही देवी । अइऊसुयचित्तयाए य दोहिं वि करेहिं उन्नामिऊण से उत्तमंग 'अहो ! एयं तं महानिहाणं व 'दिप्पंतरयणं, माणससरनीरं व विसालच्छं, वीयरागवयणं व अंतरंगरिउनासं सुस्सवणाहिडियं च, जलहिजलं पिव विमच्छायाहरं मम संजीवणोसहं मुहं' ति जंपमाणो बाहोल्ललोयणाए घग्घरकंठं 1यसाहणेण je0विना ॥ 2.संकेत:-"दुत्ति त्ति शीघ्रम्" ॥ 3 देग्वि तओ तावसिमझाओ जे विना ॥ 4 यं पाय je0 ॥ 5 तणू भ्रा0 ॥ 6 संकेतः-" दिप्तरयणमित्यादौ [निधानपक्षे] रत्नानि, [उत्तमानपक्षे] र्द्नाच्। [मानससरोनीरपक्षे] विशालं च तद् अच्छं च, [ उत्तमा0 ] विशालाक्षं च । [वीतरागवचनपक्षे] अन्तरङ्गान् रिपून् नाशयतीति, [ उत्तमा0] अन्तः-मुखस्य समं मध्यभागं अतीत्यन्तरङ्गा रीजी(ऋज्वी) च नासा यस्मिन् ; [वीतराग0 सवणा] श्रमणा:-व्रतिनः, [उत्त0] कणां च श्रवणौ । जलधिजलपक्षे] विद्रुमच्छायं धरति, [ उत्त0] विद्रुमच्छायोऽधरश्च यत्र" ॥ 20 Page #84 -------------------------------------------------------------------------- ________________ 25 420] संखराइणो कलावईए सह पुणो मेलाबओ । भणिओ देवीए 'देव ! अलं मे वराइणीए देसिणीए भग्गसोहग्गसिंगाराए मंदभाइणीए वन्नएणं' ति। ताहे राइणा संलत्तं 'देवि ! पावो हं अणज्जचरिओ अच्चंताहमो जेण तुहेरिसं दारुणं दुक्खमुप्पाइयं, लज्जामि य तुह पुरओ नियदुट्ठचेद्विएणं, तुमं puNa'bhuyabhUyapuNNapabbhArabhAyaNaM ता समाहि मे मंदभग्गस्स महंतं पि दुक्कडमिणं' ति। देवीए भणियं "देव ! न कोइ एत्थ दोसो तुम्हाणं, मम चेव पावपरिणई एसा । जओ सम्बो पुवकयाणं कम्माणं पावए फलविवागं । अबराहेमु गुणेमु य निमित्तमेत्तं परो होइ ॥ 399 ॥ 5 __ तहा वि पुच्छामि 'देव ! केरिसदोसस्स इमो दारुणो देवेण मम दंडो कारिओ ति?" / रम्ना vuttaM"jaha नत्थि फलं वंजुलदुमस्स, वड-उंबरेमु वा पुप्फ । तह दइए ! तुह देहे न विजई दोसलेसो वि ॥ 400 ॥ अन्नाणंघेण मए अहुन्तदोसो विभाविओ तुज्झ । पेच्छन्ति झामलच्छा दीवे मंडलमसंतं पि ॥ 401 ॥ कहिउं पि तं न तीरै अन्नाणवियंभियं महापावं । तह घि 'तुहाऽकहणिज्ज नत्थि' ति मुणेहि ह्रिन्न्च्छि!"॥402 एवं भणिऊण साहियं से कोवकारणं । राइणा पुच्छियाए देवीए वि निवेइओ निय्वुत्तो। तं च सोऊण 10 विम्हिओ नराहिवो भणिउं च पेवत्तो-- 'वज्जिस्सइ मम एसो आससि-सूरं पिए ! अयसपडहो । तुह पुण सीलपडाया सपाडिहेरा जए फुरिही ॥ 403 / / अणुतावग्गिपलित्तं विज्झाइस्सइ न माणसं मन्झ । वीसरिउमसक्कं तुज्झ दुहमिणं संभरंतस्स ॥ 404 ॥ जं च तुह संगमासा जाया कारुणियपवरगुरुवयणा । तेण न मओ मि सुंदरि ! दुक्खंतरभीरुओ तुज्झ' ॥ 405 ॥ तो भणियं देवीए ऽमन्ने पुन्नेहिं एयबालस्स । विसमीभूया वि दसा समत्तमम्हाण संपत्ता ॥ 406 ॥ 15 धन्नो य गुरू भय निम्मलनाणावलोयकलिएण । जेण तुह सुद्धबुद्धी दिन्ना कारुम्नसारेण ॥ 407 ॥ दंसेहि तं मुर्णिदं महाणुभावं महं पहायम्मि' / 'एवं' ति अब्भुवगयं एवं रना पसभेणं ॥ 408 ॥ इय अवरोप्परनिव्वुइयदुक्खसाणुणयवयणनिरयाण । खीणा सणेण खणया तेर्सि नवघडियनेहाणं ॥ 409 ॥ सूरुग्गमम्मि दोहिं वि पणिवइओ अमियतेयमुणिनाहो । तेणावि कया गंभीरदेसणा सीलथुइसारा ॥ 410 ॥ अवि य 20 सीलं कुलुन्नैकर, सील जीयस्स भूसणं पवरं । सील परमं सोय, सीलं सयलावयामोयं ॥ 411 ॥ सील दोग्गइमहणं, सीलं दोहग्गकंदनिदहणं । वसवत्तिसुरविमाणं सीलं चिंतामणिसमाणं ॥ 412 / / थंभइ खणेण जलणं वेयाल-बाल-भोगिपरिखलणं । सायरजलोहतरणं गिरिसरिनीरोहरयधरणं ॥ 413 ॥ सीलड्ढाण जणाणं तियसा वि वहति मत्थएणाऽऽणं । गुणसंकित्तणवग्गा कुणंति किच्चाई एगग्गा ॥ 414 ॥ किं बहुणा ?--- तं नत्थि ज न सिज्झइ सीलसहायस्स देहिणो भुवणे । विजा-मंताईयं महंतमन्नं पि 'विक्खणयं ॥ 415 ॥ अहव सयं चिय दिटुं अब्भुयभूयं इमस्स माहप्पं । तुब्भेहिं पिययमाए देहस्स पुणन्नवीभवणं ॥ 416 ॥ जै पुण लहै सहायं सम्मत्तमहानिलं महीनाह ! / ता एस सीलजलणो डहेइ कम्भिधणं सहसा । / 417 ॥ सम्मत्तं पुण पत्थिव ! नेयं तत्तत्थसदहणरूवं । असुहक्खएण तं पुण लब्भइ आसन्नभेदेहिं ॥ 418 ॥ एयं खु परमतत्तं समत्तसंपत्तिउत्तमनिमित्तं । सत्ताणं सत्ताणं भवकंतारे सरंताणं ॥ 419 ॥ 30 एयम्मि पत्तमेत्ते भवजलही गोपयं व जीवस्स । पत्ते चिंतारयणे दोगचं केच्चिरं होइ ? ॥ 420 ॥ .. 1 पयत्तो खं2 ॥ 2 "रात्रिः" जेटि0 खं1Ti0 ॥ 3 'यहरणं खं2 ॥ 4 सङ्केत:-"विक्वणयं ति कार्यम्" ॥ 5 भब्वेहि जे. khe2 ॥ 6 संकेत:-"सत्ताणं ति सत्-शोभनं त्राणम्" ॥ 25 pu04 Page #85 -------------------------------------------------------------------------- ________________ 26 पुहवीचंदचरिए पढमे संख-कलावईमवे [1. 421लब्भन्ति दिव्यभोगा, लब्भन्ति नरिंद-इंदरिद्धीओ । लब्भन्ति सुविज्जाओ, दुलहं पुण एत्य सम्मत्तं ॥ 421 ॥ एयम्मि महारयणे दिपंते हिययमज्झभायम्मि । परियाणिजइ देवो सबन्नू स्ब्स्त्थिओ॥ 422 ॥ राग-दोसकसाय-मोहमहणो निदड्ढकम्मिंधणो, लोया-'लोयपयासकेवलगुणो मुक्काउहो निन्भो । सावा-'णुग्गहवजिओ छुह-तिसा-निदा-रुया-विस्ससा-कीला-हास-विलास-सोयरहिओ देवाहिदेवो जिणो ॥ 423 ॥ 'jo paioso vi अदिट्ठदोसायरो, पायडगोसंग्गो वि नरविसोहिओ, अपईवो वि नेहगुणनिहणहेऊ, अमहि5 लाहिलासो वि अणंगसुहसमद्धासिओ, असमोसरणो वि मुरा-'मुर-नरिंदाणंदयारिसमोसरणो, नीरओ वि नरयगैनिवारओ, परमयारी वि असढभावो त्ति । अवि य "संवरसूयणविमुहो जो सूयै संवरं वरं वरयं । कित्ती कंती मुत्ती वाणी वि मुहासिया जस्स ॥ 424 ॥ इय विविहगुणावासो देवो निव्याणसोक्खतिसिएण । सम्मत्तपभावाओ लक्खिज्जइ भन्यजीवेण । / 425 ॥ तहाहिंसादोसविमुक्को सुसमिक्खियसव्वसत्तहियवयणो । तणमेत्तं पि अदत्तं वेजंतो बंभवयजुत्तो ॥ 426 ॥ धण-धन-सुवनय-पुत्त-मित्त-घर-घरिणिसंगपरिहारी । समसत्तु-मित्त-तण-कणय-मणिगणो उवसमपहाणो ॥ 427 ॥ अहवाखमनिसियासिविणिज्जियाइदुज्जयकोहजोहमाहप्पो । महबजलविच्छोलियमयचिक्कणकदमालेवो । 428 ॥ अज्जवमंतनिवारियदप्पियमायाभुयंगिसंचारो । मुत्तिनववियडबेडालंघियगुरुलोहनैनाहो ॥ 429 ॥ 15 दिपंततिचतवहन्यवाहडझंतकम्मदारुगणो । संजमपायारनिरुद्धकूरकम्माऽहियपवेसो ॥ 430 ॥ स्च्च्व्र्म्ण्तिम्ण्तिय्हेलास्ण्सिद्ध्स्य्ल्सुह्क्ज्जो। "सोयामोयपमोइयविउसगणरसाउमणकुसुमो ॥ 431 ॥ आकिंचनयसबाहनिहयनीसेसवसणसत्थगणो । बंभन्बयरयणनिहाणलाभपरिचत्तदुक्खभओ ॥ 432 ॥ भवसरणं निस्सरणं मुणिय महंतो तो वि निस्सरणं । जो पालै वयमग्गं दंसिंतो सिद्धिपयमग्गं ॥ 433 ॥ एयारिसो महप्पा परोवयारुज्जओ विमलनाणो । सम्मत्तस्स पभावा लब्भइ सुगुरू वि भव्वेहिं ॥ 434 ॥ 20 ता अहरियचिंतामणिकप्पदुमकामधेणुमाहप्पं । सम्मत्तमिणं पत्थिव ! आहारो सबसुकयाणं । / 435 ॥ इच्चाइ देसणं सोऊण संजायासुहकम्मुच्छेएण पाउन्भूयनिबिडकम्मगंठिभेएण मिच्छत्तवासणाविरत्तेण परि 1सङ्केत:-" जो पओसो वीत्यादौ. प्रदोषः-रात्रिः, प्रकृष्टस्तोषोऽस्मात् स प्रतोषश्च । दोषाकर:-चन्द्रः, दोषादर[श्च] / गोसर्गःप्रभातम् , प्रकृष्टो गां-वाणीनां सों यस्य, स च न रविणा शोभितः, नराणां विशोधिदश्च । अप्रदीपः अप्रतीपश्च । स्नेहगुणस्य-तैलवर्तिरूपस्य निधनहेतुः, न-नैव इह-जगति गुणानां विनाशहेतुश्च । अमहिलाभिलाषोऽपि, यदि वा न सन्ति महिलाहिला-'ऽस्यानि-नोभुजा-मुखानि मनस्यपि यस्य । अनङ्ग:-कामः, अनङ्गं च सुखं मुक्के(क्त्ः)| असमवसरणः, [सपोष-रणः-] सह मोष-रणाभ्यां वर्तते, यो न तथाऽसमोष-रणः, यदि वा असमः-असाधारणो (? अशरण:-] हिंसारहितः, श्र-हिंसायाम् । नीरदो नीरजश्च । न-नैव रजोगतिनिवारको नरकगतिनिवारकश्च । परमृगारिः परमतारिश्च । असटासद्भावः अशठभावश्च । संवरसूदनः-कामः, संबरसूचनं च । सूचयति च वर-प्रधानं वरदं च संयमम् । कीर्तिः सुधासिता, कान्तिः सुभासिता. मूर्तिः शुभाश्रिता, वाणी] सुभाषिता" ॥ 2 "पक्षे प्रगतदोषः, अत एव न दोषविधानम् । ' जेत्ति.॥ 3 "पक्षे वाणीनां निर्गमः । " जेटि. ॥ 4 "महिं ला[ती]ति महिलः, तदादिग्रहणाभिलाषी न!" जेत्ति.॥ 5 "यो बध्यमानकर्मरहितः स रजोगतिनिवारको नेति विरोधः । " जेटि0 ॥ 6 "यः प्रकृष्टसिंहः सोऽसटाभावः-केशरारहित इति विरोधः, परिहारस्तु प्रकृष्टमदारिः मायारहितश्च । " जेटि. ॥ 7 विरोधपरिहारे संवरसूदनः-कामः तस्य विमुखो यः सूचयति-कथयति संवर-संयम श्रेष्ठ वाञ्छितार्थप्रदम् । " जेटि0 ॥ 8 "चतस्रोपि [कीर्ति-कान्ति-मूर्ति-वाण्यः] क्रमेण सुधासिता, सुष्टु भासिता, सुखाश्रिता, सुभाषिता । " जेटि0 ॥ 9 वजितो je0विना । / 10 सङ्केत:-"सोयामोय त्ति शौचामोदेन प्रमोदिता विद्वद्गणभ्रमरा येन तथाविधं [ मनः] कुसुम यस्य" ॥ 11 सङ्केत:-"महंतो त्ति अभिलषन्" ॥ Page #86 -------------------------------------------------------------------------- ________________ 27 456] अमियतेयसूरिदेसणा संखराय-कलावईणयरप्पवेसवद्रावणयं च । याणियपरलोयमग्गतत्तेण कयप्पणामेण जंपियं सदेवीए पुहैपहुणा 'भयवं! अचंतसोहणो एस देवाहिदेवो गुरू य, तहा गुरुगुणकहणेण साहिओ चेव भयवया परमत्थधम्मो, इच्छामो य इमं धम्ममणुटिउं किंतु दुपरिचओ अवच्चनेहो, ता जाव इमं बालयं पालेमो तात्र पयच्छह गिहत्थोचियं धम्माणुट्ठाणं' ति । तओ विन्नायतदोचित्तेण सम्मत्तपहाणो पंचाणुबइओ दिन्नो गुरूहि तेसिं दोन्हं पि सावगधम्मो त्ति । तओ वंदिऊण भयवंतमणाइक्खणीयं पमोयरसमुन्वहंतो करेणुमारुहिऊण पत्थिओ नयरब्भंतरं । / अह आगच्छइ राया देवी य कलावई निरुयदेहा । जाओ परमाणंदो नर-नारीणं सयलनयरे ॥ 436 ॥ मंगलतूरनिनाओ उद्दामो नहयले वियंभंतो । उग्धोसइ व पयर्ड माहप्पमहो ! महसईणं ॥ 437 ॥ पेच्छाइयाओ हच्छं रच्छाओ दीहलोलनेत्ताहिं । पयडुज्जलरयणाहिं य रमणीहिं व हट्टसोहाहि ॥ 438 ॥ दरमंडियगंड-दरंजियच्छि-दरपरिहियंबरधराहिं । दरबद्धचिहुर-दरपीयपाण-दरनद्धहाराहिं ॥ 439 / / अवहत्थियरोइवालयाहिं अवगणियगुरुयणभयाहिं । पैडहच्छा हच्छ चिय वहूहिं घर-देउलट्टाला ॥ 440 ॥ 10 देवीदसणकौयमिलियाणिमिसच्छिरमणिरुद्धासं । जायं सहसा नयरं विसट्टकमलायरायारं ॥ 441 ॥ काओ वि सतोसाओ सियकुसुमंजलिजलेण देवीए । अयसमलं पिच धोयंति सीलगुणसंथुइपराओ ॥ 442 ॥ जय जय नंद महासइ ! जीव चिरं जीविएण अम्हं पि । सिरकयकरंजलीओ थुणंति काओ वि तुट्ठाओ ॥ 443 ॥ इय नैयरजणाणंदं जणयंतीए समं पिययमाए । कयमंगलसयलक्खं राया नियमंदिरं पत्तो ॥ 444 ॥ आइटं च विसिटुं वद्धावणयं नरिंदचंदेण । उप्फालियसुय जम्मं चारयपरिमोयणाईयं ॥ 445 ॥ 15 मरणा निवो नियत्तो, मिलिया देवी, सुओ य पढमो त्ति । अमयमयं पिव भुवर्ण जणाण जायं दिणे तम्मि ॥ 446 तओ-- दिजंतदेयं पिज्जतपेयं खजंतखजं भोजंतभोज । वजंतवज्ज कीरंतकजं नच्चंतनटें घोसंतभट्ट ॥ 447 ॥ उद्दामसदं भन्नन्तभदं सारंगभोयं तूरंतलोयं । मंगलसारं तंबोलफारं तुटुंतहारं रंजंतदारं ॥ 448 / / कयसयलजणच्छेरं उवहसियकुबेररिद्धिमुंदेरं । दिन्नावारियसत्तं वद्धावणयं इय पवत्तं । / 449 ॥ 20 किंच-- कत्थइ नच्चन्ति नडा, कत्थइ क्य्चोज्खुज्वाम्न्न्या। कत्थई वारवहूओ, कत्थइ कुल्बालियालीओ॥ 450 ॥ उल-घरंगण-तिय-चउक्क-सिंघाड-चच्चराईसु । पेच्छणयाऽमायजणं मैडहं व पुरं तया जायं । / 451 ॥ रासेहिं चच्चरीहिं घोरणघोसेण तारगीएहिं । अक्खित्तेहिं सुरेहिं वि कुसुमेहिं पवरिसियं तत्थ ॥ 452 ॥ एवं पमोयसारं समैकते दुवालसाहम्मि । मुहि-सयण-बंधवेहिं बालस्स पइट्ठियं नामं ॥ 453 ॥ 25 जं एस पुनपत्तो जणणी-जणयाण जीवणगुणेण । कलससुमिणेण लद्धो ता भन्नौ पुन्नकलसो त्ति ॥ 454 ॥ एवं मुहेण काले वच्चंते राइणो सभज्जस्स । देव-गुरु-भत्तिसारं धम्मस्सवणं कुणंतस्स ॥ 455 ॥ जाओ विसयविराओ उभयाणुमएण ता दुवेहिं पि। पडियन्नं बंभवयं जावज्जीवं गुरुसमीवे ॥ 456 ॥ एवं च तेसिं पवित्तचित्तवित्तिधरित्तीए गुरुनीरवाहोवएसपिञ्चेण सिचंतीए सुद्धविवेगबीयप्पभवो पविद्धो स्म्मिण्स्न्न्क्प्प्पाय्वो। वित्थरिओ पसम-संवेगाइगुणसाह-प्पसाहाहिं, परिवारिओ देव-गुरुपूयण-वंदण-सकारनिरन्तर- 30 1 सङ्केत:-"पच्छाइयाओ इत्यत्र हच्छं शीघ्रम् , नेत्राणि- च<Page #87 -------------------------------------------------------------------------- ________________ 28 पुहवीचंदचरिए पढमे संख - कला वईभवे [ 1.457 पल्लवेहिं, अपुट्ठो कुस्मुइदुव्वाएण, अखंडिओ संका-कंखाइपहियर्विदेर्हि, सुगुत्तो साहुजण सेवामहल्लझेल्लरीए । 'कुसुमावसरो' त्ति पुणो वि सित्तो गुरूहिं सुद्धदेसणासांरणीए । कई ? - जहिं जिणपूय जिर्णिदभत्ति जिणमहिम हियरु, जहिं पूइज्जइ चौपयारु जिणसंघु गुणायरु; तित्थभावण जहिं महत्य पडणीयनिवारणु, तं सलहिज्जर जगि पहुत्तु मुहसिद्धिहि कारणु । ता दुल्लह पाविवि रायसिरि, चंचलु जाणिवि जीय धणु । सम्मत्तमहागुणसिद्धियरि, तित्थपभावणि करहि मणु ॥ 457 तयणंतरं च पत्रत्तो एस पभावणाकुसुमप्पयाणे । जहा - पवत्तेइ पुव्त्रकयजिणाययणेसु महामहिमाओ, उद्धरे सडियपडियाई, कारवेर्3a औव्वाई, गौरवेइ साहुजणं, अभुद्धरेइ विहलिए साहम्मिए, इयरे वि करेइ करभररहिए, उवसामेइ जिणसासणपञ्चणीए त्ति । तओ परिवालिऊण सावगधम्मं रज्जभरधुराधारणपञ्चलं च पुनकलसकुमारं वियाणिऊण धम्मजागरियं जागरंतो चिंतिउं पत्रत्तो 10 अहो ! अच्चंतदुत्तरो संसारसायरो सारीर-माणसा णेगदुक्खलक्खापारो, तदुत्तरणे जिणप्पणीयधम्मो चैव जाणवतं, न उण लब्भइ एस विणा माणुसत्तं तं पुण धम्मरहियाण रयणायरोयर पडियरयणं व सुदुल्लाहं, तत्थ वि सं पुन्नपुन्नभाइणो चेत्र निसुणंति सुगुरुधम्मकहं, सुणंताणं पि दुलहं विरैरयणं, जओ दुकरं कायराण विसयसंगचयणं, दुच्छेना पुत्त- कलत्त निद्धबंधुसिणेहपासा, दुन्निवारा य धण-सयणसंगमासा, दुक्खकारणं च सव्वमेयं, ता धम्मचरणमेव सेयं, बन्धणभूयं च रज्जं करेइ जीवं नरयगमणसज्जं, ता परिचयामि एयं, उज्जेमि निरवज्ज सेयं ति । परिभाविण एयं, काऊण य निच्छयं चरणगहणे । साहै कलावईए, तीए वि सतोसमह भणियं । 458 ॥ '' विसयसुहं निस्सारं जाणिय जो कुणै गेहनिस्सारं । सो दूरियसंसारं पावै नेव्वाणसं सारं । / 459 ॥ तहा--- 5 15 E 20 25 30 -- जोजवणतुरंग जाणं पित्र जाइ जीवियं सामि ! / ता कीरौ तुरियमिणं बहुविग्घो चरणपरिणामो' ॥ 460 ॥ 'एवमिण' ति भणतो आपुच्छियसयलमंति-सामंतो । अहिसिंचर वरकुमरं राया रायाहिसे एणं ॥ 461 ॥ तओ पारद्धा जिणमंदिरेसु महिमा कामं मगोहारिणी, मारीवारणपुव्त्रयं च विहिणा संघस्स पूया कया । दिनं दाणमणिदियं बहुविहं दीणाइणं पाणिणं, लडं अट्ठदिणाणि जाव रइयं बंधूण सम्माणणं ॥ 462 ॥ वद्धाविओ ताव नरिंदचंदो उज्जाणपालेण पणामपुवं । देवाऽऽगओ अज्ज जणाण पुज्जो अगंगजेयाऽमियतेयसूरी 463 अह वसुमैनाहो चारुरोमंचराहो, सयलबलसमग्गो लोयरुन्भन्तमग्गो । चरणधरणसज्ज मुत्तिकामी सभज्जो, सुगैसमणुकूलं पात्रिओ सूरिमूलं ॥ 464 ॥ अभिवंदिऊण विहिणा विन्नत्तो तेण मुणिवरो एवं । 'रुंदम्मि भत्रसमुद्दे बुडतं पाहि मं भयवं ! ॥ 465 ॥ " देहि लहु सारफलयं सयन्नहारं अलोहसंबंधं । दिक्खानावं विभयं सियवडसम हिद्वियमछि' ॥ 466 ॥ गुरुणा त्रितओ भणियं 'जुत्तमिणं मुणियभवसरूवाणं । को नाम पलित्तगिहे धरेइ डज्झतमप्पाणं ? ॥ 467 ॥ पत्तं च तए नरवई ! फलमौलमिमस्स मणुयजम्मस्स । अचंतदुलहो जं पत्तो चारित्तपरिणामो ॥ 468 ॥ चाईसु तुमं पढमो संपइ नीसेससंगचायाओ । सूरेसु तुमं सूरो इय दुक्करसाहसरसाओ' ॥ 469 ॥ 1 संकेत:-"झल्लरीप तिवाडया (टया )", "वृतिः " जेटि0 ॥ 2 संकेत:- " सारणीप ति खल(? कुल्यया )" / / 3 saMketaH"neSvANasaM सारं ति निर्वाणस्य शं-सुखं सारं प्रधानम्" ॥ " 4 सङ्केत:- " देहि लहु सारफलथं इत्यत्र [ नावापक्षे ] साराणि फलकानि यस्याम् [ दीक्षापक्षे] सारफलं ददाति । [ नावा0] सह कर्णधारेण, [ दीक्षा 0] सकर्णान् हरति-रञ्जयति च । [ नावा0] न लोहेन, [वीक्षा0] न लोमेन च सम्बन्धो यस्याः । [ नावा0] सित्र (त) पटेन - सिडनाना पटेन, [ दीक्षा0] सिताम्बराचार्येण च युक्ताम् " ॥ Page #88 -------------------------------------------------------------------------- ________________ 492 ] संखराय - कलावणं पव्वज्जागहणं देवलोगगमणं च । उनवूहिऊण एवं उल्लसियविमुद्धचरणकरणिच्छो । पव्त्राविओ सुगुरुणा विहिणा त्रिच्छडुसारेण ॥ 470 ॥ तओ रज्जुवलंभव्भहियं पमोयसुहसायरं समोगाढो । जैकिच्च निच्च निरओ संजाओ संखरायरिसी ॥ 471 ॥ कालोचियत्तत्थ कालोचियचरणकरणतलिच्छो । कालोचियतवकम्मो कालोचियौज्जयविहारी ॥ 472 ॥ दुसमदोसा जै वि हु तुच्छं संघयणमवलमंगं पि । दुलहाई विवित्ताइं संजम जोगाई खेत्तारं ॥ 473 ॥ विरियं पि कालदोसा न पहुप्पर दुक्करामु किरियासु । ऐउज्जुया सहाया वि दुल्लहा निच्छिउच्छाहा ॥ 474 ॥ तह वि हु अकज्जविसए अकरणनियमो इमस्स फुडमत्थि । जयणावित्तिपहागो अनासगो चरणरयणस्स ॥475 ॥ भणियं च जयणा उ धम्मजणणी, जयणा धम्मस्स पालणी चेत्र । तव्वुढिकरी जयणा, एगंतसुहात्रहा जयणा ॥476॥ जया वट्टमाणो जीवो सम्मत्त-नाण चरणाणं । सद्धाबोहा सेवणभावेणाराहओ भणिओ ॥ 477 ॥ जीए बहुययराऽसप्पवित्तिविणिवित्तिकारणं वत्युं । सिज्झर्3a चेट्ठाए जओ सा जयणाऽऽणाए वित्रैम्मि ॥478 ॥ खेत विहाराभावे सही संथारयाण परियत्तो । पडिमा असामत्थे दव्वाइअभिग्गहासेवा । / 479 ॥ एसविसए असहू गुरुलाघवमागमाणुसारेण । नाऊण तणुं जावै ओमगिलाणादवत्थासु ॥ 480 ॥ वृत्तं चागमे ॥ इय पुचंदरायरिसिचरिए पढमचारित्तलाभवन्नणं पढमभवग्गहणं समत्तं ॥ 1 ॥ [ गन्थाग्रम्-925 ] 29 फासुयएसणिएहिं फायओहासिएहिं की एहिं । पूईए मीसिएण य आहाकम्मेण जयणाए ॥ 481 ॥ सुविहिणात्रा वि वट्टमाणो न बाहर चरणं । भणिओ तयत्थमेव हि जम्हा एसो जिणिदेहिं ॥ 482 ॥ कारणकथं पि सम्मं आलोयण-निंदणेहिं गुरुमूले । सेवियपायच्छितो सोहै एसो महासत्तो ॥ 483 ॥ इय दव्वओ अमुद्धं पि भावओ सुद्धचरणमणुचरिउं । अणसणसमाहित्तो कालं काऊण संखमुणी ॥ 484 ॥ उववन्नो सुरसुंदरिकडक्खकिंकियेविचित्तमित्तिल्ले । सोहम्मतिलयभूए पउमविमाणे सुरो जुइमं ॥ 485 ॥ काले विमलसीला कलावई संजई वि तह चैत्र । कयदेहपरिच्चाया देवी तस्सेत्र संजाया ॥ 486 ॥ "दिष्यंतुद्दामतेयं स्रुविसयविसयासायसायाविसायं, सारं सारंगहारामररमणिमहानट्टपेहापयहं । चिन्तासंपत्तकामं मयपुरिमभवं भावियन्नोन्ननेहं सग्गे वुत्थं सुसुत्थं सुरमिहुणमिणं पंच पल्लोत्रमाई ॥ 487 ॥ सभावसाराण मुणीणमेयं किंचूणकिच्चाण वि सच्चरितं । नेव्वाणकप्पदुमबीयभूयं कुजोणिवारं मुणिणो भणति ॥ 488 तम्हा असग्गाहविवज्जिएहिं होयव्त्रमेवं चरणुजएहिं । न दूसमालंबण तप्परेहिं पमाइयन्त्रं मुनिपुंगवेहिं ॥ 489 ॥ 1 दोसा पुण जे भणति न दूसमाए चरणं खुअत्थि । निसामियव्वं वयणं न तेसिंपात्राय तेर्सि खलु दंसणं पि ॥ 490 आरंभिणो कामगुणेसु गिद्धा चरित्तभारुव्वहणेऽसमत्था । पेच्छन्ति साहूण असंतदोसे गुणे न संते वि महातमंघा ॥ 491 सावज्जारंभमुक्का तवचरणरया बंभचेरप्पहाणा, सज्झायज्झाणसत्ता परमयमहणा तित्थवित्थारसारा । सेता त्तत्तं किमवि गुणकरं कारणेणाववायं, चारिताराहगा भो ! मुणिवरवसभा संखसाहु व्व हुंति ॥ 492 ॥ 1 संकेत:- " किं कियं ति धवलम्" ॥ 2 संकेत:- "दिव्यंतुद्दाम * इत्यत्र सुविशदेन विषयास्त्रादेन यत् सातं सुखं तेनाविषादम् । मतः - सम्मतः प्राकनः - अग्रेतनश्च भत्रो यस्य तत् तथा । इति प्रथमो भवः ॥ 1 ॥ " ॥ For Private Personal Use Only 5 10 15 20 30 Page #89 -------------------------------------------------------------------------- ________________ [बीओ कमलसेण-गुणसेणाभवो] उप जिऊण सुइरं सुकयफलं सोवसेसतल्लेसो । जं सुहपरंपरमिमो संपत्तो तं निसामेह ॥ 1 ॥ अस्थि इह जम्बुदीवे दाहिणभरहद्धमज्झखंडम्मि । गामा-'ऽगर-पुर-पट्टणरम्मो मणिपिंगलो देसो ॥ 2 ॥ मणहरविसयग्गामो मणोभिरामो त्ति सत्तिदिवसामो । ऐसुरसमुहासायणसुत्थियपुरिसित्थिसंदोहो ॥ 3 ॥ तत्थ सिरीसाहिट्टियमहावणालंकियं बहिं अंतो । पोयणपुरं विसालं अस्थि महासालकलियं पि ॥ 4 ॥ जं च जम्बुद्दीवं पित्र संयालवणरयणायरपरिगयं, कैलासगिरिसिंग पिव सइसमुन्नयपरबलाहयं, सुजायगज-गोधूमवल्लरं पिच पमुइयविउलचित्तकासय,पाउससरूवं पिव पलोइज्जमाणविचित्तसमुग्गयवीहिय, तहा पसाहिय मप्पासाएहिं पासाएहिं, टिविडिकियं हिमगिरिकूडागारेहिं सुरागारेहि, उज्जोइयं फुरंतकडय-कुंडल-हारमणीहि 10 रमणीहि, भूसियं मयरद्धयसरिसेहिं पुरिसेहि। अहवा संकुलं मुणिवरेहि व महन्वयधणेहि, सुरेहिं व अणमिसलोयणेहि, असुरेहि व कैवच्छलेहि, पनगिंदेहि व महाभोएहिं लोएहिं ति । तत्थ य होत्था देरियारिदंतिवित्तासदित्तहरियक्खो । बंधवकुमुयमयंको राया सत्तुंजओ विजई ॥ 5 ॥ सूरेण वि जेण जणो न ताविओ चंडकरनिवारण । वित्थारियं न थेवं पि उदयपत्तेण कमलवणं ॥ 6 ॥ नाएण जणो, वारण मुहिगणो, पेहिएण रमणीओ । पञ्चत्थिणो पयावा बटुंति वसे सया जस्स ॥ 7 ॥ तस्स य सुवंसजाया जाया धणुलट्ठिय ब गुणजुत्ता । देवी वसंतसेणा अईवइट्ठा वरिहा य ॥ 8 ॥ पियमाहवि ब मियमहुरभासिणी विणयलच्छिकुलगेहं । लायन्ननीरसरिया सीलालंकारसारा य ॥ 9 ॥ तीए सद्धि रन्नो निरवज्ज रजमुन्जियपयावं । पालितस्स सुहेणं वोलीणा वच्छराऽणेगे ॥ 10 ॥ ताव य से देवीए उयरसरे पुन्ननीरसंपुग्ने । सुविसुद्धसुकयपक्खो अवयरिओ संखमुरहंसो ॥ 11 ॥ तत्तो छणससिवयणा सुविणे कमलायरं पलोइत्ता । पडिबुद्धा पाहाउयवरमंगलतूरसहेण ॥ 12 ॥ 0 तं पुण पमोयरोमंचकंचुचियतण वियसियच्छी । साहै पइणो, तेणावि पुत्तनम्मो समाइटो ॥ 13 ॥ तओ 'एवं देव-गुरुपायाणुभावेणं' ति बहुमन्निऊण रायवयणं गम्भं परिवालयंतीए पाउन्भूओ देवीए देवगुरुपूयण-दीणाइदाणदोहलो । पूरिओ राइणा । पसूया य उचियसमए विप्फुरंतफारतेयं पुनदिसि ब दिवायरं सयलजणाणंदयारयं दारयं ति । ताहे वद्धाविओ सुमुहाए दासचेडीए राया। दाऊण य तीए पारिओसियं समाइटमणेण 1 'सावशेषतल्लेशः" जेटि0 ॥ 2 संकेत:-"मणहरेत्यादौ मनोहरो विषयाणां-भोगानां प्रामः-समूहो यत्र, मनोहरा विषया प्रामाश्च यत्र । सह त्रिदिवसाम्येन वर्तते, स्वर्गसम इत्यर्थः । अतिसुरससुधास्वादनेन सुस्थितः, सुरेभ्योऽभ्यधिकः सशुभासादनः ससुखासादनो का सुस्थितश्च, पुरुष-स्त्रीसन्दोहो यत्र तत् । शिरीषाधिष्ठितमहावनः लक्ष्मीधराधिष्ठितमहाऽऽपणश्च अलङ्कतम् । [विसालं ति] विगत(ताः) प्राकारो वृक्षा गृहविशेषाश्च यत्र तत; विस्तीर्ण c। महासालेत्यत्रापि त्र्यर्थः सालशब्दः ॥ 3 सङ्केत:- [जम्बूद्वीपपझे सदालवणरत्नाकरेण, [पोतनपुरपक्षे ] शोभनालपनरत गरैश्च परिगतम् । [कैलाशगिरिशृङ्गपक्षे] सतीच्छा(श)योः-गौरी-शिवयोः मुन्नयाः-हर्षप्रापकाः प्रकृष्टा बलाहगा यत्र, [पोतन.] सदैव समुन्नतेनापि परबलेन अहतम् । सुजातयव-गोधूमक्षेत्रमित्र, [क्षेत्रपक्षे प्रमुदितविपुलचित्रकर्षकम् ], [ पोतन0] प्रमुदितपक्षिकुलाश्चित्राः काशयाश्च-जलाशया यत्र । [प्रावृट्स्वरूपपक्षे प्रलोक्यमानविचित्र समुद्गतव्रीहिकम् ; [पोतन0] प्रलोक्यमानविचित्रसम्पुटका वीथयः-हट्टमार्गा यत्र । अप्रासादैः अल्पाऽसातैश्च, अल्पशब्दोऽभाववाची । टिविडिक्कियं ति भूषितम् । [मुनिवरपक्षे] महाव्रतानि धनं येषाम् , [लोकपक्षे] महाव्ययानि च धनानि येषाम् । [सुरपक्षे] निमेषरहितलोचनैः, [लोक.] मत्स्याकारलोचनैश्च । कविः[असुरपक्षे] शुक्रः, [लोक.] विद्धांसश्च । भोगः-[पञ्चगेन्द्रपक्षे] सर्पशरीरम्, [लोक.] कामश्च" ॥ 4 सङ्केत:-"दरिय त्ति दृप्ताः, हर्यक्षः-केसरी" ॥ 5 सङ्केत:-"सूर:-रविः वीरश्च, करा:-रश्मयो राजदेयाश्च भागाः, कमलानां वनं क्रमस्य लवन च" / / 6 "वादेनभाषणेन" जेटि0 ॥ 7 सङ्केत:-"पियमाहवी कोकिला" ॥ Page #90 -------------------------------------------------------------------------- ________________ 2. 1-28] कमलसेणस्स जम्मो कुमारभावो वसंतवण्णणं च । महावद्धावणयं । अवि यदिज्जतमहादाणं कयचारयमोयणं महाभोगं । सम्माणियमुहिवग्गं सयलजणुग्घोसियाऽऽसीसं ॥ 14 ॥ मासे समैकते कमलायरसुमिणसूइयत्तेण । ठवियं मुयस्स नाम नरवइणा कमलसेणो त्ति ॥ 15 ॥ पैदियहं च पविद्धो एसो सियपक्खरिक्खनाहो छ । उज्जोइयकुलगयणो बंधवचंदुजयाणंदो ॥ 16 ॥ पत्तो कुमारभावं गुणसंपयजणियजणचमुक्कारं । पुनसुकरहिं नवरं विसयसुहपरम्मुहो अहियं ॥ 17 ॥ न हसइ न चेव रूसइ न भणइ फरुसं दयालुओऽदीणो । उवसमविभूसियंगो मुणि ब मोणप्पिओ पायं ॥ 18 ॥ अवियआलिंगिओ य सव्वंगमेस दक्खिन्नपुन्नमित्तेग । सोडीरयापियाए वसीको कम्मणेणं व ॥ 19 ॥ नीओ जयम्मि खाई परोक्यारितवित्तिवित्तेण । धम्माणुरायराएण रंजओ जणमणपैडीणं ॥ 20 ॥ पुट्ठो खणं पि न धुवं मच्छरभरिएहिं पावचरिएहिं । अबहीरिएण व दढं मुक्को माणेण माणेण । / 21 ॥ 10 इय जणियजणयचोज्ज जोवणपत्तस्स कमलसेणस्स । तरुणजगहिययहरणो वसंतसमओ समायाओ ॥ 22 ॥ सहयारमंजरीतोमरेहिं विरहियौराई भिदंतो । पेल्लंतो दाहिणपवणपाणिणा पडिपहं सिसिरं ॥ 23 ॥ फुल्लियमल्लियकलियापयासदंतं हैसंतसिमविविणो । सुन्वंतसत्तलामोयमत्तभमरोलिरुयगीओ ॥ 24 ॥ परहुयवहुमहुरोरैल्लिसवणसंभरियवल्लहुल्लावे । मुच्छिज्जते पंथे आसासिंतो मलयमरुया ॥ 25 ॥ तस्साऽऽगमणे मम्मणमहाभडो पयडउभडाडोवो । पहओ सहस्सबाणो ब बहुजणं पंचवाणो वि ॥ 26 ॥ 15 तओ-- नट्ठो माणमहाभडो पइ पियं माणसिणीणं खणा, आबद्धंजलिणो कुणंति पणइं पाणप्पियाणं पिया। दोलाकेलिगया पिया-पिययमे गायंति पु-थीगगा, पायं चचरिससलासलसि जायं महोमंडलं ॥ 27 ॥ किंचसेला पुंल्फियसिम्बलीघणवणा फुल्लप्पलासा रसा, रत्तासोयवणारुणा उववणा रत्तुप्पलिल्ला स्रा। soNa'cchAyaNamANavA य नगरोवंता समंता तओ, जायं रायमय व सबभुवणं नूणं वसन्तागमे ॥ 28 ॥ एवं रमणीयरमणीए महुमासे सिंगाराभिरामरामाणुगएसु नंदणाइवणेसु, कीलन्तएसु नयरजुवाणएसु, मित्तपत्थणाकरणमेत्तपओयणो गओ वसन्तकीलावलोयणकए नंदणवणं कुमारो । निरूवियं पेच्छणयाइ । निसन्नो एगत्थ पुन्नागवीहियाए । कीलाबाउलयाए गया से वयंसया अन्नत्थ । एत्थन्तरे सुओ णेण कस्सइ रुक्खन्तरियस्स 'अहो! अनायगं भुवणं' ति स्दो। तओ ऽकहं पुण ताए विजयवन्ते अणाहं भुवणं ? ति अमरिसवसुग्गीरियकरवालो 25 गओ दूरं, न य कोइ सचविओ । नियत्तिउकामेण पुणो वि सुयं तं चेक, तहेव पहाविओ, न य कोइ दित्त्त्थो। सवियक्केण पुणो तं चेव निसुयं, तुरिययरपहाविएण दिट्ठा नाइदूरदेवउले पविसमाणी एगा रमणी । 'एयाए एस सदो, ता किमेयं ? ति पुच्छिउकामो गओ देवउलदुवारं कुमारो । 'न दीसइ' ति पविठ्ठो तयम्भंतरं । ताव य समुप्पइयं देवउलं नहंगणे, पयर्ट वेगेण । 'किमेयं ? ति विम्हि कुमारो । पत्तो मुहुत्तमेत्तेण दूरदेसं । ताहे ठियं तमेगत्थ विसिट्टपासायरूवेण । 1 सङ्केत:-"चंदुज्जयाणं(जयं) ति कुमुदाना( कुमुद )m" / "बान्धव एत्र चंदोजयाणि-कुमुदानि तेषामानन्दकृत्" खंरटि । 'चंदुज्जुया भ्रा0विना ॥ 2 "वक्षाणाम्" जेटि0 ॥ 3 सङ्केत:-"हसंतसिम त्ति हसत्सर्वविपिनः" / हसंतसमवि खंई भ्रा0 ॥ - 4 "सत्तलः-पुष्पविशेषः, सत्तला:-लताविशेषाः नवमालिका इत्यर्थः" जेटि0 ॥ 5 सङ्केत:-"उरि( ओर )लि ति कूजितशब्दः" / "मधुरध्वनिः' जेटि* ॥ 6 सङ्केतः-"मम्मण त्ति मन्मथः" ॥ 7 समं भावमो mA0 ॥ 20 Page #91 -------------------------------------------------------------------------- ________________ 5 पुहवीचंदचरिए बीए कमलसेण- गुणसेणाभवे [ 2.29 एत्यंतरे निम्गया केच्छन्तराओ पुव्वदिट्ठविलया । पहट्टमुहपंकयाए 'सागयं' ति भणंतीए तीए दिन्नमासणं कुमारस्स । सो वि सकौगो उवविसिऊण भणियाइओ, 'भद्दे ! का तुमं ? किं चेयमिंदियालं ? कहं वा अनायगं भुवणं ?' ति । तीए भणियं "जीसे नत्थि नाहो तीसे भुवणं पि अनाहं चेत्र, इंदियालं पुण नाहनिमित्तमेव, जं पुण अरे ' का तुमं ?' एयं न जुत्तं । जओ भणियं - सरियाण नरिंदाणं रिसीण कमलाण कामिणीणं च । पुच्छन्ति उग्गमं जे कुसलत्त केरिस तेसिं? ॥ 29 ॥ तह वि फुडं तुह सीसइ अंगसिरी नाम पोढविलया हं । बहुसुपुरिसपरिभुत्ता संपइ वट्टामि य अणाहा ॥ 30 ॥ तं दीण वच्छलो किर परोवयारी महाणुभावो सि । ता होसु मज्झ नाहो जेण सणाहं जयं मुणिमो " ॥ 31 ॥ तओ "परनारीभोइणो सुपुरिसा यति न घडै एयं, होयव्वमेत्थ कारणेण तहा वि एवमेवोचियं वतुं "ति सवियकेण भणियं कुमारेण "सुंदरि ! नाहं परनारीण नाहत्तं करोमि, जओ गरहिओ सुपुरिसाणं परकलत्तसंगो । 10 भणियं च 32 15 मैलै विमलं पि कुलं, हीलिज्जइ पागएण वि जणेण । पडै दुरन्ते नरए पुरिसो परनारिसंगेण ॥ 32 ॥ उच्च चपि परनारिं परिहरन्ति सप्पुरिसा । सेवंति सारमेय व निंदिया जे दुरायारा ॥ 33 ॥ ते दीणवच्छला इह महाणुभावा परोवयास्परा । जे अप्पणो परस्स य पात्रायारं निवारिति ॥ 34 ॥ पालन-पोसणमेत्तं करेमि दीणाण नाहयं अहयं । परदारपसंगं पुण पाणच्चाए वि न करेमि " ॥ 35 ॥ एवं वोत्तूण 'जओ तुममेरिसो अओ चेव मम मणं हरसि' त्ति भगमाणिं तमवहीरिऊण 'अलमेयाए सह संलावेण' त्ति भाविंतो दुत्ति निग्गओ कुमारी पासायाओ । त्थन्तरे ऽरे ! सारमेड व्व सुम्नगेहे पविसिऊण कत्थ पत्थिओ सि ?, ठाहि मम सम्मुहो जै सुहडवायमुव्वहसि' ति भणन्तेण निसियतरवारिधारिणा हकिओ एक्केण पुरिसेण । तओ पंचाणणो व्व वलिऊण पत्तो तयम्गओ भणिउं च पवत्तो ऽकिं रे ! तुमं केसरिणो सच्छंदचारं वारेसि ?' / तेण भणियं 'सच्चं पंचाणणो सि जै 20 सहसि मम पहारं ' / तओ रैडियं वामंगमुग्गीरियखग्गेण कुमारेण । तेणावि खंधमोडिऊण संलत्तं 'ता पहराहि ताव पढमं' / कुमारेण भणियं 'नाहमपहरन्तेसु पहरामि ता तुमं ताव पहरेसु' / एवं चाचलियसत्तं तं पासिता भणियमियरेण "जओ एवं सत्तसाली तुममओ चेव भुंजिहिसि अंगसिरिं पि, ता खमियां महाणुभावेण जं मए सकज्जलोलुययाए जणयाणं विओइओ, जं च सत्तपरिच्छाकए कयथी-पुरिसरूवेण विप्पलंभिओ सि । अहं खु चंपाहिवइणो सभेज्झकारी देवो भवंतमंगदेसलच्छीए सामियं काउमिच्छामि, ता 25 न चित्तक्खेओ कायव्वो" / त्ति वोत्तूण तिरोहिओ लहुं तियसो त्ति । कुमारो वि तं पुरिस-पासायाइ अपेच्छं तो त्रिनायांगसिरिनामत्थो मुट्ठ विम्हिओ 'सच्चं बहुसुपुरिसपरिभ्रुत्ता एस' त्ति जायनिच्छओ अणुकूलसौणविसेससमुल्लासियमाणसो पत्तो एवं महासरं । जं नहंगणं पिव संचैरंतरायहंसं, धम्मचरियं पिव रियालियासंगसोहियं, गिरिसिहरं पिव संचरंतबहुलहरिउलं, रणंगणं पित्र पयडचक्कवाय 1 " अपवरकमध्यात्" जेटि0 ॥ 2 चट्ठी-चाट इति लोकभाषायाम् ॥ 3 "उत्क्षिप्तम्" जेटि0 ॥ 4 " [नभोऽङ्गणपक्षे] सश्वरचन्द्ररविम्" जेटि0 ॥ 5 " सङ्केत:- "हरियालियासंगसोहियमित्यादौ [ धार्मिकच रितपक्षे] इतालीकं (केः ) असते: - निःसङ्गैर्यतिभिः सह सौहृदम् [महासरःपक्षे] हरियालि [ या ] - दूर्वा, यद्वा हरीणां दर्दुराणां तटवनमर्कटानां वा आलिका-पंक्तिः तरसङ्गेन शोभितम् । [ गिरिशिखरपक्षे ] सवरन्ति बहुलानि हरिकुलानि, [ महासरःपक्षे ] बहूनि लहरिकुलानि च यत्र । [ रणाङ्गणपक्षे ] प्रकटाश्वक्रपाताः शरवणानि शराव येषामरीणां वे सवरन्त्यस्मिन् ; [ महासरः पक्षे ] प्रकटाश्चक्रवाकाः तटेषु शरवणानि शस ( रा ) रिसम्वरश्व यव ( त्र ), यद्वा सरवणा:- सकूजना iti . For Private Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ देवावहरियस्स कमलसेगस्स चंपाहिवै-तम्मंतीहिं संलावो चंपापुरिप्पवेसो य । 33 सरवणसरा रिसंचरं, पहाणपट्टणं पिव सस्सिरीयमहावणराइराइयं, महाधणवैमंदिरं व बहुलक्षणोवसोहिय, तरुणवहुवयणं पिव वराहरमणिटिविडिक्कियं ति । तं नोडयं व रम्मं दट्टुं सह सारसेहिं विसरहिं । कौगमेत्तनिमित्त मज्जणकजेग ओयरिओ ॥ 36 ॥ इंदिदिरनियरारद्धसुद्धसंगीयसोहियं सुइरं । वेल्लंतकमलकरकमलिणीवहू विहियवरनर्ट ॥ 37 ॥ काउं मज्जणकीलं हियैच्छियमुच्छलंतकल्लोलं । एगागी गंधगो व्ब निग्गओ निब्भो तत्तो ॥ 38 ॥ 5 पणओ य पणयनिउणं पुरओ उवणीयपवरतुरएण । 'इह सामि ! समारुहसु' त्ति सुत्तिणा केणै नरेण ॥ 39 ॥ भणिओ कुमरेण इमो ऽको सि तुमं ? कत्थ किं निमित्त में । इच्छसि नेउ सुंदर!?' पडिवुत्तं ताव तेणावि ॥ 40 ॥ 'अस्थि इओ नाइद्रे नंदणवणे कीलानिमित्तमागओ चंपाहिबई गुणसे गो नाम राया। तयाएसयारी अहं । तदंतियं च गंतव्वं । कज पुण तत्थगएहिं देवाणुप्पिरहिं नायव्यं, जाणामि पुण परोवयारवसणी दढं सो भट्टारओ' त्ति । तओ आरूढो कुमारो पत्तो नागवल्लीलयाजालालिंगियसव्यंगस्साऽसोयपायवस्स हेट्ठा निविद्वस्स राइणो 10 पुरओ । पणमंतो य निवारिओ राइणा दिद्विसनाए । तओ ऽकिमयं ?' ति सवियको दोलायंतकन्नकुंडलेण सेयबिंदुमुत्ताहलजालालंकियभालबद्वेण मंतिवयणनिबद्धदिद्रिणा खलंतक्खरमालत्तो य, कहं ? 'सु..सु..सुयण ! पु.पुच्छामो क..क..कत्तो एसि ? कि.कि..किमेगागी ? / ___ कु..कु..कुसलं तु..तु..तुम्हं ? स.स.सा--सा-सागयं मुह ॥ 41 ॥ कुमारो वि तस्स रूबलायन्ननिरिक्खणक्खित्तचित्तो ऽकहमेयारिसरूवो वि जीहाजडत्तेण दूसिओ ? किं वा 15 पणामं वारेइ ?' ति चिन्तयन्तो जाव चिट्ठइ ताव भणियं मैवद्गमंतिणा 'देव ! cira'mhaM वट्टै, परिस्संता य तुब्भे पाहुणगरायपुत्तो वि, ता पविसामो ताव नयरिं, दुहा वि साहिस्सइ इच्छियं सचमेस devassa'tti । तओ ऽएवं हउत्ति अव्वत्तमुल्लवंतो आरूढो तुरंगमं राया, पत्थिओ य अद्वच्छिपेच्छिएहिं पुणो पुणो कुमार्म्व्य्च्छ्ण्तो। कुमारो वि कयप्पणामेण मंतिणाऽऽरोविओ नियरहबरं, भणिओ य "मा कुणसु चित्तखेयं कुमार ! 'परदेसमागओ मि' ति। वियरंतो खलु सूरो करेइ भुवणस्स उवयारं ॥ 42 ॥ - 20 tahAjattha'tthamei तरणी तं जगयविद्वत्तयं वणं हरिणो । निय-परदेसवियप्पो होइ फुडं मंदसत्ताणं" ॥ 43 ॥ कुमारेण भणियं पजलिओ वि पयाम हियए खेयानलो ऐमहतो । विज्झाइ सुयणमुहमेहमुक्कवयणबुधाराहिं । / 44 ॥ तहा सुयणो सरलो विउसो परोवयारी गुणाणुरागी y। जत्थ जणो उचियन्न वसइ विएसोस कि होइ ? ॥ 45 ॥ एमाइनिउणालावेहिं मंतिणो मणमवहरंतो पारद्धो पविसिउं चंपाउरि कुमारो। पेच्छइ य तं लंकाउरिं व पैमुइयवियरंतपुग्नजणं, अलयाउरिं व गिज्जन्तधणयगुणनिवहं, अमरावई व सुपचलच्छीपडहच्छं, माहेसरकुलं व शरारीणां विशेषणम् । महत्यश्च ताः [प्रधानपत्तनपक्षे ] आपणराजयः, [महासरःपक्षे] वनराजयश्च । [महाधनपतिमन्दिरपक्षे] बहुलाश्च ते क्षणाश्च [क्षणाः-उत्सवाः]. [महासरःपक्षे] बहृयश्च ता लक्षणाश्च-सारस्यः । [तरुणिवधुवदनपक्षे] वराऽधरमणिः, [महासरःपक्षे] वराध(ह)रमण्यश्च ॥ 1 "[रणाङ्गणपक्षे] रक्षणाः- उष्ट्राः शराः-बाणास्तेः सह ये वर्तन्ते ते च तेऽरयश्च सरवण-शरारयः" खंटि0 ॥ 2 सङ्केत:"विशदः ससे( रसैः) कृत्या नाटकमिव [ ? सहसा दृष्ट्वा ], [महासरःपक्षे] सारसैः सह वीनां-पक्षिणां शतैः रम्यं च" ॥ 3"इति सूक्तिना" जेत्ति0॥ 4 सङ्केत:-"साधयिष्यति-कथयिष्यति करिष्यति च" ॥ 5 सङ्केत:-"पमुइ0 इत्यादौ [लकापुरीपक्षे] पुण्यजनाःराक्षसाः, (चम्पापुरीपक्षे] पुण्यवज्जनाश्च । [अलकापुरीपक्षे] धनदः-कुबेरः, चम्पा0] त्यागिनश्च [धनदातार इत्यर्थः । [अमरावतीपक्षे] सुपर्वाणः-देवाः, [चम्मा0] शोभनपर्वाणि च । पडहच्छ ति परिपूर्णम् । [माहेश्वरकुलपक्षे] बहुमण्डितो धवलः-शुक्लो हरः, धवलो वा-वृषभो हरश्च येन चम्पा.-बहुमण्डितधवलगृहम् ] / [दरिद्रमन्दिरपक्षे] विगतहाररमणीकम् , [चम्पा0] देवकुलैच रमणीयम्" ॥ . पु. 5 Page #93 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 34 पुहवीचंदचरिए बीए कमल सेण- गुणसेणाभवे बहुप्पसाहियधवलहरं, दरिदमंदिरं व विहाररमणीयं ति । 46 ॥ बहुको कलियं पेच्छतो तं पुरिं कमलसेगो । नियमंदिरम्मि रम्मे मैवद्धणमंतिणा नीओ ॥ सम्माण - गोरवघणं कयमज्जण भोयणाइउवयारो । सुहसयणगओ पुणरवि संलत्तो एवमेगंते ॥ 47 ॥ 'चिन्तानलपज्जलियं निव्ववियमौच्चवारिवाहेण । अणहासएण तुमए हिययं amhArisANa'jja // 48 // सलहिज्जर जियलोए जम्मो चंदणदुमस्स एगस्स । डज्झतस्स वि धूमो परोवयारक्खमो जस्स ॥ 49 ॥ उपपत्ती सुराणं महद्दुमाणं व जीवलोगम्मि । उत्रयारकए विहिणा नूण कया सइउणवग्गस्स । / 50 / / ता पडिवज्जसु वैज्जं रज्जं निरवज्जमंगदेसस्स । पूरेहि अम्ह पहुणो मगोर हे सव्वा धीरें !' ॥ 51 ॥ : तं भणइ वरकुमारो दसणावलि किरणधवलौडौडो । 'रायम्मि विज्जमाणे मग्गिज्जव किं नित्रो अभो ? ॥ 52 ॥ केसिया वा सुंदर ! मणोरहा तुम्ह सामिसालस्स ? | साहिज्जौ परमत्थो महन्तमियमब्भुयं मज्झ' ॥ 53 ॥ मंती वि 'जहा आणवेसि' त्ति भणित्ता साहिउं पयत्तो [ 2.46 आसीह पुरवरी दरियारिंगैइंदकेसरिकिसोरो । नरनाहो सिरिकेऊ सूरो सूरो इव पयावी ॥ 54 ॥ लायन्ननीरसरिया गुणमणिभरिया कलंककुलवरिया । घणदन्तीरिणकंती देवी tassa'tthi विजयंती ॥ 55 ॥ सुपरसीमंतं विसयग्गामोवसोहियं सुहयं । तं वरघरिणि धरणिं व भुंजमाणस्स se rabho ॥ 56 // art narehille' 'ko hio sutthio दढं एत्थ ?' / एव पवत्ता वत्ता, बत्ता कैया वि अत्थाणे ॥ 57 ॥ भणियं भडे केइ 'अग्गमणी सुत्थियाणमिह नयरे । वरैन्भसुओ धीमं धणियं विजयंधरो नामं ॥ 58 ॥ जस्स धणं धणयस्स व, मयणस्स व जणविमोहणं रूवं । विनाणं विबुहाणंददाययं देवगुरुणो व्त्र । / 59 / / तह वरघरिणिचौकं पहसियसुर-खयरिनारिसुंदेरं । जस्साऽऽणा संपायणपरणं पुलए मुहकमलं ॥ 60 ॥ भणियमवरेण तत्तो ऽवणियवहूवन्नवायकरणेण । मा सुर- खयर - नरीसरदैयाओ हीलसु अलज्ज !' ॥ 61 ॥ इयरेण पुणो भणियं का हीला ? एत्थ बन्नओ को वा ? / भणियं सरूत्रमेयं सुपसिद्धं सव्वनयरीए । / 62 ॥ देवा देवयाण कुणति ओवाइयाई जुबईओ । तारिसरूवस्स कए, tavvihadAra'sthiNo तरुणा ॥ 63 ॥ विनिणीओ सव्त्राओ विगयरूवगव्त्राओ । चकमियं ललियं जंपियं च तासिं सतोसाओ' ॥ 64 ॥ एवं बहुप्पयारं सोऊणमईत्र वन्नयं तासि । भवियन्त्रयानिओया राया रायाउरो जाओ ॥ 65 ॥ अवि य न तहा दिट्ठसरूवे रज्जति जणा जणे गुणड्ढे त्रि । जह निम्गुणे त्रि परवयणवन्निए, जयठिई एसा ॥ 66 ॥ जओ हुंतो वि धम्मबुद्धी अहम्मबुद्धी खणेण सो जाओ । कस्स व विवरीयत्तं न होइ मयणेण मूढस्स 1 ॥ 67 ॥ एगत्तो कुलममलं मइलिज्जइ, अम्नओ दहै मयणो । दुत्तडि वग्घन्तरसंठिओ v दुहिओ अओ जाओ ॥ 68 ॥ कुवियप्पलहरिहरन्तएण चिन्तीमहन्नवुच्छंगे । आसासदीवभूओ लद्धो तेणेरिसौवाओ ॥ 69 ॥ 'पच्चाइय पौरजणं दोसं उप्पाइऊण से वणिणो । गिन्हामि बला ताओ, न होमि गरिहारिहो जेण' ॥ 70 ॥ 1 सङ्केत:- " न विद्यते [? अधः- पापः ] आश्रयो यस्य तेन, अनघाशयेन च ॥ 2 सङ्केत:- "सउण ति पक्षिणः, सगुणाश्च" ॥ 3 "श्रेष्ठम् " जेटि0 ॥ 4 वीर ! je0 ॥ 5 'गयंद saM2 ॥ 6 सङ्केत:- "इरिणं - सुवर्णम्" / "इरिणकंती इरिणं- कनकम्, कनकवत् कान्तिः" जेटि0 ॥ 7 सङ्केत:- [गृहिणीपक्षे] सीमन्तम्, [घर णिपक्षे] सीमान्तश्च, [ धरणि0 ] विषयाः - देशाः ग्रामाः - प्रसिद्धाः, [गृहिणी * ] विषयग्रामश्च - भोगसमूहः, [ धरणि0] सुतुरङ्गा, [गृहिणी *] सुखदा च" ॥ 8 " शोभावति" जेटि0 खं1Ti0 खंरटि0 ॥ 92 ॥ 10 " चिन्तामहार्णवोत्सने आश्वासद्वीपभूतः " जेटि0 ॥ For Private Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ 5 . 98] मैवरणमंतिसिट्ठसिरिकेउवित्तंते विणयंधरस्सोवरि कवडदोसारोवणं तब्भजाणमंतेउरछुहणं c। 35 इय निच्छिऊण पच्छन्नमेव भणिओ पुरोहिओ तेण । 'विणयंधरेण सद्धिं कुण मेत्तिं कवडनेहेण ॥ 71 ॥ तत्तो वि भुज्जखंडे एवं गाहं लहुं लिहावित्ता । पच्छन्नमेव मज्झं उवणेहि अजाणिओ तेण ॥ 72 ॥ सा पुणपेसयच्छि ! रैवियक्खणि ! अजमभव्वस्स तुह विभओए मे। सा राई चउजामा जामसहस्सं व वोलीणा ॥ 73 ॥ बडएण तहेच कए रना पौराण पेसियं भुजं । 'किर देविगंधपुडए पहियं विणयंधरेणेयं ॥ 74 ॥ ता भो ! लिचीपरिच्छं काऊण विणिच्छयं कहह मज्झ । मा पच्छा वि भणीहह अजुत्तमेयं कयं रना' ॥ 75 ॥ तेहिं वि 'न हुति दुद्धे पूयरया तह वि सासणं पहुणो । कायव्यं' ति भणं तेहिं लिविपरिच्छा कया हत्थं ॥ 76 / / दछु लिवीसंवायं भणियं पौरेहिं सुठ्ठ सविसायं । "अत्थि लिवीसंवाओ, न य घडै इमं तु एयाओ॥ 77 ॥ अवि य जो चरै मणभिरामे दक्खारामे सुहं विगयसको । सो कंटइयसरीरे करी करीरे कहं रमै ? ॥ 78 ॥ अन्नं च जो चिट्ठइ गोट्ठीए मुहुत्तमेत्तं पि तस्स धन्नस्स । वंजुलसंगेण विसं व पन्नगो मुयै सो पावं ॥ 79 ॥ ता परिभावौ देवो सम्मं परमत्थमेत्थ वत्थुम्मि । अघडन्तयं पि घडियं एयं पिमुणेण केणावि ॥ 8 ॥ सच्छं पि फलिहरयणं उवहाणवसा कलिज्जए कालं । इय खलखोलाओ खलु खलियं अक्खलिक्चरियस्स" ॥ 81 इय जपते पौरे पडियारे कुंजरो व अग्न्नितो। वियलियमेरालाणो पकओ असमंजसं राया ॥ 82 ॥ 13 पभणइ पुरिसे ऽरे रे ! आणेह बला वि तस्स जायाओ । मुद्देह मंदिरं लहु निद्धाडिय परियणं दूरं । / 83 ॥ तुब्भे पुण नायरया ! विरुद्धयारिम्मि पइक्खवाइल्ला । तं कारवेह सुद्धिं मम पुरओ जेण मुंचामि' ॥ 84 ॥ एवं ते फरुसगिरं पौरा पौरा खणेण विमुहाऽऽसा। किवणेण मग्गणा इव गेहाओ धाडिया र्ना॥85॥ एत्थंतरम्मि ताओ विगयंवरभारियाओ चौरो वि । छिवणभयाओ पुरओ ठियाओ पत्तीण प्त्ताओ॥86॥ दट्टण ताण रूवं अप्पडिरूवं पचिंतिओ राया। 'सचं न संति अमरालए वि एवं विहबहूओ । / 87 / / 20 अणूकूलो मज्झ विही नूणं जं किर सुयाओ दित्त्त्थाओ। पत्ताओं य गिहं मे एयाओ अमयकूवीओ । / 88 ॥ कह नाम पुण इमाओ नवनेहरसेण पुलैयंगीओ । लग्गिस्संति सयं मे कंठे उकंठियमणाओ ॥ 89 ॥ भुजंतीओ वि बला न मयणरसकारणं जओ इंति । तयभावे किमिह मुहं जायै मयरमणिरमणे व ? ॥ 90 ॥ अहवा सहेमि कालं परिणामे सिज्झिही इमं सव्वं । भुक्खियवसेण पचंति उंबरा, नेह कैया वि' ॥ 91 / / इय चिंतिरेण तुरियं ताओ अंतेउरम्मि खित्ताओ । सयणासणाइ सव्वं दवावियं चंगभोगंगं । / 92 ॥ 25 तं पुण विसं व गणिउं ताओ गुरुदुहदवग्गितवियाओ । उपविट्ठाओ धरणीयलम्मि सुद्धम्मि सुद्धाओ ॥ 13 ॥ भणियाओ य सविणयं रायनिउत्ताहिं चाडजुत्ताहि । चेडीहिं निउणमेवं 'देवीओ ! मुयह उव्वेवं ॥ 94 ॥ फलियं तुम्हाण फुडं punajjiyapugnapAyaveNa'jja / जे एस अम्ह सामी वट्टै अच्चंतमणुकूलो ॥ 95 ॥ जस्स पसज्जइ एसो तस्स हु चिंतामणि व्व सुहहेऊ । रुट्ठो जमो न जीयंतकारओ होइ नियमेण ॥ 96 ॥ ता एयस्स पसाया भुंजह भोएऽवैझियविसाया । मुंचह मणसंतावं, कुणह कयत्थं जुवैभावं' / / 97 ॥ 30 इय जंपिरचेडीओ भणियाओ सुट्ठ निठुरमिमाहिं । 'उव्वेवयरेण हला ! अलाहि हलबोलकरणेणं ॥ 98 ॥ 1 पसियच्छि जे. खं2 ॥ 2 "वंजुल:-अशोकवृक्षः" जेत्ति0॥ 3 "उपाधिवशात्" जेटि0 ॥ 4 "खलः-दुर्जनः स एव खोलोलघुस्तुच्छ इति यावत् तस्मात्" खरटि* जेटि0 ॥ 5 "पक्षपातिनः" जेटि* ॥ 6 "पदातीनाम्" जेटि0 ॥ Page #95 -------------------------------------------------------------------------- ________________ 36 पुहवीचंदचरिए बीए कमलसेण-गुणसेणाभवे [2. 99जह रुट्ठो जीयंतं करेइ ता सुछ सुंदरो एस । अखलियसीलाण जओ जणयै मरणं पि सुहमेव ॥ 99 ॥ करिमरिगहणेण परित्थियाओ भुजंति नेह भिल्ला वि । लंघियकुलमज्जाओ तओ वि अहमो इमो जाओ' ॥ 100 इच्चाइवयणनिभच्छियाहिं चेडीहिं साहियं रनो । 'उचिडै न वको कह वि देव ! फलिहामलसिलामु ॥ 101 नाऊण निच्छयं नरवई वि चिंताउरो दढं जाओ। तत्तपुलिणम्मि मीणो न न हु रैं लहै सयणीए ॥ 102 5 अवि य सुयै मुहं गयराओ घणकंटयसंगए वि सयणीए । रागी उ हंसतूलीगओ वि निदं न पावेइ ॥ 103 ॥ चिंतग्गिसंपलित्तो रयणि संवच्छरोवमं गमिउं । कयसिंगारो सूरोदयम्मि तासिं गओ पासं ॥ 104 ॥ अब्भुटिओ न ताहि, तुच्छ पि नियच्छिओ न य तहा वि। ईसरसिरिं व रोरो व पेच्छिउं ताण सो रुवं ॥ 105 ॥ अह पेच्छइ सघाओ हुयवहजालोलिकविलकेसाओ । ऐचिब्बिरनासाओ जरचीवरमलिणवेसाओ ॥ 106 ॥ 10 मजारलोयणाओ दंतुरलंबोहवंकवयणाओ । परिगलियजोवणाओ तुच्छंगुलिपाणि-चलणाओ ॥ 107 ॥ ऐसयबीभच्छाओ रागीण वि रागहरणदच्छाओ । दठ्ठण ता नरिंदो चिंतै धणियं निराणंदो ॥ 108 ॥ 'कि एस दिटिबंधो मैमोहो सुविणयं व पेच्छामि ? / किं वा दिवपओगो ? किं वा पावप्पभावो मे ? ॥ 109 हंहो ! महन्तमेयं अच्छेरमदिट्ठनिसुयमेत्ताहे । कत्थ गयं एयासिं खणेण तं तारिसं रूवं? ॥ 110 ॥ अह जाणियवुत्ता.सहसा तत्थाऽऽगया महाएवी । पायडियपेमकोवा पयंपिउं चेवमारद्धा ॥ 111 ॥ 15 'हद्धी अणज्ज ! रज्जसि विलीण-हीणासु एरिसित्थीसुः । अमुणियपत्तविसेसो अवगनसि रायदुहियाओ ॥ 112 ॥ न कलेसि कुलकलंक, विरज्जमाणं जणं न लक्खेसि । एवं निम्मज्जाओ कह ठावसि परजणे मेरं? ॥ 113 ॥ एवं बहुप्पयारं उवलद्धो पत्थिवो पिययमाए । लज्जोणओ विसज्जइ सज्जो विन्न्य्ण्ध्र्पियाओ॥114 ॥ . दटुं विसज्जियाणं रूवं साहावियं पुणो तासि । कारणजिन्नासाए चिट्ठइ चिंताउरो निच्चं ॥ 115 ॥ आयनियमनदिणे सूरी सभाणसंपयानिलओ । नयरुजाणे रम्मे ओसरिओ सूरसेणो त्ति ॥ 116 ॥ . चलिओ पमोयकलिओ सपौरभिच्चो तो पुरीनाहो । उवविठ्ठो य मुहिट्ठो तयंतिए वंदणापुव्वं ॥ 117 ॥ पारद्धा य भयवया धम्मकहा मोहकंदनिदलणी । लद्धावसरेण तओ पुच्छियमेयं पुहैपहुणा ॥ 118 ॥ 'भयवं ! किं कयमसमं सुकयं विणयंधरेण पुत्रभवे । जं विजियसुरवहूओ कंताओ णेण पत्ताओ? ॥ 119 ॥ कत्तो वा सुकयाओ एयासिं रूवमेरिसमपुव्वं ? / केण पओगेण तया विरूवया दुत्ति संजाया ? ॥ 120 ॥ इय नरवाणा पुढे पौरा विगयंधरो सह पियाहिं । सव्वे सकौयमणा गुरुवयणमुवट्ठिया सौं ॥ 121 ॥ 25 अह सुरदुंदुहिघोसो परिसायणजणियवहलपरिओसो । वज्जरै परहिएसी जहट्ठियं केवलिमहेसी ॥ 122 ॥ आसीह भरहवासे गयसीसे पुरवरम्मि सुपयासे । राया वियारधवलो रजधुरावहणधुरधवलो । / 123 ॥ तस्स वरो वेयाली उदारचित्तो दयाइगुणसाली । सययं परोवयारी आसि दढं पावपरिहारी ॥ 124 ॥ सो पुण उदारयाए निचं असणाइयं मणुनं पि । विस्साणिऊण कस्सइ उवियं उवभुत्तवं नियमा ॥ 125 ॥ अह अन्मदिणे दिट्टो ओसप्पिणिनवमजिणवरो तेण । बिंदुजाणे पडिमाए संठिओ मेरुथिरमुत्ती । / 126 ॥ 30 दट्टण तस्स रूवं उवसमलच्छि च चारु तवचरियं । असमप्पमोयवसओ पढिउमिणं सो समारदो ॥ 127 ॥ 'बप्पु सुंदर अंगविनासु, कटरि]! मणहर तेयसिरि कटरि कटरि!लायन्नु वयणह~, ऐ! उवसमु लोयणह~ aiya aiya bali dhmmcrnnheN| 1 "बंदिणी" खं1टि* ॥ 2 "शीघ्रम्" जेटि* ॥ 3 तिदुजाणे भ्रा0 ॥ Page #96 -------------------------------------------------------------------------- ________________ 15 150] विणयंधरभजाणं अक्खोहसीलया सूरसेगसूरिदेसणाए विणयंधर-तब्भजाणं पुव्वभववण्णणं च । 37 करहु रे ! नेयणइ~ रंकंधणि, अजहु अन्जु सुसेउ । वलि वलि जोयहुं चोजकरु, इहु परमप्पा देउ' ॥ 128 ॥ इय उल्लसंतसद्धो थौं सामनभत्तिराएण । बहुमाणमुबहंतो जिणम्मि एसो गिहं पत्तो ॥ 129 ॥ कुसलाणुबंधिकम्मोदएण अह तस्स भोयणावसरे । पत्तो तिलोयनाहो भिक्खट्ठा गिहदुवारम्मि ॥ 130 ॥ . तं पेच्छिऊण बंदी आणंदरसुद्धमायसव्वंगो । पडिलाभेइ जिणिंदं परिवेसिय कामगुणिएण ॥ 131 ॥ चिंतै य 'अहं धन्नो सहलं मे जम्म-जीवियं अज्ज । जं भयवं दाणमिण पडिच्छए पाणिपुडएण' ॥ 132 ॥ 5 एत्यंतरम्मि गयणे उच्छलिओ देवदुंदुहिनिनाओ । घोसिंति 'अहो दाणं ! अहो mahAdANa'mii विवुहा ॥ 133 ॥ जणजणियमहच्छेरं गंधोदय-पुप्फवरिसणं जाय । उक्कोसा वसुहारा पडिया य घरंगणे सहसा ॥ 134 ॥ अवि यनर-नरवै-असुर-सुरा बंदित्तं बंदिणो वि से पत्ता । किं वा सुपत्तदाणा जायै अञ्चब्भुयं न जए ? ॥ 135 ॥ इय पयडं माहप्पं पेच्छंतो सुद्धदाणधम्मस्स । भेत्तूण कम्मगंठिं ईसणसड्ढो इमो जाओ॥ 136 ॥ 10 विणिओइऊण वित्तं पवित्तपत्तेसु दूरियदुरासो । चइऊग पूइदेहं पत्तो पढमं अमरगेहं ॥ 137 ॥ भोत्तण चिरं भोए सुरसुंदरिविसरवड्ढियामोए । चविउममरालयाओ एसो विणयंधरो जाओ ॥ 138 ॥ जाओ जहत्थनामो इमेण जाएणे रयगसारिभो । जणणी वि हु पुनजसा पुन्नजसा चेव संपन्ना ॥ 139 / / रूवं कलाकलावो लच्छी कित्ती कलंकनिम्मुक्का । अंतेउरं सुतारं सब्बं दाणस्स फलमेयं ॥ 140 ॥ अवि यदाणं पुन्नतरुस्स मूलमणहं पावाऽहिमंतक्खरं, दालिदुमकंदलीवणदवो दोहग्गरोगोसहं । / सोवाणं गुरुसग्गसेलचडणे मोक्खस्स मग्गो वरो, ता दायव्वमिण जिणुत्तविहिणा पत्ते सुपत्ते सया ॥ 14 ॥ विगयधरपुब्धकयं सिहं नरनाह ! तुम्ह संखित्तं । संपइ सुण एगग्गो वुत्तंतं एयघरणीण ॥ 142 ॥ अत्थि कलाविकुलड्ढं कैविसरविरायमाणघणसालं । साएयपुरं गिरिकाणणं व सच्छंदरायसुयं ॥ 143 ॥ तत्थ य हैय-गयनाहो उन्नामियकेसरो ऐकरालो । विप्फुरियपोरुसो केसरि च नरकेसरी राया ॥ 144 ॥ 20 कमला इव कमलकरा तस्स पिया कमलसुंदरी देवी । रइसुंदरी य दुहिया रै व्य रूवेण सुपसिद्धा ॥ 145 ॥ अह बुद्धि-रिद्धि-सुइसंपयाहि guruNdhnny-थेर्साहुण्ल्या। मंति-महेन्भ-पुरोहा संति पसिद्धा तहिं नयरे ॥ 146 ॥ सिरिदत्त-सुमित्त-सुघोसनामया बहुमया म्हीफुन्नो। रयणायर व ते उण नियनियमेरं न लंघंति ॥ 147 ॥ तेर्सि लक्खण-लच्छी-ललियाघरिणीण कुच्छिखाणीसु । उप्पन्नमणग्धेयं कन्नारयणत्तियं अस्थि ॥ 148 ॥ ता बुद्धि-रिद्धि-गुणपुबसुंदरीनामधेयपयडाओ । उवहसियसुरवहूओ तिन्नि वि लायन-रूवेहिं । / 149 ॥ 25 गिन्हंतीण कलाओ तासिं एगत्थ लेहसालाए । रइसुंदरीए सद्धिं जाया पीई समगुणाणं ॥ 150 ॥ 1 नयण खं1 विना । / 2 संकेत:-"रंकधणि त्ति रङ्कधाणिः" / "रङ्कतृप्तिः" जेटि. ॥ 3 पहु kha2 भ्रा0 ॥ 4 "परिपूर्ण" जेटि0 ॥ 5 "अर्द्धत्रयोदशकोटिरूपा" जेटि0 ॥ 6 संकेत:-"अस्थि कलावीत्यादौ [गिरिकाननपक्षे] कलापिन:-मयूराः [साकेतपुरपक्षे] कलाविदश्च । [साकेत0] कोविदाः, [गिरि0] कव(प)यश्च । [गिरि0] शाला:-वृक्षाः, [साकेत.] शालाश्च-गृहाणि । [गिरि.] राजशुकाः, [साकेत0] राजसुताश्च" ॥ 7 संकेत:-"[केसरिपक्षे] हता गजनाथा येन, [राजपक्षे] हय-गजानां नाथश्च । [केसरि0] उद्भटीकृतकेसरसटः, [राजपक्षे] उन्नामिताः-अतिसमृद्धीकृता ईषदीश्वरा येन । [के.] कराल:-भीषण', [rA0] मनोज्ञश्च" ॥ 8 संकेत:-कमलापक्षे] कमलकर (रा), [राज्ञीपक्षे] कमला(ले) [इव] करौ च यस्याः" ॥ 9 "बृहस्पति कुबेर-ब्रह्मसदृशाः" जेटि. ॥ 10 संकेत:-"साइलय ति सदृशाः" ॥ Page #97 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 38 पुहवीचंदचरिए बीए कमलसेण-गुणसेणाभवे अवि य विसाण कुलीणाणं धणीण धम्मीण तदियराणं च । पायं तुलगुणाणं जायै जीवाण मित्तत्तं । / 151 / / नेहनिरंतरयाए ताओ चौरो वि पायमेगत्थ । भुंजंति सुवंति रमंति लोयलोयणकयां । / 152 / / किंबहुना ? 'एसा कज्जवसेण वम्महपिया जाया चउद्धा णु किं ?, देवी किं व सरस्सई फुडमहो ! एवंसरूत्रा ठिया ?' / रूवं नाणगुणं चणमसरिसं तासिं समं पेच्छिरो, जाओ विम्हियमाणसो पुरजणो एवंवियप्पाउलो ॥ 153 ॥ अह रिद्धिसुंदरी मंदिरंतिए ताहिं रंरंमंतीहिं । निज्झाइया कयाई पवित्तिणी गुणसिरी नाम ॥ 154 ॥ जा कलंकमुक्का दूरियोसुग्गमा थिरसहावा । निच्चमखंडायारा औव्वगहनाहमुत्तित्र ॥ 155 ॥ वासौव्व सुमेहा अदिदोसायरा अरयसंगा । ससियरधवलंबरसच्छमाणसा सरयलच्छि व्व । / 156 / / अंगीक परमहिमा विउडियक्रमलायरा हिमौ व्व । झिज्जंतसयलदोसा सुसीयला सिसिरमैय व्व ॥ 157 ॥ परहुयमहुरालात्राणंदियलोया वसंतमुत्ति व्त्र । गिम्हमया इत्र कयजणबैहुसेया उग्गतवणाहा ॥ 158 ॥ इय सव्वकालसीलं पवित्तचित्तं पवत्तिणिं दद्धुं । भणियं रायसुयाए वियसंतमुहारविंदा ॥ 159 ॥ 'चंद्रकल v सतारा 'किंकियवेसा हला हु का एसा । सहिया समाणवेसाहिं रायहंसि व्व हंसीहिं ?" ॥ 160 भणियं वणियसुयाए ऽअम्ह गुरूणं पि गौरवद्वाणं । उग्गतवच्छौयंगी एसा समणी समियपावा । / 161 ॥ अच्चन्भुयं च सामिणि ! एयाए माणसे विसालम्मि । निम्मलदेयकलियम्मि वि न यहंसो पयं कुणै ॥ 162 धना नियंति एयं, धन्ना वंदन्ति भत्तिराएण । धन्ना इमीए वयणं निसुणंति कुणंति य सया वि' / / 163 ॥ इय सौं सव्वाहिं गंतूणं ताहिं बंदिया गुरुणी । तीए वि सुत्तविहिणा धम्मका तासि पारद्धा ॥ 164 ॥ "दुलहं मणुस्सजम्मं लडूणं रोहणं व रोरेण । रयणं व धम्मचरणं बुद्धिमया हंदि ! वेत्तव्वं ॥ 165 ॥ सिद्धं पि महाविज्जं असतो निष्फलं जहा कुणै । तह धम्मपमाइलो हारै पत्तं पि मणुयत्तं ॥ 166 ॥ जह पत्थणालसाणं चिंतामणिणो न दिन्ति धणरिद्धिं । धम्मचरणालसाणं तह विहलो मणुयजम्मो वि ॥ 167 जह दुलहं कप्पतरुं लद्धं मग्गइ वराडियं मूढो । मोक्खफले मणुयत्ते तह मूढो मग्गए विसर ॥ 168 ॥ ता गिन्हह सम्मत्तं, पडिवज्जह संजमं धुयावज्जं । तप्पह तवं महंतं, जै मग्गह जम्म-मरणंतं ॥ 169 ॥ छूढं संजमकोट्ठे ताविज्जंतं तवग्गिणा धणियं । मुंचइ कम्मकलंकं जीवसुवनं न संदेहो ॥ 170 ॥ देह धुवं विणासी, तव-संजमसाहणं फलं तस्स । वोलै hu~liyaM जीयं, ता मा धम्मे पमाह " ॥ 171 ॥ इय गणिणिमुहमयंका झरियं वयणामयं पियंतीणं । मिच्छत्तविसमसेस नहं तासि खणद्वेण ॥ 172 ॥ तो ताहिं सप्पमोयं भणियं " भयवै ! न अन्नहा एयं । जं तुमए आइडं किंतु वयं मंदसत्ताओ ॥ 173 ॥ [2.151 1 संकेत:- " रंरमंती हि ति भृशं रममाणाभिः " ॥ 2 संकेत:- " [ग्रहनाथमूर्तिपक्षे] मृगकलङ्कः, [गुणश्रीपक्षे] मदकलङ्कश्च । [ ग्रह] दोषा-रात्रि:, [गुणश्री0 दोषाः - ] दूषणानि च । [ प्रह0] अखण्डाकारा, [ गुणश्री0] अखण्डाचारा च ॥ 3 संकेत:- "[वर्षापक्षे] सुमेघा, [गुणश्री0 ] सुमेधा च । [ वर्षा0] दोषाकरः - चन्द्र:, [गुणश्री0 ] दोषादरश्च । [ वर्षा0] अरजःसङ्गा, [गुणश्री0 ] भरतसङ्गा च । शशिध (क) रधवलं [शरत्पक्षे] अम्बरम्-आकाशं स्वच्छं व मानसं सरो यस्याम्, अन्यत्र तु अम्बरं-वस्त्रं मानसं तु चित्तम्" ॥ 4] सङ्केत:" [हेमन्तपक्षे] अङ्गीकृतं परमहिमम् [गुणश्री * ] परा च महिमा यया । [ हेमन्त0] विकुट्टिताः कमलाकराः, [गुणश्री0] कमलादरश्च यया । [शिशिरपक्षे] दोषा-रात्रि:, [ गुणश्री0 ] दूषणानि च " ॥ 5] सङ्केत:- " [ ग्रीष्मपक्षे] बहुस्वेदा, [गुणश्री0 ] बहुश्रेया च । [ प्रीष्म0 ] उतपनाभा, [गुणश्री0 ] उग्रतपनाथा च" ॥ 6 संकेत:- " किंकियवेस त्ति धवलवेषा" ॥ 7 " उप्रतपःकृशाङ्गी" जेटि0 ॥ 8 सङ्केत:- " मानसे-सरोवरे, चेतसि च" ॥ 9 सङ्केतः- "दकं - जलम्, दया च- करुणा" / / 10 सङ्केत:- " राजहंसो रागहंसश्च" ॥ 11 संकेत:- "हुलियं ति शीघ्रम् " ॥ Page #98 -------------------------------------------------------------------------- ________________ 203] विणयंधरपढमभजाए पुचभवे रइसुंदरीनामाए जम्मो पाणिग्गहणं रूवक्खित्तमहिंदसीहरायमग्गणं c। 39 जओ . उप्पाडिओ वि तुम्भेहिं अक्तूलं व एस हेलाए । तवचरणभरो अम्हं भासइ गिरिरायगरुययरो ॥ 174 ॥ ता मोहविणडियाणं पडियाण पमायरुंदरेणीए । हत्थालंबसमाणं देहि गिहत्थोचियं धम्म" ॥ 175 / / कलिऊण जोग्गयं मग्गसाहणे साहुणीपहाणाए । दिन्नं तासि विसुद्धं सम्मत्तं निम्ममत्ताए ॥ 176 / / भणियं च 'जै न सकह सव्वाणुच्चय-गुणवए धरिउं । तह वि परपुरिससंगे अकरणनियमं ददं कुणह ॥ 177 ॥ 5 पावं सयं न कीरै, विणियत्तिज्जइ परो वि पावाओ। मैविहवा नयनिउणं अकरणनियमस्सरूवमिणं ॥ 178 ॥ एत्तो वित्थरै जए विमला आचंद-सूरियं कित्ती । एत्तो कल्लाणपरंपरेण पाविजए मुत्ती ॥ 179 ॥ वदंति वसे तियसा, चिंतियमेत्ताइं सबकजाई । संपज्जति जियाणं एत्तो एत्थेव जम्मम्मि' ॥ 180 ॥ 'उचियं कुलंगणाणं परलोयसुहावहं च तुब्भेहिं । आइटमोसहं जह मिटुं गुरुरोगहरणं च ॥ 181 ॥ इय जंपिरीहिं हरिमुल्लसंतगत्ताहिं ताहिं सहस त्ति । गुरुवहुमाणपहाणो पडिवनो एस वरनियमो ॥ 182 ॥ 10 लंतीण य एयं जिणगुरुसत्कारकरणनिरयाणं । जिणमयसुइरसियाणं सुहेण कालो गओ कोइ॥183 ॥ अह नंदणम्मि नयरे चंदनरिंदेण निय्य्याओ। रूवाइसओ रइसुंदरीए निसुओ हिययहारी ॥ 184 ॥ अणरायरसाइसया तेण निउत्तो तयत्थणे म्ण्ती। लद्धा य तेण पडिवत्तिनिउणमैमग्गमाणेण ॥ 185 ॥ तओविच्छड्डेण सुमहया विसज्जिया राइणा मुहमुहुत्ते । लच्छिन्न पुग्ननिहिणो सयंवरा तस्स सा पत्ता ॥ 186 ॥ 15 अह वासरे पसत्थे वत्ते वीवाहमंगले रम्मे । बद्धावणयाणंदो नंदणनयरे प्वित्थ्रिओ॥ 187 ॥ 'किं एसा सग्गवहू ? किंवा पायालकनया धना ? / लच्छी गोरी विजाहरिब मयणप्पिया किं वा ? ॥ 188 पैभवणं पैहई पैमग्गं पैसहं पैनिवाणं । सुव्वंति तम्मि नयरे इय नर-नारीगणुल्लावा ॥ 189 ॥ कालेण निक्कलंको चंदो चंदो न तीए जुन्हाए । जाओ जयम्मि पयडो संपत्तविसुद्धपक्वाए ॥ 190 ॥ ___अन्नदिणे कुरुवइणो महिंदसीहस्स संतिओ दूओ। चंदनराहिवपुरओ संपत्तो भणिउमाढत्तो । / 191 ॥ 20 'संदिटुं मह पहुणा अम्हं तुम्हं च पुन्धपुरिसाणं । इयरजणाऽसामन्नो आसि दढं नेहपडिबंधो ॥ 192 ॥ ते चिय सुया सुजाया चिट्ठति धय न निययवंसग्गे । दुबायहया वि न जे मुयंति पुघिल्लसंबंधं ॥ 193 ॥ सायर-निसायराण मेह-सिहंडीण मिहिर-नलिणीणं । दूरे वि वसंताणं पडिवण्णं na'nnahA होइ ॥ 194 ॥ किं वा भन्नौ अन्नं ? अन्न यसोजन्नमुबहंतस्स । सव्वं पओयणं मे कहियव्यं सबहा तुमए ॥ 195 ॥ अन्नं च नवोढा ते सुबै रइसुंदरी पिया देवी । तं अम्हं पाहुणिगं पेससु सम्माणिमो जेग ॥ 196 ॥ 25 जो मन्निजइ सयणो तस्स कलत्तं पि गौरवट्ठाणं । जम्हा पोत्तम्मि पिए होइ पियं पोत्तवेढणयं ॥ 197 ॥ सोऊण यवयणं भणियं चंदेण ईसि हसिऊण । "सबस्स जणियपणया भण कस्स न वल्लहा सुयणा ? ॥ 198 ॥ मित्ती परोक्यारो सुसीलया अज्जवं पियालवणं । दक्खिन्न-विणय-चाया सुयणाण गुणा निसग्गेण । / 199 ॥ ता दूध ! जुत्तमेयं संदिटं अम्ह तुह नरिंदेणं । उत्तमजसा हु सुयणा नियकुलमेरं न लंघेति ॥ 200 ॥ अम्हाण वि कहियव्वं पओयणं सबमेव जं उचियं । देवीए पेसणे पुण अन्ज वि न हु अवसरो कोइ ॥ 201 ॥ 30 वायापडिवत्तीए वि कलिओ नेहो महिंदसीहस्स । किं बज्झगोरवेणं पहंति खलु पंडिया जेणं ॥ 202 ॥ बझंति मुक्खविहगा नेहविहणेण बज्झदाणेणा । छेयाण बंधणं पुण नन्नं सब्भावभणियाओ ॥ 203 ॥ 1 सङ्केतः- रुंदरेणीप ति महापर्3e" ॥ For Private & Personal Use Orily Page #99 -------------------------------------------------------------------------- ________________ 40 पुहवीचंदचरिए बीए कमलसेण-गुणसेणाभवे [2. 204 तहा वाया सहस्समैया सिणेहनिज्झाइयं सयसहस्सं । सब्भावो सज्जणमाणुसस्स कोडिं विसेसेइ" ॥ 204 ॥ अह भणइ पुणो दूओ "देवीदसणसमूसुओ देवो । ता न हु जुत्तं तुम्हं तव्वयणं अन्नहाकाउं ॥ 205 ॥ ताव सुहओ गईदो जा मजायं धरेइ हिययम्मि । अण्णह रुट्ठो दारुणभयंकरो कस्स नो होइ ? ॥ 206 ॥ तुह चेव हियं भणिमो, कीरौ सामेण तस्स आर्सो। अण्णह बलिमड्डाए गहिउमणो सो मए कलिओं" ॥ 207 ॥ ताव कयभिउडिभंगो पभणइ चंदो "अहो ! कुलायारं । पालिउमिच्छइ स निको मग्गंतो परकलत्ताई ॥ 208 / / 5 अहवा-- 20 जं छम्नं आयरियं तैया जगणीए जोव्वणमरण । तं पयडिज्जइ इण्डिं सुएहिं सीलं चयंतेहिं ॥ 209 ॥ किं दूय ! घडै एयं जीवंतो नियपियं मुयै कोइ ? / अप्पेइ पन्नगो किं जीवंतो मत्थयाभरणं ? ॥ 210 / / 10 मिति नरिंदा छुप्यते चंद-दिणयरकरेहिं । निययकलते जे ते कह तं पेसिति परगेहं ?" ॥ 211 / / पुणरवि दूओ जंपइ "नरवै ! निसुणेहि सत्थपरमत्थं । 'आया हु रक्खियव्यो सवपयत्ता' जओ भणियं ॥ 212 भिच्चेहिं धणं रक्खह, दारं रक्खह धणेण भिच्चेहिं । नियजीवियं तु रक्खह धणेण दारेण भिच्चेहिं" ॥ 213 ॥ इय सो समुल्लवंतो नरवैभिच्चेण चंडसीहेण । निब्भच्छिऊण हत्थं निच्छूढो अद्धयंदेण । / 214 ॥ गंतूण तेण सिढे कुविओ धणियं महिंदसीहो वि । चलिओ निम्मज्जाओ जलही वा पलयपवणेण ॥ 215 ॥ ___ अवि य करिवरगुरुकल्लोलो फुरंतघणपुंडरीयडिंडीरो । पैसरंतपौरवाहो ऐभीमो खुहियजलहि व्य । / 216 ॥ सोऊण तमासनं चंदनरिंदो विवड्वियामरिसो । विष्फुरियरणुच्छाहो पत्तो सवडम्मुहो तुरियं ॥ 217 ॥ नियनियसामियकज्जुज्जयाण जसलालसाण तो सहसा । दोन्हं पि अणीयाणं पयट्टमाओहणं भीमं । / 218 ॥ मुहडेहिं समं सुहडा जुडिया, तह साइणो वि साईहिं । रहिएहिं महारहिणो, निसाइणो पुण निसाईहिं ॥ 219 खित्तं च खणेण पडिप्पहेण चंदस्स सेन्नमियरेण । थेवं बहुणा सरियाजलं व जलनाहनीरेण ॥ 220 ॥ अह पवणजवणउत्तुंगतुरयजुत्तं रहे समारूढो । रोसानलदुप्पेच्छो सयमेव समुडिओ चंदो ॥ 221 ॥ . तो कुंताहयकुंजरविरसियभजतसेसदोघटुं । मोग्गरपहारछुज्जंतरहरवुत्तहहयथट्ट । / 222 ॥ अणवस्यवाणधोरणिविज्झंतपलायमाणपायालं । वित्तं तेण रिउबलं केसरिणा हरिणजूहं व ॥ 223 ॥ ता उढिओ सुरुटो महिंदसीहो चि जीवियनिरीहो । जायं च वणगयाण व तेसिं दोण्ह वि चिरं समरं । / 224 ॥ 25 कह कह वि गयाघायाऽऽसाइयमुच्छो छलं लहेऊण । भवियब्धयानिओया बद्धो चंदो महिंदेण ॥ 225 ॥ 'भो साहु साहु सुपुरिस ! नियडिओ अज ते सुहडवाओ' / इय जंपिरेण मंतिस्स अप्पिओ जीयरक्खत्थं ॥ 226 ॥ गंतूण तओ तुरियं पलायमाणम्मि चंदसेन्नम्मि । हाहारवं कुणंती गहिया रइसुंदरी तेण ॥ 227 / / मोयाविऊण चंदं रीसुण्द्रिलाभ्व्द्द्द्धियान्न्ण्दो। पत्तो नियम्मि नयरे भणिउं च तई समाढत्तो ॥ 228 ॥ 'सुंदरि ! सुयमेत्ताए अणुराओ मे तुमम्मि स्ण्जाओ। तव्वसएण य विहिओ संरंभो एत्तिओ एस । / 229 / / 30 ता एस पयासतरू साहल्लं लहौ तुह पसाएण । पडिवज्जसु नणु संपइ कुरुजणवयसामिसालित्तं' / / 230 ॥ तो चिंतै चंदपिया "घिरत्थु संसारविलसियं पावं । रूवं पि मज्झ एवं अणत्थमूलं जओ जायं ॥ 231 ॥ 1 'हि पत्थ परमत्थं je0 ॥ 2 सङ्केत:-"पसरंतपौरवाह ति [जलधिपक्षे] वाहाः-प्रवाहाः, [महेन्द्रसिंहपक्षे] अश्वाश्च" ॥ 3 सङ्केत:-" पायालं ति पदातीनां समूहः पादातम्" ॥ Page #100 -------------------------------------------------------------------------- ________________ 261] चंदरायस्स महिंदसीहाओ पराजओ सीलरक्खग् रइसुंदरीए तवोएट्ठाणं च । जं किर एयनिमित्तं संपत्तो पाणसंसयं दिओ। एसो विमुक्कलज्जो इच्छइ एवं नरयवायं ॥ 232 ॥ अवियाणिय मह चित्तं कामग्गहमोहिएण एएण । हा! कह कओ निरत्थो संहारो भूरिसत्ताणं ? ॥ 233 / / किं बहुणा ? ते धन्ना संपत्ता मुत्तिमुत्तमं जे उ । जम्हा ते जीवाणं न कारणं दुहलवस्सावि ॥ 234 ॥ कह नाम रक्खियव्वं सीलं एयाओ पावचरियाओ? / अहवा वि कालहरणं भणियं असुहस्स नीईए ॥ 235 ॥ ता सामपुचगं चिय कालविलंब इमं विहावेमि । सामं विणा न तीरै वारिउमेसो जओ लुद्धो" ॥ 236 ॥ 5 इय भाविऊण पभणइ 'कलिया गाढाणुरागया तुज्झ । पत्थेमि अओ किंचि वि जै न कुणसि पत्थणाभंग' ॥ 237 भणइ नियो ऽजीयस्स वि पहबसि तं तह विजंपसि किमेवं ? / जो देइ सिरं सुंदरि ! सो किंजाइज्जए नयण ? 238 अहवा तिलोयमंदिरमझगयं दुल्लहं पि जाएहि । संपाएमि अवस्सं तणं व तुलिऊण जीयं पि ॥ 239 ॥ रइसुंदरीए भणियं 'अलाहि अन्नण एत्तियं भणिमो । मा बंभनयभंग कुणसु महं जाव चउमासं' ॥ 240 / / पडिभणइ पत्थिवो तो "वज्जपहाराओ दारुणं eyN। taha vi 'तुहाऽऽणाभंगो न हु काययो' ति पडिवनं" ॥ 241 10 तो रुंदवसणसायरपडिया दीवं व पाविया सहसा । एइहमेत्तेणं चिय जाया सा निव्वुया किंचि ॥ 242 ॥ पहाणंगरायपमुहं अकुणंती सयलमंगपरिकम्मं । सोसंती य सरीरं निचं आयंबिलाईहिं ॥ 243 ॥ जाया खल्लकवोला परिसोसियमंससोणिया धणियं । सुक्ककडीयड-सिहिणा पयडनसा फरुसकेसा य ॥ 244 ॥ मलकिणकसिणियकाया दवदड्ढा कमलिणि व्ध न्र्व्द्द्न्ना। दिट्ठा सा अन्नदिणे पडिपुन्नप्पायवयसमया ॥ 245 / / भणिया य 'सुयणु ! किं पुण संजाया एरिसी तुहावत्था? किं अस्थि कोइ रोगो? दुक्खं वा माणसं तिव्वं ? 246 15 भणइ रइसुंदरी तो ऽनरवर ! वेरग्गओ महाघोरं । पडिवनं वयमेयं ओलुग्गा तेण जाय म्हि ॥ 247 ॥ पालेयव्वं च मए तहा वि ऐदुक्कर पि वयमेयं । जं वयभंगो नरयस्स कारणं नियमओ भणिओ' ॥ 248 / / वज्जरै तओ राया 'किं पुण वेरग्गकारणं तुज्झ । जेणेरिसमारदं मुद्दे ! उग्गं तवोकम्म?' ॥ 249 ॥ सा भणइ "मेइणीसर ! sarIrameva'ppaNo महापावं । वेरग्गकारणं मे पायडदीसंतदोससयं ॥ 250 ॥ अवि य 20 वस-मंस-हड्डु-सोणिय-मुत्ता-'सुइ-सिंभ-पित्तपडहत्थं । दारेहिं नैवहिं एवं झरै सया असुइनीसंदं ॥ 251 ॥ परिसीलियं पि मुहुमुहुधोवण-धूवण-विलेवणाईहिं । न मुयै विगंधिभावं सुनियंसियभूसियमवीमं ॥ 252 ॥ अंतो बहिं च जं जं भोगंगमिमस्स मुटठु सुहगंधं । उवणिज्जा निजइ तं इमेण सहसा असुइभावं ॥ 253 ॥ अच्चंत दुविसहो गंधो एयस्स खलसरीरस्स । कस्स न करेइ गरुयं वेरग्गं नणु सयन्नस्स? ॥ 254 ॥ अनं च एस अन्नो दोसो एयस्स पावदेहस्स । इय निग्गुणण इमिणा मोहिजड जं गुणडढो वि"॥255॥ 25 एवं विरागजणणि सौं तदेसणं मणागं पि । न हि भाविओ नरिंदो घणंबणा मग्गसेलो n॥256॥ चिंतै य 'अपरिकम्मा एसा अंगे विरागय पत्ता । होही पुणो वि सत्था नूणं नियमे सैमत्तम्मि' ॥ 257 / / 'मा कुणसु सुयणु ! खेयं पुजौ नियमो मुहेण तुह एसो'| इय जंपिऊण हसिरो तो राया पडिगओ त्त्तो॥258॥ अवहिम्मि पुणो पुन्ने वुत्ता भुत्तुत्तरे महिंदेण । 'उक्कंठिओ म्हि संदरि! बाढं तह संगमे अज्ज' ॥ 259 ॥ तो भणियं देवीए "सच्चयमाहाणयं इमं जायं । टओण्रस्स मरणसमओ मग्गिज्जइ पंचहिं सरहिं ॥ 260 ॥ अज्ज मए बहुकाला परिभुत्तं निद्धमणहरं भत्तं । तेण सरीरे संपइ वट्टै हल्लोहलो औलो ॥ 261 ॥ 1 संकेत:-"भोलुग्ग त्ति विच्छाया" ॥ 2 "नेत्रर-कर्ण2-नासार-मुखी-अपान 1-मेहना1ख्यानि 9 पुंसः, स्त्रीणां तु स्तनद्वयेनैकादश" जेटि0 ॥ 3 समत्थम्मि je0विना ॥ 4 "अधमाश्वस्य" जेटि0 ॥ Page #101 -------------------------------------------------------------------------- ________________ 12 पुहवीचंदचरिए बीए कमलसेण-गुणसेणाभवे [2. 262फुडै सिरं वियणाए, ऐरुंदा मूलवेयणा तुंदे । तुटूंति व संधीबंधणाणि सव्वाणि समकालं" ॥ 262 ॥ इय दीणं भणिरीए मयणहलमलक्खियं कयं वयणे । वमियं च तेण सहसा तक्खणभुत्तं सयलभत्तं ॥ 263 ॥ भणियं ससंभमं तो "पेच्छ सरीरस्स देव ! असुइत्तं । तबिहमणुन्नमन्नं खणेण असुईकयं जेण ॥ 264 ॥ अन्नं च सुहय ! साहसु ऐसयछुहिओ वि को वि किं eyN। icchaha puriso भोत्तुं तुम्हारिसवालिसं मोत्तुण्?"॥265 जंपइ पुहैपहू तो ऽसुंदरि ! कह बालिसो अहं होमि?| कह वा एरिसभत्तं भोत्तुं इच्छामि पसयच्छि !? ॥ 266 इयरी भणइ 'वियक्खण ! पयर्ड एयं पि किं न लक्खेसि । परपरिभुत्तकलत्तं एत्तो वि 'विलीणय होइ ? ॥ 267 'सच्चं सुंदरि ! एयं इह परलोए विरुद्धमच्चतं । रागाइरेगओ हं तहा वि तुह संगमे लुद्धो' ॥ 268 ॥ इय जंपिरो नरिंदो भणिओ तीए वि मुक्कनीसासं । 'एत्थ निहीणे देहे किं रागनिबंधणं तुज्झ ? ॥ 269 ॥ भण्णइ निवेण ताहे ऽसुंदरि ! तवसोसिए वि तुह देहे । नयणंबुरुहस्स फुडं मोल्लं पुहई वि नो होई ॥ 27 ॥ 10 नाऊण निच्छयं से उवायमन्नं अपेच्छमाणीए । नियसीलरक्खणत्थं अगणंतीए तणुविणासं । / 271 ॥ * रइसुंदरिदेवीए अवलंबिय साहसं महाचोज्जं । उप्पाडिऊण सहसा लोयणजुयमप्पियं रन्नो ॥ 272 ॥ भणियं च 'गिन्ह सुपुरिस ! इमाई ऐवल्लहाई हिययस्स । कुगैनिवाडणपडणा अलाहि सेसंगसंगेण ॥ 273 ॥ दट्टण तं विचक्टुं वियलियराओ नरेसरो जाओ । वड्ढियगरुयविसाओ सविम्हओ भणिउमाढत्तो ॥ 274 ॥ 'हा सुयणु ! कीस तुमए कैयमेयमईवदारुणं कम्मं । मम अप्पणो य दुइदाहदायगं दुक्करं सुटु ?' ॥ 275 ॥ 15 तीए भणियं "नरवर ! मम तुम्ह य सुहनिबंधणं एयं । कडुगोसहं व आगाढरोगिणो रोगसमदच्छं ॥ 276 ॥ जं मैलिजै वंसो, वजइ भुवणे सया अयसपडहो । पाविज्जइ नरयगई नरवर ! परदारसंगेण ॥ 277 ॥ दालिई दोहग्गं नपुंसयत्तं भगंदरं कोढं । जीवा अणंतखुत्तो लहंति परदारसंगेण ॥ 278 ॥ निरएम तिव्वदुक्खं, नेल्लंछणमाइयं च तिरिएमु । जीवा अणंतखुत्तो लहंति परदारसंगेण ॥ 279 ॥ एयारिसदुक्खाणं चुका अहयं तुमं च एत्ताहे । इय उभयहियं एयं कयं मए दुकरं जै वि ॥ 280 ॥ 20 अण्णं च मह दोसेण महायस! पावाभिमुहो तुम पि स्ण्जाओ। ता कह दंसेमि नियं वयणं तुह मंदभग्गा है ? ॥ 28 ॥ जै लोयणहाणीए वारिज्जइ तुम्ह दोग्गईगमणं । ता किं न मए लद्धं ? परत्थसारा जओ पाणा" ॥ 282 ॥ एमाइजुत्तिसारं गंभीरं देसणं निसामितो । पडिबुद्धो नरनाहो परिओसवसा भणइ देविं ॥ 283 ॥ 'मुंदरि! हिया-'हियाण सुठ्ठ विभागं तुमं वियाणासि । ता आइस जमियाणि जुत्तं मम मंदपुनस्स' ॥ 284 ॥ सा पभणइ 'निवसुंदर ! कुण विरई परकलत्तसंगस्स । जेण भवसंभवाणं दुक्खाण न भायणं होसि ॥ 285 ॥ अणुतावतिव्वहुयवहडझंतमणोवणो तओ राया । मन्नंतो धम्मगुरुं तं पडिवज्जइ तयादेसं ॥ 286 ॥ 'हा ! कह महासईए कओ अणत्थो मए अणज्जेण?' / इय सोयनीसहंगो जाओ य विमुक्कवावारो ॥ 287 ॥ अह रइसुंदरिदेवी सासणदेवि मणम्मि काऊण । काउस्सग्गम्मि ठिया झायंती जिणनमोकारं ॥ 288 ॥ आकंपिया य सहसा तयंतियं देवया स्मायाया। कुणै नयणाई तीसे सविसेसविलाससोहाई ॥ 289 ॥ 30 तदसणसीयलवारिवारियासेससोयसंतावो । जाओ थिरयरचित्तो पडिवनवए नरवरिंदो ॥ 290 ॥ मरिसाविऊण बहुहा पञ्चइयमहंतएहिं परियरियं । कयबहुविहप्पसायं पेसइ तं नंदणं नयरं ॥ 291 ॥ संदिढे चंदस्स वि जह "एसा मज्झ सोयरी भइणी । धम्मगुरू परमप्पा महासई देवकयरक्खा ॥ 292 ॥ 1 "जुगुप्सनीयम्" जेटि0 ॥ 2 मारतो je0विना ॥ 3 कयमेवम je0 ॥ Page #102 -------------------------------------------------------------------------- ________________ 322 ] विणयंधरबी भज्जाः पुव्वभवे बुद्धिसुंदरीनामियं पर सीलभंगट्टं तन्नयरनिवपत्थणा । ता या उवरिं अहासंका न काइ कायव्त्रा । खमियव्त्रो अवराहो ममावि पाविट्ठलट्ठस्स ॥ 293 ॥ धन्नो तं जस्स घरे तिहुयणलच्छि व्त्र पंकयदलच्छी । अच्छइ निच्छियसारा एसा सुररक्खिया सक्खा " ॥ 294 दट्टू तं किसंगिं सोऊण महिंदसीहसंदिट्ठे । वृत्तंतं च पवित्तं चंदनरिंदो दढं तुट्ठो ॥ 295 ॥ ती सद्धिं सद्धम्मविद्धिसारं मणोरमं रज्जं । परिवालिउमारद्धो फुरंतजसकित्तिसंताणो ॥ 296 ॥ एवं अकरण नियमो सम्मं आराहिओ निवसुयाए । वयणं पवित्तिणीए निरंतरं संभरंतीए ॥ 297 ॥ जेथु गणं हि अत्थु वइज्जइ, तुच्छइ वि पाणपीड रक्खिज्जइ । जेत्थु अजुत्तु जुत्तु जोइज्जर, नेहह तासु जलंजलि दिज्जइ " ॥ 321 ॥ नाऊण निच्छयं से कलिऊण य कालजावणाकालं । तं बुद्धिपुव्त्रयं बुद्धिसुंदरी सायरं भणइ ॥ 322 ॥ 1 वयणं खं 1 0 / / 2 रायसिरिणो 1 ॥ 3 परत्थं saM1 ॥ 4 तुच्छु 2 ॥ अह बुद्धिसुंदरी विहु दिष्णा पिउणा सुसीमनयरम्मि । कयपत्थणस्स बहुसो सुकित्तिणो रायमंतिस्स ॥ 298 ॥ उत्तमकलाकलावं पुनं ताराहिवं व तं लहिउं । छणजामिणिव्व सुहया सुसोहिया सा जए जाया । / 299 / / अन्नदिणे नरवरणा नीहरमाणेण रायवाडीए । दिट्ठा पासायतले फुरंतकंती सुरवहु व्व ॥ 300 ॥ लायन्नमणन्नसमं तीए दट्ट्ण माणसं तस्स । खुत्तं सिलाजउम्मि व संचरिडं तरै नन्नत्थ ॥ 301 ॥ कामग्गितत्ततणुणा उवायमश्नं अपेच्छमाणेण । teNa'NNadiNe दूई नियदासी पेसिया तीसे ॥ 302 ॥ उवलोहिया वि तीए विचित्तजुत्तीहिं मणहरुत्तीहिं । निन्भच्छिऊण हत्थं निद्वाड चेडियं सा उ ॥ 303 ॥ तह विनिवो मोहंधो गहिओ कामग्गहेण उग्गे । ववगयलज्जोऽणज्जो सज्जो गहणुज्जओ संतो ॥ 304 ॥ सहसा सपुत्तदारं बंधाविय चारए खिवै मंतिं । maMtatribheya'varAhaM पयडं कवडेण जंपतो ॥ 305 ॥ पौरेहिं पौरविणयं 'न कुणै एसो इमं' ति विंतेहिं । कह कह वि मोइओ सो न य मुंबई सुंदरि तह वि ॥ 306 ॥ संलवर उच्चस 'भो भो ! ता कुणह पच्चयं मज्झ । मुंचिस्सामि इमं ता न अन्नहा ऐचिरेणावि' ॥ 307 ॥ विनायतयज्झा नागरया पडिगया विलियचित्ता । अंतेउरं पवेसिय इयरेण वि सुंदरी भणिया ॥ 308 ॥ 'विन्नता दूईए मह वेणा तह वि किं न मन्नेसि ? / सोहग्गाओ उवरिं किं मग्गसि मंजरिं मुद्धे ? ॥ 309 ॥ को एत्तियं कुणंतो पडिवन्नं होज्ज जै पुरा तुमए ? / कज्जम्मि सामसज्झे को दंड चंडमाढवई ? ॥ 310 ॥ एयारिसनिब्बंधा जै मुणिओ मह सिणेहसन्भावो । ता मा मामत्रमन्नसु अखंडिओ होइ जेणेस' ॥ 311 ॥ सोऊण रायवयणं संवेगरसं परं अणुहवंती । तं पडिवोहिउकामा मंतिपिया भणिउमादत्ता ॥ 312 ॥ 'एयारिसे अकज्जे रमंति जे होंति हीणजाईया । तुम्हारिसाण नरपहु ! न हु छज्जइ एरिसं पावं । / 313 ॥ न चयै मेरं सुयणो ताविज्जंतो वि तिव्वदुक्खेण । पहओ वि चंडमरुया लंघै किं सायरो सीमं ? / / 314 / / यरिसिणोय तुभेदुनयनासणनिमित्तमिह सिट्टा । सयमेत्र दुम्नयरया kaha'NNaloyaM निवारिहिह ? / / 315॥ अन्नं च पत्थिवाणं अवच्चपाया पया सदसत्था । ता तत्थ पेमरागो न संगओ नायसाराण ॥ 316 ॥ उत्तमकुलजायाओ जायाओ संति ते अणेगाओ । लज्जसि किं न महंतो हीणाओ मारिसित्थीओ ? ॥ 317 ॥ 25 पोरुसपयावपाय वदवपायपरंगणापसंगेण । मा मा लिहसु निरत्थं अयसपइंसत्थं (त्थिं) मयंकम्म' ॥ 318 ॥ इय सोत्रवत्तियं तीए मंतियं संतियं पि मूढस्स । भरियघडस्स व नीरं न तस्स कनंतरे थक्कं । / 319 ॥ हसिऊण भै तो सो "सुंदरि ! जाणामि निच्छियं सव्वं । किंतु न जुज्जइ एरिसवियारणा नेहरसियाण ॥ 320. भणियं ca 43 For Private Personal Use Only 5 10 15. 20 30 Page #103 -------------------------------------------------------------------------- ________________ 44 पुहवीचंदचरिए बीए कमलसेण-गुणसेणाभवे [2. 323___ "जै एस निच्छओ ते तहा विपडिवज्ज पत्थणं एग्। परिवालिज्जौ नियमा नियमसमत्ती तुमे मज्झ ॥ 323 ॥ जओ जो कुणै नियमभंगं जो वि य कारेइ कह वि दुब्बुद्धी । ते दो वि हुंति दुहलक्खभायणं भीमभवगहणे" ॥ 324 पडिवनमकामेणावि मेइणीसामिणा इमं वयणं । 'मा huja'sajjhayaM भामिणीण' परिभावयंतेण ॥ 325 ॥ इयरी वि किंचि निव्वुयहियया रन्नो विवोहणोवाए । मग्गंति चिय कालं गमेइ नाणाविणोएहि ॥ 326 ॥ अण्णदिणे आणाविय सुपसत्यं सित्थयं विसत्थाए । घडियं नियपडिबिंबं निउणाए पुत्थकम्मम्मि ॥ 327 ॥ तं पुण अंतो सुसिरं भरियममेज्झस्स दुरहिगंधस्स । बाहिं सुमठ्ठलटुं कयसुरहिविलेवणाडोवं ॥ 328 ॥ तो ईसि हसंतीए गोटिकए आगयस्स भूवस्स । दंसिय भणियं तीए ऽहोमि न वा एरिसी अहयं ? ॥ 329 ॥ विम्हियमणेण तेण वि भणियं 'ते साहु सुयणु ! कोस्ल्ल्ण्। सच्चवियं सविसेसं जेण इमं अत्तणो रूवं ॥ 330 ॥ जस्स तुमं हिययगया नियच्छमाणस्स तस्स फुडमेयं । नयण-मणोनिव्वाणं सुंदरि ! निस्संसयं कुणै ॥ 331 ॥ 'जै एवं ता सुपुरिस ! धरेहि एवं समंदिरे निच्चं । मुंचाहि मं इयाणि निबंधणं कुलकलंकस्स' ॥ 332 ॥ इय तीए संलत्ते पडिवुत्तं पत्थिवेण 'नणु एवं । पवणेण घणा इव झत्ति मज्झ पाणा विलिजंति ॥ 333 ॥ जे तुह संगसुहासारज्जुनिबद्धा दुहं मए रुद्धा । घाडेरुयससया इव अबंधणा ते पलायंति' ॥ 334 ॥ 'मन्ने मम संगाओ एईए संगमो सुहय ! सुहओ । अहयं मयणविउत्ता मयणमया चेव जं एसा ॥ 335 ॥ इय बिंतीए तीए उवणीया राइणो मयणमहिला । तेण उ सासूयं पिव पणोलिया पाविया भंग ॥ 336 ॥ दण असुइनियरं जंपइ राया 'किमेरिसं मुद्धे ! / बाढं दुगुंछणिज्ज बालाण वि चेट्ठियं तुमए ? ॥ 337 ॥ सा भणइ 'देव ! एसो नियपडिछंदो मए विन्निम्म्विओ। एयारिसि च्चिय अहं अहवा एत्तो विहीणयरी ॥ 338 ॥ जल-जलणाइपओगा सोहिजतो विसुज्झई एस । एयं तु मज्झ अंग नरनाह ! न सोहिउं सका । / 339 / / असुइम्मि समुप्पानं असुइस्स रसेण पावियं विद्धिं । अंतोऽसुइपडिपुग्नं असुई पज्झरै सम्बत्तो ॥ 340 ॥ 20 जं किर इमस्स मज्झे तं जै बाहिं पि पायडं होज्जा । काय-सुणयाण ता को रक्खेज इमं सुदक्खो वि ? ॥ 341 अविगणिय कुलकलंक इय कुहियकरंककारणे कीस । वियरसि सच्चंकारं तं नारय-तिरियदुक्खाणं? ॥ 342 ॥ तिलतुसमेत्तसुहत्थे मीणो इव मंसपेसियालुद्धो । पाडेहि अप्पयं मा हु धीर ! नरयानले घोरे । / 343 ॥ भुंजतो परदारं दारं पौणेइ नरयगुत्तीए । न य संपावै पारं पारंपरियाण दुक्खाणं ॥ 344 ॥ कस्स न मुहय ! सुहायै संगो तुम्हारिसेहिं सुयणेहिं ? / किंतु न सका सोढुं नरए वजग्गिजालाओ ॥ 345 ॥ 25 भोगसुहं मणुयाणं संजायै केई परिमिए दिवसे । नरए दारुणदुक्खं सागर-पेलिओवमाणेहिं ॥ 346 ॥ अन्नं च किं पेच्छसि मम अहियं नरवर ! अंतेउराउ निययाओ । जं कुणसि असग्गाहं बालो व्व अनायपरमत्थो ॥ 347 ॥ अवि य मग्गति विम्हिया जह एगं चंदं जले जले बाला। तह तुलं भोगसुहं मूढा अनन्ननारीमुं" ॥ 348 ॥ 30 इय निसुणंतो सहसा राया संवेगसारमुल्लवै । 'साहु सुभणियं सुंदरि ! नायं तत्तं मए दाणि ॥ 349 ॥ मोहंधस्स तए मम विवेगचक्खू मुनिम्मलं दिन्नं । नरयागडे पडतो झड त्ति धरिओ अहं तुमए ॥ 350 ॥ 1 पोत्थक जे.विना ॥ 2 अंतो झुसिरं भ्रा0 ॥ 3 बन्धनच्युतशशका इव इत्यर्थः ॥ 4 केवि पं. जे. ॥ 5 पल्लोवमा जे विना ॥ Page #104 -------------------------------------------------------------------------- ________________ 378] बुद्धिसुंदरीसीलरक्खणं । विणयंधरतैयभज्जाए पुत्वभवे रिद्धिसुंदरीनामाए धम्मेण सह पागिरगहणं । 45 भण किं करेमि इण्हिं तुज्झ पियं सुयणु ! मंदभग्गो ह ?' / तीए भणियं 'गिन्हमु विणिवित्तिं परकलत्तस्स' ॥ 351 तो हरिसपुलैयंगो cakko iva ditttthuggypyNgo| virao परदाराओ राया कयधम्मगुणराओ ॥ 352 ॥ 'भो साहु साहु सुपुरिस ! मुणियं तत्तं उरीकयं सत्तं । न य मेइलिओ सवंसो' इय सुंदरिए कयपसंसो ॥ 353 / / खामिय पुणो पुणो तं पूइयसकारियं विसज्जेइ । मंतिस्स वि सपसाओ राया पुचि व संजाओ ॥ 354 ॥ एवं अकरणनियमो अकलंको पालिओ इमीए वि । जिणसासणसरसिरुहं सेसं व सिरे धरतीए । / 355 ॥ 5 अह तामलित्तिउत्तमचित्तगयनेगमंगओ धम्मो । वाणिज्जकए सांकेयमागओ मुणियजिणधम्मो ॥ 356 ॥ तेण य कयाइ विवणिट्ठिएण किर रिद्धिसुंदरी दिट्ठा । सहसा सहीहिं सहिया वचंती रायमग्गेण । / 357 / / परिचिंतियं च ताहे ऽअहो ! असारे वि एत्थ संसारे । एसा सारंगच्छी सारायंति व पडिहाइ ॥ 358 ॥ जै कीरै गिहवासो आसाबंधो य विसयमुहलेसे । ता सह इमीए जुत्तो इहरा उ विडंबणा चेव ॥ 359 ॥ इय चिंतिरस्स अहियं वच्चै तहियं पुणो पुणो तस्स । वारितस्सावि वला दिट्ठी गिट्टि ध जवसम्मि ॥ 360 ॥ 10 एत्थंतरम्मि देखा कुऊहलालोयबाउलमणाए । तीए वि लोयणाई सहस च्चिय तम्नि पत्ताई ॥ 361 / / तं पेच्छिउकामाए तत्तो उदिस्स सहियणं भणियं । 'एसो हला ! नवल्लो दीसइ vA~luMjao कोइ' ॥ 362 ॥ मुणियमणोभावाए भणियं एगाए ईसि हसिऊण । 'सच्चं न एस वल्लो दीसह सहि! तिलमओ जेण' ॥ 363 अन्नाए संलत्तं 'सहि ! एसो निउणकरिसओ कोइ । जो उप्पायै खिलबल्लरेसु सहसा तिले विउले' ॥ 364 ॥ अन्ना वि आह 'मुद्धे ! नणु एसो पस्सओहरो "त्थिन्नो । जेण सहिचित्तवित्तं हरियं सब्बासि पच्चक्खं ॥ 365 15 ता उवणिजौ मुद्धे ! एस mahA~rAyagoyaraM तुरियं । jeNa'mha सामिणीए अप्पइ सयलं हिययरित्थं ॥ 366 ॥ अन्ना भणइ 'सयं चिय गहिओ एसो हलाऽणुराएण । नजइ जीवियकज्जे महै अओ सामिणीसरणं' ॥ 367 'नाया है' ति विलक्खा अह पभगइ रिद्धिसुदैरी ताओ । 'संचलह हला ! हुलियं अलं असंबद्धवाएण' ॥ 368 ॥ एत्यंतरम्मि सहसा छीयं धम्मेण निय्निमित्ताओ। भणियं च तयवसाणे 'नमो नमो जिणवरिंदाणं' ॥ 369 ॥ तं सुणिय समुल्लसियं अहिययरं रिद्विसुंदरीए वि । भणियं च 'चिरं जीउ जिर्णिदभत्तो जणो एस' ॥ 370 ॥ 20 आयन्निय नीसेसं वुत्तमिणं सुमित्तवित्तेसो । पुच्छइ धम्मसरूवं तयभिन्ने भन्नजीवो ब । / 371 ॥ नाऊण परियणाओ चेइय-जइपूयणेकरसियत्तं । तस्स सयमेव गंतुं वियरै धूयं सुहमुहुत्ते ॥ 372 ॥ मग्गंताण वि कुल-रूव-विहव-कोसल्ल-कित्तिकलियाण । जिणमयबज्झाण बहूण जा न दिन्ना पुरा पिउणा ॥ 373 संपइ अमग्गिया सा लद्धा धम्मेण जिणमयरएण । अहवा अमग्गिय चिय लहंति सोक्खं जिणमयत्था ॥ 374 / / वारिजयम्मि वत्ते संपुनमणोरहो सह पियाए । कयकाययो धम्मो संपत्तो तामलित्तीए ॥ 375 ॥ 25 जायं च तहा तेर्सि पेम्म नियडियहिययसम्भावं । न सहति विपओगं जह दो विनिमेसमेतं पि ॥ 376 ॥ अह अन्नया सभज्जो पोएण महग्यभंडभरिएण । धम्मो धणज्जणत्थं संपत्तो सिंहलद्दीवं ॥ 377 ॥ तत्तो विद्वत्तवित्तो पमुइयचित्तो लहुं पडिनियत्तो । पत्तो अंतो रयणायरस्स भवभीमरूवस्स ॥ 378 ॥ 1 मयलिओ kha2 ॥ 2 सागेय je0विना ॥ 3 तेण वि कयां je0 ॥ 4 संकेत:-"सारायंति व्यत्ति सारायमाणा" ॥ 5 सकृत्सूतगौः इत्यर्थः ॥ 6 देवा je0विना ॥ 7 "वालुंजओ-वणिक्" जेटि0 ॥ 8 "वल्लो हि रूक्षः, अतः स्नेहसद्भावात् तिलमयः-स्नेहमय." जेटि* ॥ 9 संकेत:-"तिलशब्देन स्नेहो लक्ष्यते" ॥ 10 एसो नूण करि je0 ॥ 11 सङ्केत:-"खिलवल्लरेसु ति अकृष्टक्षेत्रेषु" / "खिलवालरेषु-ऊषरक्षेत्रेषु अकृष्टक्षेत्रेषु कन्यासु इति भावः" जेटि* ॥ 12 त्येन्ना जे विना । "स्तेनःचौरः" जेटि0 ॥ 13 सङ्केत:-"महाराजस्य महारागस्य गोचरम् , राज्ञा रागेण च" ॥ 14 'दरी तत्तो । संचल्ल हला! जे.॥ Page #105 -------------------------------------------------------------------------- ________________ 46 पुहवीचंदचरिए बीए कमलसेण-गुणसेणाभवे [2. 379भवियव्ययानिओया अतक्कियं चेव दुदिणं जाय्ण्। उल्लालियकल्लोले. उच्छलिओ कालियावाओ । / 379 ॥ दठूण पलयमारुयपहयं व महोदहिं महाभीमं । ओलंबिया खणद्रेण नंगरा पोयभियगेहिं । / 380 ॥ संकोइओ सियवडो पारद्धा देवयाण विन्ती। वणियमिहुणेण विहियं सागारं तत्थ संवरणं ॥ 381 ॥ . भमिऊण जाणवत्तं चक्काइदं व ताव खणमेकं । सीमंतिणिहिययगयं गुज्झं पिव तक्खणे फुझे ॥ 382 ॥ परिमुकजीवियासं उब्बुड्डनिबुड्डणं कुणंतेहिं । कह कह वि फलयजुयलं सुंदरि-धम्मेहिं संपत्तं ॥ 383 ॥ चौ-पंचवासरेहिं लग्गाई दो वि एगदीवम्मि । मिलियाई च कयाई हरिस-विसायं वहंताई ॥ 384 ॥ सुलहाओ विवयाओ, दुलहा सुविसुद्धधम्मसंसिद्धी । इह संसारे घोरे अणोरपारे समुद्दे च ॥ 385 ॥ संपत्तीसु पमोओ न हु जुत्तो आवईसु य विसाओ । जाणियासारसंसारख्वजिणभणियतत्ताणं ॥ 386 ॥ धीरेहिं कायरेहि य सोढव्यमवस्समेव सुहदुक्खं । तम्हा धीरेहिं वरं सोढमिणं बुद्धिमंतेहिं ॥ 387 ॥ ते धीरा साहसिणो उत्तमसत्ता महायसा पुरिसा। आवैगया वि जे इह न धम्मकम्मे पमायति ॥ 388 ॥ इय अन्नोन्नं कयदेसणाहिं उद्धरियधीरभावाई । सावयधम्म सम्म कुणति ताई पसंताई ॥ 389 ॥ उद्धीकयं च तेहिं दीवतडे भिण्णवाहणियचिंधं । तं पेच्छिऊण पत्ता तत्थ नरा बेडियारूढा ॥ 390 ॥ भणिओ य तेहिं धम्मो लोयणवणिएण पेसिया अम्हे । जै एसि जंबुदीवं ता आरुह एत्थ बेडाए ॥ 391 ॥ ताहे पियासमेओ धम्मो तं बेडियं स्मारूद्धो। आरोविओ य पोयं सगौरवं पोयवणिएण ॥ 392 ॥ वच्चंति भरहसमुहं सनायकहाहि पमुइया दो वि । जाव जलनाहकूलं जायमहोरत्तदुगगम्मं ॥ 393 ॥ अह धम्मभारियं हिययहारियं लोयणो पलोयंतो । वम्महकिसाणुकीलाकवलियकाओ विचिंतेइ ॥ 394 / / "अहह ! चिराओ विहिणा सयलो विन्नाणपगरिसो नियओ । पयडीकओ इयाणिं रइऊण इमं वरं रमणि ॥ 395 अहवा 20 अविरयचावायड्ढणपगाढसुढियस्स कुसुमचावस्स । मन्नामि हत्थभल्ली जयविजयत्थं इमा सिद्धा ॥ 396 ॥ किं जोवणेण ? किं वा धणेण ? किं जीविएण रूवेण ? / जै मे सयं न लग्गइ एसा उकंठिया कंठे ॥ 397 नृणं न चेव इच्छइ नरमन्नं निययभत्तुणो एसा । को परिणयमायंदं मोत्तं निवप्फलं असइ?" ॥ 398 ॥ एवं स पावकम्मो अणप्पकुवियप्पसप्पगसियप्पा । धम्मविघायाभिमुहो संवुत्तो दूरभविउ व्व ॥ 399 ॥ जायम्मि मज्झरत्ते पसुत्तवक्खित्तपरियणे तेणं । खित्तो पमत्तचित्तो धम्मोऽगाहे नईनाहे ॥ 400 ॥ जाए तओ पहाए अनियंती रिद्विसुंदरी दैयं । किंकाययविमूढा परोविया करुणसद्देण ॥ 401 ॥ भणियं च लोयणेण वि 'हा हा ! मित्तो कहिं मम पउत्थो?' / हाहारवं कुणंतो परोविओ भियगवग्गो वि ॥ 402 ॥ अकंदिऊण सुइरं अणुणीया तेण सुंदरी बहुहा । भणिया य 'मा विसूरसु अहं भविस्सामि ते नाहो ॥ 403 ॥ तुह संतियं किसोयरि ! सव्वं चिय मह विढत्तयं एयं । किं खिज्जिएण संपइ विहिणा विहडाविए कज्जे ? ॥ 404 दासत्तं पि पवज्जिय काहं मणनिव्वुई अहं तुज्झ । कहसु किमन्नं संपइ सकै अम्हारिसो काउं? ॥ 405 ॥ इय निसुयतदुल्लावा वियवखणा लक्खिऊण विक्खंणयं । संवेगभावियमणा निदै हियए नियं रूवं ॥ 406 ॥ मेयं एरिसं महापावं । जं रागग्गहगहिया कज्जा-'क ते ॥ 407 ॥ 1 संकेत-"कालियावाउ ति कालिकावातः प्रवहणोपघाती" ॥ 2 ओबुहनि जे. ॥ 3 धम्मेण सं जे.॥ 4 संकेत-"किसाणुकील त्ति वहिज्वाला" ॥ 5 सङ्केतः-"सुढियस्स त्ति श्रान्तस्य" ॥ 6 सडेत:-"मायंदो ति सहकारः" ॥ 7 सङ्केत:-"विक्खणयं ति कार्यम्" ॥ 8देग् मैकज्जेणं कय भ्रा0 ॥ 9न चिंतंति भ्रा0 ॥ Page #106 -------------------------------------------------------------------------- ________________ 435 ] भिण्णपोयाणं धम्म-रिद्धिसुंदरीणं समुडुत्तारो लोयणवणियाओ रिद्विसुंदरीकया सीलरक्खा य । 47 जुत्तं ममावि नूणं पडिउं रयणायरम्मि रयणीए । जं कंतविउत्ताणं मरणं सरणं कुलबहूणं । / 408 ॥ अहवा वि बालमरणं पडिसिद्धं जिणमए पयत्तेण । संभवङ् जियंतीए कयाइ सद्धम्मचरणं पि ॥ 409 ॥ ता जीवि पि जुत्तं किंतु न याणामि कह वि एयाओ। अक्खंडियसीलगुणा पाविस्सं जलहिपेरंतं ? ॥ 410 ॥ अहवा अस्थि उवाओ सामेणं कालगमणिया एत्थ । सानडिया पुरिसा वासाण सयं पि विसहति" ॥ 411 ॥ इय चिंतिऊणं भणियं का पुण अन्ना गई मह इयाणि ? / उत्तरिमो जलहीओ चिंतिस्सामो तओ उचिय्॥412 / संजायासाबंधो पडिवज्जिय तग्गिरं स मोहंधो । परिवालिडं पवत्तो सुणओ इव फेलियोसत्तो ॥ 413 ॥ अह दुम्नयदसणकुवियदेवयादुप्पउत्तपवणेण । फुडिऊण जाणवत्तं सहसा असणं पत्तं ॥ 414 ॥ लद्धण मुकयजोगा सम्मत्तं पिव mu~hAvahaM फलयं । संसारभीमजलहिं संतिना सुंदरी तेण ॥ 415 ॥ मिलिया य पुनविहडियपवहणफलएण पुन्धपत्तस्स । धम्मस्स धम्मजोगा थाणे थाणेसरे तुरियं ॥ 416 ॥ परिओसामयरससित्तसव्वगत्तेहिं निययमणुभूयं । लक्खियलोयणचरियं परोप्परं पुच्छियं कहियं ॥ 417 ॥ 10 सौं लोयणवसणं धम्मो धणियं विसायमावन्नो । अवयारकारणम्मि वि कारुणिया सज्जणा हुंति । / 418 ॥ भणियं च 'पिए ! धन्ना जिण-गणहरमाइणो महाभागा । जेसिं अन्भासत्या चयंति जीवा अमुहभावं ॥ 419 ॥ अम्ह पुण सन्निहाणे दूरे ता सुद्धधम्मपंडिबोहो । पेच्छाऽसुहपरिणामो अहिययरो चे से जाओ ॥ 420 ॥ jeNa'mhaM उवयरियं दावियतीरेण ऐनिरीहेण । सो वि कह पेच्छ पत्तो जीवियसंदेह-धणहाणि ॥ 421 ॥ इय तं सोयंताई ताई दिट्ठाई गामनाहेण । रूवमउव्वं तेसिं दठूण विचिंतियं चेवं ॥ 422 ॥ 15 'मयणो व्य पियासहिओ एसो खलु को वि उत्तमो पुरिसो। विहिविलसिएण केणै एगागी इह स्मायाओ॥423 तम्हा करेमि उचियं गोरवमेयस्स देवरुवस्स । अब्भुद्धारं च तहा अणुरूवं निययविहवस्स । / 424 ॥ कड्ढिजंति गइंदा पंके खुत्ता महागइंदेहिं । आवैपडिया सुयणा सुयणेहिं समुद्धरिजंति' ॥ 425 ॥ इय चिंतिऊण बहुमाणसारमाभासिओ वणी तेण । धरिओ य वरावासे कयप्पसाओ धुयविसाओ ॥ 426 ॥ कालोचियववसाया vaDDatadhaNassa'NAulamaNassa / वच्चंति तत्थ दियहा सुहेण धम्मस्स धन्नस्स । / 427 ॥ 20 सो वि पुण लोयणो कंठपत्तपाणो पुराणकटेण । कटेण नट्ठचेट्ठो लग्गो तीरे समुदस्स ॥ 428 ॥ कह कह वि लद्धसण्णो ठिओ तयासण्णपल्लिगामम्मि । तत्थ य मच्छाहारे गिद्धो गिद्धो ब्व मोहंधो ॥ 429 ॥ चलियं च से सरीरं रसंसदोसेण थेवदियहेहिं । इय दुटकुट्ठनिहानिटियचेट्टो जियै कटं ॥ 430 / / अवि यधम्मविधाएण नरो इच्छंतो माणिउं पियसुहाई । गयबुद्धिलोयणो लोयणो ब दुहभायणं होइ ॥ 431 ॥ 25 संपत्तो य भमंतो कयाइ थाणेसरं दुहकिलंतो । उदयत्यनिग्गयाए दिट्ठो धम्मस्स जायाए ॥ 432 ॥ संवेगघणघिणारसवसेण उप्फालिओ य दैयस्स । कारुण्णसारयाए तेणावि गिहं समाणीओ ॥ 433 ॥ भणिओ ya'paihasaMgamasAlassa व बहुजणसुहयारिचारुचरियस्स । हा! कहमिमा अवत्था वट्टै ऐदारुणा भवओ ॥ 434 ॥ अहवागरुयाणं चिय भुवणम्मि आवया हुंति न उण लहुयाण । गैहकल्लोलगलत्था ससि-सूराणं, न ताराणं ॥ 435 ॥ 1 जियंताणं क भ्रा0 ॥ 2 कहमिवेयाओ je0विना ॥ 3 सङ्केतः-"फेलिय ति उच्छिष्टघात्यम्(धान्यम् )" ॥ 4 सधेत:-"सुहावहं ति सुखावहम् , फलदं फलकं च" ॥ 5 'पडियोहे zrA0 ॥ 6व संजाओ जे.॥7"च्तुस्स्प्थ्त्रो" . जेटि* ॥ 8 सङ्केत:-"गहकल्लोलो राहुः" ॥ 30 Page #107 -------------------------------------------------------------------------- ________________ पुहवीचंदचरिए बीए कमलसेण-गुणसेणाभवे [2. 436 ता होसु धीरचित्तो मा वहसु मणे विसायलेसं पि । कारेमि निरुयदेहं मित्तं वित्तेण बेहुणा वि' ॥ 436 ॥ एवमणुसद्विपुव्वं पडियरिओ सम्ममोसहाईहिं । जाओ य निरुयकाओ सुमित्तसामग्गिसुकरहिं ॥ 437 ॥ सोजण्णमणण्णसमं तेसिं दट्टण लोयणो धणियं । लज्जामौलियनयणो झायै सययं निराणंदो ॥ 438 ॥ 'भदं सज्जणचंदणतरूण सव्वंगचंगसंगाणं । डझंताण वि जेसिं गंधो भुवणं सुहावेइ ॥ 439 ॥ 5 अवयारसयाणि वि पम्हुसंति, तणुयं पि नेगमुवयारं । मुन्नहियया सहियया व हंदि ! सुयणा न नजंति ॥ 440 एयारिसाण वि मए ववहरियं निग्घिणं अणज्जेण । मै पुण पावे वि इमाण माणसं नेहपडहत्थं ॥ 441 ॥ तैय च्चिय जलहिजले निहणमहं पाविओ वरं हुतो । न उ कयपावो एएसि नयणविसयम्मि जीवंतो' ॥ 442 ॥ इच्चाइ चिंतयंतो भणिओ धम्मेण पुण्णकम्मेण । "चिंतामिलाणवयणो किं चिट्ठसि मित्त ! तुममेवं ? ॥ 443 ॥ किं अत्थहाणिजणियं सयणविओगुब्भवं च तुह दुक्खं ? / किं वा वि वाहिविहियं ? सुणाहि नणु एत्थ परमत्थं 444 10 होही पुणो वि विहवो, मिलिही सयणो वि जीवमाणस्स । वाही विन ते ठाही चिरं सहाए मै धरते ॥ 445 ॥ अवि यगिम्हुम्हसोसियाण वि पुणो सिरी होइ नै-तलायाणं । झीणो वि ससी कैवयदिणेहिं भुजो हवै पुन्नो ॥ 446 अडिऊण पल्लविल्ला पुणो वि जायंति तरुवरा तुरियं । धीराण वि धणरिद्धी गया वि न हु दुल्लहा एवं ॥ 447 ॥ अन्नं ca15 सव्वं चिय सुह-दुक्खं पुलजियसुकय-दुक्कयविवाया । जायै जियाण जंता को खेओ सकयौवभोगे ? ॥ 448 जुत्तं च नायतत्तस्स जंतुणो मुकयसाहणं निययं । जत्तो जायै जम्मंतरम्मि न हु दुस्सहं दुक्खं" ॥ 449 ॥ सोऊण तयणुसद्धि जंपइ इयरो विमुकनीसासं । "नियदुचरियं मोत्तुं न मज्झ दुहकारणं अन्नं ॥ 450 ॥ तं मह ददं खर्3अका हिययगयं निसियनद्वसल्लं व । जखित्तो सि गभीरे समुदनीरे तुमं तैया ॥ 451 ॥ तं दहै अविस्सामं हिययगयं उम्मुयं व जलमाणं । जं अहिलसिया एसा महासई कूरचरिएण ॥ 452 / / 20 पत्तं पावस्स फलं अचिरेण मए इहेव जम्मम्मि । 'ऐपावो' त्ति व काउं नीओ म्हि न पेयैवैणा वि ॥ 453 ॥ अहवा 'डज्झौ निहुयं निद्धमं फुफुम म चिरमेसो' / इय भाविऊण विहिणा धरिओ हं पावभरिओ वि ॥ 454 जत्तियमेतं मित्तय ! तुरियं संचरसि कारणे मज्झ । तत्तियमेतं अणुतावपावए खिवसि मं अहिय" / / 455 / / इय विविहं पलवंतो भणिओ सो रिद्धिसुंदरीए वि । "धण्णो सि जेण पावे पच्छाया वहसि एवं ॥ 456 ॥ जं काऊण वि पावं पावा पावंति परमपरिओसं । धीरा न कुणंति चिय कए वि अणुताविणो हुंति ॥ 457 ॥ 25 को वा तुहेत्थ दोसो ?, अण्णाणवियंभियं खु तं सव्वं । अंधस्स कूवपडणे को देइ बुहो उवालंभं ॥ 458 ॥ ता उज्झसु अन्नाणं, लग्गसु मग्गम्मि मुद्धपण्णाणं । कुण आयहिए बुद्धी, घरेहि निच्चं म्न्न्विसुद्धी॥459॥ रक्खेहि मुकयवित्तं पंचिंदियतकरेहिं हीरंतं । मा दालिददहत्तो सोइहिसि कुजोणिसंपत्तों ॥ 460 ॥ जंपेच्छया हु पुरिसा मायण्हियमोहिया कुरंग व्य । अलियसुहासानडिया पडंति वयणे कयंतस्स ॥ 461 ॥ वरमिह विसमवभुत्तं वरं पविटं जलंतजलणम्मि । न य इंदियवसयाणं जत्थ व तत्थ व मणं काउण्॥462॥ 30 maayNg-miinn-pnng-pyNg-सार्ण्ग्प्मुह्स्त्तोहा। इंदियवसेण मढा लहंति वह-बंध-मरणार्ड । / 463 ॥ मणुया वि पेच्छ निच्चं पि दुत्थिया इंदियत्थवित्थारं । पत्थिता पत्थिवपत्थणाइणा नणु किलिस्संति ॥ 464 ॥ 1 बहुपण je0 ॥ 2 पेयवयणा जे.॥3 संकेत:-"फुफम त्ति कुकूलाग्निः"॥4बुद्धि, जे.विना ॥ 5 विसुद्धि je0विना ॥ 6 तो ॥ जं चिय पिच्छह तं चिय इच्छह जंपेच्छ ओ हु सो भ्न्निओ। अलिय इति खरप्रती पाठान्तरम् ॥ 7 यत्प्रेक्षका इत्यर्थः ॥ Page #108 -------------------------------------------------------------------------- ________________ 491] लोयणपडिबोहो । विणयंधरचउत्थमज्जाए पुश्वभवे गुणसुंदरीनामियं पइ मोहंधस्स वेयरुइणो गाम्चागो। 49 विसयाण कए मूढा कुणंति चित्ताई पाव्क्म्माई। निवडंति अपुन्नमणोरहा वि नरए महापावा ॥ 465 ॥ जे उण विसयपरम्मुहहियया सचन्नुसासणे लीणा । तेसिं सुर-नर-सिवपयसुहाई करपल्लवत्थाई" ॥ 466 ॥ इच्चाइ निसामितो पडिबुद्धो लोयगो भणइ सम्मं । 'सुठु मुदिटो मग्गो सुंदरि ! तुमए सौन्नाए ॥ 467 ॥ तं मज्झ गुरू सुंदरि !, ता आइस किं करेमि एत्ताहे ? | तीए वुत्तं 'परदारवजणं कुणसु जाजीवं ॥ 468 ॥ 'एवं' ति पहट्ठमणो पडिवनाणुव्यओ य सो तीए । उववूहिओ खमाविय गओ सनयरं निरुयदेहो ॥ 469 ॥ 5 धम्मो वि पियासहिओ अज्जियैच्छियधणो सुहसुहेण । गंतूण तामलित्ति पवालिओ नियकुलायारं ॥ 470 ॥ इय रिद्विसुंदरीए वि गुरुजणबहुमाणपूयपावाए । सम्मं अकरणनियमोऽणुवालिओ सुद्धभावाए ॥ 471 ॥ गुणसुंदरी वि सुरसुंदरी व वियसंतसारसुंदेरा । संपत्ता जगमण-नयणहारयं तारतारुण्णं ॥ 472 ॥ दिट्ठा य सहीसहिया कयाइ तणएण वेयसम्मस्स । बडुरण वेयरुइणा जोवणगुणरूवमत्तेण ॥ 473 ॥ परिचिंतियं च "धन्नो अज्जाहं जं पलोइया अज्झा। पउम व पउमपाणी अणिमिसनयणा सुरवहु व्य ॥ 474 ॥ 10 अवि य पंकय पंकि चहोडिय कुवलय छुद्ध दहि, विव वि वाडिहि~ घल्लिय ससहरु खित्तु नहि । निम्मिवि कर नयणाऽहरु मुंहु लीलावैहिं, उचिट्ठी नियसिडि वि नाइ पयावैहिं । / 475 ॥ तहा कासकुसुमं व मन्ने सुनिष्फलं जम्मजीवियं निययं । जै ता इमा मईच्छी न वसइ लच्छि व्य मह गेहे" |476 15 इय विविहं झायंतो मयणानलताविओ ठिओ एसो । जा नयणगोयराओ पत्ता अन्नत्य सा मुद्धा ॥ 477 ॥ नायाकूएहिं गिहं नीओ मित्तेहिं देहमित्तेण । मणभमरो पुण तीए मुहारविंदे चिय चहुट्टो ॥ 478 ॥ आइज्झियम जण-भोयणाइआवस्सो मयणवसओ । मित्तेहिंतो कहमवि विनाओ वेयसम्मेण ॥ 479 ॥ पुत्तसिणेहाइसया सयमेव पुरोहिओ तो तेण । कन्नं विमग्गिओ तं पडिवत्तिपुरस्सरं बहुसो ॥ 480 ॥ 'सावत्थिपुरोहियनंदणस्स dina'tti तेण नो दिन्ना । उत्तमजणाण नूणं न अन्नहा होइ पडिवनं ॥ 481 ॥ 20 rA~guppehaDanaDio वियडमणो दुक्ख्स्ण्क्द्दाव्द्दिओ। न हु होइ अवेयरुई वेयरुई तह वि तधिसए ॥ 482 ॥ सच्चं वामो कामो जं जं ऐदुल्लहं पराहीणं । वियरै tattha'NurAyaM साहीणे णाऽऽयरं कुणै ॥ 483 ॥ मितलपित्तपलित्तो तो सो गुणसुंदरीनिहियचित्तो । सिक्खइ मंतपयाइं इच्छइ य उवाइयसयाई ॥ 484 ॥ नवरं ऊसरच वियं बीयं व फलंति ताई नो तस्स । आरंभा पुन्नविधज्जियाग कत्तो फलं देंति ? ॥ 485 ॥ परिणीया य कयाई सावत्थीआगएण सुमुहुत्ते । पुन्नाहिएण विहिणा सा बाला पुनसम्मेण । / 486 ॥ 25 घेत्तूण तं मयछि नियनयरिं पडिगो पुरोहसुओ । इयरो विसायविहुरो छोहियकियवो व संजाओ । / 487 वियलियकुलाभिमाणो विरलीकयदेव-विष्पबहुमाणो । वै अवसट्टो सो तैया वेयरुइभट्टो ॥ 488 / / पीयासवो व्व धुत्तीरिओ व विसघारिओ गहिल्लो ब । जाओ तओ वराओ क्ज्जा-'क्ज्जाइमिविमुहो॥489॥ अण्णदिणे संभाविय 'किं तीए वज्जियस्स जीएण? | अबैज्झिऊण सव्वं सागेयाओ विणिक्खंतो ॥ 490 ॥ चलिओ सावत्थिं पइ तल्लाभोवायमग्गणसयण्हो । पत्तो गिरिदुग्गगयं पल्लिं सबराण सुविसालं ॥ 491 ॥ 30 1 तीए भणिय 'पर' je0विना ॥ 2 अणमिस je0विना ॥ 3 मुह भ्रा0 ॥ 4 मयच्छी न विसइ je0विना ॥ 5 यमोयण-मजणाइआव je0विना ॥ 6 'मओ पुणो तेण je0विना ॥ 7 संकेत:-"रागुप्पेहड त्ति रागोटता" / "रागे उत्करः" जेटि0 ॥ 8 सङ्केत:-"मित्तल त्ति कन्दर्पः" / "कामः, स एव पित्तं तेन प्रदीप्तः" जेटि0 ॥ 9 धुत्तरिओ खं1 ॥ pu07 Page #109 -------------------------------------------------------------------------- ________________ 5 10 20 25 पुहवीचंदचरिए बीए कमल सेण-गुणसेणाभवे [ 2.492 अलग्गिउं पवतो तयहिवरं विणयसारमचंतं । जाओ पच्चयठाणं कमेण सो सबरपवरस्स । / 492 / अस्थि विसत्थो वडुणा सबराहिवो अह कयाई । सावस्थिपुरोहियमंदिरम्मि धाडीनिमित्तेण ॥ 493 ॥ पडिवज्जिऊण तेण वि लेक्खियर्थक्केण चरनरेहिंतो । दिन्ना झड त्ति धाडी निलैणे पुन्नसम्मस्स ॥ 494 ॥ असोयणिविज्जाए पत्तपायम्मि परियणे सहसा । सव्वं से घरसारं अवहरियं सबरविसरेण ॥ 495 ॥ असेर् famitI गहिया गुणसुंदरी पहिद्वेण । संपाविया य पल्लि महुरगिरं संठवतेण । / 496 ॥ भोयण-वत्था-'ऽहरणं संपायंतेण सव्वमक्खूणं । मणहरवयणविणोया पसाइया वासरे केइ । / 497 ॥ 1 मिदि भणिया "तुह सुयणु ! गुणिकैणेहिं विविहेहिं । जं तैया मम हरियं हिययधणं तं समप्पेहि ॥ 498 विरामि सुण्णणो तेण विणा जीवियंतपत्तो व्त्र । कुणसु दयं ता धम्मिणि । किं चिट्ठसि निठुरा मुट्ठ । / 499 अण्णं च निवससि हियए, सुविणे दीससे, दिसिमुहेसु घोलेसि । फुरसि फुडं जीहग्गे विहिणा दूरीकया जै वि" ॥500 ॥ इय जंपिरस्स सवियकमेव गुणसुंदरीए संलत्तं । 'नाहं मुणेमि सुंदर ! इमस्स भणियस्स परमत्थं ॥501 ॥ 15 अहवा--- अवि चलै मेरुचूला, उदेइ खरो वि पच्छिमदिसाए । मैलेमि जियंती नियकुलं व सीलं न हि कएण्याइ ॥ 505 / / न हि एसो बिराओ गतेणेत्र निग्गुणो जेण । पत्थेइ नीइनिउणं मड्डाए खंडइ न सीलं ॥ 506 ॥ ता एस बोहियव्वो, न खंडियव्वं च अत्तणो सीलं । एवं पत्रत्तिणीए आएसी पालिओ होइ ॥ 507 ॥ एत्थ कज्जे उंजियव्वा असंकहिययाए । जं पावजणे सद्धं उवैद्वं नीइसत्थेसु" / / 508 ॥ माया इय चिंतिय भणिओ सो "जै एवंकज्जओ तुमं आसि । ता कीस न तैय च्चिय तुमए जाणावियं मज्झ ॥ 509 ॥ तै सन्निहिए सुहए किं कज्ज मज्झ दूरगमणेण ? / को फलियंबयपत्तो दूरत्थं सिंबलिं महै ? / / 510 ॥ न य परलोयविरुद्धं, न कलंको कुलदुगस्स विमलस्स । जोगे कुमारयाणं सव्वं चिय सुंदरं हुतं ॥ 511 ॥ इन्हि तु संपओगे लोगे गरहा कुलस्स मालिणं । दोग्गइगमणं दारुणदुहाई बहुसो परे लोए । / 512 ॥ ता परिभावसु सम्मं संपैकालोचियं महासत्त ! | परिणामसुंदरं जं, त्रियारसारा जओ विउसा । / 513 ॥ नाण जं न सिद्धं केसफलो खलु तयत्थमन्नाओ । निहओ चडफडतो अहिययरं घंसणं लहै" / / 514 ॥ एमाइवयणरयणारंजियचित्तेण चिंतियं बडगा । 'विन्नाणबुद्धिनिउणा सच्चं गुणसुंदरी एसा ॥ 515 ॥ ऐवच्छला यमज्झं उवइसइ सिणेहसारमी जेण । सञ्च्चं पौणोवाओ कज्जस्स मए न विनाओ । / 516 ॥ नवरं एयनिमित्तं कओ मए एत्तिओ परिकिलेसो । ता कह मुयामि एवं पत्तं भत्तं व ऐछुहिओ ?' ॥ 517 ॥ इय चिंतिय सा भणिया 'सुंदरि ! सव्वं पि अवितहं भणसि । किंतु न तरामि धरिडं खणं पि पाणे तुह त्रिओए । जीविओ म्हि सुंदरि ! कालं किर एत्तियं तुह विओए । तं सुयणु ! संगमासादिव्वोसहिसंपओगेणं ॥ / 519 / / मैलिज्जतु कुलाई, हुतु परत्थ वि दुरंतदुक्खाई । परिनिव्यवेहि सुंदरि ! तत्रियं विरहग्गणा अंगं' ॥ 520 ॥ 30 50 कैया कहूं व हरियं ? को सि तुमं ? कत्थ ते सपुत्रा हूं ?' / इय पुच्छिएण बडणा निवेइयं वेइयं निययं ॥ 502 ॥ सोऊण विचिंतै इणमो गुणसुंदरी सुसंविग्गा । "ही ! गरुओ अणुबंधो दीसइ एयस्स मूढस्स ॥ 503 ॥ गागिणी असरणा अणज्जमेच्छाण मज्झयारम्मि । एतो रागंधाओ न याणिमो ऽकह णु छुट्टिस्सं ?' ॥ 504 ॥ 1 " ज्ञातावसरेण " जेटि0 ॥ 2 संकेत:- " थक्को असरः" / 3 सङ्केतः- "निहेलणं गृहम् " ॥ 4 सङ्केत:- " इक्कणाः - चौराः " ॥ 5 कया वि ॥ 505 ॥ न य एसो je0 विना ॥ 6 'सारमिय जेण je0 विना ॥ For Private Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ 548 ] भिल्लपल्ली वेयरुइअवहरियगुणसुंदरीकया नियसीलरक्खा । नाऊण निच्छयं से भणियं गुणसुंदरीए ऽजइ एवं । जं सुंदर ! तुज्झ हियं मए वि तं चैव कायव्वं ॥ ज मज्झ संपओगा होइ सुहं सुहय ! उत्तमं तुज्झ । पल्ली विसग्गतुल्ला ता पडिहासइ फुडं मज्झ ॥ किंतु मए पारो साहेउं दुल्लहो महामंतो । पडिवन्नं च तयत्थं मासे बंभव्वयं चौरो ॥ 523 ॥ समैच्छियं तयद्धं मासदुगं सेसयं पुणो अस्थि । सहियं च बहुं तुमए ता विसहसु थेवमेयं पि ॥ 524 ॥ तत्थ पुण एस कप्पो पुरिसो सव्वो वि भाइ- पीकप्पो । दट्ठव्यो अवियप्पं वज्जं भोगंगमवियप्पं' / / 525 ॥ भणियं च तेण 'सुंदरि ! सिज्झइ किं नाम तेण मंतेण ?' / तीए भणियं 'विहवो पुत्तप्पत्ती अवेहव्वं ' ॥ 526 ॥ ' एगंतहियं एयं ममं ' ति तुट्ठेण मन्नियं तेण । इयरी वि ठिया तहियं दुहा वि मोक्खं अहिलसंती ॥ 527 ॥ तओ सव्वायरेण सव्वं गिहकिचं कुणै पच्चयनिमित्तं । सयणाऽऽसण अन्भुद्राणमाइणा दंसह सिणेहं । / 528 / / नाणावंजणपकण्णसुंदरं कुणै सुंदरं पायं । घय-गोरसाइपौरं परिवेसइ विप्पजणदैयं । / 529 ॥ अवि य जो सा तं वैरभोयणेहिं न य लोयणेहिं निद्धेहिं । सोय सययं चिय माणसेण सच्छेण, न जलेण ॥ 530 ॥ दसिय कारिमनेहं तह तीए पत्तियाविओ एसो । जह मन्नै 'एयाए वसामि हियए अहं चेत्र' ॥ 531 ॥ परसोसिओ य अप्पा आयंबिल - ओमभोयणाईहिं । हाणुव्वट्टणमुहं चत्तं तह देहपरिक्रम्मं ॥ 532 ॥ अण्णसमयम्मि सहसा रयणीए पच्छिमम्मि जामम्मि । अक्कंदिउं पवत्ता सा नियमे पुण्णपायम्मि ॥ 533 ॥ 15 भणिया दिएण सुंदरि ! किं ते बाहै सरीरमज्झम्मि ?' / तीए त्रि सदुक्खं चिय भणियं अफुडक्खरं 'सूलं' ॥534 तं दण विसनो वेयरुई कुणै उवसमोवाए । मणिमंतोसहिजोए सभ य परओ जहानाणं । / 535 ॥ गुणसुंदरी त्रि मणयं गोसे उवसंतवेयणा सणियं । कुणै खलंतपडती कंदती गेहकिचाई ॥ 536 ॥ भै य "अहं अजोगा तुह घरवासस्स सुहय ! निब्भग्गा । जेणेरिसं महंतं उत्रद्वियं दारुणं दुक्खं । / 537 ॥ तिव्त्रा सिरम्मि वियणा, डज्झइ अंगं हुयासगसियं v। छिज्जंति व अंताई, फुडंति सव्वंगसंघीओ ॥ 538 ॥ 20 इय दुहदा पलित्ता मण्णे 'पाणे चिरं न धारिस्सं' / तं पुण तवेइ अहियं न पूरिया जं तुह सुहासा ॥ 539 ॥ मह पावाए कज्जे सुइरं आयासिओ तुमे अप्पा । मायन्हियाणुधाविरहरिणेण व न य फलं पत्तं । / 540 ॥ अनं च काउं परस्स पीडं जं रइयं अप्पणो सुहं पुत्रि । तस्स विवागमगाहा सहामि ऐदारुणं मने । / 541 ॥ दाऊण मए हरियं, चंडमेलंड व कस्सई दिण्णं । भग्गं च वयं पुत्रि, हरियं दैयं च कस्सावि ॥ 542 ॥ तद्दुक्कडा वियर्झा अज्झा उज्झामि तुज्झ नयणग्गे । देहि लहुं कट्ठाई न अण्णहाऽवे मे दाहो" ॥ 543 ॥ त्रिवि विलति अकयाहारं सनिंदणपरं च । पिच्छिय पच्छायावी जंपर विप्पो सनिव्वेयं ॥ 544 ॥ 'पाणे वि अडवेउं किर सुंदरि ! तुह पियं करिस्सामि । विहिणो वसेण नवरं जायं तुह एरिसं दुक्खं ॥ 545 ॥ ताज भणासि संपइ सावत्थि पुरवरिं तुमं नेमि । वेज्जोसहाइजोगा संभवै अरोगया तत्थ' ॥ 546 ॥ ती भणियं 'सुंदर ! न याणिमो किं पि दुज्जणो भणिही । कह पत्तिएज भत्ता असयईसालुओ सो मे ॥ 547 30 गत दुक्खमि बीयं पुण दुज्जणाणमुल्लावा । खारक्खेवं व खए को एयं विसहिउं तरै ? ॥ 548 ॥ 51 1 " बन्दिमोक्षं मुक्ति च" जेटि0 ॥ 2 सङ्केत:- "यो (जो ) यह त्ति योजयति, न तु पश्यति; वरकोदनैः - प्रधानकूरैः " ॥ 3 वरकोयणेहिं (1) सङ्केतसम्मतपाठः ॥ 4 सङ्केत:- " सोयह ति शोचयति, न तु शौचं 5 सङ्केत:- "अलंड ति आलम्" ॥ 6 "परतन्त्रा" जेटि* ॥ 7 ऐसाई je0 ॥ kurute" / / For Private Personal Use Only 521 // 522 // 5 10 25 Page #111 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 30 पुहवीचंदचरिए बीए कमलसेण- गुणसेणाभवे [ 2.549 ता परिभावसु सम्मं, किं वा अण्णेहिं इह वियारेहिं ? / इय दुक्खपीडियाए मरणं चिय संपयं सरणं' ॥549 ॥ वेयरुइणा वि भणियं 'दहूं न तरामि तुह दुहमिणं पि । किं पुण उदग्गहुयवहजालावलिकवलणं मुद्धे ! 1 ॥ 550 ता वच्च निस्संकं काहं सक्खित्तणं अहं तुज्झ । जं जीवंतो जीवो पावै भद्दाई रुंदाई' / / 551 / / एवं बहुप्पयारं भणमाणो तीए बंभणो भणिओ । 'जह तुह न होइ दुक्खं तह सुयणु ! करेहि, किंबहुणा ?' | आरोविऊण जाणं नेऊण य नयरवाहिरे तेज । भणिया 'कह दाइस्सं नियवयणं एत्थ लोयस्स ? ॥ 553 ॥ जै ताव तरसि गंतुं अहं नियत्तामि ता इओ चेव' / परिचिंतियं च तीए ऽमुयामि अविवोहियं कह णु ?' ॥ 554 तओ भणियं 52 'पज्जत्ता अण्णकहा, संपइ तं निद्धबंधवो मज्झ । ता परिहरेहि लज्जं वच्चामो तात्र गेहम्मि । / 555 / / नियमणिपरायणे का लज्जा ?, अभि य ऊसको एसो । मणनेव्वुई य कह ते होही एत्तो नियत्तस्स ?' ॥ 556 इय भावि गुणदो पत्ताईं दो वि मंदिरे ताई । जाओ सयणाणंदो परितुट्टो पुन्नसम्मो वि । / 557 / / भणिओ य सुंदरी 'पिययम ! एएन भाउणा अहह्यं । जत्तेग मोइया रक्खिया य कूराण सबराण । / 558 / / ता एस महासत्तो उत्रयारी अम्ह पल्लिवासी वि । एयस्स य जं उचियं तं जाणइ पिययमो चेत्र' / / 559 / / भणियं च पुन्नसम्मेण 'भद ! तुम्हारिसस्स विउसस्स । छज्जइ न पल्लिवासो हंसस्स व कायसंत्रासो । / 560 / / ता चित्र सुपूरिस्सं जं न पुज्जई तुज्झ' / इय वयगामयसित्तो चिंतै लज्जोणओ सो वि । / 561 ॥ "गंभीर - तुंगम - महुरखाणि रुवाणि ताव एएण । रयणायर - सुरगिरि-वेगसवाइ-मयणाण गहियाई ॥ 562 ॥ अण्णासंभव एवं सोजन्नं पुण न याणिमो कत्तो । खलसेहरे वि जं मारिसम्म इय पेसलालावो ॥ 563 ॥ अहवा नियगरिमगुणेण मुति नेय खुद्दाण विलसियं गरुया । निवति तणोत्थयकत्रियासु तुंगा वि मायंगा ॥564 हा ! कह कओ निरत्थो मए अणत्थो इमस्स सुयणस्स ? | फोडेइ बिरालो लोलयाए सारं पि उत्तिविडिं ॥ 565 ॥ यारि पमोत्तुं किं रज्जर्3a सुंदरी मै अभव्वे ? / न रमै लच्छी कमलायरस्स त्रियत्रणे कह वि । / 566 ॥ निउणा इमीए बुद्धी जं एवं पालियं निययसीलं । अहयं पि पडतो पावपावए वारिओ विहिणा ॥ 567 ॥ गरुयावरहगहिओ जै एत्तो नीहरेज्ज जीवंतो । भुज्जो एवंविहदुभए ता नेव वट्टिस्सं" ॥ 568 ॥ अह 'मज्जणवेला वट्ट' त्ति किंकरगणेण विन्नते । आमंतिऊण इयरं समुट्टिओ पुण्णसम्मो वि ॥ 569 ॥ अभंगुण-मज्जणाई कारावियाई एयस्स । पढमं खु पुरोहियनंदणेण पच्छा सदेहस्स । / 570 ॥ दाऊण चोक्खजुयलं विहिणा कयभोयणाइकोयव्त्रा । गमिऊण दिणं सुत्ता रयणीए उचियसेज्जासु ॥ 571 ॥ 'अवराहि' त्ति ससको न लहै निद्दं तहा वि वेयरुई । ऐतरलतारनयणो मग्गइ य विणिग्गमोत्राए ॥ 572 ॥ न हि पत्तियंति पात्रा चलभावा सरलसज्जणाणं पि । आयावराहविहुरा संकंति असंकणिज्जं पि ॥ 573 ॥ इय सो मज्झिमरते निग्गंतुमणो समुट्ठिओ सणियं । डक्को य देव्वजोगाऽऽगएण सहसा भुयंगेण ॥ 574 ॥ पुकारियं निसामिय आणावियदीवरण सच्चत्रिओ । घोरो कसिणभुयंगो सपरिच्छयपुन्नसम्मेण ॥ 575 / / वाहरिया सइयराहं ताहे नयरीपसिद्धगारुडिया । पकया य ते तिगिच्छं ससत्तिओ मंत-तंतेहिं ॥ 576 ॥ पेच्छंताण य तेसिं रुद्धा वाणी, ठियं अचलमंगं । नवरं तु किंचि सच्चेयणाई मण सवण नयणाई ॥ 577 ॥ 1 सङ्केत:- "वणसवाय ति कोकिला" ॥ 2 सङ्केत:- "उत्त (1त्ति) विडिं ति भाण्डकावलिम्" / / 3सङ्केतः - " रुविय ति अर्कः " ॥ 4 नियं सीलं je0 विना ॥ 5 काइव्वा je0 ॥ 6 संकेत:- "सयराहं ति शीघ्रम्" ॥ For Private Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ 53 609] सप्पडसियवेयरुइणो गुणसंदरीसीलप्पभावा पौणीभवणं चउत्थवयगहणं च । ताहे पञ्चक्खाओ वेज्जेहिं 'किरेस कालदट्ठो' त्ति । जाओ तो निरासो वेयरुई पुनसम्मो वि ॥ 578 ॥ एत्थंतरम्मि गुणसुंदरीए जलकरेयवग्गहत्थाए । सित्तो जलेण सहसा भणमाणीए इमं वयणं ॥ 579 ॥ 'जै ताव निकलंका विज्जइ मम सीलसंपया देहे । ता एसो मम भाया हौ लहुं निन्धिसो अज' ॥ 580 ॥ इय वारतियं सित्तो संजाओ निधिसो खणद्धेण । विम्हियमणेण भणियं जणेण 'सीलं जए जयै ॥ 581 ॥ मिलिओ नयरीलोगो ऽजय जयहि mahAsaI'tti पंतो । पकओ पूयं तीसे कुसुमंजलि-अक्खयाईहिं ॥ 582 ॥ 5 भणियं च वेयरुइणा "भो भो ! अचंतविम्हओ मज्झ । 'को एसो वुत्तो ?' करेह मं गहियसंबंध" ॥ 583 ॥ सिटुं जणेण 'भो अग्गजम्म ! जम्मंतरं व संपत्तो । आसि तुमं पहरदुगं गारुडियाणं पि मड्डाए ॥ 584 ॥ जणजणियचमुक्कारं काउं नियसीलसावणं सहसा । जीवाविओ सि नवरं एयाए निययभइणीए । / 585 / / तम्हा महासईए कीरै अम्हेहिं पूयसकारो' / इय भणिय गए लोए वेयरुई भणइ तं पणओ ॥ 586 ॥ 'आसि पुरा तं भइणी, संपइ पुण जीवदाणओ जणणी । पावमैवारणाओ गुरू वि तं निच्छियं मज्झ ॥ 587 10 मुणियं तुह माहप्पं मए, तए पावचेट्ठियं मज्झ । ता भण कं उवयारं करेमि तुह पावकम्मो हं ?' ॥ 588 ॥ तीए भणियं 'सुंदर ! उवयरियं सबमेव मह तुमए । जै परदारनिवित्तिं करेसि परमत्थबुद्धीए ॥ 589 ॥ दोग्गइमूलं अयसस्स कारणं कुलकलंकखयहेऊ । आयास-किलेस-महाविरोहजणणं खु परदारं ॥ 590 ॥ अहवा तए सयं चिय दिह्रो परदारवज्जणपहावो । ता बुज्झसु आयहियं, किं बहुणा भाय ! भणिएण?' ॥ 591 पडिवन्जिय वयमेयं कहिऊण पुरोहियस्स सम्भावं । तं खामिऊण बहुहा सट्ठाणं पडिगओ बडुओ ॥ 592 ॥ 15 पीहर-कुलहरकयौद्धवाए गुणसुंदरीए धीराए । एवं अकरणनियमो नरवर ! अणुपालिओ सुइरं । / 593 ॥ एएण पगारेणं रइसुंदरिमाइयाओ चौरो वि। परपुरिससंगपावे अकरणनियम चिरं काउं ॥ 594 ॥ उववण्णाओ तियसालयम्मि रइसुंदरे वरविमाणे । फारप्फुरंततणुतेयलच्छिपज्जोइयदिसाओ ॥ 595 ॥ देवीओ दिव्वसुहं चिरमुवमोत्तूण पुण्णसेसेण । आउक्खए चुयाओ अपयरियाओ इह पुरीए । 596 ॥ कंचणसेट्ठिस्स पिया वसुहारा, पउमिणी कुबेरस्स । धरणस्स महालच्छी, वसुंधरा पुन्नसारस्स । / 597 ॥ 20 एयासिं सिप्पीण व वियडोयरसंपुडेसु विमलाओ । जायाओ सुवित्ताओ ताओ मुत्तामणीउ च ॥ 598 / / तारा-सिरि-विगया-देविनामधेयाहिं तकुलसराई । पप्फुल्लुप्पलनयणाहिं ताहिं नलिणीहिं व सहति ॥ 599 ॥ सुहसंगहियकलाओ लायण्णुवहसियसिययरकलाओ । जणनयणहारिणीओ कमेण जायाओ तरुणीओ ॥ 600 ॥ पुन्निं पिव पुन्नाओ अन्नोण्णममंदनेहपुन्नाओ । सावयकुलजम्माओ पावियदरविरैधम्माओ ॥ 601 ॥ जिणदाणपुन्नगुरुसंकलाए आयहिऊण एएण । विणयंधरेण ताओ विवाहियाओ महाराय ! ॥ 602 ॥ 25 पारण संपओगा समाणपुनाण हुंति संसारे । लोए वि पसिद्धमिणं 'सरिसा सरिसेसु रज्जति' ॥ 603 ॥ पुन्नाणुवंधिपुण्णप्पवाहतुल्लत्तओ फलं तुल्लं । वेयंति सुहमिमाई पंच वि नरनाह ! धन्नाई ॥ 604 ॥ जिणवयणभावियाणं एसिं सुरविहियपाडिहेराणं । जो कुणै धम्मविग्धं वच्चै निहणं तओ सिग्धं ॥ 605 ॥ तं पुण उत्तमपुरिसो बुज्झसि किर झत्ति एत्तिएणेव । कयमेयासिं रूवं पवयणदेवीए वीभच्छं ॥ 606 ॥ केत्तियमेत्तं एवं नरवर ! ? हुंकारिएण एयासि । जायै छारुकेरो पुरिसो विजाहरो जै वि ॥ 607 ॥ 30 नवरं सम्मत्तगुणा अणुकंपाभावियाहिं एयाहि । न कयं कूरं चित्तं तुह उवरि पावमइणो वि ॥ 608 ॥ न तहा जणइ अणत्थं पुरिसाणं मंदसाहिया किच्चा । जं खलियारिजंती महासई सीलभंगत्थं ॥ 609 ॥ 1 संकेतः-"करय त्ति वार्घटिका" ॥ 2 तहा कुणै je0 ॥ Page #113 -------------------------------------------------------------------------- ________________ 54 पुहवीचंदचरिए बीए कमलसेण-गुणसेणाभवे [2.610मयणविसधारिएण वि सुठु तए राय ! चेइओ अप्पा । कल्लाणकलावो अज वि निययं लहेयवो ॥ 610 ॥ इय सीलमहातरुलेसपालणाफलमणुत्तरं सौं । संपुग्नसीलभरधरणमायरो जुत्तमहुणा ते ॥ 611 ॥ __इय केवलिवयणघणेण चुनिए निविडमोहगंठिम्मि । सम्मत्तदित्तजोइक्खलक्खियत्थो निवो भणइ ॥ 612 / / 'भयवं! मुलद्धमेसिं जीयं धण्णाण जेसि भुवणम्मि । एगो पवित्तवित्तंतपल्लवो सबसुइमुहओ ॥ 613 ॥ अहयं तु पावचरिओ एरिसयाणं पि जणियसंतावो । निंदाण निंदणिज्जो, तहा निहीणो निहीणाणं ॥ 614 ॥ अहवा मए वि पुन्धि सुकयलयो को वि अजिओ आसि । कण्णंजलीहिं जमिणं पीयं वयणामयं तुम्हें ॥ 615 / / आइटं च फुडं मे गुरूहि संपुण्णसीलभरधरणं । संपांडेमि तयं चिय संपइ ता किं वियप्पेहिं ?' ॥ 616 ॥ इय चरणधरणकयनिच्छए निवे निवइए गुरुकमग्गे । विणयंधरो सभज्जो कयंजली भणिउमाढत्तो ॥ 617 ॥ 'भयवं ! सुट्ठ पणट्ठो अम्हाण वि तुम्ह वयणमंतेहिं । विसयग्गहगरुयगहो नीसेसविडवणाहेऊ ॥ 618 ॥ ता इच्छामो तुह चलणकमलमूले सुनिम्मलं चरिउं । निरखजं पयजं भीया संसारवासाओ' ॥ 619 ॥ 'जुत्तमिणं कुसलाणं, मा पडिबंध करेह' इय गुरुन्ना। भणिए धणियं तुट्टा नरवैपमुहा गुरुं नमिउं ॥ 620 ॥ पत्ता गिहेसु तुरियं पकया य समग्गदिकावसामगि । नवरं न अस्थि रनो पउप्पए को वि पयजोग्गो ॥ 621 ॥ इय पणयमंति-सामंत-पौर-अंतेउरेहिं दीणेहिं । विनत्तो 'परिवालसु पुत्तुप्पत्तिं' ति नरनाहो ॥ 622 ॥ वेरग्गरसाइसया तहा वि छम्मासगन्भसंपुग्नं । विजयंति नियदेवि अहिसिंचिय निययरज्जम्मि ॥ 623 ॥ अभिउंजिऊण नीसेसरजकज्जेसु मंति-सामंते । विगयंधरं च खामिय पञ्चक्खं सयलपौराणं ॥ 624 / / काराविऊण जिणचेइएसु अट्ठाहियं महामहिमं । दाणाणंदियलोगो निक्खंतो सो महाभागो ॥ 625 ॥ विणयंधरो वि सह गेहिणीहिं पौरो जणो तहा viviho । pancaio तेण समं सम्मं संवेगजोगाओ ॥ 626 ॥ विजयंती वि रुयंती अणुणिज्जती महंतयाईहिं । परिवालिङ पवत्ता गम्भं रज्जं च थिरसत्ता । / 627 ॥ अह अन्नया मुहुत्ते गहवलजुत्ते जणे सुहपसुत्ते । नयणमहूसवभूयं मुहं पसूया इमा धूयं । / 628 ॥ तं दद्रुण विसना चिंतै देवी 'अहो ! अहमहन्ना । जाया दढं अणाहा संपइ वड्डियहिययदाहा ॥ 629 ॥ किर होही मह तणओ वररज्जधुरंधरो महासूरो । विहिणो वसेण नवरं विवरीयं चेव संजायं ॥ 630 ॥ ता न मुणिज्जइ इण्डिं परिणामो एत्थ केरिसो होही ? / अहवा पच्छन्नं चिय एवं साहेमि मंतिस्स ॥ 631 ॥ पच्चैयांगपरिचारिगाए जाणाविओ तो मंती । तेणावि तक्खणं चिय वद्धावणयं समाइ8 ॥ 632 ॥ धरिया रहम्मि देवी सुयजम्मो सीसिओ सयललोए । जाओ परमाणंदो सामंताईण सव्वेसि ॥ 633 ॥ कयनरनेवच्छाए पयत्तपरिवालणेण बालाए । केणै अलक्खियाए संपत्तो जोवणारंभो ॥ 634 ॥ तो भणिओ देवीए मंती 'मग्गेहि अज! एयाए । pANiggahaNassa'rihaM किंचि महग्धं पुरिसरयणं' ॥ 635 / / तेणावि कया सेवा सपाडिहेरस्स नयरिजक्खस्स । तइए दियहे दिनम्मि दंसणे साहियं कज्जं ॥ 636 ॥ नाणनयणेण निउणं निरूविऊणाऽमरेण बजरियं । 'हिज्जो वरं लहिस्सह उज्जाणसरे मयाऽऽणीयं ॥ 637 ॥ पोयणपुराहिवसुओ होही नाहो इमस्स देसस्स । पुनाहिओ पयावी स इमीए पुनभवभत्ता' ॥ 638 ॥ सो हं तं सुरवयणं पडिवज्जिय अज्ज नंदणं पत्तो । कन्नानिवेण सहिओ सेसं तुह चेव पञ्चक्खं ॥ 639 / / अत्थि य तुमम्मि तीसे अणुराओ जेण दिट्ठमेत्तम्मि । गहिया अगहियपुवा मयणवियारेहिं सयराहं ॥ 640 ॥ अवि ya1 सङ्केत:-"नोक्ख त्ति प्रदीप." ॥ 20 30o Page #114 -------------------------------------------------------------------------- ________________ 655] कमलसेण-गुणसेणापाणिग्गहणं । लोलं लोयणपंकयं कयमलं लज्जाए मंदप्पभ, भालं सेयलवेहि मोत्तियमणिच्छष्णद्धमिवमं । रोमंचेण पसाहिया तणुलया वाणी खलंतक्खरा, सक्खं चेव वियक्खणेण तुमए तीसे न किलक्खिया ? ॥ 641 एवं च ठिए तीसे मणोरहा अणुमिया कुमारेण । पूरिज्जंतु घणेण व वरेण रुंदा सरुच्छंगा ॥ 642 ॥ एस मए परमत्थो विन्नत्तीए निवेइओ तुम्ह । संपइ परत्यनिरया अम्ह वि तुम्भे पमाणं ति ॥ 643 ॥ तो ऽअहो ! सुपत्तदाण-सीलपालणाणं फलाइसओ, अहो ! सूरिवरस्स नाणसंपया, अहो ! वेरग्गरसस्स 5 माहप्पं जं तारिसी सुहसंपया परिजुन्नतणं व गणिया राय-विणयंधराईहिं, अहो ! बुद्धिनिउणया मंति-महादेवीणं जं केणावि अलक्खियं रक्खियं चिरमेवमणायगं रज्ज' ति सविम्हयं भगमाणेण कुमारेण दक्खिन्नपाहन्नाओ मन्नियं मंतिवयणं । पुत्वभवब्भासाओ रूबाइगुणप्पेगरिसाओ य जाओ से रायकन्नं पइ पेमराओ । अवि य जाईसराई नृणं नयणाई मणं व हुंति लोयस्स । पञ्चभियाणंति जओ पिया-'पियं दिट्ठमेत्तं पि ॥ 644 ॥ एसो कलावैजिओ उववन्नो रायकन्नयत्तेण । जाओ बला वि राओ तेण कुमारस्स एयाए ॥ 645 ॥ 10 वियाणिओ एस सबो वि वुत्तंतो विजयंतीए । तओ औव्यमाणंदसुहेमणुहवंतीए पारद्धो विवाहमहूसवो । तओ वि पसत्थे तिहि-करणमुहुत्ते उच्चट्ठाणट्ठिएसु सोमग्गहेसु नीयट्ठाणगएसु इयरेसु पणईयणमणोरहाइरित्तदाणसम्माणसुंदरं कयं कुमारेण गुगसेगाए पाणिग्गहणं, पडियन्नमंगदेसाहिवैत्तं । सबहा सधओ पसरियपौरप्पयावो दिवायरो इव पाविओ एस परमं पसिद्धिं ति । / इओ य विन्नायवुत्तंतेण वच्छाहिवइणा समरसीहेण 'चिरं पर्व चिया मो त्ति सामरिसेण पेसिओ दूओ राय- 15 कमलसेणंतिए जंपिउं परत्तोऽभो भो सयंभुपत्थिव ! आइटं सुप्पइट्ठियजसेण । मह सामिएण तुम्हं नयनेउन्नं वहंतेण ॥ 646 ॥ भुज्जइ नरिंदलच्छी कुलकमेणाऽऽगया वि किच्छेण । तं पुण पहिओ पहिओ अप्पहियं किं न चिंतेसि ? ॥ 647 काऊण सामिसालं जुज्जइ निचिंतमच्छिउं एवं । नंदति न जाउ चिरं दुम्मइणो देव्यपरिचत्ता ॥ 648 ॥ ता पडिवज्ज ममाऽऽणं, रज्जं मोतूण वा पलाएहि । सज्जो रणसज्जो वा भवाहि, किं भूरिभणिएण? ॥ 649 ॥ 20 __एयमायन्निऊण अंतोजलंतकोवानलेणावि सहासमुल्लवियं kamalaseNeNa"re दूय ! सच्चमेयं सयंभुराया अहं अपरनाहो । झुंजामि रायलच्छि तुह पहुबुद्धिं अणिच्छंतो ॥ 650 ॥ तं पुण वच्चसु तुरियं, भणसु य नियसामियं पयत्तेण । 'होऊण समरसीहो मा संपइ होसु रणसुणओ ॥ 651 ॥ पियपणइणीण पुरओ जह जंपिज्जइ पयासहेलाए । तह जै सुहडेहिं रणंगणे वि ता किं न पज्जत्तं ? ॥ 652 पेच्छामो दो वि जणा स-परविसेसं स्ग्ब्त्थ्न्याया। सुहडाण सुहडभावे रणंगणं चेव कसबट्टो' ॥ 653 / / 25 एस पयट्टो अहयं तुमं पि पौणीकरेहि नियसामि । 'जं रासहस्स कम्मं पारद्धं तं भरेणेव ॥ 654 ॥ मुहसुत्तं पंचमुहं खलियारिय को णु जाइ खेमेण ? / पेच्छह लहुं विवायं यय ! उद्दामभणियाण" ॥ 655 ॥ ___ एमाइवयणपुव्वं विसज्जियदूरण दवाविया णेण पयाणढका, मिलियाई दो वि बलाई विसयसंधीए, पयट्टमाओहणं । साणुकोसयाए भणियं कमलसेणेण 'भो समरसीह ! किमेइणा निरवराहजणसंहारेण ? अहं तुमं च मउम्मत्ता जुज्झामो जेण संगामो समप्पई । पडिवणं समरसीहेण । तो ते दो वि दप्पुद्धरा मत्त व वणसिंधुरा 30 रोसग्गिदिप्पंतया जुज्झेउमाद्ध्त्त्या। कहं-- प्पगरिसओ जे॥ 2'हमवती जे.विना ॥ 3 "पथिकः प्रथितः" ख्ण्त्ति॥ कः प्रथितः" खंटि0 ॥ 4 सङ्केत:-"पहिउ त्ति सडेत:प्रथितः" ॥ 5 सङ्केत:-"उवाय त्ति उद्वाताः वातलग्नाः" ॥ 6 "यद् रासभस्य भरोद्वहनरूपं कर्म तद् वहनीयरूपेण भरेणैव प्रारब्धम् । 'चौरादुत्ताला मोट्टेऽति लोकश्रुतेः(2)" जेटि0 ॥ Page #115 -------------------------------------------------------------------------- ________________ पुहवीचंदचरिए बीए कमलसेण-गुणसेणाभवे [2. 656हक्कंति पोकंति गोत्तेहिं कोकंति ठाणा न चुकंति वेगेण दुक्कंति, सत्थाई मुंचंति इंताई वंचंति लीलाए वेल्लंति करणेहि खेल्ल्ण्ति। बंदीहिं गिज्जति न खणं पि रिज्जति चित्तेहिं सत्थेहिं चौरेहिं हत्थेहिं, सेण्णं विमोहंति खयरे वि खोहंति सूरे वि भेसंति देवे वि तोसंति ॥ 656 ॥ 5 तह तेहिं सयलपहरणपोयनिउणेहिं जुज्झियं तत्थ । जह दो वि परोप्परचेट्टिएहिं गुरुविम्हयं पत्ता ॥ 657 ॥ नवरं देव्वनिओगा गयापहारेण पीडिओ सहसा । मुच्छानिमीलियच्छो पत्तो धरणिं समरसीहो । / 658 ॥ इयरो वि साणुकंपं 'नीरं nIraM'ti घोसिरो तुरियं । चेलंचलेण चौरं पवाइओ तं महासत्तो ॥ 659 ॥ सित्तो य सिसिरनीरेण तेण संपत्तवत्तचेयनो । भणिओ य 'मुठ्ठ लद्धं विन्नाणं सुहड ! ते समरे । / 660 ॥ धारेहि धीरिमं ता अप्पाणं संठवेहि सुविसत्थो । गिण्हाहि पहरणगणं संधेहि पुणो वि रणकेलिं' ॥ 661 ॥ समरसीहो वि तच्चरियावलोयणविम्हिओ ऽअहो ! सोडीरया, अहो ! कलाकोसल्लं, अहो ! दच्छया, अहो ! गरुयया, अहो ! महाणुभावया एयस्स, सबहा महानरिंदवंसप्पसूओ उत्तमो को वि एस, अलं च मे भग्गमाणपयावस्स संपयं रज्जेण, करेमि विवुहजणसलाहणिजं परलोयाणुढाणं' ति भावयतो भणिउं पवत्तो ऽभो महासत्त ! अलं मयप्पाएण मए सह समरसमारंभेग तुम्हारिसैवीरस्स, मयप्पाओ य अहं माणजीवियविघाएण , ता गिण्हाहि मम रजं सममट्टहिं कण्णयाहिं, अहं पुण परत्तयिमायरिस्सामि' त्ति । कमलसेरोणावि भणियं 'भो महाभाग ! मुंच विसायं, 15 परिवालेहि कुलकमागयं नरिंदसह, पत्थाचे पारत्तियं पि करेज्जासि' त्ति । तहा वि वेरग्गाइसयाओ न ठिओ एस, मंति-सामंतसमक्खं कनाओ रज्जं च कमलसे गस्स दाऊण सुहम्मसूरिसमीवे महाविभूईए पडिवन्नो पन्चज्जति । इयरो वि समद्धासियदुइजरज्जो संपूइओ सयलसीमसामंतेहिं गाहिओ पाणिं सुरवहुविन्भमाणमणेगरायकण्णयाणं । पत्तो पमोयामयबिंदुसंदोहेण जणमण-नयणाई पीणितो चंपाउरिं । अण्णया समागओ पोयगपुराओ सत्तुंजयमहाराय पेसिओ सुवयणनामो दूओ । कयप्पणामो मुहासगत्थो पुच्छिओ राइणा जणणि-जणयपौत्तिं सविणयं च 20 साहिउं पचत्तो ऽदेव ! अनायनिमित्तं कयप्पवासे तुमम्मि तम्मि दिणे । जायं महंतदुक्खं सबालवुड्ढम्मि नयरम्मि ॥ 662 ॥ हाहारवमुहलमिलंतलोयनिव्वेइयंतभिक्खागे । रणरणओ चेव घरंघरेण एक्को परिभमिओ ॥ 663 ॥ उवसंहरिया तुरियं वसंतजत्ता महामहंता वि । पम्पुट्टपाण-भोयणवावारा नायरा जाया ॥ 664 ॥ जं पुण दारुणदुक्खं अणुभूयं तुम्ह जणणि-जणएहिं । तं अणुहवंतु तुम्हाण वेरिणो वण्णणाईयं ॥ 665 ॥ 25 तुह विरहे नेहनिरंतरेहिं संपावियाई जगरहिं । आवइसयाई जाइं ताई डझंतु जलणेण ॥ 666 ॥ जै नवरं नरए तारिसाइं सुव्बंति तिबदुक्खाइं । अणुभूयाइं जाई तुह विरहे राय-देवीहिं ॥ 667 ॥ आसासियाई नवरं कहंचि एत्तो गएण केणावि । वेयालिएण विमले तुह नाम-गुणे धुणंतेण ॥ 668 ॥ तह वि विणिच्छयकज्जे आएसो तेहिं वियरिओ मज्झ । संपाइओ य स मए अजदिणं तं अविग्घेण ॥ 669 / / ता विनवेमि देवं दुहदवतवियाण जणय-जणणीणं । कीरौ परिनिव्ववणं नियदंसणवारिपूरेण ॥ 670 / / 30 ताहे तमायनिऊण चिंतियं कमलसेगेण "अहो ! निबिडनेहया अम्म-तायाणं, जमेतिएणावि कालेण न पम्हुट्ठो म्हि ? जओ जणवाओ दियहाइं दो व तिन्नि व रणरणओ होइ परसिए दइए । पम्हुसइ तं तह चिय दंसणसाराई पेमाई ॥ 671 / / अहवा एवंविहो चेव अवञ्चसिणेहो होइ, जो भणियं 1 तोसिति जे विना ॥ 2 सधीरस्स खं1 भ्रा. ॥ 3 अज्ञातनिमित्तम् । / Page #116 -------------------------------------------------------------------------- ________________ 686 ] कमलसेणकओ समरसीहपराभवो kamalaseNa'tthANe पिउदूयागमणं च । अड्ढाण दरियाण य अवच्चनेहो समं सुहावे । न य एयाओ अन्नं अत्थि जए बंधणं निबिडं ॥ 672 ॥ अहयं पुण पेच्छ कहमप्पं भरित्तमवलंबिय विरहियकुलहरसंभरणो चिरं ठिओ म्हि, ता सव्त्रहा नियरिद्धिदंसणेण करेमि जणयाण मणनेव्त्राणं" / ति निच्छिऊण ' एवं ' ति पडिवण्णं सुवयणवयणं । तओ निउत्ता मैवद्रणाइणो रज्जचिंताए । कयं पत्थमुत्ते पत्थाणमंगलं । चलिओ य धराहरुद्धरेहिं सिंधुरेहिं चलंतधयवडाडोवावलोयणतसियतुरंगुप्पहपयट्टियरविरहेहिं संदणनिवहेहिं, खरखुरनित्रायायंपिय पुहैपट्टेहिं तुरयथट्टेहिं, असि कुंत सत्तिप्पमुहमहाउहकरालेण 5 पायालेण परिगओ, निरंतरुदंडपुंडरीयनिवहनिवारियरवियरनित्राओ वज्जंताणवज्जाउ ज्जगुं जियरवावूरियसयलदिसिविभाओ गज्जंतेहिं वारणेहिं, पढंतेहिं चारणेहिं, हिंसंतेहिं तुरंगेहिं चिकारंतेहिं रहंगेहिं, कुणंतो सदाउलं गयणंगणवसुहावलयंतराल पर पए पूइज्माणो मग्गट्टियनरिंदेहि, पलोइज्जमाणो कोऊहलाउलियजणत्रयविंदेहिं, कारितो देवमंदिरेसु महन्यभूयाओ पूयाओ, सम्माणितो परिहरियपरदोहे मुणिसंदोहे, दवात्रिंतो दीणाईणमणुकंपापहाणाई दाणाई, समुद्धरंतो सडिय-पडियाई धम्माययणाई सुहंसुहेण पत्तो पोयणपुरं कमलसेणो । तओ -- विनायतयागमणो पत्तो सवडम्मुहो सयं राया । पणओ य कमलसेणेण पायचारेण होऊण ॥ 673 / / चिरविरहताबतवियं निव्त्रवियं पत्थिवेण नियहिययं । चंदगरंस सीयलतणयवच्छेमुवगृहमाणेण ॥ 674 ॥ अह गहिरतूरपडिरवपडहत्थनहंगणेण हरिसेण । थुव्वंतो इव जयजयरवेण दिसिवहुसणाहेण । / 675 ॥ वरहत्थिमत्थयत्थो नरवइअद्धासणे सुहासीणो । निययज सुज्जलचामरजुएण पुरओ ढलंतेण ॥ 676 धावंत खलंत पडतयाहिं तरुणीहिं रुद्वगुरुरच्छो । दारे दारे नायरवराणमग्घं पडिच्छंतो । / 677 ॥ वियसंतकमलनयणं कुणमाणो पुरसरं दिसो व्त्र । संपत्तो निभवणं रायकुमारो कमेणेस ॥ 678 ॥ पायपणस्स अह से सहसा आणंदबाहसलिलेण । कयमज्जणाए पाहुण्णयं व विहियं सवित्तीए ॥ 679 ॥ farara इन्रत् पुत्तागणदंसणेण जगणीए । देहाओ नीहरिओ मंथर रोमंचरूवेण ॥ 680 ॥ आलिंगिण मुहु मुहु भणियं जगणीए ऽनिडुरा अहह्यं । जा पुत्तय ! तुह विरहे वि जीविया एत्तियं कालं ॥ 681 नंद चिरं, जीत्र चिरं, रिद्धिं विद्धिं जसं च पावेसु । होज्ज कुलनंदिदाया पुत्तय ! साह पसाहाहिं ॥ 682 ॥ 20 एवं लद्वासीसो पणओ सेसं पि माइसंदोहं । पकओ सम्माणं परियणस्स सन्त्रस्स जहजोग्गं ॥ 683 ॥ वित्ते वद्धावण सुमहत्थे पत्थिवेग पत्थावे । पुट्ठो तणओ निग्गमणकारणं तह य अणुभूयं ॥ 684 ॥ जैविन जुत्तं नियचरियकित्तणं उत्तमाण तणुयं पि । तह वि हु 'अलंवणिज्जो ताओ' त्ति निवेइयं तेण ॥ 685 सदसवणाणुधावण मुहं सं जहट्ठियं सौं । विम्हयत्रसेण राया सिरं धुणंतो इमं bhagai । / 686 // 57 For Private Personal Use Only 10 15 'aho ! पुण्णपगरिसाणुभावो अहरीकयकामधेणु-चिंतामणि कप्पपात्रपहावो जमेत्तो अकामियाऽचिंतिया - 25 संकपियाई एरिसाई कल्लाणाई संपण्णाई मम सुयस्स, एत्तो चेत्र अस्थि सग्गाऽपवरगकारणभूओ धम्मो, न तं विणा पंचभूयसमुदायमेत्ताण पुरिसाणमेवंविहो विसेसो जुज्जइ, न य ईसराइणो वि एत्थ विसेसकारणं घडति पणाभावाओ एमेव विहाणे अस्स्प्स्ण्गाओ। ता सव्वहा न जुत्तमणुवज्जियधम्माण रज्जपंजरे निवसिउं, करेमि एगंतसुंदरं धम्मासेवणं' / ति भणतेण वाहरिया कालन्नुणो । तन्निरूविए सुपसत्थमुहुत्ते विविहमंगलोवारसा महया विच्छडेण कओ नरिंदाहिसेओ कमलसेणस्स । अपणा पुर्ण सत्तुं जयमहाराओ संजायविसयसंग विराओ खंतितरवारिवारियकोहजोहाणं दूरीकयघर-घरणिवामोहाणं दुवालसंग सुयसमुदपारगयाणं अट्ठारस सीलिंगसहस्सभारधारयाणं उवसामियबहुजणवेराणं सीलंधरथेराणं 1 रुलंतेण je0 विना ॥ 2 नियम je0 विना ॥ 3 "सावित्र्या - जनन्या" जेटि0 ॥ 4 वत्ते je0 विना ॥ pu08 30 Page #117 -------------------------------------------------------------------------- ________________ 58 पुहवीचंदचरिए बीए कमलसेण-गुणसेणाभवे [2. 687समीवे कयसव्वसंगचाओ महारिसी संजाओ, कमेण संपत्तो केवलसिरिं निव्वुइपुरिं च । कमलसेणनरिंदो वि सियपक्खमयंको ब पैदिणं पेवड्ढमाणमंडलो, सूरो इव पयावकंतमहिहरो, कंठीरवो इव पइयावमणहरो, तहा सयलदसणायारसारो वि जिणसासणसुट्ठिओ, धम्मकित्तिसत्थत्थसवणाणुराई वि सिवपया राहणकामी, सयलगुणग्गामरमणीयं रायसिरिमुव जंतो, अणेगपुत्त-नत्तुयाइसाह-प्पसाहाहिं नग्गोहपायवो इव 5 पाविओ परमं वित्थारं । ताव य 'सयलनरिंदब्भहियगुणो' त्ति व काउं लद्धावसराए सव्वंगमालिंगिओ वयपरिणइपुरंधीए, तव्वसओ य जाओ मंदायरो काम्भोग्-र्ज्रिद्धिस्ण्ब्ण्धे। एत्यंतरे तिव्बगिम्हुम्हसंतावतवियं जीवलोयमवलोइऊण समुप्पन्नकरुणारसो तयासासणत्यमोइनो जलयकालो । जत्थ कलिकालम्मि व दुजणेहिं मलिणसहावेहिं वि समासाइया समुन्नई घणेहिं, महिलासहावं पिव निवेइंतीओ पवित्थरियाओ चंचलसहावाओ समंतेण सोयामणीओ, परिमुसियसरसीदेहिणीनिलीणनिरासीभूयभूरिज10 लयरजीवे इव समासासिउं समुच्छलिओ गंभीरमहुरो गन्जियरवो, दाणुजएसु घणेसु मग्गणकुलाई व जायाई सामोयाई कयंब-कुडवकाणणाई, पमत्तपंथसत्थे इव विवोहिउ~ तारमहुरं केगाइयं वरहिणगणेहि, घणरवसवणमुच्छियपौत्थवैयाओ चेयाविउं पिव 'पियं पियं' ति परोसिया बप्पीहयविहंगमा । अवि य वयणं कजविहूणं समुनयाणं पि लाघवं कुणै । इय कलिउं व पवुट्टा गजियसमणंतरं मेहा ॥ 687 / / निव्ववियकासयगणो वि तवा विरहिणिमणाई नवमेहो । चित्तसहावे भुवणे सबस्स पियंकरो को वा ? ॥ 688 15 विमलियवणेहि वि घणेहिं नूण विहिया जलासया म्लिन्ना। को वा जलासयाणं माल्लिन्ननिबंधणं न भवे ? ॥ 689 अविरयविरलेयरथूलवारिधाराहि निवडमाणीहि । समनिन्नुनयदेसं जयं व एकनवं जायं ॥ 690 / / तओवारियजणप्पयारं वरिसियविरए घणे दिणस्संते । सुपहायम्मि व मुइओ लोगो चंकमिउमारद्धो ॥ 691 ॥ राया वि कमलसेणो पाउसलीलावलोयणनिमित्तं । पत्तो सरियातीरं करेणुयाकंधरारूढो ॥ 692 ॥ पेच्छइ सम्बत्तो च्चिय मिलन्तगिरिनिज्झरप्पवाहेहिं । वड्थति गिरिसरियं पाडंति दो वि कूलाई ॥ 693 ॥ भजंततडिमहीरुहकडयडरवतत्थविहगकयरोलं । निवडंतवियडदोत्तडिरेणुक्करकलुसियजलोहं । / 694 ॥ ससय-सिरीसिव-सूयरपमुहजिए कूहरे परिवहति । परिभग्गजाणजुग्गे पहिए नितिं पराहुत्तं ॥ 695 ॥ उब्बुड्डण-निब्बुड्डणसयाई तारुयगणं पि पाविति । सन्चजियाणं अवयारकारिणिं भेरवायारं ॥ 696 ॥ कोऊहलकलियाणं नियच्छमाणाण नरवराईणं । ओहहिउ~ पवत्ता तरंगिणी सा पुणो तुरियं ॥ 697 / / 25 तओ पाडेइ नो तडाइं, न खणइ तीरमाण मूलाई। अणुसमयं विमलीहुंतवारिणा रेहिरा जाया ॥ 698 ॥ ण्हायंति पियंति जलं ललंति कीलाहिं विम्हयकरीहिं । अहियं तहियं मुइया बाला तरुणा वि पंचयणा ॥ 699 ॥ तं विलसियं नईए सुविसत्थो पत्थिवोऽवयच्छंतो । संवेगरसाभिमुहो परिभाविउमेवमारद्धो ॥ 700 ॥ 1संकेत:-"पवड्ढमाणमंडलो इत्यादौ मण्डलम्-[चन्द्रपक्षे] चक्रवालम् , [नृपपक्षे] देशश्च । शिव(सित)पक्षद्वितीयादिसंकाशचन्द्रोपमा । महीधराः-[सूर्यपक्षे] पर्वताः, [नृपपक्षे] क्षितिपाश्च, अपकृष्टः हीनः (1) / [सिंहपक्षे] पदेषु अपमा:-तुल्या अधमा वा लक्षणया कुटिला नखा यस्य । धर्मकीर्तिः-बौद्धशास्त्रकर्ता, धर्म-कीयोश्च प्रतिबद्धस्य शास्त्रस्यार्थश्रवणेऽनुरागवान् ; शिवस्य-महेश्वरस्य पद-वचनम् , मोक्षपदं च" ॥ 2 पयामणहरो खं1 kha2 / "राजा तु प्रजानाम् अवेन-पालनेन मनोहरः" जेटि0 ॥ 3 "विरोधपरिहारे दर्शनंसम्यक्त्वम् , आचारः-क्रियाकलापः ताभ्यां सारः" जेटि0 ॥ 4 "धर्मकीर्तिः-सप्तप्रकरणीकर्ता बौद्धः, तच्छास्त्रश्रवणानुरागी यः महेश्वरपदाराधनकामीति विरोधः' जेटि0 ॥ 5 पाइवो je0॥ 6 सङ्केतः-"घनैः-मेघैः बहुभिश्च" ॥ 7 संकेत:-"देह(1 हि)णि त्ति कर्दमः" ॥ 8 पगन्नवं जे.विना ॥ Page #118 -------------------------------------------------------------------------- ________________ 720] कमलसेण-गुणसेणाणं पवजा तवोणुट्ठाणं देवलोगगमणं च । 'हद्धी ! अणत्यजणओ सबस्स वि एस रिद्धिवित्थारो । स-परावयारकारितणेण नूणं धुणीए व ॥ 701 ॥ जेण उच्छलियलोलकल्लोलजालउम्मग्गलम्गजलपूरा । कलुससरूवा एसा सव्वस्स भयंकरा आसि ॥ 702 / / संपइ पंसंतरूवा वीससणिज्जा पमोयजणणी य । बट्टै सुद्धसहावा सुहहेऊ सयललोयाणं ॥ 703 ॥ सरिसरिसो एस जिओ जलपूरसमाए. बज्झरिद्धीए । वड्ढंतो कूलाण व स-परेसिं कुणै अश्यारं । / 704 ॥ / एत्तो च्चिय कलुसिज्जइ अणवरयं पावरेणुनियरेण । उस्सिखलभावाओ भयावहो होइ सबस्स ॥ 705 ॥ एत्तो चेव परत्थ वि पावै पाणी अणत्थरिंछोलि । तम्हा अलमेयाए रिद्धीए मोहजणणीए ॥ 706 ॥ अन्नं च जेऊण रणे रिउणो णेगे देसे क्सम्मि काऊण । आयासाओ अन्नं किं साहिजइ नरिंदेहिं ? ॥ 707 ॥ एगो हरी करी वा सेज्जा गंडूवहाणयं रमणी । वत्या-'ऽसणाइ परिमियमुवओगि, निरत्ययं सेसं ॥ 708 ॥ 10 भरियं भंडागारं कोट्ठागारं च रयण-धन्नाणं । सव्वं परपुहिकरं अहिमाणो केवलं पहुणो ॥ 709 ॥ इय निष्फलाहिमाणो एसो सयलो वि रिद्धिसंबंधो । ते धन्ना जेहिं इमो परिचत्तो बुद्धिमंतेहिं ॥ 710 ॥ संता वीससणिज्जा विमला सुहया निसेवणिज्जा य । हरिसावहा बहूणं हवंति ते संपैनै व्व' / / 711 ॥ इय भावितो मैमं परमं संवेगमागओ shsaa। विसमिस्सभोयणम्मि व गओ विरागं विसयसंगे ॥ 712 ॥ तओ मज्झत्थभावमणुहवंतो गओ नियपासायं । ठविऊण य गुणसेगागम्भसंभूयं सबजेटं सुसेणकुमारं रायाहि- 15 रायत्ते, गुणसेणापमुहेण अंतेउरेण मंति-सामंत-सेटि-सत्यवाहपमुहेहि अणेगेहिं पहाणपुरिसेहिं सद्धिं मुणियतप्परिवागसमयागयाणं सीलंधरसूरिसीसाणं संजमसीहायरियाणं समीवे विहिणा पडिवन्नो समणत्तणं कमलसेणनराहियो, गहियदुविहसिक्खो जाओ महातबस्सी, कहं ? chaTTha'TTama-दसम-दुवालसेहिं मास-द्धमासखमणेहिं । सोसेइ नियसरीरं थुव्वंतो सेससमणेहिं । / 713 ॥ निचं भमरायंतो चिट्ठइ गुरुपायपंकए विमले । वेयावच्चं मुणिपुंगवाण बंधण व करेइ ॥ 714 ॥ हरिसिज्जइ सारण-वारणेहिं, तूसइ सुचोइओ किच्चे । रोमंचिज्जइ सज्झाय-झाण-आवस्सयाईहिं ॥ 715 ॥ एसेइ सुद्धमुंछ पायमनायं पि नीरसं लूहं । सबप्पमायरहिओ कौज्जमो सन्चकज्जेसु । / 716 ॥ सुइरमणुचरित्ता संजमं सत्तसाली, परिमुसियसरीरो सुद्ध्स्ण्लेह्न्नाए। अणसणविहिणा सो देहचायं करित्ता, सुरभवमणुपत्तो बंभलोयम्मि कप्पे ॥ 717 ॥ सहरिससुररामारामणक्खित्तचित्तो, क्य्विविह्विलामुल्लास्लासान्नुर्त्तो। मुचरियचरणाओ सो सुही तत्थ वुत्थो, सुरगणमणहारी सागराई दसेव ॥ 718 ॥ गुणसेणा वि गुणड्ढा tvsNjmbhaardhrnn'nnuvyaayaa| तत्थेव देवभावं पत्ता मेत्तिं च सह तेण ॥ 719 ॥ सम्भावसारं तव-संजमेसु, कुणंति जे उज्जममुज्जुभावा । ते संखराया इव सुद्धमग्गं, भवे भवे भव्चजिया लहंति । / ॥ इय पुहइचंदमहारिसिचरिए बीयं चरित्तलाभवण्णणं कमलसेणभवगहणं समत्तं । / [गन्थाग्रम्-1005] 30 20 1 "विकृतिहीनं वल्ल-चणकादि" जेटि0 ॥ 2 संकेत:-"अणुव्वाय त्ति अखिन्ना । इति द्वितीयः 2" ॥ 3 सम्मत्तं je0॥ Page #119 -------------------------------------------------------------------------- ________________ [ तइओ देवसीह-कणयसुंदरीभवो] अह अत्थि महिमहेलातिलए निलए सिरीण सयलाणं । देसम्मि सूरसेणाभिहाणए वरपुरी महुरा ॥ 1 ॥ ___jA सा पसाहिया विमलचित्तेहिं हम्मिएहि धम्मिएहि य, अलंकिया बहुसाहारेहिं भवणेहिं उववणेहि य, 5 टिविडिकिया सुरयणरायंतंगणेहिं नाडएहिं धणवैपाडएहि य, पवित्तिया समुन्नयसहावेहिं मुरभवणेहिं सज्जण जणेहि य । जीए य भुयंगदंसणं पण्णविलयानिलएसु, खलुप्पत्ती तिलजंतेसु, दंडकरणं धय-छत्तेसु, बंधणं कन्वकुसुमेसु, मारणं सारिजूएसु, करपीडा जुवइसिहिणेसु, खंडणं दैयाहरेसु, भंडणं मुट्ठिय-तंबचूडेसु, भंगो चिहुरेसु, मओ कुंजरेसु, तासो असुद्धमणीसु, वंचणं पहरणपरिगुणिएसु, परदारगमो भिक्खायरेसु, दोजीहत्तमुरगेसु, गुण हाणी छाइल्लएसु चेव लक्खिज्जइ त्ति । 10 तीए वरनयरीए मयरद्धय-धणय-केसरिसरिच्छो । रूप-प्पयाण-पोरुसगुणेहि मेहो निवो होत्था ॥ 2 ॥ भयमप्पणो असतं एगमणेगाण वीरवेरीणं । दितेण जेण जुगवं जणाण जणियं महाचोजं ॥ 3 ॥ तावियपडिबक्खेण वि जस्स पयावेण वित्थरंतेण । परिनिमविया नियदेसवासिणो पयैसंदोहा ॥ 4 ॥ तस्स य विमलसुवित्ता गुरुगुणसारा मंणोहरायारा । मुत्तावलि व्व सुहया देवी मुत्तावली नाम ॥ 5 ॥ तीए विज्जुज्जलविग्गहाए उज्जोइओ कुलनहम्मि । रेहै मेहो मेहो म दाणसलिलेण वरिसंतो ॥ 6 ॥ 15 तीए हिययगयाए निचं विजाहरो ब विजाए । मेहो महंतनेहो करेइ किच्चाई सवाई ॥ 7 ॥ अन्नया वासभवणं पविसंतेण वामकरयलनिहित्तकवोलमोणयमुही थूलमुत्ताहलविन्भमेहिं बाहबिंदर्हि सिंचमाणी कुट्टिमतलं पलोइया एसा महाराएण, अतक्कियनियदोसलेसेण य साणुणयं पुच्छिया उव्वेवकारणं । सदुक्खं च जंपियं तीए ऽकहं सयलजगपायर्ड पि ममुव्वेवकारणं देवो न योणेइ ?' / राइणा भणियं 'कहं सयलजण पायर्ड पि अहं न याणामि ? विम्हओ मे, ता साहेउ ताव देवी' / इयरीए भणियं "सपुन्चमेयं सुभासियं देवस्स20 को नाम गुणमरटो ? सोहम्गमडफरो य को तासिं ? / का वा सुहासिया वासियाण जासिं सुओ नत्थि ? ॥ 8 ॥ तहा धावंत-खलंत-par3अतयाई धूलीए धूसरंगाई । धन्नाण रमति घरंगणेसु दो तिन्नि डिंभाई ॥ 9 ॥ ता देव ! किं मम मंदभग्गाए सयलजणउवहसणिज्जाए एगेणावि पुत्तभंडेण विरहियाए जीविएण ? जओ देवस्स वि नत्थि ममोवरि चित्तं, जमे हमेत्तं पि दुक्खनिबंधणं सयं न लक्खेइ" / ति भणंती परुना एसा । 25 पुणो राइणा ससिणेहं भणिया "देवि ! देवायत्तमेयं, न विसओ पुरिसकारस्स । जओ 1 सङ्केत:-"विमलचित्तेहिं0 इत्यादौ [प्रासादपक्षे] चित्राणि, [धार्मिकपक्षे] चित्तानि च । [भवनपक्षे] बहुस त्ति जनबाहुल्यं तदाधारैः, [उपवनपक्षे] बहुसहकारैश्च । [नाटकपक्षे] सुष्ठुरचनो रागस्य-वसन्तादेः अन्तः-प्रकर्षों यासां तथाविधा अझना येषु बद्धाः, [धनपतिपाटकपक्षे] सुरचनाः सुरदना वा राजन्त्योऽङ्गना येषु, सुरलै राजन्त्यङ्गनानि येषु, यद्वा सुरतेषु प्रागल्भ्याद् नरायमाणाः-पुरुषायितं कृर्वन्त्योऽजना येषु । [सुरभवनपक्षे] समुन्नतस्वभावः, [सज्जनजनपक्षे] समुत्-सहर्षों नतश्च स्वभावो येषाम्" ॥ 2 परिगुणविपसु जे विना ॥ 3 सङ्केत:-"छाइलपसु त्ति प्रदीपेषु" ॥ 4 ण-पोरिस khN1॥ 5 सङ्केत:-"[मुक्कावलीपक्षे] विमला चासौ सुवृत्ता चसुवर्तुला, [राज्ञीपक्षे] विमल-शोभनं वृत्तम्-आचारो यस्याः । [मुक्का0] सुखदा, [राज्ञी.] सुभगा च" ॥ 6 मुत्तावली वसु je0विना ॥ 7 कजाई जे विना ॥ 8 उन्वेयका खं1 भ्रा0 ॥ 9याणाह जे. खं2 ॥ 10 संकेत:-"वामि(1 सियाणं ति स्त्रीणाम्" ॥ 11 संकेत:-"पहहमेतं पिति एताबन्मात्रमपि" ॥ Page #120 -------------------------------------------------------------------------- ________________ 3. 1-22 ] देवसीह - कणयसुंदरीणं जम्मो तरुणभावो य । चाएण बलेण परकमेण मंतोसहाइजुत्तीहिं । विउसेहिं वि विहिविहियं न तीरए अन्ना काउं ॥ 10 ॥ ताकि पडियाराऽगोयरेण इमिणा सोइएणं ?" ति । तीए भणियं " मा एवमाणवेउ देवो, जम्हा नेगंतेण पुरिसकारासज्झमेयं जेणार्चितणीयं मणि-मंतोसहिमाहप्पं, नत्थि असज्यं देवयापसायस्स, साहीणा य देवरक्खियस देवस्स एयसामग्गी, केवलं नत्थि मै कारुण्णं । किंच तादुत्तरो नईसो, तुंगो मेरू, नहं निराहारं । जात्र विणिच्छियसारा न दिति हिययं महासत्ता ॥ 11 ॥ एवं पि ठिए जं निरुजमो अज्जउत्तो मम चेत्र पावविलसियमेयं" ति । एवमायनिय विश्नायनिच्छओ राया 'पिए ! मुंच विसायं, संपाडेमि लहुं चेत्र ते समीहियं' ति संठविय जाओ taduvAya'nesaNaparo / 'किं विणोयमेत्तफलेहिं मंतोसहाइएहिं ?' ति भावयंतो कसिणचौदसीनिसाए खग्गसहाओ गओ पिवणं । भणिउं च वत्तो ऽभो भो भूय- पिसाया ! एसो हं त्रिकिणे महामंसं । दाऊण पुत्तमेगं पडिगिन्हह अत्थि जै कज्जं ' ॥ 12 ॥ अह भणियं गयणंगणगएण भूषण तारसदेण । 'मंसेण सुओ कत्तो ? सीसेण उ निच्छियं होइ' ॥ 13 ॥ 'ता सीसं पि पडिच्छह' एवभणंतेण puhai~vAleNa । वामकरगहियकेसं निहिया कंठम्मि खग्गलया ॥ 14 ॥ एत्यंतरे भ्रुयाए धरिडं ' मा साहस' ति विंतेण । भइणिओ सुरेण 'सुपुरिस ! होही पुत्तो धुवं तुज्झ' ॥ 15 ॥ ठाणे ठाणे वियरिज्जमाणगयमाणदाणरमणीयं । वारवहु विहियनहं वद्धावणयं नणु पयहं ॥ वत् दुवासाहे दिनो देवेण सीहसुविणेण । ता एस देवसीहो पिउणा नामेण निदिट्ठो ॥ संगहियकलाविहवो तारुण्णं जणमणोहरं पत्तो । विलसइ तओ कुमारी परियरिओ पणइचकेण ॥ 18 ॥ 61 ओ राणा भणियं 'जै एवं ता पडिच्छाहि पडिवण्णं मोल्लं' / देवेण भणियं 'किमित्तिय साहसाओ त्रि अण्ण मोल्लं ?, सव्त्रा परितुट्टो द्दं भवओ, मा संसयं करेहि, पञ्चओ एत्थ-अज्जेव देवी सुविणे सीहकिसोरगमुच्छंगगयं पासित्ता पडिबुझिही' / तओ परितुट्टो राया बहुमभिऊण विबुहवयणं गओ नियमंदिरं । उववन्नो य तीए चेत्र 15 रयणीए बंभलोयाओ चविऊण कमलसेगदेवो मुत्तावलिदेवीए कुच्छिसि पुत्तत्ताए । तओ तीए दिट्ठो पुग्नोइयसुमिणओ, निवेइओ नरिंदस्स । तेणावि वज्जरियसुरत्रयणेण समाइसो पुत्तनम्मो । तओ सा परिओसनिन्भरा 'तह' त्ति पडित्रम्ननरवैवयणा सुहपरिवालियगन्भा उचियसमए पसत्थमुहुत्ते पसूया सग्रलजणमणाणंदयारयं दारयं । कारिय च राहणा चारयमोयणाइयं नयरीजण विम्हावणयं वद्धावणयं । अवि य 16 ॥ 17 ॥ 5 1 पिणं je0 विना । / 2 पयतो je0 विना ॥ 3 इपालेज je0 विना ॥ 4 भणियं सुरौं je0 विना ॥ 5 सुविण je0 विना ॥ For Private Personal Use Only 10 io ya गुणसेगाजीव तओ देवलोगाओ चविऊण उववन्नो अवंतिजणवयतिलयभूयाए नामओ गुणओ वि विसालाए विजयसत्तुणो महानरिंदस्स कणयमंजरीए महादेवीए कुच्छिसि धूयत्ताए । जायाए पट्टियं से नाम 25 क्रणयसुंदरिति । तओ सा वढि पयत्ता जणनयणाणंदयारिकंतीए । कुलनहयलकयसोहा सिग्रपक्खे चंदलेह व्व ॥ 19 ॥ पत्ता नवतारुण्णं लायम्न-कलाकलावसंपुष्नं । पुव्त्रसुकएहिं धन्ना नवरं विसएस साऽवन्ना ॥ 20 ॥ भणिया बहुसो वि सहासयाहिं सहियाहिं नेहसहियाहिं । अवि वम्महसरिसाणं न सहै नामं पि पुरिसाणं ॥ 21 अती पाणिग्गणसं हं तं कहिंचि नाऊण । चिंताउरो नरिंदो मंतियणं पुच्छइ उवायं ॥ 22 ॥ 30 20 Page #121 -------------------------------------------------------------------------- ________________ 62 पुहवीचंदचरिए तइए देवसीह-कणयसुंदरीभवे [3. 23परिभाविऊण सम्म भणियं मंतीहिं "नूणमेयाए । आसी नेहाइसओ पुच्चभवे कम्मि वि नरम्मि ॥ 23 ॥ तं वज्जिय एयाए रंजिज्जइ माणसं न अण्णेण । अवगच्छामो एवं पोराणकहाणुसारेण ॥ 24 ॥ तस्स परियाणणत्यं पडिरूवाइं नरिंदतणयाणं । दंसिजंतु इमीए एस उवाओ इह पसत्थो ॥ 25 ॥ जओनाम पि सुयं, पडिरूवयं पि दिटुं मणिह-'णिहाणं । जम्मतरियाण जए राय-विराए पयासेई" ॥ 26 ॥ 'जुत्तमेयं ति परिभाविऊण राइणा गहियकन्नापडिच्छंदया पेसिया सबरज्जेसु चित्तयरदारया । आणीयाई तेहिमणेगाइं अब्भुयभूयाई रायुत्त्रूवाई। तीए वि निरूवियाणि अपनाए, 'किमेएसिं कज्जंतरविधायहेउणा पलोयणेणं?' ति भणंतीए सासूयं परिचत्ताणि य । विसन्ना रायाइन्नो। एत्यंतरे समागया महुराओ चित्तयरमुया । दसियं तेहिं राइणो देवसीहकुमारपडिबिंब । तमालोइऊण विम्हिओ । सपरिसो एसो, भणिउं च पयत्तो "भो भो ! विनाणसीमा फुडमह विहिणो रूवसबस्समेयं, मच्चा-'मच्चाण सच मयमहणकए को वि देवोऽविनो। एयं दट्टण मन्ने विसमसरमुरो हंत ! जाओ अणंगो, निस्संकं संति लोए गुणिनररयणा सुंदरा सुंदराणं ॥ 27 ॥ सव्वहा जै एएणावि न रंजिज्जइ मणो मम तणयाए ता अविसेसण्णुयाणं वीयरागाण वा सिरोमणी एसा"| 'भो! कहेह ताव, किमेत्तिओ कालो तुम्हाणं ? को वा एस ? कहिं तुब्भेहिं उबलद्धो ?' त्ति भणिए नरिंदेण 5 साहियं चित्तयरदारएहिं "देव ! महुराहिवइणो मेहनरिंदस्स नंदणो देवसीहो नाम कुमारो एस, चिरावणकारणं पुण लज्जाए न पारेमो अक्खिउण्। जओदिट्ठो अत्थाणगओ, वाहितो तह तुरंग-दोघटे । राहावेहपवत्तो, निउणं वीणं च वायंतो ॥ 28 ॥ कर-चरण-दिदिठाणाई तस्स अच्चतविम्हयकराई । सञ्चविउं कह विन सकियाई सुबह पि दिवाई ॥ 29 ॥ अणुदियहदसणाओ तुरयारूढस्स निच्च्लिह्न्नाओ। कह कह वि किंचित्तं निव्वत्तियमेत्तियदिणेहिं ॥ 30 ॥ ता देव ! फुडं सीसइ दीसइ एयम्मि चित्तयम्मम्मि । लक्खसो वि न सुद्धो तयंगलायन्न कंतीणं" ॥ 31 ॥ __ तयायण्णणाओ सुट्ट्यरं तुद्रेण राइणा पेसिया चित्तवट्टिया दुहियाए । तीए वि निउणं निरूविया । कहं ? पढमं जणयाऽऽएसा, पुणो 'औ' ति कौगविसेसा । तो चंगिमहरिसाओ, तओ वि मयरद्धयरसाओ ॥ 32 ॥ ऐरूवविम्हियाए धुणियं तीए पुणो पुणो सीसं । उप्पाडिउमसमत्थाए तत्थ दिहिं चहुएं व ॥ 33 ॥ रोमंचचच्चियंगी विहसइ नीससइ कुणै हुंकारं । सेयजलकलियभाला मंद मंद तो भणइ ॥ 34 ॥ 'पियसहि ! अमञ्चलोइयमालिहियं केण एरिसं रूवं ? / संभवै किं नु कत्थइ पुरिसो जस्सेस पडिछंदो ? ॥ 35 भणियं सेंहीहि 'सामिणि! पयावई सनसत्ततत्तिल्लो । तेण य तुह निम्मावणमणेण पढमं इमो घडिओ ॥ 36 पडिभणइ ईसि हसिउं सविलक्खा कणयसुंदरी त्त्तो। 'कत्तो पियसहि ! अम्हारिसाण एयस्स संपत्ती ?' ॥ 37 ॥ तओ पढियं वियडढसहीएऽवियरंती सच्छंदं सुहेण विगिरिवणनिगुंजेसु । करिणी चिरेण विहिणा आलाणे अज्ज संजमिया' ॥ 38 ॥ सहासं च भणियं 'सामिणि ! एस महुराहिवसुओ देवसीहनामो कुमारो सुचै, ता लिहेउ सामिणी एयस्स समीवे किंचि अणुरूवं जुवैरूवं' / तओ आणाविऊण वत्तिसमुग्गयं लिहियं तीए नियपडिरूवं । 'किमणुरूवमेय 1 चित्रपट्टिका ॥ 2 संकेत:-"गुणिनररयणा सुंदरा सुंदराणं ति गुणिनराणा रचनाः सुन्दराणामपि सुन्दराः सन्तीत्यर्थः" / 3 कई je0 ॥ 4 अमर्त्यलौकिक दिव्यमित्यर्थः ॥ 5 सहीए सा je0विना ॥ 6 विझरि je0 विना । / Page #122 -------------------------------------------------------------------------- ________________ 10 49] देवसीह-कणयसुंदरीणं पाणिग्गहणं सुरगुरुमुणिदेसगा य । स्स? न व? ति पुच्छियाओ shiio। भणियं च ताहिं 'अहो ! अणुरूवो संजोगो घडिओ सामिणीए, जै विही वि एवं घडेइ ता सोहणं होई'| एत्थंतरे पडिहारी 'देवो चित्तफलहगमाणावेइ' त्ति भणंती तंगहाय गया रायसमीवं । 'अणुरूवो अभिरुइओ य एस कुमारीए' ति परितुटेण राइणा निरूवाविऊण वोरिजयदिणं पेसिया पवणजवणाहिं उवामाहि महुरं म्ह्ण्त्या। तेहिं वि संपत्तमहंतगोरवेहिं पसत्यवासरे देवसीहकुमारस्स दिन्ना कणयसुंदरी, पडिच्छिया मेहमहीनाहेण । 5 पेसिओ पहाणसामग्गीए कुमारो कमेण पत्तो विसालं, बहुमाणमहग्यं च ठिओ वरावासे । पाहुडपडिवत्तिपेसणेहि परोप्परं वड्दताणुरायाणमागओ क्ल्लान्न्मुहुत्तो। तओ गुमुगुमंतेहिं मदलेहि, गिजंतेहिं मंगलेहिं, नचंतेहिं पायमलेहि, दिजंतेहिं तंबोलेहि, विक्खिप्पंतेहिं गंधेहिं, कीरंतेहिं पुप्फबंधेहि, विहसंतेहिं पेच्छयजणविलोयणेहिं, विस्साणिजंतेहिं सुरसभोयणेहिं, कीरंतकुलायारनिव्वहणं संजायं तेसिं पाणिग्गहणं । अवि य अणुरूवं संजोगं पेच्छंतो वहु-वराण सन्यो वि । जाओ जणो कयत्थो विही नरिंदो वि सयराहं ॥ 39 ॥ वत्ते वीवाहमहे महापमोएण चिट्ठमाणाणं । ओसरिओ तत्थ कयाइ मुणिवरो सुरगुरू नाम ॥ 40 ॥ उन्नाइजुएण संतावहारिणा गहिरमहरघोसेण । मेहेण व तेण जणो पमोइओ तीए नयरीए ॥ 41 ॥ सोऊण तयागमणं भत्तिब्भरनिभरो प्र्हानाहो। पत्तो तस्स समीवं सभारिओ देवसीहो वि॥42॥ तस्स वरपायपउमे कारावियभमरविलसियं सीसं । सव्वे कयंजलिउडा पारद्धा देसणं सौं ॥ 43 ॥ 15 एत्यंतरे सुरदुंदुहिगहिरघोसेण भणियं भयवया-भो भो देवाणुपिया! चौकसायनिबिडमित्तिसंगओ दुम्भेयरओण्य-दोसकवाडसंपुडो अण्णाणतिमिरभराणुवलब्भमाणवत्थुसरूवो अचंतदारुणो एस स्ण्सार्चारो। एत्थ णं वसंताणं पाणिणं अवडियं बंधणं, अब्बोच्छिन्ना इट्ठविओगा-'णिहसंपओगतत्तकालायससंडासयवेयणा, संतावयारिणो धणियं पराभियोगपन्नगा, दुन्निवारा वाहि-रोग-दंस-मसगचमढणा, सुदुस्सहं सोयधूमद्धयधूमपाणं, अचंतनिग्घिणा कम्मदंडवासिगा, न गणंति बालं, नाणुकंपंति जरानजरियं, न मुयंति निद्धणं, विणडिति दीणं पि, कय- 20 स्थिति दुक्खियं पि, सबहा नत्थि सा विडंबणा जाए य परतंतेहिं चौगैकोणसंचारपरेहिं पाणीहिं अणंतसो नेह विसहिया । ता न जुत्तं तुम्हारिसाणं विसुद्धबुद्धीणं जंभविस्सभावमवलंबिय एत्थ चिट्ठिउं, जुत्तो पुण सवण्णुप्पणीए धम्मे समुज्जमो, एस खलु पहाणो मुक्खोवाओ, न पहवंति एयाणुभावाओ पुधभणिओवदवा, उवणमंति सणोणुकूला सुहसंदोहा, पाविज्जइ लहुं चेव निरुवमसाहावियसुहाणुगओ मोक्खो वि । अवि य सन्धजगज्जीवहिओ सव्वन्नू snckmmnimmukko। धन्नाण होइ नाहो निस्सेसदुहोहनिम्महणो ॥ 44 ॥ आराहिऊण एयं तिगरणसुद्धं विसुद्धकम्मंसा । अक्खयसोक्खं मोक्खं लहंति धना लहुं चेव ॥ 45 ॥ आणाणुपालणं चिय इमस्स आराहणे धुवोवाओ। भावत्थय-दव्यत्ययविसयविभागा दुहा सो उ ॥ 46 ॥ छक्कायदयासारो भगिओ भावत्थओ इह पहाणो । सो पुण खंताईओ जईण धम्मो दसवियप्पो ॥ 47 ॥ पंचमहब्बयमूलो पिंडविसुद्धाइउत्तरगुणड्ढो । निबाणफलो नियमा जायै आराहिओ सम्मं ॥ 48 ॥ पडिवानो पुण एसो जावजी पि नेय मोत्तव्यो । संपुनो च्चिय सम्म पालेययो त्ति एसाऽऽणा ॥ 49 ॥ 30 1 सङ्केत:-"वारिजयदिणं ति विवाहदिनम्" ॥ 2 उष्ट्रवामाभिः उष्ट्रीभिरित्यर्थः, 'साढणी' इति लोकभाषायाम् ॥ 3. नतकजातिविशेषैः ॥ 4 राग-रोसक je0विना ॥ 5 सङ्केत:-"चमढण त्ति भक्षणम्" ॥ 6 मोक्त्रों je0विना ॥ 7 नीसेस जे विना ॥ 8वं च ने je0 ॥ Page #123 -------------------------------------------------------------------------- ________________ 64 पुहवीचंदचरिए तइए देवसीह-कणयसुंदरीभवे [3. 50 10 माण अंगीकयम्मि एयम्मि नियमओ सत्तु-मित्तसमयाए । सम्ममहियासियया उत्सग्गपरीसहा घोरा ॥ 50 ॥ निप्पडिकम्मसरीरा अनाउंछेसिणो महासत्ता । उग्गतवतवियकाया इमस्स आराहगा होति ॥ 51 ॥ एगाइएहिं अहिं भवेहिं आराहगा उ एयस्स । भवचारयाओ मुच्चंति पाणिणो वीरियविसेसा ॥ 52 ॥ ता भो महाणुभावा ! भवचारयनिग्गमं समीहंता । एयं सन्चपहाणं गिण्हह सबभुणो आणं ॥ 53 ॥ ____ जस्स उ न अस्थि सामत्थमेयसंपायणे गिहत्थस्स । चरणोवघाइकम्मोदएण विसयाइसंगाओ ॥ 54 ॥ सो तल्लाभनिमित्तं अंगीकाऊण देसओ एयं । विहिभत्तिसंपउत्तो भन्यो दव्वत्थए जयौ ॥ 55 ॥ भवणं बिंबं पूयाइयं च भावेण वीयरायाणं । जं कीरै विहिसारं एसो दबत्थओ नेयो ॥ 56 ॥ एसि एकेकेण वि कुसलासयसालिणो जियाऽन्नेगे। लग्गा विसुद्धमग्गे कमेण मुत्तिं च संपत्ता ॥ 57 ॥ अवि यमणि-रयणकिरणउज्जोइएमु रम्मेसु सुरविमाणेमु । माणंति सुहं सुचिरं जिणमंदिरकारिणो बहुसो । / 58 ॥ गयरोय-सोय-दोहग्गसंगभासंतकंतिमुत्तिल्ला । हुंति निरंतरसुहसंपओगिणो विहियजिणबिंबा ॥ 59 / / अव्वंगणेगभोगंगसंगया सयलजणमणाणंदा । नंदति आभवं भुवणपूइया देवपूयाए । 60 ॥ विहिसारं कीरंतो भावत्थयकारणं ति दन्त्रथओ । वियरै तत्तो सिवसंपयं पि satta'TajammehiM // 61 // परिणामविसेसाओऽणाभोगेणावि एस कीरंतो । कुणै कुसलाणुबंधं सुयमिहुणस्सेव नियमेण ॥ 62 ॥ 15 . ता भावत्थयसामत्थवज्जियाणं जियाण हिय हेऊ । दबत्थयसंपायणमाइट वीयरागेहिं ॥ 63 ॥ इय भाविऊण सामत्थमप्पणो भवभयाओ उचिग्गा । एगयराणासंपायणेण सहलं कुणह जम्मं ॥ 64 ॥ तइओ न चेव विज्जइ भवकाराहरविमोक्खणोवाओ । ता मा किं पि विलंबह दुलहा हु पुणो वि सामग्गी ॥ 65 एयमायन्निय संसारचारयदुहोहपरिभंतचित्तेहि अणेगेहिं भवसत्तेहि काऊण वि दबत्थयं 'भावत्थयातो iTTasiddhi'tti मन्नतेहिं पडिबन्ना मूरिसमी निरवज्जा पधज्जा । तयसत्तेहि य जहासामत्थमंगीकयाऽणुव्यय-गुणचयाइ20 रूवा देस्विरी। पडिवनमन्नेहिं विसुद्धसम्मत्तं । देवसीहकुमारेणावि गहियसम्मत्ता-'णुव्वएण सहरिसं वंदिऊण पुणो वि पुच्छिओ सूरी "भयत्र ! 'कहं पुण सुयमिहुणम्स दबत्थओ कुसला[वंधकारणं संवुत्तो ? त्ति महंत कौगमम्हाणं, ता काऊण पसायं कहेह एयवुत्तंत" ति । तओ भयवं भवनणाणुग्गहबद्धबुद्धी उप्फालिउं प्ण्व्त्तो। अवि य [3. सुयमिहुणकहाणयं] अस्थि सिणिद्धनिरंतरतरुनिउरुंबेण कुसुमसारेण । गयणंगणं व तारागणेण सरयम्मि रेहंतं ॥ 66 ॥ 25 मुत्ताहलटिविडिकियमरगयमणिकुट्टिमं ति खयरेहिं । दीसंतं वीसमलालसेहिं nahacaraNasa~DhiehiM // 67 // वेयडढसमासने दाहिणभरहदमज्यखंडम्मि । सबौलच्छिरम्मं सिद्धिकरं नाम वणसंड ॥ 68 ॥ घोसंतकोइलाओ गायंतीओ य किन्न्र्भो। सिक्खंति व जत्थ सया परोप्परं महुरओरैल्लिं ॥ 69 ॥ अवि यफेरियकैपौरघोसं संताणयताललयकयसुनदृ । रायंतसरसपत्तं नाडयमिव तं वणं रम्मं ॥ 70 ॥ 1 जयै जे विना ॥ 2 देग्संपाइणेण je0 ॥ 3देग्णुबंधे का je0 ॥ 4 पयत्तो जे. विना ॥ 5 तारायणेण जे. स्लम जे. विना । / 7 संकेत:- "सुहि(दि)पहिं ति श्रान्तः" ॥ 8 सङ्केत:- "उरिहि(ओरल्लिं) ति मधुरदीर्घशब्दम्" ॥ 9 सङ्केतः- "फुरियकर0 इत्यत्र [नाटकपक्षे] कवयः, [वनपक्षे] कपयश्च । [नाटक.] सत्-शोभनः अनकस्य-एढ(? पट )हस्य तालानां च-कांसिकानां योऽसौ लयः, [वन.] सन्तानकास्तालाश्च-वृक्षा: लताः-वीरुधः । [नाटक0 ) प(पा)त्राणि-वा(त्या)दोनि, [वन0] पत्राणि च-दलानि" ॥ Page #124 -------------------------------------------------------------------------- ________________ 91] सुयमिहुणकहाणए जिणप्यापभावओ सुयस्स निहिकुंडलकुमारत्तेण जम्मो । तस्स बहुमज्झमाए रंम्मे मणिकुट्टिमम्मि रुंदम्मि । सरयरविदित्ततेए तुंगे तवणिज्जपीढम्मि ॥ 71 ॥ वरपउमरायघडिया परियरिया पयडपाडि हेरेहिं । विजाहरनिम्मविया पडिमा सव्वन्नुणो अस्थि ॥ 72 ॥ विजासाहणहेउं निवसंता खेयरा वणे तम्मि । वंदण-पूयण-सकारणाइं तीसे किर कुणंति ॥ 73 / / तत्येव वणे पयईए भदयं झीणासुहकम्मंसं । आसि किर कीरमिहुणं परोप्परं नेहसंबद्धं ॥ 74 ॥ तह लहुयकम्मयाए परिणामविचित्तयाए जंतूणं । जिणविंबदसणाओ तं परिओसं परं लहै ॥ 75 ॥ कीरंती जिणमहिमं भत्तिभरनिब्भरेहिं खयरेहिं । अच्छइ नियच्छमाणं वज्जियनीसेसवावारं ॥ 76 ॥ असुहक्खएण धणियं धन्नाणं आगमेसिभदाणं । अमुणियगुणे वि नृणं विसए पीई समुच्छलै ॥ 77 ॥ होति पओसो विसए गुरुकम्माणं भवाभिनंदीणं । पच्छम्मि आउराण व उवढिए निच्छिए मरणे । / 78 ॥ विसयम्मि पीइलेसो कल्लाणनिबंधणं घुवं होइ । दुक्खपरंपरहेऊ जहा अपीईलवो तत्थ ॥ 79 ॥ एत्तो चिय तत्तण्णू जिणलिंगे जिणवरिंदविंबे य । असुहब्भासभयाओ पोसलेस पि वैग्जिति ॥ 80 ॥ 10 सइसंजाओ एसो अब्भासाओ भवे भवे होइ । तत्तो भवो अणंतो दोहग्गदुहाउलो होइ ॥ 81 ॥ पीइलवो पुण विसए निबंधणं होइ भत्तिरायस्स । सो पुण विसिद्वगुणसंपयाए तत्तो सुहं सिद्धी ॥ 82 ॥ अप्पबले मिच्छतमे सम्मत्तदिवायरोदए नियडे । होइ विसयम्मि पीई सुयमिहुणस्सेव धनस्स । / 83 / / अन्नया विविहकुसुमामोयमोइयमहुयरमहुरझंकारमुहलियसयलकाणणे समागए वसंतसमए कीलानिमित्तं सहाणे गएसु विजाहरेसु पैइरिक्कदंसणातो परिओसनिब्भरेण सुयमिहुणेण जिणपडिमाए सहयारमंजरीहिं विरइओ महंतो 15 सेहरो, कया कन्नावयंसया, पूइयं पायजुयलं, सुइरं च नियच्छमाणेग उल्लासविसेसाओ समासाइयं बोहित्रीय, बद्धं मणुयाउयं, आसकलिया कल्लाणमालिया, मंदीकयाइं अयसा-'साय-नीयगोत्ताई, पवड्ढियाओ पुन्नपयडीओ, ठड्याई नरय-तिरियगैदुवाराई, परित्तीको भवपवंचो त्ति । तओ कालंतरेण कीरो कालं काऊण सुद्धपरिणामो । जंबुद्दीवविदेहे विजए रमणिज्जनामम्मि ॥ 84 ॥ सिरिमंदिरम्मि नयरे रनो नरसेहरस्स दैयाए । कित्तिमईए गम्भे उववश्नो पुत्तभावेण । / 85 ॥ 20 दट्टण सुमिणए दिव्चकुंडलं मंडलं व दिणवइणो । तज्जामिणीए देवी कहै नरिंदस्स परितुद्वा ॥ 86 ॥ तेणावि समाइट्ठो सयलमहीवालपवरपुत्तस्स । जम्मो, सुहेण गम्भं पवढया सा विसालच्छी ॥ 87 ॥ कमेण य पसत्थे तिहि-करणमहत्ते पसूया एसा कोमुइसंझ च तुहिणकिरणं फुरंतफारकंतिउब्भासियपुव्वाऽऽसं सयलजणाणंदणं नंदणं । लद्धो से नालनिहणणप्पएसे महग्घरयणपडिपुनो महानिही । कारियं च पिउणा पहाणवद्धावणयं । पइट्ठियं च पसत्थवासरे निहिलाभ-कुंडलसुविणसइयत्तेण तणयस्स नामं निहिकुंडलो त्ति । तओ सो कुमारचंदो 25 कयबंधवकुमुयमहाणंदो पौरदाणकिरणनियरेण पणईयणमणोरहमहोयहिं पूरमाणो पत्तो सयलगुणसंपुनं तारुनं । नवरंसाहीणमहेन्चयभूइणो वि रमणीसु माणसं तस्स । न रमै वरमुणिणो इव मणयं पि महाणुभावस्स ॥ 88 ॥ नेच्छइ निवकनाओ इंतीओ तो सयंवराओ वि । कुसलाणुबंधकम्माणुभावो वीयरागो ब्व ॥ 89 ॥ नीसेसघणुद्धरधोरिओ वि पारद्धिबुद्धिपरिमुक्को । मंसं विसं व मन्नै, वज्जइ गंधं पि मज्जस्स ॥ 90 ॥ 30 मिज्जइ अनेण वि अवनवाए परस्स कीरंते । हरिसिज्जइ गुणगहणं निसुणतो रिउजणस्सावि । / 91 ॥ 1 रम्मे कुट्टिमतलम्मि रुंदम्मि je0 विना ॥ 2 कीरतं खं1, कीरति खेर भ्रा0 ॥3धुवो je0॥ 4 तत्तन्नू जिणबिंबे जिणवरिदलिंगे वा जे विना ॥ 5 वज्जति जे विना ॥ 6 मिच्छत्ते सम्म je0॥ 7 संकेत:-"पहरिकं ति रहः" / 8 सुविणए जे विना ॥ 9 सङ्केत:-"महन्वयभूणो त्ति [वरमुनिपक्षे] महाव्रतानां भूतिः, [कुमारपक्षे] महाव्यया च भूतिः" / pu09 Page #125 -------------------------------------------------------------------------- ________________ 66 पुहवीचंदचरिए तइए देवसीह-कणयसुंदरीभवे [ 3. 92___ जं जं पावट्ठाणं न सम्मयं सन्बहा विसिट्टाणं । परिसुद्धपुन्नबीया न रोयए तं तमेयस्स । / 92 ॥ भणियं चकुसलासयहेऊओ विसिटमुहहेउओ य नियमेणं । सुद्धं पुग्नफलं चिय जीवं पावा नियत्तेइ ॥ 93 ॥ एवं ताव जणणि-जणयाणं विम्हयमुप्पायंतो पवढिओ निहिकुण्द्द्ल्कुमारो। 5 इओ य सुइगा वि भद्दगपरिणामाणुगया देहपरिचायं काऊण उववन्ना तम्मि चेव विजए महीमहेलातमाल वत्तविन्भमाए सुरलोयाणुगारिजणविब्भमाए विजयावईए नयरीए सयलदिसिवहूवयणारविंदामंदचंदणद्दवाणुगारिपवरजसपसरपूरियपुहइपीढस्स रयणचूडस्स राइणो मणोविस्सामधामकप्पाए सुवप्पाए महादेवीए कुञ्छिसि दुहियत्ताए त्ति, जाया उचियसमएण y। पइट्ठियं से जणएण नामं पुरंदरजस त्ति । तओ पारियायमंजरी व बहलामोयवासिय सयलजणा, कंकेल्लिकणइ व्व वेल्लहलपल्लवपाणी, चंदमुत्ति व्य सोमाए कंतीए कलाकलावेण य कलिया, जणणी10 मणोरहसएहिं सद्धिं पवड्ढमाणी संपत्ता जुवजणमणमयणमहानलुक्कोवणं जोवणं । नवरं नाभिउंजेइ सवणजुयलं सिंगारकहासु, न निरुवेइ भोगिलोगनेवत्थाई, न चिटै भोगिणीणं गोट्ठीसु, न कुणै सहियणेणावि सद्धिं मयणरसाणुगयं परिहासं, अवहिया धम्मवियारेसु सन्चहा पसंतमाणसा निचं कलाणुगुणणमेत्तवावारा असहंती विवाहस्स वत्तं पि अच्छिउं पयत्ता । अवि य आलिंगियमंग जोवणेण उकंठिएण व चिरस्स । मयणो उण ओगासं न लहै मणमंदिरे तीसे ॥ 94 ॥ 18 तं पुरिससंगविमुहं दूरियतारुघ्नसंभविवियारं । नाऊण सहीहितो जाया चिंताउरा जणणी । / 95 ॥ भणइ रुयंती दैयं 'चिरप्परूढा वि मह मणावाले । सामि ! मणोरहतरुणो न याणिमो कह फलिस्संति ? ॥ 16 ॥ कैया किर वीवाहो होही धूयाए मे समियदाहो । कयगेहंगणसोहो परिओसियसयणसंदोहो? ॥ 97 ॥ को नाम रायजणओ एयाए होज्ज पुहैवैतणओ । रूव-गुणेहिं समाणो पडिहयपडिसत्तुवलमाणो ? ॥ 98 ॥ तहा20 कह सुवसि सुवीसत्यो भुंजसि जंपेसि हससि परिसत्थो । कन्नं जोव्वणपुग्नं निहेलणे तं निहालेंतो? ॥ 19 ॥ एवं सदुक्खं देवीए उवालद्धेण सहिययसंकामियपिययमामणसंतावमाहूओ राइणा मैसायरप्पमुहो मंतिसमूहो, भणिओ य 'भो ! किं कारणं तारुनारननिवडिया वि कन्ना न सहयरं कं पि समीहेइ ? को वा तारिसीए वीवाहणे उवाओ ?' ति। तओ सम्मं परिभाविऊणे भणियं सुमइणा 'देव ! बालिसनणसम्मओ वि वत्थुवित्तीए एस अणंगो महारोगो दढमुच्छलै मंदपुम्नाणं तुच्छसत्ताणं सत्ताणं, जणयै विचित्ते वियारे, परिवड्ढइ विसयविसतण्हं, 25 पयडेइ जत्थ तत्थ तिव्वाभिलासं । एसा पुण तुम्ह नंदणी पहाणपुनसंभारसंगया इव लक्खिजइ, अओ न तेण मणयं पि वाहिज्जइ, जै नवरं कोइ उत्तमपुनसाली पुन्वभवभत्ता वा एयाए चित्तसालमावसेज्जा, ता तस्स जाणणत्यं सन्चरायउत्तनामाइं पडिच्छंदया य दाइज्जंतु, परिम्नायभावाण वीवाहविहाणं परिणामसुंदरं होहि' ति । तो 'अहो ! जहत्थनामो सुमई, जुत्तमेयं' ति सव्वेहिं वुत्ते निउत्ता नरिंदेण समंती तुरियकरधोरणा पहाणमणुस्सा । दंसिया तेहिं नाम-गोत्तगुणकित्तणाडंबरसारमणेगे रायकुमारपडिच्छंदया, न रमै तीए कहंचि माणसं । 30 नवरि निविट्ठा दिट्ठी तीए निहिकुंडलस्स पडिबिंबे । उप्पडै न हि सिला इव निवेसिया वज्जरालाए ॥ 10 ॥ 1 "कुशलाशयहेतुत्वतः, विशिष्टसुखहेतुतच' जेटि. ॥ 2 "पुण्यफलमेव-पुण्यानुबन्धिपुण्यजन्यसर्वलक्षणोपेतकलत्र-पुत्रादिलक्षणमेव बस्तु पापानिवर्तयति" जेटि0 ॥ 3 सङ्केत:-"तमालवत्तविन्भमाए ति तिलकधान्तिजनिकाया" ॥ 4'ती वत्तं पि विवाहस्स मच्छिउ~ पवत्ता जे विना ॥ 5 ण जंपियं सु जे विना ॥ 6 सङ्केत:-"करहधोरण ति करभवाहनाः" ॥ Page #126 -------------------------------------------------------------------------- ________________ 15 107] निहिकुंडलस्स जिणपयापुण्णप्पभावा सुइगाए पुरंदरजसाकुमारित्तेणोववन्नाए चित्तफलयदंसणं । आइद्धो सव्वंगं तीए रोमंचकंचुओ निबिडो । उज्जोइयमहरौडं दियदित्तीए फुरतीए ॥ 101 ॥ परिघोलिओ य सहसा पंचमगेयज्झुणी घणं कंठे । लीलुप्पलं मिलाणं पहयं दीहुण्हसासेहिं । / 102 ॥ तोनाउं कन्नाकूयं सविसेसं पुच्छिया नरा रना । 'को एस वरकुमारो ? कस्स सुओ ? केरिसायारो? ॥ 103 ॥ तेहि भणियं "देव ! रूवनिणिज्जियमारो एसो निहिकुंडलो वरकुमारो । नरसेहरस्स तणओ तरुणीयणजणियरणरणओ ॥ 104 ॥ सुयं च देव ! निउणमण्णेसमाणेहिं अम्हेहिं 'किर उत्तमवंसप्पस्याओ वि न परिणेइ रायकनाओ एस' ति सयलगुणभूसियस्स वि एत्तिओ तस्स दोसो, संपयं देवो पमाणं" ति । ततो खणं वियक्किऊण लद्धोवारण दारियाख्वदंसणत्थं गहियपडिच्छंदया ते चेव पुरिसा पेसिया सिरिमंदिरनयरं नराहिवेण । इओ य निहिकुंडलकुमारस्स कुलदेवयाए दंसिया सुविणयम्मि पुरंदरजसा, अभिरुइया य ददं पुन्वभवमासेण, 10 अणुरायरसनिब्भरमाभासिया वि अदिनपडिवयणा लज्जोणउत्तमंगा आसंघियपेमगुणं गहिया णेण पाणिपल्लवे । ताव य बंदिविंदुद्दामसहसंवलिएण पबोहिओ एस पाहाउयगहिरदूरनिग्धोसेण । तओ ऽहा ! कहमेएहिं मुहरसाओ वंचिओ मि?' ति कुविओ मागहाईणं, तहा वि तरलतारलोयणेहिं पलोइऊण घरकोणाइ तमपेच्छंतो छोहिओ इव जूयोरो, वंचिओ इव धुत्तो, मुट्ठो इव मराभिमाणी, कलंकिओ इव सुदिट्टगारी वसीको चिंता-'मरिसेहिं । अवि यखणरुटो खणतुट्टो खणं सचिंतो खणं च सवियको । पायडियविचित्तरसो नडो ब रंगंगणे जाओ ॥ 105 ॥ एत्यंतरे समागया से समीवं vyNsyaa। to कयमणेणागारसंवरणं । उचिओवयारसओण्रं पारद्धो तेहिं खाविन्नोओ। तहा वि अथक्कमुक्कहुंकारस्स मुमिणोवलद्धकन्नादसणथमिव सबओ विरोलंति लोयणाई कुमारस्स । जओ कामं कामकिलंतगत्त सोयानलताविय, गादुम्मायविमूढचित्त संभमरसभाविय । चोरुत्तासिय सुविणनडिय हिययत्थु अहंतौ, दूरत्थु वि पेक्खंति वत्थु नयणग्गि निरुत्तौं ॥ 106 ॥ ततो भणियं चौरमैणा 'भो भो ! अज्ज कुमारस्स नहु~ कि पि, ता पुच्छिय कुमारमनेसेमो सव्वे वि' / कुमारेण भणियं 'ऐचौरो सि, ता तं पि किं न लक्खेसि ? / तेण भणियं 'तुम्ह पसारण तं नज्जिही । सेसेहि भणियं 'कुमार ! किमेस सच्चयं किं पि जंपइ?' | कुमारेण भणियं 'घडै केत्तियं पि' / "ता किं तयं? ति कहेउ कुमारो" त्ति वुत्ते कुमारेण भन्नै 'नाम से न याणेमि, नयणेहिं जं न दिटं, जत्तो अन्नं न सुंदरं भुवणे । तं मज्झ करयलाओ नहु~ इट्ट पि सहस' त्ति ॥ 107 ॥ 'किं पुण तयं ? ति विम्हयमणाण य समागया पडिहारदावियमग्गा पुरंदरजसापडिबिंबदायणत्थं निउत्ता रयणचूडभिच्चा । सिटुं च पडिहारेण "कुमार ! 'एए तुम्ह किं पि अब्भुयं दाइस्संति' त्ति देवेण पेसिया, ता देह अवसरमेएसिं" / कुमारेण वि एवं' ति वुत्ते समप्पिया तेहिं चित्तवट्टिया । तो 'सा चेव एस' ति वियसंतनेत्तसयवत्तेण भणियमणेण 'भो ! कया पुण तुम्हेहिं एरिसो सुविणो दिहो? / जाव य अविन्नायपरमत्था न ते 30 पडिजंपति ताव भणिया चौरमैणा 'भो ! एरिसित्थी मणुस्सलोए न संभवै, देवीओ उण सुमिणेसु चेव देसणं दिति, अओ भट्टिदारओ एवं पुच्छइ' / तओ 'अहो ! गंभीरो उल्लावो' त्ति तुटेहि संलत्तं तेहिं 1णयुत्तमंगा जे विना ॥ 2 जूझ्यरो जे विना ॥ 3 सारं पारद्धो जे विना ॥ 4 संकेत:-"अथक ति अप्रस्तावः" / 5 तुम्भेहिं जे विना ॥ 6 सुविणेसु ने विना । 25 Page #127 -------------------------------------------------------------------------- ________________ 68 पुहवीचंदचरिए तइए देवसीह-कणयसुंदरीभवे [3.108'देवीण रूवगव्वं हरि उप्पाइया इमा विहिणा । पाणप्पिया सुकमा नरवइणो रयणचूडस्स ॥ 108 ॥ भन्नै पुरंदरजसा वियक्खणा सयललक्षणोवेया । नीसेसजणाणंदा पञ्चक्खा पुग्नमुत्ति व्व' ॥ 109 ॥ एवमायन्निय 'अहो ! स्वाइसओ' त्ति जंपमाणेण दाऊण दीणारलक्खं विसज्जिया ते कुमारेण, 'सिद्धपओयण' त्ति परिओसनिन्भरा पडिगया नियनयरिं । कुमारेण वि ईसि हसिऊण भणिया मित्ता 'भो! एयं मम 5 न्त्त्त्थ्मासि'| तेहिं भणियं "कहमेयं ? ति न याणिमो परमत्थं" / साहिए कुमारेण सुमिणवुत्तंते 'देवयापओगो' ति हरिसिया सव्वे वि। अह कन्नागयचित्तं कुमरं सोऊण पमुइयमणेण । नरवइणा वरणकए महंतया पेसिया तुरियं । / 110 ॥ लद्धा गौरवसारं निरूविओ वासरो विवाहस्स । चलिओ परिणयणकए जणयाएसा तओ कुमरो ॥ 111 ॥ करि-करह-रह-तुरंगमपमुइयपायालबहलरोलेण । मुहलिंतो गयणंगणदिसंगणाओ समंतेण । / 112 ॥ 10 पत्तो अरन्नमज्झे वाहिंतो वाइणो अह कयाइ । हेरिणा हरिऊण वणं पवेसितो एस एगागी ॥ 113 ॥ भमिऊण दिणं सयलं एगो संसारवत्तिजंतु व्य । देवनिओया वणगहर्णमागओ रयणिगमणत्यं ॥ 114 ॥ सरिऊण नीइसत्थं अपमत्तो तत्थ चिट्ठमाणो सो । निमुणै कलुणं सई रुयमाणीए महेलाए ॥ 115 ॥ तओ करुणावसेण गओ सणियं सणियं तयासन, पच्छण्णं च निरूवयंतो पेच्छइ कत्तियाकरण कावालिएण मज्जियविलित्तगत्तं मंडलग्गे निवेसियं नयणाणंदयारियं दारियं । 15 एत्यंतरे तं केसग्गेसु गहिऊण करालकत्तिउग्गीरणदारुणकरेण उद्दाममुग्घोसियं कावालिएण 'भयवै ! सबसिद्धिकारिणि ! मूलधारिणि ! पणयजणवच्छले ! पडिच्छ एवं बालिओवहारं, बाले ! तुम पि करेहि मुदिद्वं जीवलोग, सुमरेहि इट्ठदेवयं, पविस वा कस्सइ सरणं, पहारनिवायपज्जवसाणो ते जीवलोगो' ति । ताहे सज्झसवसखलंतगिरं भणियं तीए ऽमुणिणो वि जत्थ घायं कुणति के तत्थ वचिमो सरणं ? / उदयम्मि दहणसीले अवणेमो कत्थ गिम्हुम्हं? ॥ 116 20 तह वि नरसेहरसुओ गुरूहि दिन्नो मणेण पडिवन्नो । निहिकुंडलो कुमारो एको सरणं ममताहे ॥ 117 ॥ तओनियनामसवणसंकियमणेण कारुनरसपहाणेण । कयकेसग्गहमह सो इक्किय भणिओ कुमारेण ॥ 118 ॥ 'पावि ! दुट्ठ ! निठुर ! नट्ठो सि अणज ! अज्ज निरवजं । कन्नारयणमणाई इच्छंतो तुमेत्ताहे' ॥ 119 ॥ तओ संखुर्तण भणियं कावालिएण 'भो महासत्त ! मा विग्धं करेहि, कया मए दुकरा पुत्रसेवाइसामग्गी, 25 दुक्खेण मए पाविया एसा सव्वगुणसंपुन्ना कन्ना, सिज्झौ मे परमेसरी महाजालिगी विजा, सिद्धविज्जो करिस्सामि भवओ वि महंतमुवयारं ति । कुमारेण भणियं "लिंगं वहसि मुणीणं कम्मं चंडाल-डंबसारिच्छं । लजसि न अप्पणो च्चिय करेसि किं मूढ ! विज्जाए ? ॥ 120 तुच्छेहियफलकज्जे मा चिरधरियं वयं विणासेहि । किं न सुयं चिय तुमए ऽदुहगहणं पाणिघायाओ" ॥ 121 ॥ ता उवरम एयाओ ववसायाओ विवाग्क्द्द्याओ। उवयारेण वि पज्जत्तमम्हमेत्तो वि अत्रेण" ॥ 122 ॥ 30 एमाइमहुरमुबैठे कुमारेण पडिबुद्धो एसो, गहिओ पच्छायावेण, विरओ त्यार्ण्भाओ। 'महाभाग ! वारिओ तए I कुगैगभीरंधकूवनिवायाओ करिस्सामि संपयं गुरुसमीवे पच्छित्तं पडिवजिय विसुद्धं पारत्तहिय, तुमं पुण एवं 1पयमा जे विना ॥ 2 सुविण जे विना । / 3 मुहलंतो जे विना ॥ 4 पत्तो य रन्न' जे विना ॥ 5 "अधेन" जेटि* ॥ 6 णमैगमओ जे विना ॥ 7 सकेतः-"पत्ताहे ति इदानीम्" ॥ 8 मम्ह पत्तो जे* विना । / Page #128 -------------------------------------------------------------------------- ________________ 145] सुयमिहुणकहाणए निहि कुंडल-पुरंदरजसाणं विवाः-र्ज्सुहोव्भोग्-प्व्व्जा-देव्लोग्ग्म्न्नाई। 69 इम्मियतलाओ अवहरिऊणेहाणीयं विजयावैसामिणो समप्पिय नियपओयणसिद्धीए जएज्जासि' ति वोत्तूण गओ कावालितो। ____ कुमारो वि 'किं पुरंदरजसा चेव एस' ति सवियको समासासिऊण तं पुच्छिउं पवत्तो ऽसुंदरि ! को एस निहिकुंडलो जो तए विहुरे सरणमब्भुवगओ ? / तीए वि 'जहा एयमुहकुहरविणिग्गया वयणामयबिंदुणो ममाणंदमुदीरंति तहा भवियव्यमेएण मम वल्लहेणं' ति निच्छिऊण भणियं 'दंसिस्सामि विजयावई पत्ता तं, तुम्ह पुच्छामि 5 पुण जीवियदाययं-कहमेयं सुन्नारनं देवयासहाएहिं तुम्भेहिं अलंकियं ? अवि कुसलं तुम्ह सरीरस्स ?' / कुमारेण भणियं 'कुसलं संपयं तुह मुहमयंकनिरिक्खणेण जीवियरक्खणेण य । अवि य हरिऊण तुरियतुरएण तरुणि ! दूराओ आणिओ अहयं । पुग्नेण व तुज्झ पुराकएण विनायथक्केण ॥ 123 ॥ इय परितोसपराणं सांउल्लरसुल्लसंतगत्ताणं । जंपंताणं ताणं झीणा रयणी खणद्धेण ॥ 124 ॥ तं चक्खुरक्खणाए ओमंथियमत्थयं नियै जाव । कुमरो अतित्तनेत्तो पयासियं रविपईवेण ॥ 125 ॥ 10 ता अस्सवारथटं वणंतरे सबओ वि य विसर्ट । अनिसमाणं कुमरं अंबरज्ज पयाणुसारेण ॥ 126 ॥ मयणं व पियासहियं घेत्तुं तं हरिसनिब्भरा सव्वे । संपत्ता नियकडयं, कमेण विजयावैपुरि च ॥ 127 ॥ तो रयणचूडरना दुगुणियमाणंदमुन्वहंतेण । वारेजयमैरम्मं विहियं विहिणा कुमारस्स । / 128 ॥ गोरवमहग्धमच्छिय मोयात्रिय पत्थिवं कुमारो वि । पत्तो गहाय गिहिणिं सुहेण सिरिमंदिरं नयरं ॥ 129 ॥ गुरुयणकयपरिओसस्स तस्स संपत्तचिंतियसुहस्स । दोगुंदुगदेवस्सेव पुबलक्खा गया णेगे ॥ 130 ॥ 15 अह नरसेहरराया सद्धिं पडिसत्तुणा पयंडेग । जायम्मि दारुणरणे पहारविहुरो गो निहणं । / 131 ॥ तं सौं अरईए गहिओ निहिकुंडलो गलियराओ । रज्जे संसारसुहे य भाविउं एवमाढत्तो ॥ 132 ॥ 'जीए चलम्मि खणभंगुरेसु भोएमु तुच्छविहवेसु । इट्टविओए पहवंतयम्मि कह रजिमो रज्जे ? ॥ 133 ॥ जम्म-जर-रोग-सोगा तार्विति निरंतरं जणं जत्थ । कह तत्थ मणुयभावे भाविज्जौ रइसुहे तण्डा ? ॥ 134 ॥ मरणे अवस्समाविणि अनिययसमए अथक्कमिन्तम्मि । कह नाम मूढमणुया विलास-हासाई कुव्वंति ? ॥ 135 20 मुविणिंदयालसा लमलियं सयलं पि नेहववहरणं । हीरै वल्लहलोओ जणस्स जं मञ्चुणा पयर्ड' ॥ 136 ॥ इय जणयविरहविहुरियमणस्स विसयाणुरायविमुहस्स । ओसरिओ सुरमहिओ अणंतविरिओ जिणो तत्थ ॥ 137 सोऊण जिणं अह सो मणयं उवसंतसोयसंतावो । वंदणकज्जेण गओ सभारिओ तिहुयणगुरुस्स ॥ 138 ॥ पुन्वभवब्भासगुणा दिट्टे सहसा जिणे दिणेसे व्य । पत्तं पमोयमसमं तं मिहुणं चक्कमिहुणं च ॥ 139 ॥ अह काऊण पणामं पुणो पुणो पायपंकए पहुणो । तम्मुहनिहित्तनयणं कयंजली सुणिय तब्बयणं ॥ 140 ॥ 25 गंभीरदेसणारसभावियचित्तं गिहासमविरत्तं । दाउं सुयस्स रजं निक्खंतं तं महासत्तं ॥ 141 ॥ परिवालिऊण विमलं सामनमहाउयक्खए धन्नं । सोहम्मदेवलोए सुरमिहुणत्तेण उववनं ॥ 142 ॥ भोत्तूण दिवभोए पलियाई पंच तत्थ गयसोए । निहिकुंडलसुरजीवो पढमयरं किर चुओ तत्तो ॥ 143 ॥ विजयम्मि महाकच्छे अलयाउरिविब्भमे विजयनयरे । महसेणनराहिववल्लहाए चंदाभदेवीए ॥ 144 ॥ सुयजम्मुम्माहियमाणसाए ओवाइएहिं विविहेहिं । कुच्छीए उववन्नो कयौन्नो पुत्तभावेण ॥ 145 ॥ 1 सङ्केत:-"थक्क त्ति अवसरः" ॥ 2 सङ्केत:-"साउल्ल त्ति प्रेमवेत्कुरकेणाप(? प्रेमाङ्गुरकेण)" ॥ 3 "लज्जाए" khN1त्ति.॥ 4सङ्केत:-"ओमंथियमत्थयं ति लजया किश्चिदवनामितमस्तकम्" ॥ 5 सङ्केत:-"अवरज्ज ति अतिकान्तदिनम् । यदाह-गयभाविवासरेसु दिवसारंमे य अवरज्जो" [देशीनाममालावर्ग 1. गा. 56] ॥ 6 सङ्केतः-"साहुलं ति सदृशम्" ॥ 7 पंकयं प्ण्जे.॥ 30 Page #129 -------------------------------------------------------------------------- ________________ 70 पुहवीचंदचरिए तइए देवसीह-कणयसुंदरीभवे [ 3. 146जाए कमेण जम्मे वद्धावणए ऐच्छिए रम्मे । ललियंगो से नाम दिणं पिउणा मणभिरामं ॥ 146 ॥ पावायारविरत्तो पुचि पिव एस सुच्रिय्निओया। परिवड्ढिउं पवत्तो परम्मुहो विसयसंगस्स ॥ 147 / / ताव य पुरंदरजसाऽमरी वि चविऊण तम्मि चेव विजए परमभूसणनयरे पुन्नकेउगो नरिंदस्स दैयाए रयणमालाए महादेवीए कुच्छिसि धूयाभावेणोववन्ना । जायाए पैडियं नाममुम्मायंति त्ति । पुचि पिव परम्मुहा विसय5 संगस्स । नवरं जणणीवयणाओ सहीयणेण बहुसो पन्नविज्जती भणियाइया 'चउण्हमनयराए कलाए जो साइसओ जै नवरं सो मम मणमहुयरमभिरामेइ, न सेसो सामनपुरिसो, ताओ पुण कलाओ-अमोहं जोइसं 1 नहगामिविमाणरयणनिप्फायणं 2 राहावेहपवणो धणुव्वेओ 3 सज्जोविसावहारि गारुडं 4 ति। सुयमिणं राइणा । तओ 'अहो ! गुणपक्खवाओ मम धूयाए' त्ति हरिसिएण रायसुयपरिच्छणत्यं आढत्तो सयंवरामंडवो । आहूया समंतओ रायकुमारा । पत्ता य निरूवियदिणे । सम्माणिया जहारिहं ठिया उचियावासेसु । ताव य पौणीकओ सयंवरा10 मंडवो । केरिसो ? रयणमणिखंडमंडियथंभोवरिरइयवियडघणमंचो । ऊसियधयतोरणलंबमाणघणमोतिओऊलो ॥ 148 ॥ मंचोवरिविरइयसुरविमाणरमणिज्जकायमाणगणो(?) / तारावलिटिविडिक्कियवियाणउग्गीवियजणोहो ॥ 149 ॥ ठाणे ठाणे पारद्धपेच्छणो दिज्जमाणघणदाणो । मज्झनिवेसियराहासणाहउत्तुंगदढखंभो ॥ 150 ॥ एवं पौणीकए मंडवे जणउच्छंगनिविट्ठाए रायकन्नाए पुरओ पारदो राहावेहो कुमारेहिं । जाया सव्वे 15 उवहासट्ठाणं । नवरं लीलाए चेव ललियंगयकुमारेण सममुम्मायंतीहिययसव्वस्सेण गहिया ज्य्प्द्दाया। अवि य लीलायड्ढियकोदंडदंडमालोइऊण ललियंगं । लद्धण निहिं दुग्गयवहु व तुट्टा ददं एसा ॥ 151 / / पुव्वभवपेमरागो सहसा दोण्हं पि तेसिं हिययम्मि । लद्धिंधणो धणंजयकणो व्व दिप्पेउमारदो ॥ 152 / / एत्यंतरे गयणाओ ओयरिऊण कामरायविनडिएण सयलजणदिद्विमोहणपुव्वं अवहरिया उम्मायंती खयरेण । खणंतरे तमपेच्छिय को हाहारवो सपरियणेण राइणा । 'किं किमेयं ?' ति पवियक्किया सव्वे समागयकुमारा 20 सोयभरविहुरिएण भणिया रम्ना 'भो भो ! वंचिया मो केणै महाधुत्तेण, ता संपयं जो तं पच्चाणेइ तस्स चेव मए सा दिन त्ति, करेह सन्वे ससत्तिओ उवाएण गवेसणं' / ताहे सामरिसेण भणियं ललियंगकुमारेण 'भो भो! अत्थि कोइ जो मम तं दुहृतकरं दाएइ ?' / अमेण भणियं 'नाओ मए सो जोइसबलेण दूरंतरे य वट्टै, तहा वि दरिसेमि जै तत्थ कोइ नेइ' / ततो घडियमवरेण रायतणएण विज्जावलेण गयणंगणगामि विमाणं, भणियं 'आरोहह एत्थ जेण nemi abhimypesN'| tao ललियंगओ धणुद्धरो जोइसिओ विमाणेकारी अन्ने वि रायसुया 25 कौगा-'मरिसाइकारणेहिं आरूढा तं विमाणं, पयट्टा जोइसाणुसारेण । मिलिया वेयड्ढसमीवे उम्मायतीवग्गेगकरस्स खयरस्स । ताहे साहिक्खेवं भणिओ सो ललियंगकुमारण "रे खयरगहेर ! गहियामिसो वि दूरं सुहेण पत्तो सि । संपइ ओलावयदलियपोरुसोऽसंसयं मरसि ॥ 153 ॥ 'विजाहरो' त्ति भन्नसि छलेण अवहरसि प्र्क्ल्त्ताई। ता सीहनामधारी कुक्कुरलीवो सि तं सचं" ॥ 154 ॥ इय भणिओ सो पावो चइऊण कराओ कन्नयं सहसा । मुंचंतो सरवरिसं कोवारुणलोयणो वलिओ ॥ 155 ॥ 30 चौरो वि चौरचूडामणिणा ललियंगएण सो मम्मे । तह पहओ जह गहिओ सयराहं दीहनिदाए ॥ 156 ॥ 1 "सि दुहियाभावेण je0बिना ॥ 2 णत्थं पारद्धो सं जे विना ॥ 3 जणयुच्छंग जे विना ॥ 4 ललियंगपण 'भो je0विना ॥ 5 सकेत:-"गहर त्ति गृध्रः" ॥ 6 सङ्केत:-"ओलावय ति श्येनः" ॥ 7 संकेत:-"लीवो त्ति बालका", Page #130 -------------------------------------------------------------------------- ________________ 179] निहिकुंडल-पुरंदरजसाणं ललियंग-उम्मायंतित्तेण जम्मो सयंवरस्थउम्मायतीहरयखयरपरिभवाइ च । 71 असंतेहिं तओ महीयले तेहिं वणनिगुंजम्मि । दिट्ठा पणट्ठचेट्ठा उम्मायंती मेयायंती ॥ 157 ॥ नायं च जहा एसा दट्टा दुट्टेण दीहपिटेण । किं कायबविमूढा जाया सव्वे वि सविसाया ॥ 158 ॥ उत्तमवंसपमएण नवरमेगेण रायपुत्तेण । जीवाविया दुयं सा अचिन्तमंताणुभावेण । / 159 ॥ तो नीया रहसविसट्टनयणवयणेहिं तेहिं पिउमूलं । नवरं समोवयारा सव्वे वि तयत्थिणो जाया ॥ 160 ॥ अवि यनिहओ खयरो ललियंगरण नेमित्तिदंसिओ नियमा । नीया ते दो वि विमाणकारिणा तत्थ चौरा वि ॥ 161 ॥ सव्वेसिं मड्डाए निवाइया पन्नगेण सा वरई । गारुडसिद्धेण धुवं जियाविया मंतसत्तीए ॥ 162 ॥ तेण चौरो वि महासामंतनंदणा तुल्लरूव-वय-विहवा । बलिणो अलंघणिज्जा कनाबद्धग्गहा य दढं ॥ 163 ॥ 'तिण्डं उम्मल्लाए देमो दुहियं कहं नु एगस्स ? / को वा इमीए उचिओ होही परिणाममुहओ य? ॥ 164 ॥ 10 एईए पुण पइन्ना अन्नयरेणावि पुज्जइ इमेसिं' / इय चिंतंतो जणओ न हि लहै रई मुहुत्तं पि ॥ 165 ॥ किं बहुणा ? तम्मि दिणे समंति-सुद्धंत-परियणो राया। चिंतासायरपारं अपात्रमाणो ठिओ दुक्खं ॥ 166 ॥ सोऊण वैयरमिणं उम्मायती वि वड्ढियविसाया । ललियंगयगयचित्ता वियप्पिउं एवमाढत्ता ॥ 167 ॥ 'ललियंगयं पमोत्तुं न ठाइ मणुओ मणम्मि मह अन्नो। तह वि हु विवायवाओ वित्थरिओ विहिवसा एसो॥168॥ आउलचित्तो ताओ संभावियबहुनरीसरविवाओ । हद्धी! अणत्थमूलं जम्मं स्वं च मे एयं ॥ 169 ॥ 15 पविसित्तु हुयवहं ता करेमि सम्वेसि निव्वुइमिमेसि । असुहनिवित्तिनिमित्तं न निंदिओ आयघाओ वि' ॥ 170 इय चिंतिऊण भणिया अम्मापियरो ऽविमुंचह विसायं । नीणेह मज्झ दारूणि जेण सव्वं हवै सुत्थं ॥ 171 ॥ इहरा जणसंहारो, संदिद्धा तह य इट्ठसंपत्ती । आससिसूरं अयसो मम तुम्ह य जीवलोगम्मि' ॥ 172 ॥ नाऊण निच्छयं कन्नगाए जणएहिं विरहभीएहिं । भणिओ बुहमंती 'भो ! किमेवमच्छसि सुवीसत्थो ? ॥ 173 विसमं कज्जारंभ समीकुणंतो फलं लहै मंती । समकजसाहणे पुण निवाण मंतीहि किं कज्जं? ॥ 174 ॥ 20 तो भणइ महामंती 'कीरौ कन्नासमीहियं देव ! / एवं चिय कीरंतं परिणामे सुंदरं होही । / 175 ॥ अहयं तु तह जैस्सं जह तुम्ह न होइ दुक्खलेसो वि। पुज्जिस्संति य चिंतियमणोरहा कन्नगाए वि' ॥ 176 ॥ तो तुट्टेण राइणा 'evaM'ti भणिए निम्माविया मंतिणा सारसुरहिदारुनियरेण महंती चिया, आहूया चौरो वि कुमारा, भणिया य sagoravaM'bho भो ! समगुणविहवा तुम्भे चौरो वि गोरवट्ठाणं । तिहमवमाणणाए दिजौ एगस्स कह कन्ना ? ॥ 177 25 ता भे न चित्तखेओ कज्जो थेवो वि एत्थ वत्थुम्मि । अणुमनिजौ एसा बाला जलणम्मि पविसंती ॥ 178 ॥ जो वा अहिमाणधणो पैत्तणं काउ महै एयाए । सो अणुगच्छौ एयं, नेहस्स फलं जओ na'naM ॥ 179 ॥ तो ऽअहो बुद्धिपगरिसो, छिन्नो ववहारो, न यावमाणिया वयं सव्वे वि, जुत्तमेयमेरिसरमणीरयणस्स' त्ति माविंताण ताणं समागया तं पएस कयसिंगारा क्न्या। दाऊण दीणाईण दाणं पविट्ठा चियंतरविरइयं क्त्त्कुद्दिय्ण्। पज्जालिओ चउद्दिसि हुयास्न्नो॥ एत्यंतरे ऽकहमणाहा एगागिणी मम पिययमा पावपावएण गसिजइ ? किं वा मम एयाए विरहियस्स 30 1 "मृतमिवाचरन्ती, मृतावस्थातुल्येत्यर्थः" जेटि. ॥ 2 सङ्केत:-"उम्मल्लाप ति बलात्कारेण ॥ 3 पुज्जिह je0 ॥ Page #131 -------------------------------------------------------------------------- ________________ 72 पुहवीचंदचरिए तइए देवसीह-कणयसुंदरीभवे [ 3. 180जीविएणं?" ति भाविऊण वारिज्जमाणो वि परियणेण बला पविट्ठो तं चियं ललियंगयकुमारो, ठिया सविम्हया सेसा । अवि य छुहियाण भोयणम्मि व राओ रमणीसु होइ कामीणं । नेहो पुण विरलाणं जो मरणंते वि निव्वडै ॥ 180 ॥ तण्हाणुगया बप्पीहया वि बहुसो पियं पियं विण्ति। सब्भावियं पियं पुण नज्जइ कज्जेहिं विहुरेसु ॥ 181 ॥ 5 तो जाव विन्नायतन्नेहसबस्सा उम्मायंती 'हा अज्जउत्त ! किं मम मंदभग्गाए कए दारुणं ववसिओ सि?' त्ति तं समुल्लवै ताव झड ति मंतिनिउत्तपुरिसेहिं उग्याडियं सुरंगामुहं । तेण य पत्ताणि दो वि मंतिमंदिरं । इओ य लोलबहलजालावलीकरालं चियाजलणं दठुमचायंता विलीयविम्हिया जहागयं पट्टिया पायं रायतणया ताव भणिया मंतिणा संबंधिकुमारा 'अहो ! महासाहस, अहो ! निच्छयकारिया, अहो ! पडिवन्नसारया ललियंगयस्स, तुब्भेहिं पुण पियजीवियधणेहिं परिचत्ता चेव रायधृया, अओ जै कहंचि देवयाइसन्निहाणाओ जियंति एयाणि 10 ता भवंतरपत्तं पिब एयं ललियंगओ विवाहिउमरिहै, न उण तुब्भे' ति । तेहिं वि साणुकोसहियएहिं भणियं 'एचमेयं, न एत्थ का वि अम्हाणमक्खमा, जियंतु नियपुन्नेहिं महासत्ताणि दो वि' ति। इय जंपिराण तेसिं सब्भावं साहिऊण सचिवेण । आणाविओ कुमारो सहिओ कन्नाए धन्नाए ॥ 182 ॥ उल्लसियमहाणंदं तओ नरिंदेण कारियं तुरियं । वद्धावणयं वारेज्जयं च कयजणचमुक्कारं ॥ 183 ॥ अह रन्नाऽणुन्नाओ ललियंगो संगओ पिययमाए । पत्तो नियपुरमाणंदमुहरसं पणइणं दितो । / 184 ॥ संपन्नमहाभोगं सुमहाभोगं मणोरमं रजं । जणयविदिन्नं सुइरं कमेण अह पालियं तेण ॥ 185 ॥ अह निन्नासियमले कमलेहिं अलंकियम्मि सरयम्मि । सरैयम्मि निरीहमणो मणोरमे हम्मियतलम्मि ॥ 186 दैयाए सह निसन्नो दैच्छै य नहंगणे महाभोगं । वरपासायसरूवं मेहं बहुवन्नयरवनं ॥ 187 ॥ * वरसिप्पिनिम्मियं पिव उप्पाइयविम्हयं तह पुणो वि । पवणेण खणेण विलुत्तमुत्तियं सव्यओ खित्तं ॥ 188 ॥ तो संजायविसाओ राया वज्जरै 'पिययमे ! पेच्छ । नयणमुहविधाओ णे विहिणा विहिओ कह अयंडे ? ॥ 189 पेच्छ चलत्तं सारयघणाण जं तारिसो सुपासाओ । होऊण गओ निहणं सहसा सुमिणोवलंभो व्व ॥ 190 ॥ एयारिस व सुंदरि ! सयलं संसारियं मुहं मन्ने । माइंदजालसरिसा संजोगा एत्य ज सव्वे ॥ 191 ॥ लच्छी करिकन्नचला, रूवं संझाणुरायसमथेजं । जीयं सरयम्भचलं, सुमिणसमो पेमपरिणामो ॥ 192 ॥ दीसंति जे पभाए न हु मज्झिमवासरम्मि ते पुरिसा । मज्झण्हुवलद्धा न हु निसासु, 'हिज्जो न निसिदिट्ठा ॥ 193 इट्टविओओऽणिट्ठागमो य रोगा जरा य मञ्चू य । पहवंति जत्थ रिउणो कि संसारे मुहं तत्थ ?' ॥ 194 ॥ एवं वेरग्गगओ पुणरवि पेच्छइ नरीसरो सहसा । नाणामणिभासुरसुरविमाणमालाउलं गयणं ॥ 195 ॥ 'नणु एए वि घणा किं ? न हि न हि जं अवयरंति ध्र्न्नीए। सुबै य तूरघोसो हंहो ! अच्चन्भुयमपुव्वं ॥ 196 ॥ इय कोऊहलकलिओ राया उजाणपालपुरिसेणं । भणिओ ऽवड्ढाहि पहू ! तुह नयरे आगओ अरिहा ॥ 197 ॥ सव्वन्नू सव्यपहू सव्वुत्तमगुणनिही सयलदंसी । सव्वसुरा-'सुरमहिओ सव्वहिओ सव्वभयरहिओ ॥ 198 / / जा पुण tassa'tthANI mnnitornntuNgsaaljhykliyaa| सयराई निम्माया सा न वयणगोयरे मज्झ ॥ 199 / / 30 वंचिजामो निययं तमपेच्छंता निमेसमेत पि । एवं ठियम्मि देवो आइसौ जमम्ह कायव्वं ॥ 20 ॥ 1 संकेत:-"कमले त्ति कस्य-जलस्य मले-par3हे" ॥ 2 संकेत:-"सरयम्मि ति सरजे-रते, सरके च-मद्यविशेषे . 3 दच्छीय न je0 ॥ 4 सुविणों जे विना ॥ 5 मायंद जे विना ॥ 6 सङ्केत:-"झो(हिजो) ति यः(श्वः)-कुल्ये" ॥ 7 अरहा जे विना ॥ Page #132 -------------------------------------------------------------------------- ________________ 10 209] ललियंग-उम्मायंतीण विवाहो पव्वजा देवलोगगमणं च । तओ देवसेण-चंदकंताणामत्तेण ज्म्मो। 73 __एयमायन्निऊण पमोयरोमंचकंचुचियचारुगत्तो दाविऊण तस्स पारिओसियं दीणारलक्खं, समग्गसामग्गीए निग्गओ भगवओ जयनंदणजिणिदस्स बंदणनिमित्तं नरवरिंदो । तओ विहिविहियजिणिंदचरणारविंदवंदणो पयट्टाणवरयबाहबिंदुसंदणो सोऊण सवभावाणमणिच्चयं धम्मस्स य पहाणकिच्चय, भाविऊण संसारासारयं मोहस्स य दुन्निवारयं, अवहत्थिऊण असेसपरिग्गह, काऊण मणिदियनिग्गहं, अप्पमाणप्पमोयमुव्वहंतीए सहिओ देवीए उम्मायंतीए पुत्तोवणीयरजसारो अंगीकयतवचरणभारो भवजलंहिपडियजंतुगणासासदीवे पव्वइओ भगवओ 5 समीवे । तओ आराहिऊण निक्कलंक सामन्नमुववनाइं दो वि ईसागकप्पे सुरमिहुणभावेण । भोत्तूण य तत्थ दिव्यभोए पंचपलिओवमाइं पढममेव चुओ ललियंगयजीवदेवो, उपवनो य इहेव जंबुद्दीवे दीवे सुकच्छविजयालंकारकप्पाए विस्तौरीए नयरीए सामिणो दरियरिउगइंदमइंदस्स सूरतेयनरिंदस्स दैयाए पुप्फवईए कुच्छिसि पुत्तत्ताए जाओ उचियसमएणं । कयदेवसेणनामो पुग्छि पिव कलत्तसंगहविमुहो कलाणुगुणणमेत्तवावारो स्ण्युत्तो। ताव य उम्मायंतीदेवी वि चुया उववन्ना तम्मि चेव विजए वेयड्ढपत्रए दाहिणसेढीए सुरसुंदरनयरनाहस्स रविकिरणस्स विजाहररायस्स कंताए रविकंताए देवीए कुच्छिसि धृय्त्ताए। जायाए कयं से नामं चंदकंता । पड्ढिया एसा वि कलिया कलाकोसल्लेण, परं परम्मुहा पुरिसपरिग्गहस्स । अओ दंसिजति से अणेगे सुरकुमाराणुगारिणो खयरपुंगवा, न रोयंति य तीसे मणागं पि । तन्निमित्तो य तवेइ जणयाण माणसं महंतो चिण्तान्लो। अन्नया य सहीहिं सद्धिं गिरिसिहरे कीलंतीए चंदकंताए निसामियं किन्नरमिहुणेण गिज्जमाणं देवसेणकुमारगुणनिबद्धं 15 तारमहुरं गीयं । तओ हयहियया एसा सायरं तमायनिउं पेयत्ता । अवि यनाम पि भवंतरवल्लहस्स निसुयं सुहावह होइ । जीयंति विसपसुत्ता निसुणंता गारुडं मंतं । / 201 ॥ तओ विनायहिययाए पियंकरीसहीए उवसप्पिऊण सविणयं पुच्छिया किन्नरी 'देवि! को एस, देवसेणकुमारो जो तुम्हाणं पि गीयविणोयकारणं संवुत्तो ? / तीए भणियं "भद्दे ! सुण अमराण माणवाण व गिज्जति गुणा मयंककरधवला । गुणपगरिसरसमयवाउलेहिं मज्झत्थविउसेहिं ॥ 202 / / 20 भुवणचन्भुयभूया जम्मि गुणा सो नरो मुराणं पि । अवहरै अवस्स मणं गिजइ नणु तेण सो तेहिं ॥ 203 ॥ कौगवसेण महिगोयराण नयरेसु वियरमाणेहिं । दिट्ठो विस्सपुरीए एसो अम्हेहिं निवतणओ । / 204 ॥ कीलंतो उज्जाणे दितो दाणाई अस्थिवम्गस्स । पीणंतो मुहिवरगं दिट्ठी-वायामयरसेण ॥ 205 ॥ किंचदट्टण तस्स रूवं नजइ मयणेण उज्झियं अंगं । पत्तो ससी कलंक तारिससोमत्तमलहंतो ॥ 206 ॥ 25 मम्गै तस्स पयावं निच्चं सूरो वि करसहस्सेण । तम्मैविहवजिया इव गुरु-बुह-मुक्का गया दूरं ॥ 207 ॥ किं बहुणा? सो नत्थि गुणो जो तम्मि नत्थि इय विम्हियाणमम्हाणं । एइ बलामोडीए तग्गुणगणथुणणसंगीयं" ॥ 20 ॥ सोऊण देवीवयणं भणिया पियंकराए चंदकंता "सामिणि ! 'चिरण्हं वट्टई' त्ति अद्धिकं करिस्सइ अंबा ता बच्चामो niymNdirN"| tao 'एवं' ति भणिऊण गयाओ सगिहं । तत्थ वि परिचत्तकीलाविणोयाए सहीहितो 30 मुणिओ से अभिप्पाओ जणणीए परियणेण य । ताहे पारद्धो तप्पडिबोहणकए भाइवग्गेण वियारो। कहं ?_ 'सम्वत्थ भमंति रमंति ठंति विज्जाहरा सुरवरु न । विज्जाणुभावसंपन्नसयलमणचिंतियपयत्था ॥ 209 ॥ 1पवत्ता जे विना ॥ 2 साहिऊण दें भ्रा विना ॥ pu010 Page #133 -------------------------------------------------------------------------- ________________ पुहवीचंदचरिए तइए देवसीह-कणयसुंदरीभवे [ 3. 210रूवाइं कुणंति मणिच्छियाई, पणईण वंछियं दिति । अप्पडिहयप्पयावा धन्ना एए खयरसीहा ॥ 210 ॥ एए पुण धरणिचरा माणुसवेसेण कीडया घ्द्दिया। दीणा परिभवभवणं विहलमुहमणोरहा विहिणा ॥ 21 ॥ जओ वंदति न तित्थयरे विहरते सयलकम्मभूमीसु । निसुणंति न तेसिं देसणाउ निम्महियमोहाउ ॥ 212 ॥ 5 वंदंति न सासयचेझ्याई वासहर-मंदराईसु । पेच्छंति न दीव-समुद्दमुद्दियं महियलाभोयं ॥ 213 ॥ विनाणं रूवं पोरिसंच को तेसि पत्तियै विउसो ? / पंगूण व जाण करा हीरंति खगेहिं इट्ठाई ॥ 214 ॥ पुणरुत्तमुल्लवंते ताहे ते भणइ चंदकंता वि । 'कीरति राग-दोसोदएण स-परेसि थुइ-निंदा ॥ 215 ॥ मज्झत्थो पुण पेच्छइ ज्म्म्-ज्रा-म्र्न्न्-रोग्-सोगाई। मणुयभवभाविभावा सामन्ना उभयपक्खे वि ॥ 216 ॥ वचंति नहेण विहंगमा वि, सरडा वि रूवपरियत्तं । कत्यै कुणंति, को एत्तिएण गयो सयमाणं ? ॥ 217 ॥ 10 विजावलेण एगे जिणंति अण्णे सबाहुदंडेहिं । के तेसु संसणिज्जा ? मज्झत्था ता वियारेह ॥ 218 ॥ एगो परेण दिन्नं मुंजइ, अन्नो सविक्कमकंतं । सारेयरमेएसिं फुडं वियाणंति बाला वि ॥ 219 ॥ जै विज्जाहरजाई हवेज सव्वुत्तमा मणुस्सेसु । ता किं न एत्थ तित्थयर-चकि-बल-केसवा हुंति ? ॥ 220 ॥ जै ता कीरंति वसे केसव-चक्कीहिं भूमिचारीहिं । दप्पकलिया वि खयरा ता कह विजाहिं मजति ?' ॥ 221 एमाइ सजुत्तिउत्तीहिं निरुत्तरीकयभाइबग्गा 'पुन्वभवनेहसंबद्ध' त्ति कलिया पिउन्ना। ताहे पेसिओ पडि15 च्छंदो देवसेणकुमारस्स । तं च दट्टण गहिओ एसो वि महया अणुरायरसेण । तयणु जायनिच्छओ धूयं गहाय गओ विस्सौरिं रविकिरणराया । काऊण चंडालीविजाए चंडालरूवं, गंधव्वपत्तेण उवडिओ कुमार्स्स्। पारदं मंजुलं गीय । हरिसिया कुमारपरिसा । कुमारो पुण कमाणुरायहयहिययत्तेण न चेव भाविओ, भणिउं च पइयत्तो ऽभो ! केत्तियं विन्नाणं तुह धृयाए ?' / गंधविएण भणियं 'किं तव एयाए ? मम गीयं ताव वियारेहि' / कुमारेण भणियं 'तो' खाई ताव गाएह' / ताहे भणियं परियणेण 'चिरं गीयमेएण, किमियाणि परिकिलेसेण ? / तो 20 सविलक्खो ठिओ लज्जोणओ कुमारो। एत्यंतरे चिंतियं रविकिरणेण 'अहो ! अणेगभविओ एएसिं सिणेहाणुबंधो, कहमन्नहा एसा अबहीरिऊण विजाहरिंदे एयम्मि रायमुवगया ? एयस्स वि चंडालीरूवाए वि एयाए अवगन्नियजणावनवाओ एरिसो अणुराओ, ता सव्वहा परिणामसुंदरो एएसिं संजोगो' त्ति । तओ 'अलं ते अगुणण्णुणो सेवाए' त्ति भणंतो निग्गओ रविकिरणो । आवासिओ य कयकडयवित्थरो नाइदूरे नयरीए । तओ तक्खणा चेव विविहजाण-वाहण-विमाणा25 रूढेहिं गहिरगंधचरवाऊरियभुवणभवणोयरेहि पच्छाइयं नहंगणं विज्जाहरनिवहेहिं । तं च दद्रुण विम्हिओ सपरि यरो सूरतेयराया । ताव य सहस त्ति पणमिऊण भणिओ एगेण खयरकुमारेण 'देव ! वड्ढाहि कल्लाणमंगलब्भुदएण, आगओ एस तुह पुत्तस्स धूयं दाउं रविकिरणखयराहियो' / तमायनिय परिओसनिब्भरो दाऊण तस्स पारिओसियं निग्गओ अम्मोगैयाए सूर्तेय्राया। तओ अन्नोनगोरवरंजियमाणसाणं दोण्हं पि तेसिं घडिओ अवच्च संबंधो । जायं च सयलजणाणंदयारयं वारेज्जयमंगलं । अवि ya30 वरगंध-कुसुम-कुंकुम-तंबोला-'ऽभरण-सुरदुगुल्लाणं । दाणेण रंजिओभयपक्खं वारेजयं जायं । / 222 ॥ तओ अणुरूवमिहुणदंसणुब्भूयपरमाणंदरससंसित्तगत्तो वि हुंततणयाविओगम्गिसंतावियंगो विविहपडिवत्ति 1 पोरुसं खं1 भ्रा0 ॥ 2 "ti page सबा je0 ॥ 3'यं । रंजिया कु. जे विना ॥ 4 उण जे विना ॥ 5 पवत्तो जे विना ॥ 6 संकेत:-"तो खाई ति ततः बल (खलु)" ॥ Page #134 -------------------------------------------------------------------------- ________________ 236 ] सुयमिहुण कहाणए देवसेण- चंदकताणं विवाहो चंदकंतानिव्वेओ य । भलावणपुत्र अणुजाणाविय विस्सौरीसरं जहागयं पडिगओ खयरिंदो । नेहाइसएण य पेसेइ पैदिणं विज्जाहरोभगजोगाई अव्वंगाई भोगंगाई सकंताए चंदकंताए । कालेण य परिम्नायासारसंसारसरूवो पव्वइओ सूरतेओ । पडिवो पुइपालत्तं देवसेणो । चंदकता वि अलंकिया रुवाइसयविणिज्जियागंगएण सूरसेणाभिहाणंगरण । किं बहुणा ? - 75 लीलानिज्जियदुज्जयारिनिवहं वंसस्स सोहावहं तेलोक्कोयरपूरणुज्जलजसं वदंतकीलारसं । रज्जं रंजियसज्जणुकरमणं दुदंतसंतावणं, भुत्तं तेहिं चिरं चिरंतनमहापुनोहसंपावियं ॥ 223 ॥ अम दिणे रविकिरणराइणा कह वि गरुयत्रक्खेवा । तेसिं न पेसियाई भोगंगाई सुचंगाई ॥ 224 ॥ पत्थावे उवणीयाइं चेडीहिं वत्थब्वाई उन्बट्टण-विलेवणाईणि चंद्रकंताए । ताई च दट्ठूण तुसारनियराभिहया इव कमलिणी, पवपापुट्ठा इव मालईकलिया सहस त्ति परिमिलाणा एसा, चिंतिउं च पयत्ता 1 'हदी ! किमज्ज न हि को वि आगओ तायपेसणयकारी ? | अवि कुसलं तायगिहे ? पम्हुट्टा हं किमेत्ताहे ?॥ 225 10 किं किं पि मज्झ कुविओ ताओ कत्तो वि पिसुणवयणाओ ? / किं वा सिढिलसिणेहो एमेव कहिंचि संजाओ ?' | इय चिंतिरीए तीए भणियं हसिरीए कीय वि सहीए । 'कहमेयसाहणेहिं काही देहहिं देवी ? / / 227 / / अवि य-- वेल्लहलेला सल्लै - लवलीपल्लवरसेहिं दुल्ललिया । chA~yA वि करं करिणी कह काही कक्खडकरीरे ?' ॥ 228 ॥ अन्नाए भणियं-- 15 'किं न गमिज्जइ कालो कडुकुडयपसूणएसु भमरेहिं । अलहंतएहिं मालै कमलंब-कदंबमयरंदं ?' ॥ 229 ॥ अबराए वुत्तं 'जाइयमाहरणं पिव परदिनसुहं न सासयं होइ । तो तल्लाभालाभेसु हरिस- मन्नू न कायव्वा । / 230 / / माणकारणं चिय होइ परासा जियाण पाएण । इय भाविऊण धीरा संतोसपरायणा हुंति' / / 231 ॥ एमाइ सहाससही लावसवणओ सुहाणुबंध पुन्नपरिवागाओ संवेगाणुगया देवी भणिउं पवत्ता "हला 120 सच्चमेयं महाऽवमाणनिबंधणं परासा, परासापहाणा य कामभोगा, जओ सदा विसयगामो करणम्गामस्स गोयरावडिओ । जणयै सुहाभिमाणं परप्पसूओ य सो नियमा ॥ 232 ॥ जता सहाइगुणा मणोरमा संति गायणाईणं । तदसंक्रमणासवणाइणा उ भोगीण को माणो ? ॥ 233 ॥ जो विसयसंपओगो सुभावो ताव करणवग्गस्स । इय कह न पराहीणं भोगसुहं हंदि ! जंतूणं ? ॥ 234 ॥ एवंठिए अलमियाणि मोहविलसियपाएहिं हाणुव्वट्टणगराएहिं, करेमि साहीणमुहत्थमुज्जमं, पडिवज्जामि 25 निरवज्जं संजमं" / ति भणंतीए तीए निवारियमुत्रणाई । ताहे सविलक्खदुक्खियाहिं पाएस पडिऊण भणिया वयंसियाहिं 'नत्थि पहवंते देवे तिलोयमंदिरोयरे तुह किं पि पराहीणं, ता सव्वहा करेहि सरीरद्विहं, ण जुत्तं हसि - याणुमग्गेण धाविउ~' ति । देवीए भणियं "हला ! अलमियाणि छंदाणुवत्तिभणिएहिं, मुणिओ मए भवसुहपरमत्थो, चिरं पचिय हि मुणिजणाणुभूयसारस्स परमपयपौणहेउणो पसमामयरसस्स । अत्रिय धन्नाओ ताओ मन्ने कुमारसमणीओ समियपावाओ । जासिमवमाणमूले विसयसुहे नो मई जाया । / 235 ॥ 30 किं पेमं ? को व पिओ ? को विरहो ? केरिसी विसयतण्हा ? / एयपुव्वं जार्सि नमो नमो ताण समणीणं ॥ 236 1 सकान्तायाः पतिसहिताया इत्यर्थः ॥ 2 पवत्ता 1 भ्रा0 ॥ 3 सङ्केत:- "छायत्ति वुभुक्षिता" ॥ 4 मउव्वं जे विना ॥ Page #135 -------------------------------------------------------------------------- ________________ 76 पुहवीचंदचरिए तइए देवसीह - कणयसुंदरीभवे [ 3.237 तासि मुलद्धं जीयं जासिं तवताविए तणुकुंडिच्छे । दाहभया इव न कयं मैयणेण पयं मणागं पि" ॥ 237 ॥ एवं वेरगमग्गलग्गा देवी सहस विभत्ता पडिहारीए ऽदेवि ! आणवेइ देवो जहा सिग्धमागच्छाहि, एस गच्छामि अहं तिहुयणभुत्रणेक्कजोइक्खस्स सित्रपयवीगमणबद्धलक्खस्स भवंधकूपडंतसत्तसमुद्धरणदक्खस्स कयंतरारिचकचैमढणासुढियसरणागयजणरक्वस्स भगवओ विजयजिदिस्स बंदणवडियाए' त्ति । एवमायभिऊणामयकुंड5 बुडणाइरितचित्तगत्तहा देवी दाऊण पारिओसियं पडिहारीए तुरियकयसरीरभूसा गया नराहिवेण समं समत्थदुत्थियसरणं समोसरणं । भत्तिभरुन्भूयभूरिरोमंचमंचिऊण वंदियं जिणिंदचलणारविंदं राइणा देवीए सेसजणेण य । उवविद्वाण य सव्वेसिं पारद्धा भयवया धम्मदेसणा 10 15 20 भो भो ! भीमे भवारम्ने भमंताणं सरीरिणं । दुन्निवारं दुहं भूरि सुहं तुच्छमसासयं ॥ 238 ॥ सी- उन्ह-सत्यसंपाय- सिंबली वालुगाइणा । एगंतदुक्खिया सव्वे नारया पावकारया ॥ 239 ॥ छुहा-सी- उन्ह-संतास वाह-दोहाइदूमिया । खज्जंता अन्नमन्भेण तिरिक्खा तुम्ह पायडा ॥ 240 ॥ जम्म-मच्चु-जरा-रोग-सोग- दालिदभिदुया । बलवंतसमकंता दुहं जीवंति माणवा ॥ 241 ॥ ईसा-'ऽभिओग-हीणत्त-कोह-लोह-भयाइणा । देवाणं पि दुहं घोरं चुइकाले विसेसओ ॥ 242 ॥ एवं ठियम्मि संसारे पलित्तम्मि व मंदिरे । ठाउं खणं पि नो जुत्तं जाणंताणं पमायओ ॥ 243 ॥ अथ वरं ठाणं नेव्त्राणं नाम निभयं । सव्वाऽऽवाहाविणिम्मुकं जम्मि साभावियं सुहं ॥ 244 ॥ जं संपत्ता महासत्ता अमंदाणंदसालिणो । आकालमेव चिद्वंति निद्वियद्वा निरावया ॥ 245 ॥ सम्ममेवं विभाविता भव्त्रा ! नेव्वाणकारणे । करेह उज्जमं धम्मे सव्त्रदुक्खनिवारणे ॥ 246 ॥ / अहिगयसुयसारो दूरविच्छूढमारो, अखलियमुविहारो चारुचारितचारो । मुणिपयमकलंकं धोयपात्रोहपंकं, अकयकुमयसंकं पालैत्ता अवकं ॥ 247 ॥ चैत्तु देहं अह बंभलोए जाओ महारायरिसी सुरिंदो । देवी वि देवो सुमहिड्डिजुत्तो दोहं पि आउं दस सागराई ॥ भोण वरे भोए परोप्परं नेहनिव्भरा तत्थ । चइउं इहेत्र भरहे कुरुदेसे गयपुरे नयरे ॥ 249 ॥ परबलपयावसिरिवहणस्स सिरिवाहणस्स नरवइणो । दैयाए लच्छीए कुच्छीए पंकयच्छीए ॥ 250 ॥ सुरराओ उत्रनो चोदसमहसुमिणसइओ धन्नो । भरहा हिवो विसिट्ठी सुविणत्थविऊहिं आइट्ठो ॥ 251 ॥ इयरो वि बुद्धिसायरमंतिपियाए सुदत्तनामाए । उयरम्मि समुप्पनो तत्थेव य पुत्तभावेण ॥ 252 ॥ जायाण पट्टियाई नामाई रायसुयस्स पियंकरो इयरस्स मैसागरो ति । अनया परोप्परदंसणेण पुव्त्रभवनेहा बंधाओ पमुइया ते दो वि दढं दारगा निज्झायंति परोप्परं, न य विप्पओगमिच्छंति, विओइज्जमाणा वि धणियं रोयंति, संजुत्ता उण न मुणंति छुहं, न पित्रासं, न सरंति माईणं पि । तओ विम्हिहिं राय-मंतीहिं निरूवि30 यमेगत्थ तेसिं कीला- भोयणाई । तओ पवड्ढियसुहसंताना पत्ता कलाकलार्वसंपुष्नं तारुन्नं । गाहिओ य पार्णि पिउण पियंकरो पहाणकुलुब्भवाणं रूत्रोहामियसुरंगणाणमणेगाणं कन्नगाणं, मंतिणा वि मैसागरो त्ति । 25 एवं च सुणमाणस्स राइणो खओवसममुत्रमयं चारित्तमोहणिज्जं वियलिओ विसयराओ, पणट्टो परिग्गहगहग्गहो, समुल्लसियं जीववीरियं, जाओ चरणधरणपरिणामो । तओ विश्वविऊण भयवंतं सूरसेणकुमारनिवेसियरायसदो महया विच्छण पुव्त्रपडिबुद्धाए देवीए समं निक्खंतो देवसेणराया । तओ- 1. सङ्केत:- "कुडिच्छे त्ति कुटीरे " ॥ 2 "कामेन सिक्थकेन च" जेटि0 ॥ 3 सङ्केतः - "जोइक्खस्स ति दीपस्य" ॥ 4 सङ्केत:- "चमटण ति भुजिधान्या ( स्त्रा) देशोऽप्ययमत्र लक्षणया कदर्थनायां वर्तते, सुद्धिय ति श्रान्तः" / 5 सङ्केत:- "वाहणस्स ति बोध ( बाधन) स्य" ॥ 6 वसंपन्नं je0 विना ॥ Page #136 -------------------------------------------------------------------------- ________________ 274] देवसेण-चंदकंताणं पवजा देवलोगगमणं च । तओ पियंकरचक्कि-मैसागरमंतित्तेगोववन्नाणं निव्वान्न्ण्। 77 अनया य सुयसागराणगारंतिए निसामिऊणं संसारासारयं, मञ्चु-जरा-रुयाणं च दुनिवारयं, विसयाण विरसावसाणयं, रजस्स य बंधणसमाणयं सासयसुहासाए पियंकरारोवियरजभारो पडिवन्नो समणभावं सिरिवाहणो राया, तेण समं मैसागरनिउत्तमंतिसद्दो बुद्धिसायरमंती वि। ताहे पियंकरनरिंदो समासाइयचक्काइमहारयणो पसाहियसयलभारहो बत्तीसमहासामंतसहस्समत्थयालिमालालिहिज्जमाणपायपंकओ चउसद्विसहस्ससंखंतेउरकमलायरे रायसो इव लीलाए अभिरमंतो ऽठिओ गाइं पुन्बल- 5 क्खाई । ऐवल्लहो य तस्स राइणो मैसागरमंती । अवि य नो मायंगा न चंगा तुरयरहवरा नेव सामंतजोहा, भंडागारं न सारं न रयणनिहिणो नेत्र दारा उदारा । नडे गेयं न तारं तह मणहरणं नेय रजं न रहें, दिट्ठो रुटो वि तुढेइ जह अह सचिवो राइणो से करेइ ॥ 253 ॥ मंती वि निवं मन्नै देवं व गुरुं व निद्धबंधुं व । हिययं च लोयणं पिव सबस्सं जीवियं व सया ॥ 254 ॥ इय निविडपरोप्परनेहविम्हया अन्नया दुवेण्हं पि । कारणजिन्नासाए जाया चिंता ऐमहंता ॥ 255 ॥ 10 'होयन्वमम्ह नूणं परभवसंबंधिणा सिणेहेण । न हि सामि-सेवगाणं पीई एवंविहा घडै ॥ 256 ॥ ता जै कहिं पि कत्थइ पेच्छामो दिव्धनाणिणं किं पि । ता तं पुच्छिय करिमो विनिच्छयं एत्थ व्त्थुम्मि॥ इय चिंतिराण तेसिं संसयसंतमसनिरसणदिणिंदो । सुरगणमहिओ तहियं समागओ सुप्पहजिगिंदो ॥ 258 ॥ मुत्तोऊलपलंबियफलिहफुरंतोरुकिरणजालेण । छत्तत्तएण सुइणा रेहंतो नियजसेणेव ॥ 259 ॥ पेल्लंतो तमनियरं समंतओ निययतणुसमुत्थेण । भामंडलेण महया मुत्तिमया केवलेणं व ॥ 260 ॥ 15 पुरओ चलंतचामर-सिंहासण-चक्क-चिंधरुनहो । उग्घुट्ठजयपहुत्तो दुंदुहिणा तारसद्देण ॥ 261 ॥ अणुगम्मतो मुणिमंडलेण पउमावलीठवियपाओ । सुररैयसमोसरणे उवविट्ठो भन्बबोहत्थं ॥ 262 ॥ वद्धावयपुरिसाओ सौं तं दो वि पमुइया धणियं । सीयंतछेत्तवासंतकालिया रोरसणिय च ॥ 263 ॥ गंतुं सब्बिड्डीए नमिऊण य पायपंकयं पहुणो । सिरनिमियकरंजलिणो उवविट्ठा उचियदेसम्मि ॥ 264 ॥ अह सबसभासाणुगवाणीए स्न्स्त्थिय्निरो। सबन्नू सन्वेसि जियाण उबैसिउमारद्धो ॥ 265 ॥ 20 अवि यजम्म-जर-मरणनीरे भवण्णवे भीमदुहसयावत्ते । धम्मतरंडारुहणे जुत्तो जत्तो सयन्नाणं ॥ 266 / / पडै अथक्के सव्वत्थ एत्थ सन्वेसि पाणिमीणाणं । विहिधीवरनिम्मवियं सुदारुणं मरणमहजालं ॥ 267 ॥ विसयामिसलुद्वमणा मुद्धा मीण व्य पाणिणो एत्थ । नियकम्मकढिणवडिसम्गपेल्लिया दुइपयं हुंति ॥ 268 ॥ अड्डवियड्डाहिंडणे-उब्बुड्ड-निबुड्डणाई कुणमाणा । कम्मवसा इह जीवा चिटुंति अणिट्ठियदुहोहा ॥ 269 ॥ 25 जायै जलजंतूणं एत्थ रई विविहदुहनिहाणे वि । चित्तमिणं पुण जं धीवरा वि ईहई चिय रमंति ॥ 270 ॥ अकयसुकया अणेगे मग्गंता संपयं पयत्तेण । भग्गमणोरहपोया निहणं संपाविया एत्थ ॥ 271 ॥ तरणुज्जया वि अन्ने गाढं गहिऊण दुट्ठगाहेहिं । असमंजसं रसंता खिप्पंति खणेण पायालं । / 272 ॥ तीरासग्णं पि गया खुत्ता ऐचिकणे विसयपंके । तीरगमणासमत्था निहणं वच्चंति तत्येव । / 273 ॥ ता भो ! बुज्झह बुज्झह, मा मुज्झह इंदयालकप्पेहिं । भोगेहिं भुयंगमभंगुरेहि विरसावसाणेहिं । / 274 ॥ 30 1वाहणराया जे विना ॥ 2ठिओ अणे जे विना ॥ 3 संकेत:-"सीयंतछेत्तवासंतकालिया रोरसणिय व्य ति सीदत्सु क्षेत्रेषु वर्षति मेघे यथा दरिद्रा प्राम्यलोकाः" / "सीदति-जलरहितत्वेन शुष्यमाणक्षेत्रे वर्षती कालिका-मेघपकिर्येषां ते सीदरक्षेत्रवर्षत्कालिकाः, रोरसणिया-रङ्कग्रामीणाः" जेटि* ॥ 4 यं दारुणमरणं महाजालं खं2 भ्रा0 ॥ 5 णमुन्बुई जे विना ॥ 6 इयं खं1 ॥ Page #137 -------------------------------------------------------------------------- ________________ पुहवीचंदचरिए तइए देवसीह-कणयसुंदरीभवे [3. 275अज्जिणह तमेगग्गा सुकयं एगंतनिच्छिउच्छाहा । जेण भवसायरं लंघिऊण पावेह सुहठाणं ॥ 275 ॥ एवं संसारसायरसरूवसवणाओ संवेगमग्गलग्गमाणसेहिं भणियं राया-'मच्चेहिं 'भय ! सच्चमचंतरौद्दो भवसमुद्दो न धम्मजाणवत्तमंतरेण तरिउं तीरै, किंतु पुत्त-कलत्ताइनेहतंतुनिव्वत्तियमहंतमोहवंधणबद्धा जचंधा इव पच्चक्खं पिन लक्खंति एयं मुक्खपाणिणो, संपयं पुण दिडं जहट्ठियमम्हेहिं भगवओ भुवणपईवस्स सन्निहाणेणं, 5 तहा वि इच्छामो ताव नाउमप्पणो परोप्परं सिणेहनिबंधणं भगवओ पसाएणं' ति। ताहे भगवया निवेइओ तेर्सि पुव्वंभववुत्तो । अवि यविसए कुसलब्भासा सामन्नं पुनमज्जियं पुव्वं । सामन्नं चिय भुत्तं पैजम्मं तप्फलं तुब्भे ॥ 276 / / पैभवसंबंधाओ परमं कोडिं इमो गओ नेहो । नवरं सुहाणुबंधो, न कारणं भवपवंचस्स । / 277 ॥ पूयाबीयप्पभवो पुन्नतरू फाइमुवगओ इण्हि । फलिही अवस्स तुब्भं सिद्धिपुरीरजलाभेण ॥ 278 ॥ 10 इय जिणवयणं सौं सम्मं संभरियपुबसच्चरिया । जाया चरणधणज्जणनिच्छियमइणो निवा-'मच्चा ॥ 279 ॥ रज्जं जज्जरपंजरं व विहगा हाउं सहेलं लहुं, निद्धं बंधवबंधणं पि धणियं तोडित्तु तंतुं पिव । सुद्धतं ढयरीगणं व गणिउं दीणं रुयंत घणं, सामन्नं पुरपुन्नपेल्लियमणा सम्मं पवन्ना तओ ॥ 280 ॥ दहित्तु तवतेयसा तयणु सव्वक्रम्भिधणं, दलितु निविडुब्भडं भवपरंपराबंधणं । सिवं निरुयमक्खयं परमनिबुइं पाविया, सरोयविवरचुया निसिनिरुद्धभिंगा इव ॥ 281 ॥ [सुयमिहुणकहाणयं समत्तं 3.] 20 एवमणाभोगकओ दव्यथो म्द्व्-उज्ज्व्गुन्नाओ। विसयस्स पहाणता इमाण सुहकारणं जाओ ॥ 282 ॥ सन्नाणसंपओगा विहिबहुमाणेण कीरमाणो उ । कल्लाणकारणं जं जायै तुरियं ति किं चोजं ? ॥ 283 ॥ पूयाविहिविरहाओ अपरिग्नाणाओ जिणगयगुणाणं । सुहपरिणामकयत्ता एसोऽणाभोगदव्यथओ । / 284 ॥ गुणठाणगाणुगुना एसो एवं पि गुणकरो चेव । सुह-सुहयरभावविसुद्धिहेउओ वोहिलाभाओ ॥ 285 ॥ देवगुणपरिणाणा तब्भावाणुगयमुत्तमं विहिणा । आयरसारं जिणपूयणं तु सन्नाणजुत्ताणं ॥ 286 ॥ एत्तो चरित्तलाभो होइ लहुं सयलकम्मनिदलणो । ता एत्थ सम्ममेव हि पयट्टियव्वं सुदिट्ठीहिं । / 287 ॥ एयमायभिऊण संजायगुरुविम्हओ महानिहिलामेण दरिदो न्च, महारिविजएण सुहडो व्व, चिरविउत्तवल्लह(हा)दसणेण विरहिओ न, सिद्धमहाविज्जो विज्जाहरो व जिणसासणपडिवत्तीए परमं पमोयमुबहतो मुणि25 पुंगवमभिवंदिऊण पडिगओ नियावासं सभारिओ देव्सीह्कुमारो। एवं च पैदिणं गुरुचरणारविंदवंदण-देसणायन्नणेहि संजायजिणमयकोसल्लो ठिओ तत्थेव केइ वासरे । अनया रायाणमणुनविऊण चलिओ नियनयराभिमुहं । कहं ? धूयाविओयधूमद्धैदहियएण पौरसहिएण । चित्तपडिबत्तिसारं कयाणुगमणो नरिंदेण ॥ 288 ॥ दाणप्पणाम-पियवाणि-दिद्विदाणेहिं जणियसम्माणं । अन्भडवंचे मुहु मुहु मुंचंतोऽणिच्छमाणे वि ॥ 289 ॥ 30 अणुणितो जणयविओयकायरं पणइणि पयत्तेण । दसियगिरि-गामा-'ऽगर-सरि-सरवर-काणणाभोगं ॥ 290 ॥ कयजोकारो विम्हियकिरायविसरेहिं अंतरवणेसु । कीलंतो गिरिसरिपरिसरेसु रम्मेसु य सरेसु ॥ 291 ॥ 1 सुय 1 निहिकुंडल 2 सोहम्म 3 ललिय 5 ईसाण 5 देवसेणे 6 य । बंभिद 7 पियंकरचक्कि 8 सिज्मणा होइ विन्नेया ॥ 1 ॥ सुविगा 1 पुरंदरजसा 2 उम्मायंती 4 य चंदकता 6 य । मैसागरो य मंती 8 पिय त्ति पुच्छाइ संवेगो ॥ 2 ॥ " जेटि* ॥ 2 संकेत:-"ढयरि ति पिशाची" ॥ 3 सङ्केत:-"पुर त्ति प्रचुरम्" ॥ 4 मणुन्नविय खं1 प्रा.॥ Page #138 -------------------------------------------------------------------------- ________________ 316] कणयसुंदरीसहियस्स देवसीहस्स सनयरागमणं रज्जाहिसेओ दव्वत्थयपवित्ती य । पूइंतो जिणमुणि-चेइयाई पुर-नयर-गाम-निगमेसु । दितो दीणाईणं दाणं कारुनयपहाणं ॥ 292 ॥ पत्तो कमेण महुरं संपाइयसयलपुरनरपमोओ । पिउणा वि कयं रम्मं वद्धावणयं तयागमणे ॥ 293 / / पुन्वज्जियपुत्रफलं अणुहवमाणो सुरो व्य सुरलोए । सुहमच्छिउ~ पबत्तो चेइय-जैवंदणुज्जुत्तो । / 294 ॥ कालेण मेहराया रजं दाऊण तस्स नीसेसं । निस्सेयससुहतिसिओ निक्खंतो धम्मगुरुमूले ॥ 295 ॥ इयरो वि अकयसमरो पयावमेत्ताऽऽणमंतनिवनिवहो । महिमंडलविक्खाओ राया पुरुसाइणो जाओ ॥ 296 ॥ 5 धम्म-'त्थ-कामसाहणपरस्स tassa'nayA नरिंदस्स । जाया इमा सुचिंता पहायकाले विउद्धस्स ॥ 297 ॥ 'ते धन्ना सप्पुरिसा, नामग्गहणं पि पावणं तेसिं । रजं तणं व जुम्नं चंइत्तु जे संजमे निरया ॥ 298 ॥ मम पुण कहिचि na'jja वि जायै एउज्जमो अहम्नस्स । नूणं पहवै पावं हंत ! महामोहमाहप्पं ॥ 299 ॥ जओ अन्ज वि पेमपिसाओ वेलबै पुणो पुणो मणं मज्झ । अन्ज वि धणग्गहगहो विडंबणाडंबरं कुणै ॥ 300 ॥ 10 अन्ज वि रज्जणुपालणमाणो धुत्तीरौ व्व मोहेइ । अन्ज वि विसयपिवासा खला पिसाइ ब मं छलै ॥ 301 ॥ अज वि विवेयरयणं हरै बला रायरायराओ मे । अज्ज वि करणनिरिका लुपंति सुभावणसिरिं पि॥302॥ जग्गंतो वि जिणागमपाहाउयतूरगहिरघोसेण । मोहमहानिदाए कीडामि विचेयणो हु अहं ॥ 303 ॥ ता अह मुठ्ठ बलिट्ठो दुट्ठो चारित्तमोहपरिपंथी । कायरपवरेण मए न याणिमो कह विजेयव्यो ? ॥ 304 ॥ अहवा मह पुव्वं चिय आइटो मुणिवरेण सुरगुरुणा । एयविजए उवाओ दव्यथयासेवणसरूवो ॥ 305 ॥ 15 ता एयम्मि पयत्तं करेमि सवायरेण एत्ताहे । जेण इओ संपज्जइ भावत्थयसंपया तुरियं ॥ 306 ॥ ___ एवं संपहारिऊण पसत्थे तिहि-नक्खत्तमुहुत्ते निरूविया दव्य-भावविसुद्धा वसुंधरा, सम्माणिया विस्सकम्माणुगारिणो सुत्तहारा, निरूविया केइ जिणहरनिम्मावणे, अन्ने जिणबिंवनिप्फायणे, ठिओ अप्पणा तव-बंभचेराइगुणेसु । तओ तेहिं सुत्तहारेहिं अंगीकयकज्जभारेहिं सुद्धचरिएहिं सबहुमाणमुवचरिएहिं पमोयमुन्वहंतेहिं निसिदियहमुज्जमंतेहिं तणतुल्लगणियगत्तेहिं वावारंतरापवत्तेहिं कंतिनीरसंदिरं तुरियमेव निप्फाइयं जिणिंदमंदिरं । 20 अवि य मरगयसिलोलियडियं विचित्तमणिखंडमंडियं रुंदं । गयणंगणं व पुरओ ओयरियं पंगणे जस्स । / 307 ॥ रयणमयसालभंजियसंदोहो जस्स फलिहभित्तीमु । खयरंगणागणो इव रेहै गयणा अवयरंतो ॥ 308 ॥ कणयकलसोलिकलियं सहै सियं जस्स उद्धरं सिहरं । वीसमिरसंतगहमंडल व कूडं हिमगिरिस्स ॥ 309 ॥ निययविमाणासंकियौवितसुरविसरवारणपरो व्य । पवणुद्धओ विरायै जस्स सिरे धयवडो धवलो ॥ 310 ॥ 25 तुंगिम-चंगिमविम्हियउम्मुहपेच्छंतनरसमूहेण । निज्झाइज्जइ निच्चं जमगणियसकजनासेहिं ॥ 311 ॥ सीह-वरालय-गय-गंडयाउलं विंझसेलसिंग व । वरमयर-संख-सिप्पीहिं रीरियं जलहिनीरं व ॥ 312 / / असमाणमाणसं जणियगरुयहरिसेहिं सड्ढसरिसेहिं । सिप्पीहिं खिप्पमेव हि विणिम्मियं तं जिणाययणं । / 313 ठवियं च तत्थ सत्थम्मि वासरे वासरेससमतेयं । विहिणा विंबं भुवणेकबंधुणो वीयरायस्स ॥ 314 ॥ सीहासण-छत्तत्तय-चामरपामोक्रवपाडिहेरेहिं । सक्खं सव्वन्नुमयं संपायंतं सुभब्वाणं ॥ 315 ॥ 30 संपुनससंकमुहं विसालकनंतपत्तवरनेत्तं । सिरिवच्छलंछणातुच्छवच्छमच्चतमुवसंतं ॥ 316 ॥ 1उण जे विना ॥ 2 धतूरिउ व्व ख्ण्॥ 3 संकेत:-"निर(रि)कति चौराः" / 'निलका भ्रा.॥ 4पंगणं जे विना ॥ 5 सङ्केत:-"रीरियं ति राजितम् ॥3॥"॥6सिण्हा जे विना ॥ 7 मई सं जे विना ॥ Page #139 -------------------------------------------------------------------------- ________________ पुहवीचंदचरिए तइए देवसीह - कणय सुंदरीभवे दोन्हं देवलोगगमणं । तो काऊण पठ्ठे विहिणा रोमंचचच्चियसरीरो । अन्येभूयं पूयं पैदियहं काउमारद्धो ॥ 317 ॥ तहा वा इज्जतचउविहाउज्जाई दाइज्जंताणवज्जचोज्जाइं नाडिज्जंतकुसलगोज्जाई गिज्जंतजिणगुणपडिबद्ध-गीयाई बहुजणुप्पाइयोहिबीयाई अणुकीरमाणसुरा-सुरजीयाई पयट्टतरुणितरट्टिनट्टाई सुंदेर निहसत्रट्टाई संभारियजिणजम्मा भिसेयाई भव्त्रजणजणियसेयाई सयललोयविम्हावणाई कारवेइ जिणबिंबण्हावणाई, पवत्तेइ अमाधाया5 हिदियसयलसत्ताओ महामहन्तजत्ताओ, कारेइ मिच्छत्तवाहिपसमणाई रहनिग्गमणाई, निव्वत्तेइ पुष्पगंधाइभोगाहियाओ कल्लाणया अट्ठा हियाओ । किं बहुणा ? - सव्वे वि जिणवैरमंदिरेसु उस्सप्पणापत्रत्तेण । सम्मत्तमयं व कथं नियरज्जं तेण धनेण ॥ 318 ॥ जिणसाहु-वेइयाणं भत्तणुरत्तो पभावणुज्जुत्तो । जाओ जणो असेसो तसे तयणुमाणेण ॥ 319 ॥ एवं सावयचरियं चिरं चरंतस्स तस्स नरवइणो । पच्छिमत्रयम्मि संवेगजोगओ फुरियमिय हियए ॥ 320 ॥ 'जुत्तमियाणिं मम निम्ममस्स सामन्नमुत्तमं चरिउं । गिहिधम्मकष्पतरुणो फलमेयं चैव जं भणियं । / 321 ॥ किंतु न अज्ज वि रज्जोरुभारधरणम्मि पच्चलो कुमरो । तेण न तरामि चइउं एयं दढनेहबंधवसो ॥ 322 ॥ अहवा इमस्स र दाउ परिचत्तरज्जवावारो । चिट्ठामि धम्मनिरओ जा एसो पावै पठ्ठे ॥ 323 ॥ तोलियनियसामत्थो संजमभारं तओ धरिस्सामि । परिणामसुंदरमिणं एवं चिय होइ कीरंतं' ॥ 324 ॥ एवं संपहारिय कणयसुंदरि देवि-मंति-सामंतसम्मएण काऊण रायाभिसेयं नरसीहकुमारस्स जाओ अप्पणा चेइय15 जैतत्तिमेत्तपवित्ती संखित्ताणुव्त्रय-गुणव्वओ सामाइय-पोसहोववासाइतबोवहाणुज्जओ य । तओविहितवविहाणा सोसियासेसकाओ, चरणविरियलाभाभावओ भावसारं । अणसणमकलंकं कालमासे करित्ता, विमलजुइसुरो सो सुक्ककप्पम्मि जाओ । / 325 ॥ अह सुचरियसारं देसचारितभारं धरिय दढमसन्ता सा विभूविंदकता । विहिवहुणियदेहा चत्पुत्ताइनेहा, बहुसुचरियपष्पं पाविया तं खु कुष्पं । / 326 / / एगम्म चैव मणिज्जतमे विमाणे, ते दो वि देवपत्ररा पुररिद्धिभोया । जाया असुरको डिकओवसेवा, आउं च तेसि दस सत्त य सागराई ॥ 327 ॥ इय पुहरचंदचरिए देवसीहरायसमणोवासगचरियं तैयं भवगहणं समन्तं ॥ [ गन्धाग्रम् - 755 ] 10 20 80 1 यरूयं je0 ॥ 2 भवियजण जे विना ॥ 3 जिणदर जे विना ॥ 4 भूद je0 विना ॥ 5 रमणीयतमे je0 विना ॥ [3.317-27 ] Page #140 -------------------------------------------------------------------------- ________________ [ cauttho devaraha-रयणावलीभवो] 15 अह तम्मि अमरवासे वसिऊण सुही अहाउपजते । पढमं नरिंददेवो चेविऊण इमम्मि दीवम्मि ॥ 1 ॥ वासे पुव्वविदेहे सैकेवलिदलियसयलसंदेहे । वरविजयम्मि सुकच्छे उत्तमनरतरुवरसुकच्छे ॥ 2 ॥ अत्थि वरालयकलिया सुरसेणा इव सया सवसकमला । दढमेरावणरम्मा नयरी आयामुही नाम ॥ 3 ॥ अविरयमुइंगगुंजियगज्जियआवज्जिया सिहिसमूहा । नच्चंति जत्थ निच्चं पासायतलेसु विउलेसु ॥ 4 ॥ जत्थ य सुतिक्खतोखारखरखुरुक्खेवखणणखुहिओ वि । उच्छलै रओ गयमयसित्तासु न जाउ रच्छासु ॥ 5 ॥ जत्थ य पियकुसमयासणा दियाइणो जिणमयवाइणो य, अलक्खमयणववहारा कुलीणजुवाणा वणिप्पहाणा य, परगुणगहणवाउला तुम्नागा पुन्नागा य, फुरंतफारकंतीओ रमणीओ वरमणीओ य, रहंगसंगचंगाई जाणाई उज्जाणाई च । तहा अलुद्धया वि कबरसलालसा विउसा, अआहा वि संगहियबहुसारमेया भंडसालिया, अणि- 10 सायरा वि पियंधयारा दोसिया, अणव्वया वि कयविभत्तिलोया जणवय ति। तीए विलाससयसोहियाए नयरीए सहयरीए व । पालणपवणपवित्ती होत्था राया विमलकित्ती ॥ 6 ॥ जो किर गयारिसारंगसंखवित्थरियविमलजसपसरो । लच्छीए सयं वरिओ सक्खा नक्खत्तनेमि व्य ॥ 7 ॥ जस्साझविसज्जियविचित्तमग्गणगणस्स रिउणो वि । वनंति रणे वि घरंगणे वि लहुहत्थयं सययं ॥ 8 ॥ तस्स य सयलंतेउरौरसल्लीभूयरूवलावण्णा । वन्नाईयगुणगणा गणणिज्जा पियमई भज्जा ॥ 9 ॥ अकलंककुलुप्पन्ना पन्नास मियगुरु-बुहपसंसा । संसारसारकप्पा कप्पाहिवैस्स जह रंभा ॥ 10 ॥ रंभादलसोमाला माला इव मालईए सामोया । मोयावियतरुणंगणगणहिययनिरुद्धगुणगव्या ॥ 11 ॥ गव्याइदोसरहिया हिया य एगंतओ निवस्सेसा । सेसावरोहसारा सा रायनिबंधणं रन्नो ॥ 12 ॥ तीसे कुच्छीरोहणखणीए चइऊण देवसीहसुरो । जाओ गुणचेच्चिकं नरमाणिकं अणग्धेयं ॥ 13 ॥ 1चइऊण je0विना ॥ 2 सङ्केत:-"अस्थि वरालयेत्यादौ, [सुरसेनापक्षे] वरालया-वाहनविशेषाः, [नगरीपक्षे] वरगृहा च । [सुर*] सन्तः-शोभना अश्वा वृषा कमलाश्व-हरिणा यत्र, [नगरी.] सदा च स्वक्शा लक्ष्मीर्यस्याम् । [सुर0 ] दृढमैरावणेन रम्या, [नगरी.] दृढमर्यादा वनैश्च रम्या" ॥ 3 अविरैमुख ॥ 4 सङ्केतः-"तोखार त्ति अश्वाः" ॥ 5 सङ्केतः-"[द्विजातिपक्षे] प्रियाणि कुशमयानि-वभीनिमित्तानि(दर्भनिर्मितानि) आसनानि येषाम् । जनमतवादिपक्षे] प्रियं कुत्सितसमयानां असनं-क्षेपणं येषाम् । [कुलीनयुवपक्षे] अलक्ष्यो मदनव्यवहारः-अनङ्गक्रीडा येषाम् , [प्रधानणरक्षे] न विद्यते लाक्षा-मदनयोर्व्यवहारो येषाम् । [तन्तुवायपक्षे] गुणाः-तन्तवः, [श्रेष्ठपुंपक्षे ] गाम्भीर्यादयश्च । [यानपक्षे] रथस्य अशानि-चक्रादीनि. [उद्यानपक्षे] रथाङ्गाश्व-चक्रवाकाः । अलुब्धका:अध्याधा लोभमुक्ताश्च; कव्य-मांस, काव्यं च-कविकर्म । अव्याधाः-अन्धका अबाधाश्च. सारमेयाः-श्वानः, साराणि च मेयानि-धान्यादीनि । अनिशाचराः-अराक्षसाः, अनिशं अकरा:-राजदेयभागशून्या अदरा वा-भयवर्जिताः; अन्धकारप्रियत्वं च दोषिकाणां वर्मास (तमसि) छायासंक्रमात् । अनि(न)व्ययाः-अनिपाताः; न विद्यते कापण्येन व्ययो येषां तेऽव्ययाः न तथा अनव्ययाः, यद्वा श()णे व्रत-तनिवृत्तिरूप झ(ऋणस्य वा त्यागः-परिहारो येषां ते तथा, ऐश्वर्यादनृणा इत्यर्थः; कृतो विभक्तिलोपो यैः, कृता विशिष्टा भक्तिर्लोकानां यैः, यद्वा कृतो विभक्तेः-असंत्यात्त ज्ञातृ NAM पंक्तिबाह्यतादिना था(वा) पृथग्भावस्य लोपो यैः" ॥ 6 सङ्केत:-"[विष्णुपक्षे, गदा-कौमोदकी अरि-चक्र शा-धनुः शङ्ख:-पाञ्चजन्यस्तैः; [ राजपक्षे] गतानि-प्राप्तानि अरीणां साराण्यशानि-हस्त्यश्व रथ-पदातिरूपाणि यस्मिन् , संख्ये-समामे, तत्र च विस्तृतो विमलो यशःप्रसरो यस्य । नक्खत्तनेमी विष्णुः" ॥ 7 सङ्केतः-"अवन्ध्याः-सफलीकृता विसर्जिता विचित्राः-अर्द्धचन्द्रादिभेदैः, विचित्राः-स्वदारिद्रयवेशेन शून्यहृदयाः, मार्गणानां-बाणानां याचकानां च गणा येन" ॥ 8 "प्रच्छादित" खं1टि. खटि0 ॥ 9 सजेत:-" चच्चिकं ति मण्डितम्" ॥ Page #141 -------------------------------------------------------------------------- ________________ 82 15 पुहवीचंदचरिए चउत्ये देवरह-रयणावलीभवे [ 4.14तओदछृण रहं दिव्वं घरागय 'सागयं' ति जपंती । सुविणे सुई विउद्धा मुद्धा परैमुद्धवालिद्धा ॥ 14 ॥ रायाइविसिटुंगयजम्मा सम्मपालणाउत्ता । पुत्तं पवित्तमुत्तिं समए सूया सुहमुहुत्ते ॥ 15 ॥ विहियं च सविच्छड्डे बद्धावणयं मणोहरं पिउणा । जणमाणदाणसारं विसट्टवारंगणानढें ॥ 16 ॥ नयरच्छेरयभूए सोहइलए पुन्नपणइदोहलए । समैक्कंते कंते दुवालसाहे सुहसणाहे ॥ 17 ॥ जं दिव्वरहो रम्मो दिट्ठो सुमिणे इमस्स जणणीए । ता देवरहो नाम वालस्स पइट्ठियं पिउणा ॥ 18 ॥ संगहियासेसकलो अकलंको सूरतेयनिम्महणो । वियसियकमलो कमसो औव्वचंदो व अह जाओ ॥ 19 ॥ वणवारणो व्व वियरै सच्छंदो एस दाणगुणगरुओ । अणुगम्मतो पेसलगिरेहिं पुरुमित्तभमरेहिं ॥ 20 ॥ सुयणो सरलालावो पुव्वाभासी थिरो विणयनिउणो । नायरसिओ दयालू अवज्जभीरू महासत्तो ॥ 21 ॥ पुव्वज्जियपुन्नवसा जणयजणाणंदसुंदरसहावो । एसो महाणुभावो विसयमुहपरम्मुहो नवरं ॥ 22 ॥ वीवाहकहाविरओ धम्मियजणचरियकित्तणे निरओ । तारुनए वि धनो संजाओ पसमसंपन्नो ॥ 23 ॥ __ अह अस्थि तत्थ विजए पुहैपुरंधीमुहं व सुपैटुं । नयरं सुरुइररयणं अविणासं सवणकयसोहं ॥ 24 ॥ तस्साहिबई सुवओवसोहिओ थिरसमुन्नयक्खंधो । सुहफलपत्तसमिद्धो रवितेओ सिंदिरुक्खो च ॥ 25 ॥ tassa'thi पिया सुप्पियसीलायारा मणोहरायारा । निज्जियसिरि-रहरूवा वसंतदेवि त्ति नामेण । / 26 ॥ चइऊण सुरविमाणा कयौन्नो कणयसुंदरीदेवो । उववन्नो से उयरे कम्मवसा इत्थिभावेण ॥ 27 ॥ रयणावलिसुमिणाओ जाया रयणावली य नामेण । तारुनयं च पत्ता जाणियचउसद्विविनाणा ॥ 28 ॥ विणय-अजवाइगुणरयणभूसिया पुरिसदेसिणी नवरं । इय जणयै जणयाणं सोमसहावा वि संतावं ॥ 29 ॥ चिंतानलतवियतण तओ पिया मंतिविंदवयणाओ । पारद्धो पत्थावे सयंवरामंडवं काउं । / 30 / / आहूया य समंता नरिंदविंदारया निरवसेसा । कुमरचरियं निसामिय विसेसओ विमलकित्तिस्स ॥ 31 ॥ पट्टविओ सविसेसं सिक्वाविय मंतिनंदणो विवुहो । पत्तो पणामपुव्वं कयंजली भणिउमाढत्तो ॥ 32 ॥ 'विनवै देव ! रवितेयमहिबई अस्थि तुम्ह किर पुत्तो । देवरहो देवरहो व्च उत्तमो सव्वगुणरासी ॥ 33 ॥ तम्मि चवलं पि विमलं अन्नाऽणणुरुवगरुयगुणघडियं । कन्नापडायमेयं जोइउमिच्छामि हत्थमहं ॥ 34 ॥ एयाए इमो उचिओ, एसा एयस्स चेव उचिय त्ति । अणुरूववत्थुजोगो कस्स मणं नाभिरामेइ ॥ 35 ॥ नवरमैदुकुहाणं इमाण हिययं न याणिमो सम्मं । इय पारद्धो एसो सयंवरामंडवोऽम्हेहिं । / 36 ॥ 25 ता सव्वहा कुमारो पेसेयव्यो अणिच्छमाणो वि । एयं चिय कीरंते मम तुम्ह य निव्वुई होही' ॥ 37 ॥ __ एण्वमायन्निऊण परिभावियपरमत्थेण विबुहस्स कारिओचियपडिवत्तिणा पडिवन्नमिणं विमलकित्तिणा । तो अवसरे भणिओ कुमारो ऽवच्छ ! सव्वेसि नरिंदतणयाणं पुन्ना-'पुन्ननिन्नयनिमित्तमिवारद्धो रवितेएण सयंवरामंड 1 विबुद्धाजे0विना ॥ 2 सङ्केतः-"परमुद्धवालिद्ध त्ति परमोत्सवव्याप्ता" ॥ 3 छोहलए जे विना ॥ 4 पुरमित्त जे.॥ 5 सङ्केत:-"पुरन्ध्रीमुख सुष्टु पत्त्युः-भर्तुः इष्ट-वल्लभम् , नगरं तु शोभनप्रतिष्ठान्वितम् । [पुरन्ध्रीमुखपक्षे ] रुचिरा रदनाः, [नगरपक्षे] रत्नानि च यत्र । [पुरन्ध्री.] अविकृतनासिकम् , [नगर*] विनाशशून्यं च । [पु.] श्रवणाभ्यां-कर्णाभ्याम् , [न*] श्रवणैश्चप्रतिभिः, सवन-यज्ञैः वनयुक्त प्रदेशैः कृतशोभम् " ॥ 6 सङ्केत:-"[खर्जूरीवृक्षपक्षे] सुवयोभिः-पक्षिभिः, [नृपपक्षे] शोभनवयसातारुण्येन उपशोभितः । [खर्जूरी.] स्कन्धः, [ नृप0] प्रकाण्डांशश्च । [kha0 ] शुभैः फलैः पत्रैश्च, [नु.] सुखफलानि यानि पत्राणिवाहनानि तैश्च समृद्धः । सिदि त्ति खजूरी" ॥ 7 समद्धी je0विना ॥ 8 उदरे ख्ण्। भ्रा0 ॥9सुविन्नामो je0विना ॥ 10 पयमा जे विना ॥ 20 Page #142 -------------------------------------------------------------------------- ________________ 38] देवरह-रयणावलीणं जम्मो, रयणावलीसयंवरपत्थियस्स देवरहस्स चंदगइविजाहरवित्तंतसवणं c। 83 वाडंबरो, जै तं कन्नयमन्नो विवाहेइ ता महंती ममोहावणा, ता करेहि तात्र पुरिसायत्तं, गच्छाहि तत्य, परं देवो' पमाणं' ति । ऐयं जणयकयं गंभीरत्थपत्थणमायनिऊण दक्खिन्नसारयाए जणयबहुमाणाओ अकामेण वि 'जं ताओ आणवेई' त्ति बितेण अब्भुवगयमिणं कुमारेण । तओ पसत्थवासरे पयट्टो रंगंतोरुतुंगतुरंगथट्टेण, mayavasa'DDaviyaDDAhiMDaNuDDamaraghorabhUridoghaMTeNa, गुरुचकचिक्काररवुकंपियपमुक्कपहपहियपलोइज्जमाणरहोहेण, विविहपहरणवग्गवग्गण-रंगणुल्लंघणाइविलासलसंतजोहसंदोहेण, कयाणेकबुक्क-संबुक्क हुडुक्क-डक्क-ढकारवाडंबरेण,समुच्छलंतातुच्छरय- 5 भरावरुद्धवियडंबरेण, निरंतरायवत्तपंतिपवित्तमहंतचिंधसंदोहसंछनेण, महया सेन्त्रेण । लंघियाणेगगामा-'ऽगरेण य वच्चंतेण दिट्ठो णेण एगत्थ वणंतरे छिन्नपंखो इव विहंगमो उप्पयणमुयमणो तदसमत्थो य विदारयाणुगारिख्वो विदाणदीणाणणो विज्जाहरजुवाणो । तओ समुप्पन्नो तं पइ दयापहाणो सिणेहबहुमाणो । अवि यकजसहे इयरम्मि य उवयारपरा निसग्गओ सुयणा । वरिसंति वल्लरे कल्लरे वि मेहा सहावेण ॥ 38 ॥ सुयणसहावाओ सबहुमाणमाभासिओ कुमारेण पुच्छिओ य 'महाभाग ! कुओ तुम ? किं निमित्तमिह 10 चिट्ठसि ? त्ति । तेण भणियं 'सुयणवर ! तुम्भे मग्गसंठिया तहा वि संखेवओ मुणह अस्थि इहेव विजए वेयड्ढगिरिमंडणं कुंडलं नाम नयरं । तत्थ य गुणगणसमिद्धो वि अणुओ सिरिद्धओ नाम राया। तस्स पुत्तो चंदगईनामो अहं कुलकमागयाणेगविज्जाहिं जहिच्छमभिरममाणो विहरामि । अन्नया मए उबरिममेहलाए वियरमाणेणाऽऽयनिओ वणगहणगयरमणीण करुणहाहारत्रो । ससंभमं धाविएण य दिट्ठा सहीयणदिज्जमाणचेलंचलानिला सुरवैसावनिवडिय व्य सुरंगणा मौलियनयणकमला धरणीयलपमुत्ता ख्य्र्क्ण्न्ना। भणियं 15 च मं उदिसिय संभंताहिं ताहि 'एहि एहि लहुं सुपुरिस ! जियावेहि एयं विसहरविसविवसीकयं गंधवनरिंदनंदणि कुमारिंग' ति । तओ कारुन्नावन्नचित्तेण मए तुरियं नीरमाणाविय मुद्दारयणोदएण दिनं से नामणं, सित्तं च सैमत्तं गत्तं, आइद्धा य वामकरंगुलीए मुद्दा । तओ अचिंतयाए मणिमाहप्पस्स निदाविगमम्मि व तीए उम्मिल्लियाई लोयणाई । दट्टण य में सलजं संठवियकैडिल्लोवरिल्लाए पलोइयाइं अंसुजलोल्लगल्लाइं पहसिराइं च सहीयणवयणाई, सविम्हयं च भणियं 'पियसहीओ ! किं पुणेवं विरुद्धागाराओ दीसह ? ममावि साहेह परमत्थं । 20 सहीहिं वुत्तं.'सामिणि ! जं तुममासीविसविसवियारेण अजंपिरी जाया सि तेण परुन्नाओ, जं च इमिणा अणुवकयपरोवयारपरेण खणेण पौणीकया अओ सहसा पहसियाओ, एयनिमित्तो आगारविरोहो' त्ति । तओ तीए मम वयणमालोइऊण सविलक्खं वामकरनिहित्तनेत्ताए पुणो भणियं 'हला ! केण पुण ममेयं मुद्दारयणं आइदं ? / ताहिं भणियं 'सयमेएण महाणुभावेण, एयप्पओगेण चेव तुमं पञ्चुज्जीविया सि'| एयमायन्निऊण किंचि कयन्नुयाए किंचि पचुक्यारचिंताए किंचि मयणरसेण किंचि लज्जाए अणाइक्खणीयमवत्थमणुहवंतीए तीए पुननिउत्तपडिहारीवाहर- 25 णाओ तूरंतो समागओ गंधव्वराया । तेण य अवगयवैयरेण साहुवायसारेण उचिओवयारेण सम्माणिओ अहं, 'सिरिद्रयमुओऽत्ति नियाणुचराओ वियाणिय भणिओ य 'कमार ! गुरुगोरवारिहो तुम, न तुहावरदाणेण पडिकरित्रं तीरै, ता मुद्दारयणाइंधणनिहेण कयपुव्वं पि करेहि एयाए मम जीवियसारभूयाए धूयाए pANiggahaNaM'ti / मए 1देवो je0, दिव्यो भ्रा0 ॥ 2 एवं ज खं1 भ्रा0 ॥ 3 अकामेणावि खं1 भ्रा0 ॥ 4 सङ्केत:-" दोघट्ट त्ति हस्तिनः" ॥ 5 छिन्नपक्खो je0विना । / 6 सङ्केत:-" वल्लरे ति ऊपरे" ॥ 7 संकेत:-" गुणाः-तन्तवो गाम्भीर्यादयश्व" / / 8 समिद्धओ वि je0विना ॥ 9 सङ्केत:-"अणुः-स्वल्पः ध्वजः, अनुद्धतश्च" ॥ 10 कन्नया je0विना ॥ 11 सङ्केत:"नामणं ति नश्यम्" ॥ 12 समत्तगतं जे विना ॥ 13 सङ्केत:-"कडिल्लं परिधानम् , उवरिलं आच्छादनवस्त्रम् " ॥ 14 सङ्केत:-"आइंधणनिहेणं ति परिधानच्छद्मना" / / Page #143 -------------------------------------------------------------------------- ________________ 84 पुहवीचंदचरिए चउत्थे देवरह - रयणावलीभवे [ 4.39 वि 'जं तुब्भे ANaveha'tti भणिए कओ महाविच्छड्डेण वीवाहो । तओ मम तीए सद्धिं सिणेहसारं सुहमणुहवं तस्स कालो वोलेइ । अज्ज पुण दाहिणसमुद्दवेलावणेसु कीलिऊण नियत्तमाणस्स मिलिओ मे एत्थ परसे तीसे पिउच्छासुओ सुमेहनामो विज्जाहरो । दंसणमेत्तुच्छलियातुच्छरोसानलो य 'रे रे पाविट्ठ ! दुट्ठ ! धे ! मम मिहेणिगमादाय मम दंसणप चिट्ठसि ! दंसेमि ते अहुणा दुम्नयफलं' ति जंपतो उवडिओ मए समं जुज्झेणं । अहं पि सामरिसो पडिप5 हरिउमारखो, नवरमैवाउल्याए देव्वनिओगओ पम्हुट्टं ममेगं विज्जापयं ति धस त्ति निवडिओ म्हि धरणीयले । सो उण पंगुस्स व मम पिययमं गहाय बलिपुट्ठो इव पणट्ठो । एसो अलंघणीयत्रयणत्तणओ भवओ निवेइओ मए नियुयत्ततो त्ति" / तओ कुमारेण तदुक्खदुक्खिएण तदुत्रयारकरणासंभावणावाउलिएण य चिंतियं 10 'तुंगाण मणोदुक्खं हरिडं पारंति तुंगतुंगयरा । गिम्हुम्हवेयणं गिरिवरस्स जलय च्चिय समिति । / 39 / / विलियसुयणुद्धरणे सामत्थं जस्स नत्थि थेवं पि । पसवदुहं जणणीए तेण कयं मोरेंकुल्लाए ॥ 40 ॥ तहा वि ताव तोलेमि सामत्थं' / ति चिंतिय भणिओ खयरो ऽके वयं तुम्हारिसजणस्स उवयारकरणे ? तहा विजइ अस्थि कप्पो ता तं विज्जं पढाहि मम पुरओ, मा कयाइ तं पयमूहेमि' / तओ 'समाणा सिद्धि' त्ति भणिऊण पढंतस्स तस्स पयाणुसारिणा दुत्ति लद्धं पयं कुमारेण । तओ लद्धमहानिहिणा दरिद्देण वियामंदाणंदबिंदुदिलोयणेण जंपियं खयरेणं 'मुट्ठ जीत्राविओ म्हि पुरिसरयण सारेण कुमारेण, सव्वहा सफलओ उत्तमजण15 मीलओ, अवियण्हो य तुम्ह दंसणस्स, किंतु कालक्खेवाऽखमं मे विक्खइगयं, ता ममांणुग्गहेण गिण्हौ कुमारो पढियसिद्धं वेउब्वियविज्जं जेण तम्मिसेणावि कुमारेण संभरिज्जतो कयत्थो भवामि । त्ति सोऊण कुमारो वि भावगरुयतदुल्लावावज्जिओ अहिज्जिओ तं विज्जं । तओ सपरितोसो कयसंभासो सुमेहाणुमग्गेण पहाविओ च्ण्द्गी। __ देवरहकुमारो वि तयावयावहारहरिसिओ संपत्तो पुव्त्रागयाणेगनरवैविसरं सुप्पट्ठपुरवरं । असमसम्माणमहग्धमावासिओ य सुरागारसुंदरे विसालमंदिरे । एत्यंतरे रायनिउत्तमुत्तहारेहिं निम्माविओ ठाणे ठाणे पारदु20 द्दामतंडवो सयंवरामंडवो । अवि य 25 30 मणि-कणयखं भउब्भियसुमंचपासायपतिपरिखित्तो । लंवंतेरिणपंकयमालामणिमोत्तिओऊलो ॥ 41 ॥ मणितारियपरिगयचंदलेहजुत्तेण नीलनेत्तेण । पडिमंडवेण कयनियडपत्तन हमंडेवासंको ॥ 42 ॥ पयडपडिपट्टचीणंसुयाइसंघडियरूवयवियाणो । विम्हियउम्मु हमाणव समूहदी संतबहुचित्तो ॥ 43 ॥ नच्चं तजंतधी उल्लियाहिं जुज्झतजंतपक्खीहिं । जणियच्छेरो पेच्छयजणाण सो मंडवो रुंदो ॥ 44 ॥ अह पत्तम्मि पओ से निवेण घोसावियं समंतेण । आगंतव्त्रं गोसम्मि मंडवे रायकुमरेहिं ॥ 45 ॥ पायडियरिद्धिविहवा संचल्ला पत्थिवा pa~e तत्थ । देवरहकुमारो उण परिभाविउमेवमादत्तो ॥ 46 ॥ 'पुना पुनपरिभाऊ अज्जम्ह रायवरकन्ना । ता किमिह भूसणाडंबरेण इमिणा निरत्थेण ? ॥ 47 ॥ रायसुया नियमा वरियन्त्रो रायनंदणो एगो । कयवेसा वि न सेसा के हरिस - पराभवा तत्थ ? ॥ 48 ॥ जर पागयम्मि बाला मालं पक्खिवै ता स पुन्नड्ढो । संभाविज्जइ नियमा सेसाणं परिभवो तत्थ ॥ 49 ॥ साहारणो परिभवो, पुन्नपरिना धुवा उ एगस्स । नियर्पुम्ननिच्छयत्थं करेमि ता वियं किं पि' ॥ 50 ॥ 1 सङ्केत:- "मिहुणी (णि) गं ति मातृष्वस्त्रीयां भगिनीम् " ॥ 2 सङ्केतः " मोरकुल्लापत्ति मुधा " / मोरउल्लाप je0 ॥ 3 सङ्केत:- " विक्खणयं ति कार्यम् " ॥ 4 सङ्केत:- " ईरिणति सुवर्णम्" ॥ 5 मंडलासंको je0 विना ॥ 6 saGketaH"ghIulliyA इति पुत्रिकाभिः " ॥ 7 " प्रगे" जेटि0 ॥ 8 पुननिन्नयत्थं 1 भ्रा0 ॥ For Private Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ 73 ] सयंवरमंडववगणं, रयगावलीकयं देवरहस्स सयंवरणं च । इय चिंतिय नियमित्ते कयनियरूवे ठवित्तु नियनामं । किंचि कुरुवो हौं पुरओ वीणाकरो चलिओ ॥ 51 ॥ अह मंडवे कुमारा पविसंता हरिसनिब्भरा केई । जंतपडिहाररुद्धा रुसियनियत्ता हसिज्जति ॥ 52 ॥ अने तोरणसंठियजंतपर्वगेहिं हरियसिरवत्था । कोऊहलाउला नो मुणंति हसियं पि अप्पाणं ॥ 53 ॥ अने भोस्भियमैरूवं सालभंजियं दद्धं । ' एसा सा भो ! रयणावलि ' त्ति दाविंति अम्नोनं ॥ 54 ॥ तयिगा इति समालधीउल्लियं पलोयंता । ' rayaNAvali'tti अने धरंति खंधं नमियसीसा । / 55 / / अड्डवियड्डुड्डीणे पेच्छंता जंतपत्तिणो केई । निवडंति उड्ढनयणा फालियसोवाणपंती ॥ 56 ॥ जणियचित्तचोज्जा निउत्तपडिहारभणियमंचेसु । उवविद्वा सुपट्टा नरिंदतणया जहाजोग्गं ॥ 57 ॥ कुमरोत्र अणक्खित्तो नियपयनिक्खित्तमित्तमंचग्गे । वीणाविणोयमणहं अविम्हओ काउमारो ॥ 58 ॥ अह पत्रररहारूढा कागलिगीउज्जयालिगणकलिया । रंभ vva'ccharasahiyA समागया तत्थ सा कन्ना ॥ 59 ॥ पडियाओ सयराहं तीसे मुहपंकए विसट्टम्मि । रायकुमारविलोयणविलोलफुल्लंधुओलीओ ॥ 60 ॥ तओ दिनं जं न सई - रईण विहिणा गोरीए लच्छीए वा, पच्छन्नं धरियं चिरं तमहुणा लायन्नपुन्नामयं । मन्ने दिनमणिया जायप्पसाएण हो !, एईए कहमन्नहा असरिसं अंगस्स चंगत्तणं ? ॥ 61 ॥ अहह ! मुहसरोए नेत्तपत्ताण दित्ती, अहह ! अहरमुद्दा विमुद्दामकंती । अहह ! सिहिणभारोणामिओ मज्झभाओ, अहह ! पिहनियंचे मेहलाए विराओ ॥ 62 ॥ यमयणरसुल्ला सयभासियसाराण निवकुमाराण । तिक्खकडक्खखगग्गेहिं हिययलक्खेसु पहरंती ॥ 63 ॥ गुण-नाम- गोत्तिणपुरस्सरं धाइदंसियनिवाणं । इरिस-विसाए दिती दिट्ठी-पट्टीण दाणेण ॥ 64 ॥ उभयकरधरिय रुंटते भमरसंवलियसरलवरमाला । मंडवतलम्मि तत्तो चकमिया सा कुरंगच्छी ॥ 65 ॥ वीसमैन से कमवि पगिट्ठेइ व पत्थवे दिट्ठी । गिम्हायवतविया परहुया दवझामिए विविणे ॥ 66 ॥ जाया संदिद्धमणा वरलाभे जाव सा कुरंगच्छी । पेच्छइ य ताव सहसा वीणागारागिरं कुमरं ॥ 67 ॥ तो पुन्नभवन्भासा शुरुट्टकंटो व कंबले एसो । तीए मणे चहुट्टो अदिदिद्विप्पसाओ वि ॥ 68 ॥ अह उल्लसंतपुल्लिपेमरसपेल्लिएण तेणावि । लीलुन्नामियसीसं तं पइ संपेसिया दिट्ठी ॥ 69 ॥ तद्विवारिधाराउग्गयरोमंकुराभिरामंगी । पाउसमहि व्व सहसा विराइया सा तओ अहियं ॥ 70 ॥ वित्ता यखणेण वियक्खणाए संभमखलंतहत्थाए । बद्धकंठं कंठे वरमाला तस्स सुहयस्स ॥ 71 ॥ 20 I एत्यंतरे समुच्छल तालावसंवलिओ 'सुवरियं सुवरियं' ति बहल लहरो, पत्रज्जियाई पयासियतोसाइं 25 गंभीरघोसाईं bhuya~NodarApUrAI तूराई । रवितेयराया वि कुमारं वरमालालंकियमवलोइय 'पागयपुरिसो' त्ति मणयं सविसाओ चितिमारद्धो ऽअहो ! सच्चो लोयप्पत्राओ वं कुलं कलाओ परकमो संपया वि न पमाणं । सो अनो को वि गुणो जत्तो पेम्मं पवित्थरै ॥ 72 ॥ तहा उत्तमकुले वि जाया महिला पायं अणुत्तमे रमै । कुलसेलया वि सरिया नीयं नीययरमणुसरै ॥ 73 ॥ 1 फालिहसोवा भ्रा0 ॥ 5 सङ्केत:- " संठ, कंटं ) त ति भुवणोयरावूराई saM2 भ्रा0 ॥ je0 विना ॥ 3 सङ्केत:- "फुल्लंघुयति भ्रमराः " ॥ 4 "बाण" जेटि* ॥ संकेत:- " मलहरो त्ति कोलाहलः " ॥ 7 भुवणोवरावूराई खं1, 2 'रकलिया गुञ्जन्तः " ॥ 6 85 10 15 30 Page #145 -------------------------------------------------------------------------- ________________ पुहवीचंदचरिए चउत्ये देवरह-रयणावलीभवे । 4. 74 अहवाउत्तमचरिया एसा पागयमणुए मणं कहं काही ? / न कयाइ रायलच्छी ओइच्छइ तुच्छपुन्नधणं ॥ 74 ॥ ता होयव्वं नियमा इमिणा कल्लाणभाइणा वाढं । जं एत्थ रमै कन्ना रयणावलिसुविणसंपन्ना ॥ 75 ॥ सव्वहा कम्मपहाणबुद्धिणो पाणिणो, ता जो एयाए अभिरुइओ सो चेव अम्ह गोरवपयं, एयं चैव फलं 5 सयंवरपसायस्स' / त्ति कयनिच्छएण सम्माणिओ दढमणेण कुमारो । ताव य 'गंधधिओ वरिओ' त्ति सोऊण सामरिसं सामस्थिऊण सनद्धा समुनद्धसुहडपरिवारा सेसनरिंदा उवट्ठिया संगामेण, भणिउं च पंवत्ता कुमारमित्तं रवितेयं च 'जै कह वि अन्नाणपाहन्नाओ न परिम्नायं कन्नयाए सुपत्तं ता कि तुम्हाणं पि तं चेव पमाणीकाउं जुत्तं ? किं नाणुकंपियन्या कूब-कंटया-'नलाइसु निवडमाणा अंधा ?, न निवारियव्या वम्मीकूडविवराइसु करक्खेवपरा बालया ? न दायव्यो जलप्पवाहविच्छोलियाण चिकणचिक्खल्लपल्हुसणायल्लाण वा करालंबो ? सव्वहा नज्ज वि 10 किं पि विणलं, संबोहिऊण कुमारी कारिजौ रायंगयपरिग्गरं । किंच जै दिच्छिया कुमारी पागयपुरिसस्स ता किमेएसिं । रायसुयाणं जणिओ परिस्समो माणभंगो य ? ॥ 76 ॥ निकितिऊण नासा घर्3A वरमेसि इद्रखंडेण । न उणो एवं काऊण मीलयं परिभवो एसो॥ 77 ॥ ता परिभावह तत्तं, करेह जं कालपत्तमेत्ताहे । अन्नह उइन्नकोवा न पत्थिवा जंति वीसामं ॥ 78 ॥ इय तव्ययणं सौं भणियं रवितेयमेइणीसेण । 'अत्थाणे वो कोवो अविणिच्छियवत्थुतत्ताणं । / 79 ॥ ठाविज्जइ जै रज्जे पंचहि दिन्वेहिं पाग्य्म्न्नुस्सो। कन्नाए वि वरिज्जइ सयंवरे पीप्सायाओ॥8॥ को तत्थ माणभंगो सयन्नविन्नाणयाण सेसाणं एव ठिए जं कुप्पह विरगुप्पह तं फडं तुम्हे॥81 ॥ अह उप्पन्नो घोरो कोवजरो तुम्ह इय अजिनेण । ता लंघेणं निवायं उचियं मन्नामि सव्वेसिं' ॥ 82 ॥ कुमारमित्तेणावि संलत्तं "भो ! मा मुहाऽवमाणकलंकमंके आरोवेह जओ एस मुत्तामणि ब विमलवित्तो, हारो इब गुरुगुणाहारो, कुलीररासि व्व अस्सेसाणुगओ, सीहरासि व्व मेहासारो, कन्नारासि व्व सैहत्थो, तुलरासि 20 ब्व साइप्पवरो, विच्छ्यरासि व पंगिढजिट्ठो, धणुरासि व्व परमूलकासी, गयणंगणाभोगो व महासरकित्तियासओ, पलयभाणु च दुस्सहपयावो, केसैंरिकिसोरो व उस्सिखलचारिमयदलणपञ्चलो य, अओ चेव दढं वल्लहो अम्ह सामिसालस्स, ता एयवरणे महंतो अम्ह परितोसो, अओ तुम्हाणं पि न जुत्तो एत्थ akkhamAdukkha'oNao, पुनसज्झो हु पुहै-पुरंधीण लाभो, अओ चेव पुन्नज्जणप्पहाणा पहाणपुरिसा भवंति । किं बहुणा? . एएण सह विरोहो मन्ने अचंतदुस्सहो होही । निकित्तघनासासु तुम्ह खारो व्य ऐउग्गो" ॥ 83 / / 25 पयडियदप्पमणप्पं सौमिणं कनकडुयमुल्लावं । नियबलमुसमुन्नद्धा सन्नद्धा ते खणद्धेण । / 84 ॥ 1 "गृह्णाति' जेटि* ॥ 2 भायणं माद je0 ॥ 3 सङ्केतः-"सामत्थिऊण ति पर्यालोच्य" ॥ 4 पयत्ता खं2 ॥ 5 जंति उवसामं je0विना ॥ 6 तुब्भे je0 विना ॥ 7 सङ्केत:-"लंघनं निवातं च प्रतीतम् , अन्यत्र तु सर्वेषामुल्लङ्घनं निपातं चविनाशम्" ॥ 8 संकेत:-"विमलश्चासौ वृत्तश्च, विमलं च वृत्तम्-आचारो यस्य" ॥ 9 "कर्करराशिः' जेटि0 ॥ 10 saGketaH"aleSayA, अश्वशैश्च-महासाधनिकैः, यदि वा अश्वैः ईशैश्च-नायकैः, अनुगतः" ॥ 11 संकेत:-"मघया सारः, महांश्च सारः-बलमस्य" ॥ 12 संकेत:-"सह हस्तेन, अर्थेन, वर्तते यः; सहस्य सो विकल्पेन" ॥ 13 संकेत:-"स्त्रात्या, सादिभिश्च-अश्ववारैः, प्रवरः" ॥ 14 संकेत:-"प्रकृष्टा ज्येष्ठा यत्र, प्रकृष्टानां ज्येष्ठश्च" ॥ 15 संकेत:-"परमूलेन काशते-शोभते, परेषां-शत्रूणां मूलानि कषति इत्येवंशीलश्च" ॥ 16 संकेत:-"मघायाः सूरस्य कृत्तिकानां च आश्रियः, महत्याश्च सूरकीराश्रयः" ॥ 17 केसरिकिसोरओ व्व je0विना ॥ 18 संकेत:-"मृगो मदश्च ॥ 19 संकेत:-"अक्खणओ त्ति आयत्तता" ॥ Page #146 -------------------------------------------------------------------------- ________________ 100] पच्छन्नलवदेवरहवरणकुवियराईगं देवरहकओ पराभवो, रयगावलिसहियस्स देवरहस्स सनयरगमणं च । 87 , रवितेयाइणो वि गुरुमडप्फरफुरंतफारकोवानला वेयाला इव समुट्ठिया तयभिमुहं । एत्यंतरे देवरहकुमारो 'निहालेह ताव खणंतरं जावाहं रणकीलोकोऊहलमप्पणो पूरेमि' त्ति भणंतो तुरियतुरयरहवरगतो कोदंडबाणहत्थो समारतो तेहिं सद्धिं जुज्झिउं । कहं ? समकालं पि विमुक्कं सरविसरं वारिऊण सयराहं । पाडइ धय-छत्ताई खंडइ गंडीवदंडे वि । / 85 ॥ तोडइ तणुताणाई सिरताणाई च अद्धयंदेहिं । दरमुंडियसिरकुच्चे मुच्चै केई गए भूमि । / 86 ॥ तस्साइसिग्यवेहित्तमुक्कसरधोरणी अहिवडंती । दीसइ रिहिं गयणे दुबारा वारिवुटि व्ध । / 87 ॥ सो नत्थि करी तुरओ नरो व्व जुझंतसत्तुसेन्नम्मि । जो लंछिओ न सच्छंदमुक्कवाणेहिं कुमरस्स । / 88 ॥ एवं चाभग्गमाणे कुमारपंचाणणे, मुक्कलल्लकपोक्कं पलायमाणेसु सुहडेसु, भज्ज माणेसु पहारविहुरतुरंगमुप्पहायड्ढिएसु पडतेमु संदणेसु, परम्मुहपयट्टेसु दुरयतुरयथट्टेसु, वारं वारं विरलीकया वि 'कहमेगेण विणिज्जिया मो? ति लज्जामरिसुप्पेहेंडनडिया पुणो पुणो पारयकणा इव एगीहोऊग जाहे ते समरसरंभं न मुंचंति ताहे 10 कुमारेण विउन्धियनागपासेहिं समकालं संजमिया पमुत्ता सव्वे वि .पुहैसे जाए । तं तारिसमवेयाणमालोइय विम्हयरसाइसरण 'भो ! को एसो ?' त्ति जपतेण रवितेयराइणा निझाइयं कुमारमितवयणं । तेणावि भणियं 'देव ! एस पक्कलपडिक्खकालो अम्ह सामिसालो अचिंतसत्तिजुत्तो विनलकित्तिपुत्तो पुरिसरयणसारो देवरहकुमारो, अहयं पुण इमिणा कयरूवंतरेण किंचि कज्जमासज्ज नियठाणे निउत्तो म्हि'| इय परियाणिय तत्तो राया वियसंतपयणसयवत्तो । रोमंचंचियगत्तो कुमरं पइ भणिउमादत्तो ॥ 89 ॥ 15 'भो ! साहु रणे रमियं पयासियं विमलकित्तिकुलगयणं । नासियमम्हाण तमं देवरहकुमार ! सूर! तुमे ॥ 10 ॥ एत्यंतरे पवज्जियाई वद्धावणयतूराई, पोसिया उद्दामसदं बंदिणो, नायपरमत्था य विम्हिया सव्वे रायकुमारा मोइया बंधणाओ कयसाहावियागारेण कुमारेण । ते वि 'सोहणमिणं, जं विमलकित्तिअत्तयम्मि निवडिया वरमाल' त्ति पंता पहमुहपंकया पणमिऊण खामिऊण य कुमारं तग्गुणुवित्तणेकरावारा पडिगया सहाणेसु । रयगावली वि परिओसरसमौबमणुहवंती कुलक्कमागयविहिणा विवाहिया कुमारेण । 20 उन्भूयपुचपेमो तुट्ठो कुमरो वि तीए लाभेण । कस्स न जायै तोसो अहवा रयणावलीलाभे? ॥ 91 / / रवितेओ वि पमुइओ अणुरूववरेण निययधूयाए । देवरहे रयणावलिसंजोगो कं न तोसेइ ? ॥ 92 ॥ . 'अणुरूवो संजोगों, धन्ना कन्ना, वरो वि कयपुनो । सोहग्गकप्परुक्खो इमेहिं चिन्नो तयो नूणं ॥ 93 ॥ सव्वंगसुंदरो वा सम्म आराहिओ तवो पुचि' / iyaullAva'kkhaNio जाओ नायरजणो सन्यो । / 94 ॥ जणमण-लोयणसुहओ सुहमच्छिय तत्थ वासरे केइ । लद्धाणुनो कुमरो चलिभो नियपुरवरितेण ॥ 95 ॥ 25 रयणावली वि रयणावलीहिं विविहाहि मंडियावयवा । बहुकिंकरीसमेया विदिन्नगय-तुरय-रहवूहा ॥ 96 ॥ विविहपडिवत्तिनिउणं विसज्जिया पत्थिवेण संचलिया । बाहजलोल्लकबोला मुहु मुहु नयरं निहालिंती ॥ 17 ॥ अह वचंतो कुमरो दैयाए सोयजलणसमणत्यं । दावेइ कौयाई विविहाई रन्नमज्झम्मि ॥ 98 ॥ कत्थइ पुल्ली आरूढपहियतरुमूलखणणाक्खणितो । रोसंधो न हि लक्खा सेन्नं आसन्नपत्तं पि ॥ 99 ॥ कत्थइ अवच्चनेहेण हरिणओ गहियसावयं वग्धं । रोसुप्पित्थो सिंगेहिं हणइ वेगेण वच्चंत ॥ 10 ॥ 30 1 लाकुऊहल je0विना ॥ 2 कोयंड जे विना ॥ 3 कवोकं खं1 ॥ 4 संकेत:-"उप्पेहड त्ति उद्भटत्वम्" ॥ 5संकेत:-"अवयाणं ति अवदानम्-अद्भुतं कर्म" ॥ 6 सङ्केत:-"पक्कल त्ति समर्थः" / पञ्चल भ्रा0 ॥ 7 सङ्केत:"अक्खणिओ त्ति व्याकुलः" ॥ 8 वत्तिनूणं je0 ॥ 9 संकेत:-"पुल्लि त्ति व्याघ्रः" ॥ 10 सङ्केत:-"उप्पित्थो त्ति विधुरः" / Page #147 -------------------------------------------------------------------------- ________________ 88 पुहवीचंदचरिए चउत्ये देवरह-रयणावलीभवे कत्थइ सबरीगीए अवहियकन्नं कुलं कुरंगाणं । हणिउमणा सबरगणा kaDayabhaya'ttA पलायंति ॥ 101 ॥ कत्यै साहोलंबियपम्हुढं पंथियाण वरमुरवं । वायंता केविलीवा भेसंति पुलिंदसंदोहे ॥ 102 ॥ कत्थइ कंठीरवरवतत्थो वणवारणो पलायंतो । खलै सुणंतो पुरओ गहिरं कइणो वि बुंकारं ॥ 103 ॥ इय विविहपयाराई वणयरचरियाई विम्हयकराई । दसिंतो दैयाए बच्चै कुमरो सलीलाए ॥ 104 ॥ ___ तो वणे वणे परिभमंतो, सरे सरे अभिरमंतो, पुरे पुरे पलोइज्जतो, गामे गामे गोरविजंतो, दीणे दीणे वियरंतो, दुहिए दुहिए उवयरंतो पत्तो कमेण नियनयरीए । / जाया य तयागमणे पयट्टपरमूसवा समंतेण । उज्जलललंतलोया नयरी रम्मा वि रम्मयरी ॥ 105 ॥ चंदणजलसित्तं पिव सीईभूयं खणेण जणयाणं । अणुरूववहूसंगयकुमरनमिजंतचलणाणं ॥ 106 ॥ जणयविदिन्ने रम्मे गयणगए विमलफलिहपासाए । सुहमच्छिउं पयत्तो कुमारचंदो जणाणंदो ॥ 107 / / 10 आयनियसुयचरिओ राया वि पमोय-विम्हयरसड्ढो । बहुपुबलक्खसंखं जहत्थनामो गमै कालं ॥ 108 / / अन्नदिणे दिणेसो इव अप्पडिहयप्पयावो पयावोहजणगो य, गोयमो इव दुवालसंगपारगो पारगोवैटकिरियापरमो य, परमोयदाणदच्छो विसालवच्छो य समागओ तीए नयरीए धम्मवसू नाम ध्म्माय्रिओ। जो खमासीलो वि न कुसीलो, मयारी वि अणहचरणो, माणमहणो वि बहुमाणट्ठाणं लोयाणं, अयलो वि कूडविरहिओ धम्माणुटाणे, सरलो वि अमग्गणासणो, पडिवनसंजमो वि निद्धयबंधणो । किंच15 कयविविहसत्तबोहो सुचरणकरणो पसन्तबहुलोहो । अप्पमओ सुहजणओ दुहा दुहा अप्पमाओ य ॥ 109 ॥ विनायतयागमणो राया मेहागमे सिहंडि छ । उद्धवरसुद्धमाओ सयराहमईव संजाओ ॥ 11 ॥ चलिओ य वंदणत्थं सुरसोहियपरियरो वरगइंदो । कुमरसहिओ सहंतो सजयंतो तियंसराउ व्च ॥ 111 ॥ दूराउ च्चिय वज्जियनिवचिंधो कयपयाहिणो विहिणा । गुरुभत्तिभारितो इव पणओ पुरओ मुणिवरस्स ॥ 112 ॥ 'सिवनयरसरणिदसण ! कयवंदण ! मुणि-नरिंदविदेहि । दुहतत्तजंतुचंदण ! जणयाणंदण ! नमो तुज्झ ॥ 113 ॥ 20 तुज्झ नमो जयबंधव ! बंध-वहा-'लियविरत्त ! द्द्ध्स्त्त्!| सत्तहियधम्मसासय! सासयमुहसिद्धिगयचित्त ! ॥ 114 इय वित्थरओ थोऊण मुणिवरं नरवरो सपरिवारो । सिरकयकरकयमौलो उवविठ्ठो सुद्धधरणीए ॥ 115 ॥ अह पारद्धा मुणिणा जलहरझुणिणा जओवयाराय । संसारमोहहरणी सिवपयसरणी सुधम्मकहा ॥ 116 ॥ भो भो भव्वा! भावेह भीसणमिणं संसारपिउवणं, इह खलु पणट्ठसन्नाणचेयणा मडयायंते पाएण पाणिणो, डझंति सारीर-माणसाणेगतिक्खदुक्खचियासु, भिज्जति कसायनिसियमूलग्गेसु, ओलंबिज्जति दुरासारज्जुसंज25 मियमुत्तिणो कुव्यवसायपायवेसु, रोलंति चुलसीइलक्खसंखजोणिकुडंगसंकडेसु । तहा चमढिज्जति विसएहिं, कय 1 सङ्केत:-"कविलीव त्ति कपिपात पोत काः" ॥ 2 बुक्कारं भ्रा0 ॥ 3 संकेत:-"खमा पृथिवी क्षान्तिश्च, कोः-पृथिव्याः कुत्सितं च शीलमस्य । मृगारिमंदारिश्च । अनखाश्चरणा यस्य, अनघं चरणं यस्य । बहोर्मानस्य-अहङ्कारस्य बहुमानस्य च-अन्तरङ्गभः स्थानम् । अचलः-पर्वतः प्रतिज्ञातपाषाणरेखश्च, क्टानि-शिखराणि छद्मानि च । शरान् लाति-गृह्णाति शरलः, अवक्रश्च; न मार्गणान्बाणान् अस्यति, न मार्गनाशनश्च । संयमः-बन्धनं चारित्रं च, बन्धन-संयमनं कर्मबन्धश्च" ॥ 4 सकेत:-"कृतो विविधसत्त्वानां बोधः विविधसत्तपभोघश्च येन । शोभनाः चरणकरण-मूलोत्तरगुणा यस्य, शोभनानि चरणौ-पादौ करणानि-इन्द्रियाणि करणं वा-शरीरं यस्य । प्रशान्तबहुलोभः, प्रशान्तश्चासौ प्रशमसमन्वितत्वात् बहुलोहश्च बहुवितर्कत्वात् । अप्रमदोऽल्पमदश्च संज्वलनमानत्वात् । सुखस्य शुभस्य जनकः । अप्रमादोऽल्पमायश्च" ॥ 5 संकेत:-"उद्धर्षेण उत्सवरसेन च आपूर्णः । सयरा ति शीघ्रम्" ॥ 6 सङ्केतः-"सुरैः शोभितः परिकरोऽस्य, सुरसः-शोभनवदनाभित्रङ्गवान् हितः परिकरश्च' ॥ 7तियसनाहो व्व खं2 ॥ 8 मुणिवरिंद je0 ॥ 9 संकेत:"चमढिज्जंति विसपहिं ति भक्ष्यन्ते वीनां शतैः, कदर्थ्यन्ते च विषयैः । कुरिसता मृगधूर्तकाः-मृगालाः, कुत्सितमता धूर्ताश्च । ईहामृगाः-वृकाः, ईहा-मदाश्च-चेष्टा-'हकाराः । क्षारः-भस्म मत्सर श्च । गृद्धिः-लौल्यम्, गृध्री-गृध्रस्त्री । काकाः-वायसाः, कायश्व-शरीरम्" ॥ Page #148 -------------------------------------------------------------------------- ________________ 15 126] सभज्जस्स देवरहस्स सनगरपवेसो, धम्मवसुसूरिदेसणाए रयगसिहकहाणयं । त्थिज्जति कुमयधुत्तएहिं, विलुप्पंति दुईहामएहि, मैलिज्जति महाखारेण, विनडिज्जति दुट्टगिद्धीहि, सहति नाणाविहकायकयत्थणाओ । किं बहुणा ? महासत्तो कोइ एत्थ अपरिचत्तसन्नाणचेयणो अखलिजंतो जुवैविभीसियाहिं, अवेलविज्जतो कुमित्तवेयालेहिं, अबाहिज्जतो कुदेसणारक्खसट्टहासेहिं साहेइ सयलसुहसिद्धिनिबंधणं धम्मचरणमहाविज ति । अवि य पत्तो वि देव्वजोया सचेयणो एत्थ पुव्वभणियाओ । न लहै कयत्थणाओ मुहं च वच्चै सिवपुरीए । / 117 ॥ 5 सनाणाओ na'nA मनिज्जइ चेयणा वि जीवाणं । तं पुण न अत्तवयणा अन्नं छप्पन्नया बिंति ॥ 118 ॥ रागाईहिं विउत्तो अत्तो सत्तोवयारौज्जुत्तो । सो पुण सत्तसरनो जिणनाहाओ धुवं na'no ॥ 119 ॥ तस्संगमे उवाओ तव्वयणठिएसु तिव्य्म्न्नुराओ। सरणं परमेट्ठीणं सुहमहिरुहमेहवुट्ठीणं ॥ 120 ॥ एएमु जस्स भत्ती तेणादिट्ठो वि सो फुडं दिवो । दिट्ठो वि न दिट्ठो खलु एयाभत्तेहिं सत्तेहिं ॥ 121 ॥ किं बहुणा ? 10 सद्धम्मकप्पपायवपारोहबरुबरासरिच्छमिणं । परमेट्ठीणं सरणं जीवाणमसेसदुहहरणं ॥ 122 ॥ ता जइयत्वमवस्सं बुहेहिं परमेट्ठिसंथवे एत्थ । जिणदंसणाइकल्लाणमालिया होइ धुवमेत्तो ॥ 123 ॥ एत्थ अत्थे निसामेह दिलुतमेगं । तओ 'महंतो अणुग्गहो' त्ति रायाईहिं भणिए साहिउ~ पयत्तो फुरंतदंतमणिवंस भयवं धम्मवसू [4. रयणसिहकहाणयं] ___ अस्थि इहेव जंबुद्दीवे भारहे वासे अद्वचक्की व सहलहरो, हलहरो इव सगोविंदो, गोविंदो इव गरुडासणसुत्थिओ सुग्गामो नाम गामो । तत्थ य पयैभद्दगो विणय-'जवाइगुणसंगो संगओ नाम पामरो अहेसि । तेण य कयाइ कहंचि तत्थागयाणं मुणीणं सबहुमाणं दिन्नो रयणिनिव्वाहणत्थमुवस्सओ, कया य सहरिसेण पज्जुवासणा । साहूहि वि कया से अक्खेवणी धम्मदेसणा । कहं ? 'मायंगा गिरिसिंगतुंगतणुणो दाणंबुसित्तंगणा, निचं कंचणसंकलच्चियगला नाणा हरीणं गणा । 20 सामंता पणयप्पणामपवणा सेवाविहाणुजया, देसा पट्टण-गाम-कब्बडघणा लम्भंति धम्मेण भो! / / 124 ॥ पासाए वसही मही वसगया तारं तहतेउरं, कोसो सुट्ट अणिढिओ मणहरं गंधव-नहाइयं । दिव्या देहजुई जसो ससिसियं सारं बलं पोरुसं, जं जं वा भुवणे सुहं सुहयरं धम्मेण तं लब्भए ॥ 125 ॥ जं पट्टसुय-देवदूस-तसरीसारं विचिचंबरं, मुत्ता-हीरयहारि जं च विविहं तेउज्जलं भूसणं । कप्पूरा-गुरु-कुंकुमाइसुहया भोगंगभूई वि जं, जीवाणं सयलं तमभुयगुणं धम्मस्स लीलाइयं ॥ 126 ॥ 25 ता महाभाग! करेहि किंचि धम्मकम्मं जेण जम्मंतरे मुहभायणं होहि । ति मुणीहि भणिएण चिंतियं संगएण 'को धम्मो ? कह वा कीरै ? त्ति विनाणं पि मे नत्थि, दूरे ताव तकरणं, वच्छला य ममेगंतेण भगवंतो ता करेमि उचियमेयाएसं' तिः भणियं च 'भयवं! कुवासदसिया अम्हे अणभिन्ना धम्मसरूवस्स, तहा वि आणवेह जमम्हाणमुचियं' ति । तओ साहूहि जोगत्तमवगच्छिय उवइट्ठो पंचनमोकारो । 'भद्द! पावभक्खणो एस मंतो, ता 1 दुहईया je0विना । / 2 संकेत:-"अवेलविज्जंतो ति अविप्रतार्यमाणः" ॥ 3 सङ्केत:-"छप्पन्नय त्ति विद्वांसः" / "षट्स्वर्थेषु प्रज्ञा-प्रकृष्टविज्ञानं येषां ते षट्प्रज्ञा:-विदग्धाः, तथा चोक्तम्-'धम्मे 1 अत्थे 2 कामे 3 मोक्खे लोए 5य लोयजत्तासु 6 / छासु इमेसुं जेसि पन्ना ते हुति छप्पना ॥ ' इति" जेटि0 ॥ 4 सु निश्चमणु je0विना ॥ 5 सङ्केत:-"उव्वर त्ति सर्वसस्याढ्या भूमिः" ॥ 6 पवत्तो खं1 भ्रा0 ॥ 7 संकेत:-"वसु ति वसवः-किरणाः" ॥ 8 सङ्केत:-"हलधरः-बलदेवः, हलधराश्च-कृषीबलाः । गोविन्दः-विष्णुः गवां वृन्दानि च । गरुडासनं-तार्थ्यारोहणं व्रीहिमेदभक्षणं च । " pu0 12 Page #149 -------------------------------------------------------------------------- ________________ 90 पुहवीचंदचरिए चउत्थे देवरह-रयणावलीभवे [ 4. 127सम्बायरेण तुमए तिसंझं तओ पंच अट्ट वा बारे नियमओ पढियेन्बों, विसेसओ भोयण-सयणेमु न मोत्तव्यो खणं पि एत्थ बहुमाणो' त्ति बहुविहमणुसासिऊण सुंए गया अन्नत्थ साहुन्नो॥ इयरो वि भावसारं गुरुवयणं चिरमणुचरिऊण समाहिणा काऊण सरीरपरिचायं पंचनमोकारसरणनिच्छ' ओवज्जियपुम्नप्पभावेण समुप्पन्नो पुहैवरंगणातिलए सयलसिरिकुलनिलए संडिब्भविसयसुंदरे नंदिपुरे नयरे पोरुसो5 वहसियपंचाणणस्स पउमाणणस्स नरवइणो पियपणइणीए कुमुइणीए देवीए कुच्छिसि पुत्तत्ताए । रयणरासिसुविण सूइयत्तेण कयस्यणसिहाभिहाणो सुहेण पत्तो सुकयकलाकलावोवलंभं जोधणारंभं । परिणाविओ य पिउणा कुमारकलाकोसल्लाइसयसवणाणुरंजियं सुकयायड्ढियं लच्छि पिव सयंवरमागयं सुकोसाहिहाणं कोसलाहिवधूयं । अनया देवीदंसियसियसीसकेमुप्पाइयवेरग्गो तस्स रज्जं दाऊण पासंगओ गओ वणवासं पुमान्न्न्न्नियो। इयरो वि कोइमयंको व अखंडमंडलालंकिओ, अणुरत्तमंति-सामंतविंदा जाओ महानरिंदो । ऐकौगं च,एयस्स अक्खाइ10 यासु, अओ देइ वित्तिं कहगभट्टाणं, निसामेइ औबाउन्धकहाओ, हरिसिज्जइ बहुकौगभरिएहि महासत्तचरिएहिं, वियरै तेर्सि तुहिदाणं । अन्नया पारद्धं कहगभट्टेण वीरंगय-सुमित्तमित्तजुयलकहाणयं । कई ? [2. वीरंगय-सुमित्तनाममित्तजुयलकहाणयं] अत्थि समुदम्मि व महालच्छिनिवासे महोदयभरसुंदरे य विजयौरे नयरे सूरस्स व बहुतमारिविद्धंसणोवलद्धपसिद्धिणो सूरंगयनरिंदस्स पुयोवज्जियपुम्नोदओवणीयरूवाइगुणसंगओ वीरंगओ नाम कुमारो । सो उण 15 चिंतामणी अस्थिसत्थस्स, वजपंजरं सरणागयाणं, अम्मापियरं दीण-दुहियाणं, ऊसरधरणी दुन्नयधन्नाणं । तस्स य महामंतिपुत्तो सुमित्तो नाम मित्तो। तेण य सम्भावसिणेहनिब्भरेण सद्धिमभिरममाणस्स कुमारस्स कयाइ जाओ संलावो 'गंतूण देसंतरं करेमो नियपुग्नपरिच्छं' / 'कहं पुण जणयाणि मुच्चिस्संति ?' ति उवायमग्गणुज्जयाणमन्नया उज्जाणे कीलावाउलाणं 'सरणं सरणं' ति भणः । निवडिओ वीरंगयकुमारस्स चलणेसु कयवज्झमंडणो कोइ चोरपुरिसो, पत्ता य तयणुमग्गेण डंडवासिगा, भणिउं च पवत्ता 'कुमार! एस पावतकरो सुदत्तसेटिमंदिराओ 20 खत्तमुहेण निग्गच्छंतो अम्हेहिं गहिओ, देवसासणाओ य सूलारोवणनिमित्तं वज्झभूमिमुवणीओ पलाइऊणेत्था 'ऽगओ, ता अणुजाणौ कुमारो जेण संपाएमो देवसासणं' ति । तओ 'न जुत्तं सरणागयसमप्पणं तक्कररक्षणं पि' त्ति किंकायव्यमूढेण सरणागयपालणपक्खवायाओ भणियं कुमारेण 'भो ! न एस मै धरते वावाइउं तीरै, ता मुयह एयं कहेह वा तायस्स । अवि य को किर कुलाभिमाणो ? माहप्पं पोरसं च किं तस्स ? / जस्स सरणागओ मयगओ व्व नो भमै सच्छंद' 127 25 विनायनिच्छएहिं निवेइयमिणं राइणो दंडवासिएहिं । तेणावि गाढरुटेण समाइट्ठो निविसओ कुमारो। तओ 'मणोरहाणुकूलो तायाएसो' त्ति सहरिसो निवारियसयलपरियरो सुमित्तदुइओ पयट्टो देसंतरं । लंघियाणेगरजो य परिब्भमंतो एगत्थ महारने परिस्समविणोयणत्थं पमुत्तो नग्गोहगंधिल्लीए । सुमित्तो वि अप्पमत्तो पमदिओ से ज्ण्धियाओ। एत्थंतरे नग्गोहवासिणा जक्खेण तेसिं रूवाइसयरंजिएणं दिव्वनाणोवलद्धगुणाइसएण य 'करेमि किं पि 30 एएसिं महासत्ताणं पाहुन्नयंति चिंतिय दिन्नं दंसणं सुमित्तस्स । तेणावि 'देवो' ति तुट्टेण अब्भुट्टिओ पणमिओ य 1यवमो, विजे0विना ॥ 2 "श्वर-कल्ये" जेटि0 ॥ 3 कोमुहयमियंको je0विना ॥ 4 संकेत:-"महोदय ति महच्च तदुदकं च, महांश्वासावुदयश्च" ॥ 5 सङ्केत:-"बहुतमारि ति बहु च तत् तमश्च [त]देवारिः, बहुतमाश्च तेऽरयश्च ॥ 6 सङ्केत:-"गंधिल्लीए त्ति छायायाम्" / / Page #150 -------------------------------------------------------------------------- ________________ 130] धम्मवसुसूरिदेसणाए रयणसिहकहाणयंतग्गयं वीरंगय-सुमित्तकहाणयं । एसो । तो जक्खेण भणियं 'भो महा अतिहिणो मम तुम्भे, ता भण किं भे पाहुनयं करेमि ? सुमित्तेण भणियं 'दंसणदाणाओ चेव कयं मणोरहाईयमम्ह सव्वं, न एत्तो वि दुल्लहमन्नमत्थि । जओतप्पंति तवमणेगे जवंति मंते तहा सुविज्जाओ । वियरंति दंसणं पुण देवा धन्नाण विरलाणं' ॥ 128 / / जक्खेण bhaNiyaM"aMguTThiya गुण सज्जणह~ जं पत्थणु न मुणंति । अगणियजीविय विहववय विहलुद्धरणु कुणंति ॥ 129 ॥ 5 तहा वि देवदंसणसहलीकरणत्थं गिण्हाहि एयं मणिदुर्ग, एत्थ 'एस नीलमणी तिरत्तोववासेण पूइओ विसिद्धरज पयच्छइ' त्ति रायसुयस्स उवौंजियनो, एस उग सोणकंती पणव-मायावीयाभिमंतिओ तुह चेव मणोरहाइरित्तवित्तसंपायगो भविस्सई" त्ति । तओ सुमित्तेण विम्हयसारं 'जमाइसह' त्ति वितेण कयप्पणाम पडिच्छिया करसंपुडेण मणिणो, चिंतियं च 'अहो ! सच्चमेयं पहरै रणे पुरत्थं, होइ सहायं वणे समंतेण । ऐ सुत्तस्स वि जग्गइ नरस्स पुलज्जियं पुन्नं ॥ 130 ॥ 10 सव्वहा महापुम्नभंडारमेस कुमारो जस्स देवा वि एवमुवगरंति' त्ति । __ एत्थंतरे tirohio jkkho। to viuddhe कुमारे पुणो वि प्त्थिया। वारिओ सुमित्तेण फलाइभक्खणाओ कुमारो । तिरत्तोववासेण पत्ता महासालनयरुज्जाणं । ताहे दंसिय नीलमणिं सुमित्तेण भणिओ कुमारो 'पूएहि एयं मणिरयणं, जेण राया भवाहि' / विम्हिएण भणियमणेण 'मित्त ! कुओ पुण इमं?' ति । सुमित्तेणावि 'सामन्त्रेण ताव तुह पुनाणुभावो, विसेसं पुण पत्तरजस्स पिमुणिस्सामि' त्ति वुत्ते कयमणिरयणपूओ ऽकहमिवेदाणिं 15 मित्त ! रजलाभो भविस्सइ ?' त्ति सविम्हओ निसनो सहयारवीहियाए रायउत्तो । इयरेणावि लयामंडवम्मि पूइऊण विहिणा चिंतामणी पत्थिआ सरीरटीसामग्गिं । अचिंतसामत्थओ य रयणस्स तक्खणा चेव तत्थाऽऽगया अंगमद्दया, सविणयमभंगिय सम्मदिया दो वि तेहिं । तओ समागया सुगंधुबट्टणसणाहपाणिपल्लवाओ तरुणरमणीओ, ताहिं उबट्टिया दो वि । तओ उवडिओ मजणविही, तओ तक्खणुप्पनेसु विचित्तवियाणगेसु मज्जणमंडवेसु मणिरयणकिरणचक्कवालोवदंसियसक्कसरासणेसु कणयमयपवरासणेसु सुगंधनीरभरियभूरिभिंगारेहिं मणह- 20 रगीया-'ऽउज्ज-नट्टसारं हाविया दो वि दिव्यंगणागणेहिं, परिहाविया~ व्ग्गुदेव्ण्गाई। कयपुप्फ-विलेवणोवयाराण य उवढिओ सबकामगुणोवेयखज्ज-पेज्जाइसंगओ भोयणवित्थरो । तओ पुहइपाललीलाए जिमियाण इंदयालमिव तिरोहियं खणेण सयलं ण्हाण-भोयणोवगरणपरियणं । ताहे विम्हिएण संलत्तं रायनंदणेण 'वयंस! किमेयमच्छरियं ? किं नीलमणिपभावो एस?' / मित्तेण भणियं 'कुमार ! नेर्वमेयं, किंतु अन्नो एत्थ परमत्थो, तं पुण पत्यावे तुम्ह साहिस्सं' ति । तमायनिय सुट्ट्यरं विम्हिओ वीर्ण्ग्य्कुमारो। इओ य तम्मि नयरे अपुत्तो राया कयंतातिहित्तं पत्तो त्ति अहिवासियगय-तुरयाइपंचदिव्वयं परिभमंतमागयं तं pesN। to गुलुगुलंतेण दंतिणा कयाहिसेयमारोविओ निययकंधराए रायसुओ, अलंकिओ छत्तचामराहिं, 'जयै महाराओ' त्ति भणंतेहिं पणमिओ मंति-सामंतेहिं विश्नत्तो य नयरपवेसं पइ । सो वि असंभावणिजसंपत्तिविम्हिओ पवत्तो मित्तमुहमवलोइउं । मित्तो पुण 'सुत्थीहूओ ताव मम पियवयंसो, अहं पि जहिच्छमच्छामि पच्छन्नो इमम्मि चेव नयरम्मि एयमुहकमलं पलोएमाणोऽत्ति संपहारिऊण तुरियमूसरिओ तओ विभा- 30 गाओ, पविठ्ठो य नयर तरं । अओ तयदंसणतरलियनयणारविंदो नरिंदो पुणो विश्नत्तो मंतिणा 'आइसौ देवो, 1देग्ण वुत्तं je0 विना ॥ 2 तिरोहिए जक्खे तओ je0 ॥ 3 या अवं(व्वंग ख्ण्॥ 4 नेयमेवं, किंतु je0विना । / 5 अहियासिय जे विना ॥ 6 उण je0विना ॥ 25 Page #151 -------------------------------------------------------------------------- ________________ 92 पुहवीचंदचरिए चउत्थे देवरह-रयणावलीभवे [ 4. 131किमाणेमो ? किं वा संपाएमो ?' ति । रमा वि 'एत्थ मम सुही hu~to, न य दीसइ, ता तं लहुमनिस्सावेह' त्ति समाणत्ते गविट्ठो सव्वायरेण । जाहे न लद्धो ताहे सव्वत्तो निउत्ततयन्नेसगेहिं मंतीहिं पवेसिओ राया नयरम्भंतरं, परिणाविओ पुव्वपत्थिवतणयाओ अट्ट कनयाओ । एवमेस ताव अखलियसासणं रज्जमणुहवंतो चित्ति। सुमित्तो वि परिभमंतो दिट्ठो पुरिसदेसिणीए रैसेणाभिहाणाए पन्नंगणादुहियाए, ससिणेहं च निज्झाइओ 5 सुइरं, तओ विनायतयाकूयाए सगोरवमाहूओ से मयहरिगाए, चिंतियं च सुंदरागिई एस महाधणो य लखिज्जइ । , अवि य जै वि हु पत्थिति परं जै वि तविजंति तिव्यवसणेण । तह वि सतेया दिट्ठी वाणी वि थिरा धणड्ढाणं ॥ 131 ॥ तहाजइ विनदीसइ पयडा तहा वि लीलाइएहिं अंगस्स । नज्जइ लच्छी ललियंगणा य पुरिसाण साहीणा' ॥ 132 ॥ एवं संपहारिय तीए कया सुमित्तस्स पवरा पडिवत्ती । इयरेणावि रैसेणारूवालोयणुद्दीवियमित्तलानलेण चिंतियं 'गज्जंकुरगोराणं पयामथोरोरुयाणमह दोसो । वेसाण तंबटंकारिरायसरिसीओ जं हुति । / 133 ॥ रजंति धणेसु पणंगणाओ, न गुणेसु कुंदधवलेसु । सज्जति विलीणे मच्छियाओ घणचंदणं मोत्तुं ॥ 134 ॥ जाणामि अहमिणं तहा वि मम मणो बला एयं तरुणिमणुसरै, ता चिट्ठामि किंचि कालमिहेव' / ति संप15 हारिय ठिओ एसो । जाओ रैसेणाए पेमनिबंधणं । परितुट्टा कुट्टिणी । नवरं 'न किंचि वियरै' ति संदिद्धधणा साए जाइओ तीए कि पि अंगभोगोचियं । तओ 'भारतुला इव लोहग्गला वराई न एसा थोवदाणेण नमिहि' त्ति कलिऊण विवित्ते विहिणा सुमरिओ गेण चिंतामणी, तप्पभावेण दिन्नं से महामोल्लं वत्थाभरणं । तुहा कुट्टणी । तहा वि लोहदोसेण पुणो पुणो जाएइ, सुमित्तो वि पयच्छइ । अन्नया विम्हियाए चिंतियमणाए ऽनूगमत्थि एयस्स चिंतारयणं परिग्गहे, कहमनहा एरिसदाणसत्ती ?, ता गिण्हामि तयं' ति । ताहे ण्हाणोवविठ्ठस्स तस्स कुप्पासख20 ल्लयाओ गहिओ तीए मणी । पुणो किंपि जाइपण निहालियमणेण खल्लयं, अपिच्छंतेण य पारद्धा ग्वेस्न्ना। तओ भणिओ कुट्टणीए ऽपज्जत्तं तुह दाणेण, मा मम परियणमभक्खाणेण दुम्मिहिसि । तओ ऽनूणमणाए गहिओ, कहमन्नहा सिद्धपओयण व्व निदक्खिन्नमुल्लवै एस ? त्ति संभाविय सामरिसो निग्गओ म्ण्दिराओ। लज्जाए रायाणमवि विनविउमणिच्छंतो पत्थिओ देसंतरं, चिंतेई य 'धी ! अनाणं खलखोट्टियाए लोहज्जराभिभूयाए । जम्मग्गिए वि दिने सुहोदए वड्ढिया तण्हा ॥ 135 ॥ 25 असमिक्खियतत्ताए वीसासदोहदिन्नभावाए । अयं न केवलं चिय छलिओ अप्पा वि पावाए ॥ 136 ॥ जं अमुणियविहिमंतो संतो वि मणी मणिच्छियं तीसे । थेवं पि न वियरिस्सइ नूणं सामनसेलो व्व ॥ 137 ॥ को होज्ज सो पयारो जेणाहं तीए विप्पियं काउं । दंसियनियमाहप्पो तं वररयणं गहिस्सामि । / 138 ॥ उवयारं उवयारीण, वेरनिज्जायणं च वेरीणं । काउं जो न समत्थो घिरत्थु पुरिसत्तणं तस्स' ॥ 139 ॥ इय विविहवियप्पकल्लोलाउलहियो परिभमंतो पत्तो कयावि विचित्तपासायपंतिदंतुरियं नंदणवणाणुगारि30 पवरुजाणमंडियं पवरपायारवलयालिंगियमेगं नयरं । 'ऐरमणीयमजणसंचारं च' ति सविम्हओ पविट्ठो नयर 1 सङ्केत:-"मित्तलाणलेण ति मन्मथानलेन" ॥ 2 संकेत:-" गजंकुर ति यवागुराः ॥ 3 मथोरूर खं1 भ्रा0 ॥ 4 सङ्केत:-"तंबटंकारि त्ति शेफालिका" ॥ 5 "अशुचौ' जेटि0 ॥ 6 संकेत:-"लोहग्गल त्ति लोहेन लोभेन चार्गला 'अधिका च" ॥ 7 संकेत:-"कुप्पासखल्लयाउ त्ति चोलकगुरुकान्( गुह्यकात् )" ॥ 8 दुम्मिहसि जे. ॥ 1 चिंतह je0विना ॥ 10 सङ्केत:-"खोट्टियाए ति कुट्टिन्या । शुभोदके, शुभ उदये, यस्मान्मागितात् तस्मिन् ॥ 11 कयाइ जे विना. ॥ Page #152 -------------------------------------------------------------------------- ________________ 141 ] धम्म सुसूरिदेसणाए रयणसिहकहा णयं तग्गयं वीरंगय- सुमित्त कहा गयं । 93 अंतरं । पेच्छंतो य किलिकिलिंतकैकुलालंकियाई देवकुलाई, घोरंतघोरवग्घाई घरोयराई, लंबंतभ्रुयंगकंचुयाई तोरणाई ओ रायमंदिरं । तत्थ वि अपेच्छंतो मणुस्सरूवं रम्यावलोयणवाउलो समारूढो सेत्तमं भूमितलं । पेच्छइ य तत्थ कुंकुमरायपिंजरियसरीरं कप्पूररेणुधैवलियुत्तमंगं सुरहिकुसुममालुम्मालियसरलग्गीवं गुरुलोहनियल संदामियचारुचरणं करहजुवैजुयलं । तओ ऽकहमेत्थ सुन्ननयरे करहीओ ? कहं वा एत्थारूढाओ सोवभोगसरीराओ व ? ' त्ति वियकंतो पेच्छइ गवक्रवसंठियं समुग्गयदुगं । तत्थ वि एगत्थ धवलमंजणं इयरम्मि कसिणं । सलागादंसणाओ 5 'जोगंजणमिणं' ति कयनिच्छओ नियच्छइ धवलियपम्हलाई करहीलोयणाई । तओ ऽनूणं माणुसीओ एयाओ धवलंजण करहीओ कयाओ, संभवै य कयाइ कसिणेण पयैभावो एयासिं' ति पाउन्भूयमैपसरेण अंजियाई कहंजणेण तयच्छीणि सुमितेण । ताहे ठियाओ पयैरूत्राओ तरुणरमणीओ । 'कुसलं तुम्हाणं ?' ति ससिणेहमालत्ताहि य भणियं ताहिं 'संभव कुसलं संपयं तुम्हाणुभावेण ' / ' को पुण एस असंभावणिज्जवैयरो तुम्हें ?" ति पुच्छियाहिं ताहिं साहिओ नियवुत्तंतो 10 किर अस्थि इओ उत्तरदिसाए गंगाए महानईए परकूले संन्निहियसयलभद्दे सुभद्दे नयरे अर्णिदियकिच्चो गंगाइचो नाम पहाणसेट्ठी । तस्स य सयलकुलंगणागुणाहाराएं वसुहाराए घरेणीए नीसेसगुणसंपउत्ताणमदृण्ह पुत्ताणं उवरिं संभूयाओ अम्हे जय-विजयाभिहाणाओ जमलधूयाओ । जणणि-जणयमणोरहेहिं सद्धिं पवड्ढमाणीओ जायाओ जोन्त्रणनरिंदरायहागीओ । तत्थेव गंगासन्नत्रणसंडे नियकिरियासुद्विओ पियाभासी पत्थानकहागगाइनिउणो किंचिनिमित्त वेज्जयकुसलो दंसणीओ पयासियमज्झत्थभावो बहुजणसम्मओ सुसम्भो नाम परिव्वायगो होत्था । सोय 15 या अह पिउणा भोयणत्थं सगोरवमाहूओ कयचलणाइसोओ निवेसिओ अग्गासणे । पवत्तं कलमकूराइपरिवेसणं । तव्वेलं च तस्स तायस्स य पारद्धमम्हाहिं वीयणगेण पत्रणदाणं । तओ सो परिव्वायगो अम्ह रूवं निरूवितो 'अजुत्तकारि' त्ति व कुविएण पहओ सन्त्राणेहिं वम्मणं । तओ चिंतिउं पवत्तो ऽडज्झौ वयपासंडु चंडु धिसि घिसि झाणग्गहु, झिज्जर सिवपुरि पडौ वज्जु वैकुंत ( ! उ ) हसग्गहु । जै एरिसतरुणिहि सणाहु रैसोक्खु न मागौं, ता मन्नौं मयनिव्त्रिसेसु निच्छर अप्पागाउं ॥ 140 ॥ तहा इ अच्छराहिं बंभो, गंगा-गोरीहिं खोहिओ हीरो । गोववहूहिं गुंविंदो को वयमाणो तओ मज्झ 1 ॥ 141 ॥ इय कयविविहवियप्यो परिकप्पियपियलाभोवाओ अवहीरिऊण भोयणं ठिओ किं पि शायमाणो । संभंतेण य ओ सेट्ठिआ 'जह तात्र, किमियाणि चिंताए ? न हि सीयभत्तं सुहपरिणामं होइ' / तओ पुणो पुणो भन्नमाणे ऽकिमेरिसक्खियाण भोयणेणं ?' ति भणिऊण कयं कैवयगासग्गहणं परिव्त्रायगेण । सुत्तरं च पुच्छिओ 25 'महरिसि! किं पुण तुममेवं दुक्खओ सि ?' त्ति । दिहंतायनिब्बंधेण भणियमणेण 'चत्तसंगाण वि अम्हाणं तुम्हारिससुयणसंगो उच्वकारणं, जओ न तरामो तुम्हाकुसलत्तं सोढुं ' / एत्तियमेव कहिउं 'तरामि' त्ति भणतो गओ नियठाणं परिव्वायगो । 'हंत ! किमेयं ?" ति आउलमणेण तत्थ वि गंतूण सविसेसायरसारमेगंते पुच्छिओ तारण । ताहे तेण भणियं " किं करेमि ?, एगओ वग्यो अन्नओ दुत्तडी, जओ अलंघणिज्जो तुमं अवत्तव्यं च एरिसं मुजिणस्स, तहात्रि गोरवद्वाणं तुमं ति निसामेहि तत्तं तत्थ भोयणावसरे उत्रविद्वेण दिट्ठा मए तुह दारियाण 30 लक्खणपंती 'जणगपक्खक्खयकारिणि' त्ति लक्खिया य, एयसल्लायल्लिएण परिचत्तं भोयणं, तुहोवरोहेण भुतं 1 सत्तमभूमि je0 विना ॥ 2 धवलिउत्त' je0 विना ॥ 3 परिणीए 1 भ्रा0 ॥ 4 अजुत्तगारि 1 भ्रा* ॥ 5 " शम्भुः " जेटि0 ॥ 6 उविंदो je0 विना ॥ 7 तह वि je0 विना ॥ For Private Personal Use Only 20 Page #153 -------------------------------------------------------------------------- ________________ 94 pahavIcaMdacarie cautthe devaraha-रयणावलीभवे 4. 142किंचिमत्त" / एयमायनिय 'महानाणी अविसंवाइवयणो य एस' त्ति भयाउरेण भणियं तारण 'भयवं ! किमत्थि एत्य कोइ उवाओ?' / तेण भणियं 'अस्थि किंतु दुक्करो, जओ कुलक्खणं वत्थु परिचत्तमेव न पीडेइ, पाणपियाओ य ताओ सबकुडुम्बस्स, जै पुण कुमारिगाओ चेव सव्वालंकारकलियाओ कट्ठमंजूसाए छोडूण पच्छन्नमेव गंगाए पवाहिज्जंति संतिकम्मं च कीरै तओ सव्वं सुत्थं हवई' / एयं तस्स पावपलवियमवितहं मन्नमाणेण तारण कुल5 रक्खानिमित्तं कारिया.महई मंजूसा, हायविलित्तालंकियाओ सोवियाओ वयं तत्थ, ठइऊण मीणसारियाई से छिड्डाई, तओ अपिसुणिऊण परमत्थमंबाईण 'अम्ह कुले कुमारिगाहिं एवं गंगा दह्रन्च' त्ति भणंतेण पभाए गंतियारोवियाओ नेऊण परिवायगदुइएण कयसंतिकम्मं पवाहियाओ अम्हे गंगाजले । गओ ताओ सविसाओ य, 'बला नईए नीयाओ' त्ति रुयंतेण पारद्धं सोयकिच्चं । परिव्वायगेण वि मढियं गंतूण भणिया नियसीसा 'हरे ! अन्ज गंगाए भगवईए हिमवंताओ मम मंतसिद्धिनिमित्तं पूओवगरणपडिपुन्ना मंजूसा आणीया तं तुरियं गंतूण 10 हेडिमतित्थे पडिच्छह, अणुग्याडियं च आणेजह, जेण मंतविग्यो न होइ' त्ति। ते वि 'अहो ! अम्ह गुरुणो माहप्पं ति सविम्हया गया दुत्ति दुगाउयमेत्तसंठियं भणियतित्थं, निउणं चोवरिहुत्तं नई निहालिउं पवत्ता । इओ य सा मंजूसा इमस्स महापुरनयरस्स सामिणा सुभीमेण नावाकडएण तत्थ नैजले कीलंतेण दिट्ठा, सा कट्टपेडा सकउगेण गहिया उग्धाडिया य । तओ-. . दठ्ठण अम्ह रूवं सविम्हयं मयणगोयरगएण । मंतिं पइ संलत्तं 'भो भो ! अच्छेरयं पेच्छ ॥ 142 / / 15 पायालकन्नयाओ किंवा विजाहरीओ एयाओ ? / किं वा सग्गबहूओ? किं वा नरनाहधृयाओ ? ॥ 143 ॥ 'का भोईओ ! तुब्भे?' इय साणुणयं बहुं पि भणियाहि । दुहनिब्भराहिं न हि किं पि जंपियं तत्थ अम्हाहि 144 एत्यंतरे विनायनरिंदाकूएण जंपियं मंतिणा 'देव ! न एवमलंकियकत्रयाओ कोइ कारणं विणा परिचयै, ता इट्टसिद्धिनिमित्तं केणै सुरसरियाए उवहारीकयाओ एयाओ, ता तत्थ मंजूसाए अन्नमित्थिदुगं पक्खिविय एयाओ घेप्प्ण्तु'| अनेण भणियं 'कओ इह अन्ननारीओ ? एत्तो तीरवणसंडाओ वानरीदुगमेत्थ छुब्भउ' / 'अहो ! 20 सुंदरं' ति भणमाणेण नरिंदेण पक्खित्तदित्तमकडीजुया तहेव ठइऊण पवाहिया पेद्दा। तओ विढत्तरजंतरो इवामदाणंदरसाणुगओ अम्हे गहायागओ इमं नयरं । / तेहि वि परिव्वायगसीसेहिं 'न अन्नहावाई गुरु' त्ति कयनिच्छयं नियच्छमाणेहि चिरेण दिट्ठा कट्ठपेडा, गहिऊण तुरियमुत्रणीया तस्स पावगुरुस्स । तस्स वि ऐउक्कंठियस्स कह कह वि अत्थमिओ दिवसनाहो । तयणु भणिया तेण विणेया 'भो ! अज तुब्भेहिं मढियाकवाडेसु तालयं दाऊण दूरे ठाइयव्यं, पौरपोकारियं 25 पि सोऊण नागंतव्वं जाव न भाणुदंसणं, सव्वहा न मम मंतसिद्धिविद्धंसणेणावयारकारएहिं होयव्यं' / ति अप्पाहिय पिहियं मढियादुवारं । तओ ऽसुंदरीओ ! सुठ्ठ तुट्ठा भे गंगादेवी अओ सग्गवासी अहं तुम्ह भत्ता दिनो, जोडियकरस्स किंकरस्स न मे माणभंगो काययो' ति समुल्लवंतेण तेण उग्घाडिऊण मंजूसं छूढा तग्गहणत्थं दो वि हत्या, ताव य निरोहकुवियाहिं गहिओ सहसा दुट्टमक्कडीहिं । अवि य खरनहरदारियंगो तोडियकन्नो विदारियकवोलो । दंतग्गभग्गनासो को हयासो पवंगीहिं । / 145 ॥ ___ हा हा ! धावह सीसा ! एसो हं रक्खसीहिं ख्ज्जामि'| इय विलवंतो तिव्वं पडिओ सहस त्ति धरणीए 146 सीसा वि तस्स लल्लक्कपोक्कियं दुस्सहं सुणता वि । नाऽऽयाया विग्घभया 'किर गुरुणा वारिया मो' त्ति ॥ 147 ॥ तो सो वि सब्बराई चडप्फडंतो पुणो पुणो ताहि । निभिन्नकुच्छि-बच्छो मुक्को पावो त्ति व असू हि ॥ 148 / / 1 कुडंपस्स खं1 kha2 ॥ 2 जोजिय खं2 ॥ Page #154 -------------------------------------------------------------------------- ________________ 153] धम्मवसुसूरिदेसणाए रयणसिहकहाणयंतग्गयं वीरंगय-सुमित्तकहाणये । भवियचयानिओया जाओ सो रक्खसो महारोहो । नाणोवलद्धनियमरणकारणो दारुणायारो ॥ 149 ॥ 'एएण मह पियाओ हरियाओ मक्कडीपओगेण । वावाइओ य अहयं' ति आसुरुत्तो सुभीमस्स ॥ 15 ॥ पत्तो इमम्मि नयरे वहिऊण य तं नरिंदमह तेण । निव्वासियं पुरमिणं दो चिय अम्हे पमोत्तूणं ॥ 151 ॥ संजोइओ य एसो रूवपरावत्तिकारओ दुविहो । अंजणजोगो सयमेव लक्खिओ जो तए सुहय ! ॥ 152 ॥ एसो पुण वुत्तंतो eeNa'mhaM जहडिओ सिट्ठो । नेहग्गहं महंतं नियहिययत्थं कहतेण ॥ 153 ॥ ता महासत्त ! एस अम्ह वुत्तंतो, निचिन्नाओऽम्हे संपयं सुन्नारनवासाओ एयाओ, मोएहि कहंचि एत्तो कयंतघोराओ जाउहाणाओ त्ति । तमायन्निऊण पत्थणभंगभीरुणा कारुनसारयाए तेल्लावन्नुल्लासियसउल्लेग भणियं सुमित्तेण 'कत्थ पुण सो गओ ? केत्तियदिणंते तुम्ह समीवमागच्छेइ ?' / ताहिं च भणियं सो रक्खसदीवं गंतूण दोहिं तिहिं वादिणेहिं इच्छाए आगच्छइ, तुरियमाहूओ विवरीयत्तेण पक्खमासे वि चिट्ठइ, अज पुण नियमेण निसाए आगमिस्सइ, ता तुमए 10 हेद्विमभूमीए रयणवक्खारगएण जीवियरक्खा कायवा, सुए जहाजुत्तमायरेज्जा सि' त्ति । ताहे 'तो खाई तुरियं वाहरियव्वो' त्ति भणतो पुणरवि ताओ उट्टीओ काऊण निलुको सुमित्तो। रक्खसो विपओसपत्तो सहावत्थाओ ताओ काऊण 'छी छी! कहमज्ज माणुसगंधो ?' त्ति वाहरंतो 'नणु अम्हे चेव माणुसीओ' त्ति वितीहिं पञ्चाइओ एयाहिण्। तओ रयणिमच्छिय वच्चंतो 'देव ! बीहामो एगागिणीओ ता तुरियमागंतव्वं' ति भणिओ गओ अभिप्पेयवाणं । सुमित्तेण वि गहिया अंजणसमुग्गया, माणुसीओ काऊण ओयारियाओ ताओ। पुणो वि कयकमेलगीभावाओ 15 आरोवियरयणभारयाओ गहाय चलिओ महासालाभिमुहं । कैवयदिणंते य मिलिओ एगस्स भूय्त्ण्त्निउन्न्विजासिद्ध्स्स्। साहियसब्भावो यधीरविओ तेन्न्। ताव य कयलेल्लकबो घोरट्टहामुत्तासियगयणचारिपोकाचमक्कियतेलोको पच्चासनमागओ सो दुहरकावसो । तओ अचिंतयाए मंतमाहप्पस्स 'रे रे ! पाविट्ठ ! दुटु ! नट्ठो सि अणज्ज ! अज्ज' ति भणंतेण थंभिऊण थाणु ब निच्चलो धरिओ सो मंतसिद्धेण । विनायतम्माहप्पो य भणिउमारद्धो "अन्ज सच्चविओ तए ऽहुति रक्खसाणं पि bhekkhasa'tti जणप्पचाओ, ता मुंच संपयं, जमाणवेसि तं सर्व क्रिस्सामि"| सिद्धेण 20 वुत्तं 'जै एवं ता परिचय इमम्मि वेरभावं' / सो आह 'एवं, नवरमप्पावेहि मम पिययमाओ' / तओ ऽनणु परवहूपत्थणाओ तवभंसं दारुणमरणं च पत्तो वि कह न मुंचसि एयासु अणुबंधं ? किं न तुट्टो सि एरिसदोग्गईए ? जमणुचिए देवभावस्स, निबंधणे नरयानलसंतावस्स कुच्छियमणुस्सीसंगे अभिरमसि, सब्बहा विसज्जेहि एयाओ। एयं cevAhamANavemi'tti सिद्धेण भणिए 'एवं' ति पडिवज्जिय दिन्नवायातिओ ऽवसौ संपयं mahApuraM'ti भणंतो गतो निसायरो । ततो सहरिसेण 'अहो ! महासत्तो महासाहसिओ महाकारुणिओ य तुम जेण परत्थसाहणबद्धबुद्धिणा 25 एस दुट्ठो वि रोहिओ' त्ति सलाहिओ मंतसिद्धो सुमित्तेण । तेणावि भणियं 'सुपुरिस ! तुममेव पत्थुयथुइवायस्स उचिओ, जेण मंताइरहिएणावि अगणियभएण एरिसं महासाहसमणुट्टियं, महासुकयसंगओ य तुम, कहमनहा एरिसावसरे मए सद्धिं समागमो ? ति । एवमाइ सुयणोचियसलावमच्छिऊण गओ सकजेण विज्जासिद्धो । सुमित्तो वि सुहंसुहेण पत्तो महासालं । कयप्पहाणगिहपरिग्गहो ताहिं सद्धिमभिरमंतो चिट्ठइ । इओ य सा रैसेणा सुमित्तमपेच्छंती परिचत्तभत्तवत्ता ठिया तिरत्तं । तओ कुट्टणीए वराडियामेत्तं पि तो 30रयणाओ अलहंतीए महाणुतावतवणतवियचित्त-गत्ताए विचित्तजुत्तिपडिवत्तिसारं भणिया तहा वि न मुयै तयग्गरं । 1 तल्लाभुल्लासिय je0विना ॥ 2 सङ्केत:-"साउल्लं प्रेम" ॥ 3 संकेत:-"तो खाई ति आगमिकभाषायां ततः प(ख) वित्यर्थः ॥ 4 संकेत:-"निलुको त्ति प्रच्छत्रीभूतः" ॥ 5 सङ्केत:-"लल्लकति भीषण" ॥ Page #155 -------------------------------------------------------------------------- ________________ 96 भणइ य 'अत्रि दारूहिं हुयासो तिप्पइ रयणायरो सवंतीहिं । न य तं तिप्पसि पावे ! तहाविदितेण दइएण ॥ 154 ॥ अनि आलिंग अंगं भयत्र धूमद्धओ धुवं मज्झ । न उण सुमित्ता अन्नो पुरिसों सरिसो त्रि मयणेण ' ॥ 155 ॥ एवं च कयनिच्छयं तं बहुप्पयारसवहेहिं काराविऊण पाणवित्तिं जाया सुमित्तमग्गणेकमणा बुड्ढा । अन्ना 5 दिट्ठो कयसिंगारो घरासन्नरच्छाए वोलिंतो । तओ तुरियं गंतूण सचिणयमाणीओ निहेलणं, काऊण महतपडिवत्ति भणिय, 'पुत्त ! जुत्तं किं नोम मह अकहिऊण पवसणं । अवि य 1 10 पुहवीचंदचरिए चउत्थे देवरह - रयणावलीभवे पाणनि उतिओ कहै पंथिओ वत्तं । तं पुण दंसियनेहो कहमकहंतो पउत्थो सि 1 ॥ 156 ॥ किर कत्थ कत्थ न म पुत्त ! गविट्ठो सि एत्तियं कालं ? / न य दंसणदाणेण त्रि कओ पसाओ तए अम्ह ॥ 157 एसा यमज्झ दुहिया संपत्ता पेच्छ पाणसंदेहं । न य निश्नेहा जाया मुका अवराहविरहे वि' / / 158 ॥ तओ सुमितेण 'अहो ! धुत्तीए धट्टया जमेद्दर्हमेतं पि अवराहं निण्हवेइ, तहा वि 'न अम्नो चिंतामणिलहणोऽवाओ' ति भाविते अदंसियवियारं भणियं 'मा एवमनहा संभावेह, अहं खु उत्तालपओयणेण देसंतरं गओ अजं चेवागओ, 'विक्खणयक्खणयाओ य नेह पत्तो म्हि' / एवमायनिय 'पम्हुडविलीओ' त्ति तुट्टा कुट्टिणी, तहा वि 'चफलिया भविस्सामि' त्ति न समप्पेइ चिंतामणि । ae aers वीसत्था भणिया णेण रैसेणा 'पिए ! दंसेमि ते किं पि कौयं जै न रूसिहिसि' / तओ 15 'दंसेहि' त्ति भणिए पुव्वंजणेण तं उद्यामं काऊ गओ समंदिरं । इयरी वि भोयणावसरे बाहरिया बाइगाए 'अदि पडिवयण' त्ति संभमाओ सच्चविया य । दट्ठूण य तहारूवं 'किं मन्ने एयाए खइया होही ? नूणं रक्खसी एसा, कहमनहा एत्थ पासायतले आरूढ ?' त्ति भीयाए सहसा उक्कूइयं बाइगाए । ताहे धाविओ परियणो सेसजणो य । जाओ सव्वेसिं त्रिम्हओ । 'को पुण तुह सुयाए भुयंगो ?' त्ति पुच्छिए साहियं तप्परियणेण 'अन माणगो देसंरिओ को वि' / तओ लोगो 'सव्वन्नू होइ' त्ति भणिउं पवत्तो ऽभद्दे ! एसा तुह धूया चेव, नृणं 20 तेण मालिएण कुओ वि विप्पियाओ एवं कया, ता जाव सो दूरं न वच्च ताव तुरियं रनो निवेएहि' ति । अर् कुट्टणी सिग्धं गंतूण निवेइयं वीरंगयनित्रस्स । तेणाविं 'न एरिसमन्धुयं मम मित्तादन्नस्स संभावीय ' ति संकिण भणिया एसा 'भद्दे ! केत्रैयकालो तुम्ह तेग सह समागमस्स ?' / तीए भणियं 'जम्मि दिणे देवेण नयरमेयं सणाहीकथं तओ आरम्भ, नवरमंतराले चेत्र सो कहिंचि गतो आसि, अओ संपयं पक्खमेत्तो चेव' / त्ति सोऊण संभंतेण निउत्ता राइणा नयरारक्खिया तदनेसणे, भणिया य 'देवं व विणयसारं तं लहुमागमेह' / ओ तं कुणिचेडीदावियमणिच्छमाणं पि पेसलालावपरा घेतूणागया दंडवासिया । दूराओ चेव परिभाओ अहिऊण गाढमालिंगितो सो राइणा, भणियं च 'सागयं महाधुत्तस्स मम मित्तस्स' / तेणावि कयप्पणामेण भणियमोणउत्तमगेण 'देवपायप्पसाएणं' ति । राइणा भणियं "चिउ ताव सेसवुत्ततो, कहेहि संपयं 'कीस पुण eare afe कुणी दुहिया उट्टीकया ?" / सुमित्तेर्ण वृत्तं 'जेण सयं चेत्र तरुपल्लवे चरै, एईए भोयणन्त्रओ न होइ, वाहणंतरकओ य न संभवै' / ताव बाइगाए भन्नै 'हौ कबोलवाएण, पौणीकरेहि तं दिहं तुह जौंड30 विन्नाणं' / सुमित्तेण संलत्तं 'पावे ! केत्तियमेत्तमेयं जाउंडं ? तुमं पुण महोयरिं रासहिं काऊण सयलनयरविद्वाओ 25 1 नाम तापसणं je0 विना ॥ / 2 हमेसावराहं पि नि कार्यव्याकुलात्" ॥ 4 पयमा जे विना ॥ 5 चिंतामणी भ्रा* ॥ 7 कद्देइ je0 ॥ 8 ण भणियं 'जेण je0 विना । / 9 संकेत:- "जाउंड विभाणं ति मन्त्रादिकृतं कार्यम्" ॥ [ 4. 154 - je0 विना ॥ 3 सङ्केत:- "विक्खण यक्खणयाउ सि 6 सङ्केत:- "टमालिङ सि कौतुकेन्द्र जालादिकर्ता " ॥ For Private Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ 165] धम्मवसुसूरिदेसगाए रयणसिहकहा गयंतग्गयं वीरंगय-सुमित्तकहाणयं । चारिस्सामि, जेण मम सामिसालनयरे असुहगंधो न होइ, समप्पेहि वा तं महारयणं । राइणा वुत्तं 'मित्त ! केरिसं रयणं ? / सो आह 'जस्स पसायाओ मए देवस्स तया मज्जण-भोयणाइपडिवत्ती कया' / तओ कोवारुणलोयणेण राइणा 'घटे ! पञ्चक्खतकरि ! मम मित्तं मुससि ?' ति वुत्ता य भयसंभंता दंतग्गेहि अंगुलीओ गहाय 'सरणं सरणं' ति भणंती निवडिया चलणेसु सुमित्तस्स कुट्टणी । तेणापि उत्सामिओ नराहिवो, लद्धरयणेण पौणीकया रैसेणा । सा य विनायजणणिचरिया जाया एगंतरत्ता सुमित्ते, विठ्ठपभावा य समणुकूलीभूया वुड्ढा, ओगणिया 5 सघरसारा दारिया, एवं जाया सव्वेसिं निव्वुई । अन्नदिणे नरवइणा वुत्तो मित्तो ऽवयंस ! म मोत्तुं । कत्थ गो सि किमत्थं ? सुह-दुक्खं किं व पत्तो सि ? ॥ 159 कहसु य पुव्वुद्दिष्टुं मणिजुवलयलाभवैयरं तुरियं । कोऊहल-विरहेहिं चिरमाउलियं मणो मज्झ' ॥ 160 ॥ तओ सुमित्तेण साहिओ जहडिओ मणिलाभवैयरो । तहा "किर मम मित्तो सुकयफलमणुहवंतो जाव सुहं चिट्ठइ तावाहं पि एयाणुभावलद्रेण इमिणा चिंतामणिणा बिलसंतो मित्तमुहं च पैदिणमवलोयंतो इहेव इच्छाचार- 10 सुहमणुभवामि किंचि कालं' ति कयसंपहारो गणियागिहे ठिओ म्हि, पुणो वि सेहेलीवंचणाओ देसंतरं गओ म्हि" इच्चाइसंजोगावसाणो सीसिओ सव्यवैयरो त्ति । एयमायन्निऊण विम्हिएण भणियं नराहिवेणं 'सुट्ठ ते ववसायसारया, सव्वहा सच्चमेयंविणयाओ गरुयत्तं, ववसायाओ मणिच्छिया ल्च्छी। पत्थातो आरोग्गं, सग्गो मोक्खो वि धम्माओ ॥ 161 सुमित्तेण भणियं 'देव ! किं ववसाएण? पुन्नमेव पहाणं जं ववसायं विणा वि मुहमावहै, जेण य विणा क्वसाओ 15 तिलपिंजो इव निष्फलो चेव हवै । भणियं च जं दुल्लहु~ जं जं जि दूरि जं दुग्गमि संठिउ, जं परवसु चिरकालसज्झु दुज्जणिहिं अहिहिउ । तं सुहु चिंतियमित्तु जणह लील इसंपज्जइ, जै पुव्वज्जिउ धम्मलेसु मुसहिज्जौ विज्जइ ॥ 162 ॥ पुम्नब्भहिओ य देवो जस्स लीलाए ललियंगणा इच सयमुवागया एसा रायलच्छी । अन्नं च जै देवो चित्तं करेइ ता तं पि महापुरं वसाविय समंडलमायरज्जे प्वेसेई'| एमाइ परोप्परं वन्नमाणाणमगाहसुहसायरनिब्बुड्डमाणाण 20 ताण कालो वञ्चै । ___अन्नया कौगवसेण गो राया महापुरं, तन्निस्साए मिलियाओ तप्पयईओ ठियाओ नियनियगिहेसु । ततो ठाविऊण पुबनीईओ निरूविऊण य तयारक्खगे पडिगओ महासालं । परिवालिउं च पवत्तो सयलजणसलाहणिज्ज म्हार्ज्ज्ण्। [ वीरंगय-सुमित्तनाममित्तजुयलकहाणयं समत्तं. 2 ] ता देव ! एस कहाणगपरमत्थो बच्चौ जत्थ व तत्थ व जं वा तं वा करेउ ववसायं । पुन्नाहिओ सुहाई पावै वीरंगराय च ॥ 163 ॥ सोऊण भट्टकहियं कहियं एयं नराहिवो सहसा । चिंतै "सुइसुहयाई अब्बो ! चरियाई धीराणं ॥ 164 ॥ अवि य 30 आवइसहस्सकसबट्टएमु धणियं कसिज्जमाणस्स । पुरिसस्स सुवन्नस्स व माहप्पं पायड होइ ॥ 165 ॥ 1 सडेत:-"सेहलि त्ति गणिका" ॥ 2 सङ्केतः-"तिलपिंजो ति निष्फलतिलः" ॥ 3 हु जै मम्मि दूरि je0 ॥ 4 सुसहेजौ खं1 prA0 ॥ pu0 13 Page #157 -------------------------------------------------------------------------- ________________ पुहवीचंदचरिए चउत्थे देवरह-रयणावलीभवे 4. 166 को नाम नरकुरिंटयपसवं संसइ सुरूवकलियं पि । अब्भुयभूओ भुवणं भमेइ जत्तो न जसगंधो ? ॥ 166 ॥ को उत्तमाण माणो कुलक्कमेणाऽऽगयाए भूईए ? / खायंति आमिसं कुक्कुरा वि तुट्टा पहुविदिन्नं । / 167 ॥ उबहौ पुरिसवायं एक्को पंचाणणो पयडगव्वं । नियविक्कमेण पत्तो मैंदसद्दो जए जेण ॥ 168 ॥ ता सबहा देसंतरं गंतूण करेमि निय्पुन्न्प्रिक्ख्ण्"| ति संपहारिय निवेइओ णेण नियाभिप्पाओ पुन्नभदसचि5 वस्स । तेणावि भणियं देव ! को तुम्ह इच्छाभंग करेइ ? तहा वि विन्नवेमि-दुग्गमाई देसंतराइं, वहुअवाया मग्गा, छिद्दन्नेसिणो पञ्चत्थिणो, अणायाससहं च देवसरीरं, अओ पालेह पत्तरज्जं, एयं चेव महापुन्नफलं, किं फलंतरसमीहाए ?' एमाइ बहुं पि मंतिणा भणिओ न ठिओ राया। काऊण य मंतिगुत्तं पच्छिमनिसाए खग्गसहाओ निग्गओ नयराओ, चलिओ उत्तराभिमुहो । कहं ?उच्छाहरहारूढो अंगीकयपुग्नसेनसन्नेझो । परिओसनिब्भरो रायवाडियं काउकामो न्च ॥ 169 ॥ पेच्छंतो नाणाकउगाई गुरुगाम-नयर-निगमेमु । दीसंतो विम्हयरसफारियनयणाहिं तरुणीहि ॥ 170 ॥ जस्सेव गिहे पविसइ देवो इव निद्धवंधुबुद्धीए । कयसम्माणो सव्वेण तेण धणियं धरिजंतो ॥ 171 ॥ अकुणंतो पडिबंध कत्थइ मुणिपुंगवो ba'Nudhiggo । पत्तो कयाइ वियर्ड नरवसहो भीमकंतारं ॥ 172 ॥ सजा-'ऽरवंज-जुल-वड-वेडसि-कुडय-कडहपडहत्थं । अंकोल्ल-बिल्ल-सल्लै-कयमाल-तमाल-सालढें ॥ 173 ॥ निबंब-उंब-उंबर-काउंवरि-बोरि-केर-खैरघणं । पिप्पल-पलास-नल-नील-झिल्ल-भल्लायैकैडिल्लं ॥ 174 ॥ 15 जंबु-कयंबंबिलिया-कवित्थि-कंथारि-थोहरापौरं । टिंवरुणि-वरुण-अरडुय-सिरीस-सीवनिसंकिन्नं ॥ 175 ॥ हिंताल-ताल-सीसम-समि-सिंबलि-लग्ग-सग्ग-बबूलं । धव-धम्मण-घणवेणुय-पाले दु-हलियाइन्नं ॥ 176 ॥ तडबडय-अक-कंकै-कंटिय-खिरि-भिंडियालिदुग्गम्मं । घणसेलि-सेलु-झिंझिणिविणिवारियचलणसंचारं ॥ 177 ततो अगणितो पंचमुहे गुंजते गरुयगिरिनिगुंजेसु । निज्झायतो निहुयं पमुत्तबग्घे घुरुक्कते ॥ 178 ॥ 20 केसरिछिप्पायंपियतरुतत्थविहंगविरुयतुमुलेण । मुहलियमासाचकं निव्वन्निंतो समंतेण ॥ 179 ॥ जा केत्तियं पि पत्तो वणभूमि ताव पेच्छई पुरओ । कंठत्थकणयदोरं सविज्जुयं पाउसघणं व ॥ 180 / / . सवणगयसंखमालं गयणं व बलायपंतिसंजुत्तं । लवंतबालगहवैसच्छहपवरंकुसक्खधं ॥ 181 ॥ मंजुलघंटासिंजियउग्गीवीकयकुरंगसच्चवियं । वरवारणमैसयचोजकारणं नियै नरनाहो ॥ 182 ॥ 'कह पुण एत्थारने एवसरूवो करि ? त्ति चिंतेतो । करिणा वि झत्ति दिट्टो हरि ब भयविरहिओ एसो॥183 25 ___ ऊसियसुंडादंडो पत्तो तत्तो निवंतिय दंती । अभिरामिऊण सुइरं वसीको पत्थिवेणावि ॥ 184 ॥ अह गयणमंडलाओ रम्नो कंठम्मि निवाडिया झत्ति । 'रुटिररसाउजाला औव्यगुंफा सुमणमाला ॥ 185 / / विम्हयवसेण सहसा निज्झायंतेण नहयले निसुयं । वच्चंतीणं जुबईण जंपियं 'साहु वरिय' ति ॥ 186 ॥ ततो विम्हयरसमणुहवंतो कयथिरासणबंधो कुसुमदामोवसोहियखंधो मणपवणवेगेण महानागेण पसंतपरिस्समदुहो पत्थिओ उत्तराभिमुहो । दूरंतरपनो य मणयमुप्पन्नतण्हायरसंतावो पेच्छइ पुरओ विविहविहंगकोला30 हलमुहलं वेल्लंतमहल्लकल्लोलमालियापणोल्लणापयट्टविसट्टकंदोट्टनट्टविमलजलं सिणिद्धवणराइरायंतमहंतपरिसरं एगं महासरं । ततो 1 उंबरि-बोरि-कार भ्रा0॥2 सङ्केत:-"कडिलं ति गहनम्" ॥3व्ग्घे उ घोरते जे विना ॥ 4 सङ्केत:-"छिप्पं ति पुच्छम् ॥ 5 सङ्केत:-"रुटिररसाउ त्ति गुञ्जमराः" ॥ Page #158 -------------------------------------------------------------------------- ________________ 195] धम्मवसुसूरिदेसणाए रयणसिहकहाणयं । चिरविरहियं व बंधुं दट्टण पहट्टवयणकमलेण । रयगसिहवसुहवणा तयहुत्तं चोइओ दंती ॥ 187 ॥ सो वि उदन्नाखिन्नो ओइन्नो तुम्नमेव तस्संतो । पीयजलो परिकीलिउमारद्धो तह सैच्छाए ॥ 188 ॥ राया वि तं मोत्तूण महामच्छो इवालोडियजलुप्पीलं खणं मजिऊण समुत्तिन्नो सराओ । ताव य उवणीयाइं से वणदेवयाणुगारिणीए तरुपीए महग्घमुल्लाई दुगुल्लाई, तयणु समप्पियं सम्बंगोवंगपसाहणं पज्जत्तमाहरणं, पुणो ढोइयं पुप्फविलेवणाणुगयं सकप्पूरेला-कंकोलं तंबोलं, भणियं च 'सागयं औधदेवस्स' / राइणा भणियं 5 'भद्दे ! कहमौन्नदेवो ह ?' / तीए vuttaM'ArAhiyA वि सुइरं दिति न वा निव्वुई सुरा सम्धे । दिन्ना ऐ सहीए तुमए जं दिट्टमेत्तेण ॥ 189 ॥ ताहे ऽका एसा तुह सही ? कहं कया वाहं तीए दिडो ?' ति राइणा पुच्छिए पकहिया एसा अस्थि इओ उत्तरदिसाए पुहैमंडलमाणदंडमिव पुवा-'बरोयहिपत्तपेरंते वेयड्ढाभिहाणसाणुमंते सुररायहाणीरमणीयं सुरसंगीयं नाम न्य्र्ण्। तत्थ य सयलमाणिगीमाणमूरणो सुपकपरचक्कचूरणो समत्थात्थिसत्थमणोरहपूरणो 10 सूरगो नाम राया होत्या। तस्स य सयंपभा-महापभाणं पियपणइणीणं ससिवेग-सूरवेगा विसिढविजा-वलजुत्तादुवे पुत्ता। अन्नया रवितेयचारणमुगिसमीवे सुयधम्मो ससिवेगं नियपए निवेसिय पचइओ सूर्न्न्राया। ससिवेगो वि रजमणुवालिङ पवत्तो । तल्लोलावलोयणाओ रज्जकामी जाओ सूर्वेगो। तो महासाहणं सुवेगं माउलग सहायं काऊणमुवडिओ संगामेण ससिवेगस्स । सो वि 'असमाणविग्गहो' ति कलिय मंतिवयणाणुवत्तीए सबल-वाहणो निग्गंतूण इमीए वियडाडवीए, इओ सुगिरिपन्चयाओ परेण नानिविनयरे ठितो । अस्थि य तस्स नयणनिमेस- 15 मेत्तुभासियसुरवहुवेहम्मा चंदप्पभा नाम दुहिया । तं च दट्टण समाइट नेमित्तिणा 'जो एयं vIvAhissai to tumha सरजसंपत्ती भविस्सइ' / 'कहं पुण सो नायबो ?' त्ति पिउणा वुत्ते भणियं तेण 'सुग्गीवपुरसामिगंधसिंधुरं महादप्पुद्धरं इहारने परिभमंतं जो वसे धरिस्सइ' त्ति । तओ तदिवसाओ आरम्भ निउत्तविजाहरेहिं पडियरिओ अणुदिणमेस गंधहत्थी जाव हिज्जो कुवुरिसो च कुलमेरमालाणं मोत्तूण पट्टिओ उम्मग्गेण गालियमिठो पविट्ठो एत्थाडवीए । अओ अज जणयाएसागयाए सहीसंगयाए नहगामिणीए अम्ह सामिणीए दंतकंतिउज्जोइयनहाए 20 तीए चंदप्पभाए वसीकयकरिरायाणं देवपायाणं सौत्कंठं कंठमारोविया वरमालिया, एयं च वत्थाइयं समत्थं तीए चेव देवस्स पेसियं' ति । जाव खेयरी तस्स एत्तियमाइक्खइ ताव उम्मग्गलग्गजलहिवेलाविब्भमं समंतओ पसरंतमागयं कुओ वि तुरियवेगं तुरंगसाहणं । तं च सवियकं पलोयंतो राया 'देवो' ति मन्नमाणेण पणामपुव्वं विश्नत्तो एगेण अस्सवारेण 'पसायं काऊण साहेउ देवो, जो एवं मत्तगयं अहिरूढो आगओ नरो नणु सो। कत्थ गओ चत्तगयो ? अवि कुसलं तस्सरीरस्स ? ॥ 190 / / 25 तो भन्नै खयरीए ऽहत्थिं हरिऊण आगओ किं सो। जं एवमन्निसिज्जइ ?' आह तओ ऽन खलु एवं तु ॥ 19 ॥ मन्ने साहसतुट्टो अम्ह पहू तस्स दंसणं महै । को पुण जाणइ तत्तं हिययगयं गुरुगभीराणं ? ॥ 192 / / ता काऊण पसायं भइणह फुडं तप्पउत्तिमेत्ताहे । taya'dasaNe अवस्सं न सामिणो निव्वुई होइ' ॥ 193 ॥ तो भणइ तयं खयरी 'कयंतभीमो महाकरी एस । किं माणुसेण दम्मै ? दंतो देवेण खलु इमिणा ॥ 194 ॥ ता एयं तुह सामी पेच्छौ एत्थेव संठियं हैच्छं । जै निव्वुईए कजं, सुंदर ! एसेत्थ परमत्यो' ॥ 195 ॥ 30 एयमायन्निय सविम्हयं साहियमणेण नियसामिणो वसुतेयरायस्स । तेणावि 'अचिंतणीयाइं पुण्णविलसियाई, अमोहाइं च मुणिवयणाई, ता होयचं तेण पुरिसोत्तिमेणं' ति भाविऊण पेसिओ तस्समीवं पहाणमंती । एत्यंतरे 1 सङ्केत:-"सुपक्कं ति अतिदर्पयुक्तम्" ॥ 2 सङ्केतः-"हिजो त्ति कल्ये" ॥ 3 भणौ je0 ॥ 4 संकेत:-"हच्छ ति शीघ्रम् ॥ " Page #159 -------------------------------------------------------------------------- ________________ पुहवीचंदचरिए चउत्थे देवरह-रयणावलीभवे [4. 196पडिगया सट्टाणं विजाहरी । तओ विविहविणयपडिवत्तीहिं आवजिऊण मंतिणा नीओ रायसमी रयणसिहो । गयवरो वि ओयोरिओ सराओ महामिंठेण । तो 'सिद्धपओयण' त्ति सहरिसं पत्तो सुग्गीवनयरं वसुतेओ । तओ वि अणेगभंगसम्माणमहग्धं परिणाविऊण अट्ठ कन्नयाओ ठाविओ णेण नियरज्जे रयणसिहो, भणिओय 'महाभाग! भगवओ सुमंगलकेवलिस्स वयणेणावगयसंसारासारभावो निचिन्नो म्हि दढमिओ नरयनिवासनिबंधणाओ रजबं. 5 धणाओ, अविज्जमाणरजारिहपत्तस्स य तेण चेव भगवया गंधहत्थिगहणचिंधेण तुमं ममोवैटो सि, ता इह-परलो याविरुद्धववहारेण वट्टे जासि, अणुजाणाहि य में संपइ पन्चयामि' त्ति । रयणसिहेणावि दक्खिन्नसारयाए पडिवमा तयब्भत्थणा । चिंतियं च 'साहीणा रायसिरी मुच्चै जुम्नं तणं व सहस त्ति । अन्यो ! साहसभरियं उत्तमचरियं महच्छरियं ॥ 196 ॥ अहवा10 मुंचंति सिरि तुरियं विरत्तचित्ता नर त्ति किं चोजं ? | उप्पन्नविलीया खलु वर्मति भुत्तं मणुम्नं पि ॥ 197 ॥ तओ पसत्थे तिहि-करण-मुहुत्ते विहिणा गुरुसमीवे पवनो धन्नो सामनं वसुतेओ । रयणसिहो विपत्तसम्मत्तो जाओ म्हाराओ। अह विनायपौत्ती ससिवेगो सयलबलसमिद्वीए । आगंतूण पयच्छइ चंदप्पहदारियं तस्स ॥ 198 ॥ अवराइयं च विजं अणेगविज्जासहस्सपरिवारं । वियरै विहाणसाहणसारं कयकामियविहारं ॥ 199 ॥ 15 नाऊण वैयरमिणं सुवेगविजाहरो बलुम्मत्तो । कयगयख्वो पत्तो सुग्गीवपुरंतियवणंते ॥ 20 ॥ कौगवसेण तग्गहणलालसो अप्पसाहणसमेओ । संपत्तो रयगसिहो सीहो इव तं वणं तुरियं ॥ 201 ॥ कीलाविऊण सुइरं विचित्तकरणेहिं जाव सो तहियं । आरूढो ता सहसा uppaio nahayale eso // 202 // to असंभंतेण ताडिओ णेण वजडंडचंडेण मुट्ठिणा मत्थयपएसे । तओ महापहारविहुरो पम्हुहमंतचिंतणो सहावरूवत्थो निवडिओ धरणीए । 'को पुण एसो ? ति सविम्हयं सच्चवितेण य 'नमो अरहंताणं' ति 20 भणंतो सुओ रयणसिहेण । ताहे 'अहो ! साहम्मिओ आसाइओ' ति संभंतेण सिंचाविओ नीरेण, पवणाइपओगेण सत्थीकाऊण भणिओ य 'महासत्त ! साहु साहु ते सम्मत्तं, जमावैकाले वि नमोकारं करेसि, खमसु ममावराह जमनायतत्तेण ददं पीडिओ सि' / तेण भणियं "सुसावग ! को तुहाविनायतत्तस्स दोसो ? अहं चेव महापावो जो जाणतो वि भवओ महासाहम्मियस्स पावं ववसिओ म्हि । अवि य भोगग्गहगहगहिया कज्जा-'कजं जिया न याणंति । चेयंति न अप्पाणं विलीणवग्गं विगुत्तं पि ॥ 203 ॥ 25 पेच्छइ लुद्धो दुद्धं मुद्धो मज्जारपोयओ पुरओ । न उणो चंडं डंडं झड ति निवडतयं सीसे ॥ 204 ॥ एसो य एत्थ परमत्थो-चक्कौरनयरनाहो सुवेगो नाम अहयं, निव्वासिओ य मए भइणिनंदणपक्खवायाओ जणयविदिश्नरज्जो ससिवेगखेयरो, 'तस्स पुण जामाउगाओ सरज्जलाभो होहि' ति सोऊण तुह वहपरिणओ करिरूवेणाहमेत्यागओ म्हि, बोहिओ य तुमए साहम्मियवच्छलेण । दढताडणं पि सुहयं जायं मम बोहिहेउभावेण । तित्तकडुयं पि पत्थं ओसहमिह सन्निवाईणं ॥ 205 ॥ 30 पायच्छित्तमिणं चिय मन्ने साहम्मियप्पओसस्स । जं गंतुं गुरुमूले कीरै सुद्धं तवच्चरणं ॥ 206 ॥ ता सम्बहा पडिच्छाहि तं मम रज्ज, अहं पुण ससिवेगं खामिऊण साहेमि निय्स्मीहिय्ण्"| एवं भणंतस्स चेव तस्स चरखयराओ नायवुत्तंतो समागओ तत्थेव स्सिवेगो। खामिऊण य बहुविहं भणिओ सुवेगेण 'सबहा एवं मम 1 भोवारिभो जे विना ॥ 2 'हो सिंहो इव तं वणं तुरिमो ॥ जे विना ॥ Page #160 -------------------------------------------------------------------------- ________________ 10 228] धम्मवसुसूरिदेसणाए रयणसिहकहाणयं । बंधवं मम रज्जे निवेसिज्जासि' / सो वि भणिओ रयणसिह-ससिवेगेहिं 'महासत्त! भुंनाहि ताव कुलक्कमागयं रज्जं, पच्छा परिणयवओ तवोवज्जणे जए जासि त्ति, जो दुजओ इंदियग्गामो, दुरहियासा परिसहोवसग्गा, पवणुद्धयधयग्गचंचला मणोवित्ती, महाणत्थनिबंधणंच व्य्भ्ण्गो'| त्ति भन्नमाणो वि महावेरग्गजोगतो गओ मुगुरुसगास suvego, pancaio ya / iyare vi रजसुत्थं काऊण गया चक्कौरं । कमेण य जाओ विज्जाहरसेहिसामी रयणसिंहो । सूरवेगो वि अवगयमाउलवृत्तंतो समग्गउग्गसंवेगो धरिज्जमाणो विभाउणा पवन्नो मोक्खमग्गं । अह दिट्ठउत्तरुत्तरसुहसंताणो सपुन्नमप्पाणं । मन्नतो रयणसिहो सुत्थीकयसयलमुहि-सयणो । / 207 / / जिण-गणहर-केवलिणो वंदतो सयलमणुयलोगम्मि । जै-चेइयायमहिमो पालै सम्मत्तवररयणं ॥ 208 ॥ एवमणेगे लक्खा वासाणमैच्छिया अह कयाइ । पिच्छइ सागेयपुरे ओसरियं जिणवरं सुजसं । / 209 ॥ तत्तो भत्तिवसुग्गयरोमंचंचियतणू विणयपणओ । भालकयपाणिपंकयसंपुडमह थउमाढत्तो ॥ 210 ॥ जय जय जयजणवच्छल! छलजलहरपत्रण ! vnnysmnynn!| नयण-मणपमयवद्धण ! धण-कण-कणयक्खणयसमण ! ॥ 211 / / समणमणभसलजलसय ! सयत्थसत्थत्थपयडणसमत्थ ! / मत्थयनमंतनरवरवरवरय ! वरंग!गयसंग ! ॥ 212 ॥ संगरगररससयगय ! gayamacchara ! mynnmynndhjlnn!| जलण-जल-सप्पभयहर! हरहसधवलयरजसपसर! 213 सरणपवनसरनय ! न्य्स्य्-ग्म्र्म्म्स्म्म्म्य्स्म्य्!| मयमयगलनहपहरण ! रणरणय-भय-ब्भमसवत्त ! ॥ 214 ॥ वत्तसयवत्तगहवर ! वरकलस-लसंतसंख-चक्कंक ! / कंकफलसरलनयणय ! नयपमयासत्त! अपमत्त ! ॥ 215 ॥ 15 मत्तगयगमण ! गयमण ! मणगयसंसयसहस्सतमतवण ! / तवणप्पहपहपहयर ! पहयर ! परमपयनयरस्स ॥ 216 ॥ इय पढमसरनिबद्धं घणक्खरं गहियमुत्तयपयढें । काऊण संथवं भत्तिनिब्भरो नरवरो पणओ ॥ 217 ॥ नमिऊण य मुणिवग्गं सेसं पि महीयले मुहनिसन्नो । सिरकयकरयलमौलो जिणवयणं सौमारदो ॥ 218 ॥ अवि यएत्थ णं भवकंतारे कम्मायत्ता सरीरिणो । निन्नुन्नएस ठाणेसु संचरंति निरंतरं । / 219 / / 20 एगया नरयं जंति, देवलोगमहेगया । माणुसत्तं समायंति, तेरिच्छं पि पुणो पुणो । 220 / / पुढवी-आउ-तेजसु वाउकाय-वणेसु य । बेइंदियाइभावेण संभवंति मुहं मुहं ॥ 221 ॥ रायाणो होति रंका य, बंभणा य जणंगमा । दरिदा य धणड्ढा य गुणड्ढा निग्गुणा वि य ॥ 222 ॥ सुरूवा रूवहीणा य, महामुक्खा वियकवणा । काणा कुंटंध-पंगू य, कल्ला बहिर-मूयगा ॥ 223 ॥ सुभगा दुब्भगा, सूरा कायरा, रोगि-नीरुया। सुस्सरा दुस्सरा, पुज्जा निदिया, बलिणोऽबला ॥ 224 ॥ 25 भोगिणो भोगहीणा य, दुक्खिया सुहिया सया । अकलंकसमायारा हीणायारपरायणा । / 225 ॥ एवं जीवा भवारन्ने अणाईए निरंतए । पुम्न-पावस्सहावेण भामिज्जति सकम्मुणा । / 226 ॥ मिच्छांबोहदिसामोहा महा मोत्तण वत्तिणि । कजोणिकंटिगम्मेस विलग्गति अतसो ॥ 227 ॥ चित्तपासंडिधुत्तेहि पेल्लिया वि पडिप्पहं । चेयंति नेव अप्पाणं पाणिणो पाबमोहिया ॥ 228 ॥ 1संकेत:-"जय जयेत्यादिस्तोत्रे वणयं [गा. 211] ति वनजं कमलम् , पमय [गा. 211] ति प्रमदः-हर्षः । जलसयं [गा. 212] ति कुशेशयम् । सयगय ! [गा. 213 त्ति सदगद!-सदौषध ! / सम्ममय [गा. 214 ] ति सम्यग्मतः, सवत्त! [गा. 214] त्ति सपत्न!-शत्रो! / बत्त0 [गा. 215] त्ति जनानां वक्त्राण्येव शतपत्राणि तत्र प्रहवर !, नयपमयासत्त! [गा. 215] ति कामार्थनायां नतास्वपि प्रमदासु असक्क!-असम्बद्ध ! / तवणप्पहपहपहयर! [गा. 216] त्ति तपनप्रभा-रविसमः प्रभापहकरः-प्रभासमूहो यस्य" ॥ 2 मिच्छामोहदिसा जे. ॥ 20 . Page #161 -------------------------------------------------------------------------- ________________ 102 पुहवीचंदचरिए चउत्थे देवरह-रयणा- वलीभवे देवरह-रयणा- वलीणं देवलोगगमणं । [4.229-246 जया उत्पन्नजोगेण नाणिणं मग्गदेसयं । पाउणंति तया धन्ना मग्गे लग्गति केइ वि ॥ 229 ॥ एयं नाऊण भो भव्या ! पुन्न-पाववियंभियं । पावहेउपरिचाया पुग्ने कुगह उज्जमं । / 230 ॥ एयमायनिय सकउगेण भणियं राइणा 'भयवं ! केरिसं पुण पुरा पुनमुवज्जियं मए जस्स फलं संपर्यमणुहवामि ? / भगवया भणियं 'प्ण्च्न्मोक्कार्स्र्न्न्निच्छ्य्माह्प्प्मिन्न्ण्'| ___ अवि य भद्दयभावो भन्यो एत्तो पावेइ सुद्धसम्मत्तं । सम्मदिट्ठी विरैं, विरओ सिवसंपयं खिप्पं ॥ 231 ॥ जं पुण सुह-सोहग्गं रूवं लच्छी पहुत्त-देवत्तं । एयं पलालकप्पं पसंगपप्पं अणप्पं पि ॥ 232 ॥ इय सव्वगुणहाणगकारणमेसो महापभावो य । इह-परभवसुहजणओ पहाणमंतो नमोकारो ॥ 233 ॥ एमाइगुणविसिटे सिट्टे भगवया जिणनमोकारमाहप्पे निसामियनियपुन्वभवो भवविरत्तचित्तो सुयस्स रजं 10 दाऊण काऊण य विसुद्धं संजमं समुप्पन्नदिमलकेवलो पाविओ सिवैपयं रयणसिहो महारिसि त्ति ॥ [रयणसिहकहाणयं समत्तं 4 ] - रयणसिहचरियमेयं आयनिय विमलकित्तिपुहईसो । भववासपासविमुहो सिवसुहसंगे कौच्छाहो ॥ 234 ॥ देवरहम्मि रहम्मि व अरिकलिए निद्धवंसकयसोहं । रज्जझयं आरोविय निक्खंतो धम्मवसुमूले ॥ 235 ॥ . देवरहो वि नरिंदो सहिओ रयणावलीए देवीए । सम्मा-'णुव्वयधारी तिवग्गसारं कुणै रज । / 236 ॥ जिणमयरत्तो मुणिजणभत्तो, चेझ्य्पूयाम्हिम्प्व्त्तो। जिन्नुद्धारे रम्मविहारे, कारै तत्तो दढसम्मत्तो ॥ 237 ॥ रहजत्ताओ पन्जत्ताओ, वारियमिच्छो कुणै महिच्छो । निणपडणीए कुणै विणीए, सयले रज्जे सिवसुहकज्जे ॥ तहानाएण जणे, चाएण दुत्थिए, पंडिए वियारेण । सरलत्तेण य सुयणे हयहियए सो सया कुणै । / 239 ॥ कालेण समुप्पश्नो पन्नोहामियगुरू गुरुपयावो । रयगावलीए पुत्तो जणमणहरसयलगुणजुत्तो ॥ 240 / / जाए तेयम्भहिए रजभरसहे वि तम्मि वरकुमरे । भावियजिणवयणस्स वि न संजमे अस्थि से विरियं ॥ 241 ॥ जाहे न चयै छेत्तुं पुत्त-कलत्ताइनेहसंदाणं । ताहे करेइ पूर्य विसेसओ सयलसंघस्स । / 242 ॥ पुट्विं पिव रजधुराधरणे विणिओइऊण सुयधवलं । उज्जुत्तो संवुत्तो सामाइय-पोसहाईसु । / 243 ॥ कालेण तिब्बतवसोसियसव्वदेहो, मंदायमाणधण-माणिणि-मित्तनेहो । सम्भावणागयमणो मरणं अकासी, जाओ सुरो तयणु आणयकप्पवासी ॥ 244 ॥ रयणावली वि तवनियमभाविया साविया चिरं हौं । भत्तपरिभाविहिणा पत्ता तत्थेव देवत्तं ॥ 245 ॥ एगम्मि सुरविमाणे वुत्था ते नेहनिभरा दो वि । एगणवीस सागरनामाई किंचि अहियाइं ॥ 246 ॥ इय पुहइचंदचरिए देवरहसमणोवासगचरियं चउत्थं भवगहणं समत्तं ॥ [ग्रन्थानम्-845] 25 1 संपैमणु भ्रा0 ॥ 2 इत्तो भ्रा0 ॥ 3 सिवपुरं र्जे.॥4. संकेत:-"अरिकलिए ति [रथपक्षे] अरिभ्यांचक्राभ्यां कलिते, [देवरथपक्षे ] अरीणां कलिदे, वंशः-अन्वयो वेणुश्च ॥ ॥ " ॥ Page #162 -------------------------------------------------------------------------- ________________ [पंचमो पुण्णचंद-पुष्फसुंदरीभवो ] अह अस्थि जंबुदीवे सुपुक्खले पुरखले वरे विजए । नयरी दुहा विसाला तिहा सुसाला सिवी नाम ॥ 1 ॥ जीए परिओ सराई सहंति परिओसराई लोयस्स । कयतियसामोयाई सामोयाइं च विरिणाई ॥ 2 ॥ निसिचंदमणि लड्डं रविमणिजलणुम्हसोसियं दिवसे । वासा-गिम्हरणं पित्र पयडेइ घरंगणं जत्थ ॥ 3 ॥ 5 जत्थ य अणिट्ठसंपओगा इट्ठसंपओगा, अणिदियाई इंदियाई नर-नारीणं । तहा अमाणधणा माणधणा, अधम्मधारिणो धम्मधारिणो. असावया सावया, अप्पमयाओ पमयाओ, अगणियाओ गणियाओ । किंच अहणो मुणिवग्गो चिय, नाराओ चिय निरकवरो तत्थ । गयणेहो विहगगणो, बहुलोहो कैयणो चेत्र ॥ 4 ॥ सूरा सुहया विउसा धगिणो वि न दूसिया मयलवेण । चित्तं जं गयराया भमंति मयविम्हला तहियं ॥ 5 ॥ ताए पवरपुरीए पहू पहूयत्थविणिमए निउगो । पूरियपणइजणासो पञ्चक्खो धणयजक्खो व्व ॥ 6 ॥ 10 नामेण सीह सेणो पुरुसेणो रिउकवोयगणसेणो । नीसेसमहामहिहरगुणगणेटिविडिक्किओ होत्था । / 7 ॥ तहाहि-सो मंदरो इव सयलगोत्तुत्तमो, हिमसिहरि व्य तुंगसरलुत्तरो, उदयाचलो इव उदयहेऊ मित्तमंडलस्स, सज्झगिरि ब आलिंगिओ नम्मयाए, विझपयो म पसाहिओ महामयारिकलहवणराईहिं ति । तस्स य गिरिचूल व कलावियड्ढा, लवणजलहिवेल व्य अद्वियसलोणभावा, कोइल व्ध महुरघोसा, सरयसिरि ब मयलंछणुज्जलासा पियंगुमंजरी नाम महादेवी । जा य किर 15 गंग व्य संत्तरंगा, बहुविणया फलिणसाहिसाह व्य । मुपयालगुणा दिगमणितणु व्य, सरसीव सुविलासा ॥ 8 ॥ तीए रज्जेंसिरीए व mu~hayAe समणुरत्तपत्तीए । जणियाणंदो सययं गमेइ कालं स भूवालो ॥ 9 ॥ अह सो देवरहजिओ ऐवाहिय सुरभवं मुहुत्तं व । पुनावसेसपरणप्पणोल्लिओ आणयं मोत्तुं ॥ 10 ॥ पत्तो पियंगुमंजरिदेवीए उयरमंदिरे विमले । संपुम्नचंदमुविणयपुरस्सरं पुत्तभावेणं ॥ 11 ॥ देवय-गुरुगुरुपूयादोद्दलसंपत्तिपत्तपरिओसो । जाओ पसत्थजोए मणोहरो पुग्नरासि च ॥ 12 ॥ 20 कयचारयाइमोक्खं सोक्खं नायरजणस्स जणयंतं । कारावियमह पिउणा वद्धणयं पमयवद्धणय ॥ 13 ॥ 1 इतः पूर्व je0 प्रतौ जनमो जिनाय ॥ इति पाठ उपलभ्यते ॥ 2 संकेत:-"विसाल त्ति विस्तीर्णा, विशेषेण च शालते विद्भिर्वा-वैश्ययुक्ता । शोभनः साल:-प्राकारः, शालाः-गृहै कदेशा वृक्षाश्च य्स्याम्"| "सुप्राकारा, सुचित्रवृक्षादिशाला, सुलक्ष्मीवती मत्वर्थीय आलप्रत्ययः । " खं 2 Ti0 ॥ 3 सङ्केत:-"परितः सरांसि, परितोषं रान्ति-ददतीति । कृतस्त्रिदशानामामोदः-प्रमोदो यैः, सामोदानि च-सपरिमलानि ॥ 4 जलदंर je0॥5 सङ्केत:-"अनिष्टया-अनन्तया सम्पत्तिसम्प्रतिपत्त्या योगो येषु । न निन्दितानि अनिन्दितानि । अमान-मानातिकान्तं धनं येषाम् । धर्म-धनुन धारयन्तीत्येवंशीलाः । न शापम्-आक्रोशं ददति, यद्वा सह आपदाभिर्वर्तन्ते ये, तनिषेधाद् असापदाः । अल्पः अप्रकृष्टो वा मदो यासाम् । न गणिता अनल्पा इत्यर्थः" / / 6सङ्केतः-"गगने ईहा-चेष्टा यस्य । बहुल ऊहः-वितर्को यस्य" ॥ 7 संकेतः-'गतरागा गजराजाश्च" ॥ 8 पुरिसेणो भ्रा0 / सङ्केतः- "पुरिसेणो त्ति पुरुषाणाम् इनः-स्वामी" ॥ 2 सङ्केत:-"टिविडिक्लिओ त्ति मण्डितः" ॥ 10 सङ्केतः-गोत्रा:-पर्वताः, गोत्रं च वंशः । तुङ्गाः सरलाः-देवदारवो यत्र स तथा, उत्तरश्व-उत्तरदिगाश्रितः, तुझसरलेषु नरेषु उत्तर-प्रधानम् । नर्मदया नम्रतया च । महान्तो मृगारयः कलभाश्च यासु वनराजिषु ताभिः, महामदानामरीणां कलहे-सङ्ग्रामे या वव्रणराजयस्ताभिः ॥ 11 पञ्चओ इव पखं 1 भ्रा0 ॥ 12 संकेत:-"कलापिभिःमयूरैराढया, कलाभिश्च विदग्धा । मृगलाञ्छनेनोज्ज्वला आशाः-दिशो यस्याम् , मृगलाञ्छनादुज्जलम् आस्य-मुखं यस्याः " ॥ 13 संकेतः-"सन्तः- शोभनास्तरङ्गा यस्याम्, सत्तराणि च-शोभनतराण्यङ्गानि यस्याः । बहुविनता, बहुविनया च । शोभनप्रकाशगुणा, सुपदा सगुणा च । शोभनं वीना लास्यं यत्र, [ सुविलासा च]" ॥ 14 रजसिरीय व ख 2 ॥ 15 संकेत:-"सुष्टु हयाः-अश्वा यस्यां तया, सुखदया च । समनुरकाः पत्तयः-पदातयो [ यस्याम् ], समनुरका चासौ पत्नी c"॥16 उदर जे.विना ॥ Page #163 -------------------------------------------------------------------------- ________________ पुहवीचंदचरिए पुण्णचंद-पुप्फसुंदरीभवे ठवियं च तस्स सुविणाणुसारओ सम्मएण बंधृणं । नाम जणाभिरामं सुवासरे पुन्नचंदो त्ति ॥ 14 ॥ सयलकलासिरिकलियं तारुघ्नमहम्नवं पि ओइन्नो । न हि वाहिज्जइ धन्नो जलप्पयारेण थेवं पि ॥ 15 ॥ तहाहिवसणी कलाकलावे कीलै पण्होत्तराइकव्वेहिं । कुणै विणोयं गंभीरभावपत्थावपाढेण ॥ 16 ॥ लज्जइ z2यकहाए, उब्बियै विलासिणीण वत्ताए । न सहै नाम महु-मज्ज-मस-पारद्धिगिद्धाणं ॥ 17 / / अह रयणावलिदेवो दीवो डव पवणपेलिओ सहसा । चत्तसरूवो चविउं तत्तो किर देवलोगाओ ॥ 18 ॥ तत्थेव पुरवरीए देवीए भाउणो विसालम्स । सामंतस्स पियाए जयाए दुहियत्तमणुपत्तो ॥ 19 ॥ सुविणम्मि पुप्फमालोवलंभओ पुप्फसुंदरी नाम । उबहमाणी एसा वि पाविया जोवणारंभं ॥ 20 ॥ नवरं अपावचरियं न पावचरिओ tamIsa~ro सरह । कह वा विसमसहावाण होइ एगत्थ संवासो ? ॥ 21 ॥ मिय-मंजुल-ललियगिरा थिरा सलज्जाअरोसणा स्र्ला। विणय-नयनिउणचरिया कुसला य कलासु सा वाला ॥ अवि यभुवणभमणपरिसंतो चिरस्स लहिऊण तं वरावासं । विस्समहेउं सयलो तमासिओ गुणगणो नूणं ॥ 23 ॥ अह सिसिरे अंवसंते माणे माणिणिजणस्स पेवसंते । सोसियविरहिवसंते संपत्ते अहिणववसंते ॥ 24 ॥ जणणी-जणयाएसा पत्ता सहिवग्गसंगया एसा । माहवसिरिरेहिल्लं नयरुजाणं दुरेहिल्लं ॥ 25 ॥ 15 तत्थ वियड्ढसहीओ तीसे सिंगारहारिवयणेहिं । दाइउमारद्धाओ उज्जाणसिरिं समंतेण ॥ 26 ॥ अवि य "उय सामिणि ! वणराई स चिय महुणाऽहियं कया रम्मा । पैसंगमेण नूर्ण भुवणे रेहंति रमणीओ ॥ 27 ॥ कुमुमच्छलेण एसो दावेईवाऽणुरायसवस्सं । रत्तासोओ माहवसिरीए चिरकालमिलियाए ॥ 28 ॥ पूगेण नागवेल्ली सोहै, तीए विरायए पूगो । पियसहि ! नर-नारीणं सोहा अन्नोन्नसावेक्खा ॥ 29 ॥ 20 दाहिणपवणंदोलियमल्लियलेयणी उतभसलस्स । सयमेव मुहं चुंबइ मन्ने महुणा केयुक्कंठा ॥ 30 ॥ एक्केकमहुन्वयपिज्जमाणमयरंदगुंदिसंदोहा । पियपरिगयदारा इव सहति चूयढुमे पेच्छ ॥ 31 ॥ उज्झियकुसुमाभैरणा पौत्थवैय व्य जाऽऽसि महुविरहे । कुलवालिय व्व नवमालिया वि महमहै-सा इण्डिं ॥ 32 पेच्छ इमा पसयच्छी ! गोत्तक्खलणेण कोविया मुह्या। मयणाउरेण पइणा अणुणिज्जइ पायवडिएण ॥ 33 ॥ एसा वि सही ! लज्जं मोत्तुं माणं च म्य्न्न्वाउलिया। सयमालिंगै दैयं परिकुवियं पेमकलहेण ॥ 34 / / इह पेच्छ मिहुणयाइं कुणंति पेम्मम्मि कोसकिरिय व्य । अन्नोनमुहपणामियमैरागंडूसपाणेण ॥ 35 ॥ एयाओ सकताओ उम्मुह-ओमुहकडक्वलक्खेहिं । सुर-असुरसुंदरीओ हसंति अंदोललीलाए" ॥ 36 ॥ हिययस्स अरोयंतं सौमिणं पुप्फसुंदरी तासिं । भणियं भणइ सुभणिया 'पियसहि ! गेहं पइ वयम्ह ॥ 37 ॥ दिढं जं दट्टव्वं, निसुओ तुम्हाण वयणविनासो । संपाइया य ANA जणयाणमओ किमनेण? ॥ 38 ॥ ताहे 'कुविय' त्ति संभमुभंतनयणसयवत्ताए पणामपुनमुल्लवियमसोगदत्ताए ऽमा मेवमाणवेउ कलहंसलील 1संकेत:-"जलस्य जला( ? DA)नां च-अशानां प्रचारेण" ॥ 2 तहाहि इति पाठो जे. प्रतावेव ॥ 3 सङ्केतः-"ईसरो त्ति मन्मथः" ॥ 4 "सङ्केत:-"अवसंते त्ति निवृत्ते" ॥ 5 संकेत:-पवसंते ति दूरं गच्छति' ॥ 6 संकेत:-"सोसियविरहिवसंते त्ति शोषितविरहिवंशात्रे (? वशान्त्रे)" ॥ 7 "द्विरेफवत्" खं 2 Ti0 ॥ 8 नागवल्ली खं 1 भ्रा0 ॥ 9 संकेत:-"लयणि त्ति पाखा' ॥ 10 कौक्कंठा जे* विना ॥ 11 सङ्केत:-"गुंदि त्ति लुम्बी" ॥ 12 माहरणा जे. विना ॥ 13 इय में सं 2 ॥ Page #164 -------------------------------------------------------------------------- ________________ 46 ] पुण्णचंद - पुप्फसुंदरीणं जम्मो पत्तजोवणागमुजाणे मेलावओ य । 105 गामिणी सामिणी, पेच्छामो तात्र उज्जाणमज्झभायं, विस्समामो दक्खामंडवेसु, कीलामो कयलीवणेसु, पेच्छामो बौल-तिलयाइपायवलच्छि पि' ति । तओ अलंघणीययाए सहीयणस्स दक्खिन्नपान्नआ य पडिवनमेईए । कमेण पत्ताओ माहवीलयामंडवं, पारद्धो तत्थ वीणाविणोओ । एत्थंतरे सलीललोललोयणक्खेव क्खित्तमित्तचकवालेण परिगओ, गओ इव करुक्खेवलीलामणहरो, हरो इव पभूयभूइभूसियंगो, सियंगो विहंगो इव मणोहारिगमणो, ईसिह सियपया सियदंतपंति कंतिदुमियदुमगहणो समागओ तया- 5 सम्न्नपारियायवीहियं कुमारपुत्रचंदो, पत्तो य नयणगोयरं रायदुहियाए । तओ मयणुक्कोवणपत्तणओ वसंतस्स, वियाकारिणओ जोव्णस्स, पोढत्तणओ कुमारख्वालंवणस्स, भूरिभवन्भत्थतयणुरायत्तणेण य चिरोवलद्वावसरविसमसरावेसविसज्जियनिसायसायगो व्व चड त्ति चहुट्टो सो तीए कमलकोमले वच्छयले । तयणु मौलिंतन यणकमला ऊससंतसिहिणमंडलायड्डियतुट्टंतकंचुयगुणा उग्भिन्नरोमहरियं कुरग्गलग्गतुसारसीयरायंतनिरंतर सेयबिंदू सिढिलियवीणावायण वेविरकरवियलियकोणदंडा विचेयण व्त्र ठिया मोणमत्रलंबिय खणमेसा । विन्नायभावाहि य महुरक्खरं 10 भणिया वयंसीहिं 'हा ! किमेयमयंडे सामिणीए सरीरस्स अम्महाभावो ? किं परिस्समाइ रेगो गिम्हु म्हछुहतहाइ रेगो वा एवं वियंभइ ?' | तओ सविलक्खं कडक्खिय रायसुयाए नीससिऊण भणियं पुप्फसुंदरीए "हला ! न कयाइ मए समणुभूयमेरिसमवत्थंतरं, तहा वि वियरेह ताव मंद मंद मारुयं, अन्नं च साहेह भो ! -इओ को एस नरलोयासंभविरूवलावन्नपुग्ननिहेलणं तरुणितरट्टिमरट्टवट्टणघरट्ठो जुवापुरिसो पुरओ निरूविज्जइ ? किमेस 'वसंतमित्तरज्ज' ति पमुइयमणो सच्छंदचारसुहमणुभवै भयवं मयरकेतणो ? किं वा उज्जाणरमणिज्जया वज्जिओ विज्जाहरपहू ? उय 15 गयणमंडलुल्लंघणघण खेयखिन्नो वीसमणत्थमोइनो एस अंसुमाली ? तियसवैसावनिवाडिओ वा कोइ सुरवरो ?" त्ति । तओ ईसि इसिऊण जंपियं वियंगुदत्ताए "सामिणि ! मयरकेयणाईहिं कहमेस तोलिज्जइ ? अवि य मुकामी न इमो, न य विसमसरो, न इद्वमहुमासो । कह णु सुवयणे ! मयणो ता अह पच्चक्खरुइरंगो ? ॥ एस रूलायन संपयं संपयं निहालिता । न कुणति लज्जिया इत्र इहईं विज्जाहराऽऽगमणं ॥ 40 ॥ वेल्लहलकरो कक्खडकरेण दुदंसणेण सुप्पेच्छो । सूरेण समो सुंदरि ! न हु भन्नै एस पहिं ॥ 41 ॥ पवणंदोलिरकुवलयल संतलोयणजयस्स एयस्स । अग्घर कलं पि कह सुयणु ! सुरवरो थड्ढदिल्लिओ ? ॥ 42 ॥ किंच खसिसोमत्तु दिणिदतेउ सायर गंभीरिम, नहव- डिम सुरपहुपहुत्तु नग- नायगधीरिम । मयत्रै-विक्कमु मयणरूवु घणवै- चाइत्तणु, हरिवि पयावर सुयणु ! नूणु निम्मिउ एयत्तणु ॥ 43 ॥ अहवा जं मयलंछणिकमलसंडि चंदणि नंदणत्रणि, पंचमराइ विलासिलासि नारिहिं नवजोव्वणि । पिंडिवि तं लायन्तु सयलु अमरण कल्लाविउ, तो सुंदरु नररयणु एउ दिव्त्रिण निम्माविउ ॥ 44 ॥ अकलंककलानिलओ कुलनहयलमंडणो नयणसुहओ । तुह अत्ताए तणओ एसो नणु पुनचंदो "त्ति ॥ 45 ॥ रायरसपमत्ताए भणियं तो पुण्फसुंदरीए वि । 'ऐसुंदरनररयणं पियसहि ! सच्चं इमो जेण ॥ 46 ॥ सत्तासो तरणी जडोऽमरगिरी चंदो कलंकंकिओ, खारो नीरनिही मैंई सुरकरी चिंतामणी निठुरो । 11 20 25 1 सङ्केत:- "दुमियति धवलित" ॥ 2 रूयालं जे विना ॥ 3 'लायन्नपु' जे विना ॥ 4 संकेत:- " निहेलणं ति गृहम् " ॥ 5 जुबपु je0 विना ॥ 6 सङ्केत:- " रतिः - मदनभार्या मदनक्रीडा च । विषमशरो विषमस्वरश्व । मधुमासः - चैत्रः मधुमाक्षिकं मांसं पिशितम्" ॥ 7 अमपण खं1 खं2 ॥ 8 सुंदरि ! न je0 विना । 9 सङ्केतः- "सत्तासो त्ति सवा ( त्रा) सः सप्ताश्वश्व" ॥ 10 संकेत:- "मै ति मदी-मदवान्" ॥ pu0 14 30 Page #165 -------------------------------------------------------------------------- ________________ 106 पुहवीचंदचरिए पंचमे पुण्णचंद-पुष्फसुंदरीभवे [5. 47कंकेल्ली वि जलप्पिओ मयरसो रिटेहिं विद्यालिओ, सव्वं दोसजुयं जए सुरयणं मोत्तूण एकं इम' ॥ 47 ॥ तओ ईसिहसियसारं बजरियं सुदत्ताएऽकह नेस गुणीण धुरे समंतओ जस्स अंगुवंगाई । धोयाई अन्ज पियसहिकडक्खखीरोयनीरेहिं ?' ॥ 48 ॥ 'तओ विनाया हं' ति लज्जियाए तदंसणावियण्हाए वि वामयाए मयणसहावस्स भणियमणाए 'इला ! चिर5 मिहागयाणं, कलहिस्सइ णो' अंबा, ता संचल्लह निहेल्न्न्ण्तेन्न्। एत्यंतरे पच्चासन्नपत्तं कुमारमवलोइय पडिवुत्तमेयाहिं 'पाणवल्लहे ! न जुत्तमेत्ताहे सयलगुणसंपउत्तं रायपुत्तं पिउच्छाकुच्छिसंभूयं सयललोयकयपूयं पढमागयाणमम्हं गोरख्यातिहिभूयं समासन्नमागयमवगन्निऊण गमणं, कीरौ ताव कालोचियं पसत्यमातित्थमेयस्स, अन्नहा संभाविस्सइ एसो सामिणीए अणुचियन्नुत्तणं' ति । तीए वि मय णावत्थासरूवओ सज्झसभरखलंतक्खरमोमंथियमत्थयाए संलत्तं 'तुम्भे चेव करेह जमेत्य जुत्तं ति। तओ पयासिय10 संभमाए तुरियं गंतूण वुत्तो रायपुत्तो वियसंतनेत्तवत्ताए असोगदत्ताए ऽभट्टिदारया ! करेहि इह माहवीलयामंडवे खणमासणपडिग्गहेणाणुग्गहं पयासियपौरपणयाए नियमामयतणयाए पुप्फसुंदरीए' / तओ उबरोहसीलयाए पत्तो तयंतियं कुमारो, अब्भुडिओ कुमारीए, सम्माणितो य कालोचियं । कयासणपरिग्गहो य पुन्चभवन्भासवसुच्छलियातुच्छपेममैरारसपरचसो पपेच्छिओ तमद्धच्छिपेच्छिरि मच्छि, चिंतिउं च पबत्तो___ 'रूवं स्वस्स इम, लायन्नस्सावि परमलायन्नं । गुणगणसंकेयनिकैयणं खु एयं जुवैरयणं । / 49 ॥ 15 एयारिसीए सद्धिं विसयमुहं होइ नूण विसयमुहं । इहरा उ विसंन्नं पिच विसनभावं पयासेई' ॥ 50 ॥ इय चिंताविहुरेण वि पढमाभासित्तगुणगरिटेण । भणिया इमेण कुमरी 'मुयणु! पवाएहि ता वीणं' ॥ 51 ॥ ततो तं लज्जोणयं संखोहुकंपियपाणिपल्लवं चादिनपडिवयणं पलोइऊण पणयभंगभीरुयाए भणियमसोगाए "न संपयं 'सा....रेपरिवाइणि' ति लज्जइ तुम्ह पुरओ एसा, अओ न भट्टिदारएहिं 'अविणीय' त्ति क्लिय्व्या"| ततो कुमारेण 'पेच्छामि ताव केरिस ? त्ति जंपिरेण पसारिओ वीणं पइ पाणी । समप्पिया असोगाए वीणा । 20 'एईए पाणिपल्लवेहिं परिमलिया एस' ति सायरं गहिऊण ससिणेहं तं पलोइउं पवत्तो । एत्थंतरे ईसि हसिऊण भणियमसोगाएऽसरला गरुयगुणड्ढा विसुद्धवंसुब्भवा महुरघोसा । रेहै करग्गलग्गा अहियं एसा तुह कुमार ! ॥ 52 ॥ एत्यंतरे विनायतयाकूरण भणियं कुमारंतरंगेण चारायणबडुएण 'भद्दे ! अवज्झा नारी होइ, ता भणाहि जं ते रोयै, जै पुणाहमेरिसं जंपेमि तो दुत्ति निग्गहिज्जामि' / असोगाए भणियं 'नणु बंभणो वि अवज्झो चेव ता 25 किं न पूरेसि नियजीहाए dohlyN'| to भणियं बडुएण 'एयं उच्छंगगय कंठोसत्तं करेहिं गहिऊण । उल्लावंतो अहियं रेहै एसो वि एसा वि' ॥ 53 ॥ अनुत्तितत्तविउणा वुत्तो बडुओ तओ कुमारेण । 'किं डोड्डय ! मुहकंडू नट्ठा ते एत्तिएणावि ? ॥ 54 ॥ जाईए पच्चएणं विप्पो जंपेच्छओ हवै पायं । लाभा-'लाभविभागं विहाय मणडोहले कुणई' ॥ 55 ॥ अह भणियमसोगाए 'लाभो तुम्हं इमीए साहीणो । मा बंभणस्स रूसह संभविभावं भणंतस्स' ॥ 56 ॥ 30 एवमाइछेउत्तिवावडाणं समागया कुमारीए धाई । 'अहो ! सोहणो संजोगो, अहो ! विसिहा गोटि' त्ति भणंतीए अहिणंदिओ तीए कुमारो, भणिया य पुप्फसुंदरी 'वच्छे ! चिरमच्छिया सि त्ति संभंताए पेसिया हं 1णे अंबा je0 ॥ 2 सङ्केत:-"विसयसुहं ति विषये-सद्गोचरे सुखम् , या विशदं च तत् शुभं च" ॥ 3 सङ्केत:"विसनं पिव ति विषाणमिव" / / .4 उल्लावितो भ्रा0 / / Page #166 -------------------------------------------------------------------------- ________________ 77]] पुण्णचंद-पुप्फसुंदरीणं विवाहो। 107 जयादेवीए, ता एहि तुरियं, न तुह मुहयंदालोयणं विणा देवी गासन्गहणं करेइ । त्ति सोऊण 'जमाणवेइ अंब' त्ति भणंती अकामा वि सरीरमेत्तेण पत्ता मंदिरं । तत्थ वि 'मुन्नभाव' त्ति कलिऊण विनायनिमित्ताए निउत्ताओ से जणणीए सहीओ मणसंतावहरणे । तओ ताहिं दंतवलहियापल्लंके निवजाविय साणुणय भणिया एसाऽपियसहि ! चंदकलं पि हु पेच्छंताणं अवेइ संतावो । कह तुह पवढिओ सो पलोइए पुनचंदे वि? ॥ 57 ॥ अन्नाए भन्नै--- 'पसमेइ न संतावं दसणमेत्तेण पुम्नचंदो वि । अवि य फुसंतो अंगं समंतओ कोमलकरहिं ॥ 58 ॥ छेयभणियाणि तासिं निमुणंती पुष्फसुंदरी एवं । ईसिंअवेयहिरिया विलक्खहसिरी तओ भणइ ॥ 59 ॥ 'ढयरो वि पडिछलिज्जइ, अवि वंचिज्जइ जमो वि निउणेण । गोवंती वि हु भावं तरामि न हि वंचिउं तुब्भे ॥ सयला वि मणोवित्ती पञ्चक्खा तुम्ह जोगिणीणं व । ता कैह इहोवायं एगेण वि अक्खवत्तेण ॥ 61 ॥ इयरीहिं तओ वुत्तं "मैपसरो अम्ह केरिसो मुद्धे ! / सैहपंसुकीलियाए जै तुह चित्तं न लक्खेमो ? ॥ 62 ॥ 10 जं पुण पुच्छसि सुंदरि ! मणसंतावस्स पसमणोवायं । तत्थ वि सुणाहि तत्तं पञ्चक्खं अम्ह जं वित्तं ॥ 63 ॥ कल्लं खु पियंगुमंजरीदेवीए तुह तायस्स संलावो संवुत्तो ऽकह नाम पुष्फसुंदरी कुमारपुन्नचंदेण संजोइयच ?'त्ति । तओ भणियं तुह jaNaeNa'ucio इमीए कुमरो मौडो इच भइणि! उत्तममणीए । चूडामणि ब्व पहुमत्थयस्स एसा वि से उचिया ॥ वंगाहरणनिउत्ता कणयाहरणारिहा वरमणि ब । अन्नविउत्ता एसा जणेइ जणयाण उवहासं ॥ 65 ॥ 15 एसो वि अन्ननारीनिओइओ पाउणेइ न च्छायं । मजारिगलपिणदो नवघडिओ कणयदोरो च ॥ 66 ॥ किंतु न दीसइ एसि रागविगारो मणे मणाग पि । न सहति जेण दोन्नि वि वीवाहकहं परेसिं पि ॥ 67 ॥ न हसति पयडदंतं, सिंगारकहाहिं न य रसिज्जंति । न कुणंति केलिकलहं, जति न विद्धवयणाई ॥ 68 ॥ to na hi najjai esi hoja na vA nividdnehsNbNdho| तेण उ विणा विवाहो तवै सया नद्धसल्लं व ॥ 69 ॥ अत्थि य जणे पवाओ सरिससहावाण होइ किर पेमं । इय एयाण वि कैया वि होज जम्मंतरनिमित्ता ॥ 70 ॥ 20 ता कीरंतु इमेसि परोप्परं ताव दंसणुल्लावा । जेहिं कलिजइ सज्जो सुनिच्छिओ कज्जपरमत्थो ॥ 71 ॥ तो देवीए भणियं 'एवमिणं भाइ ! जं तुम भणसि । जह नामेण तहेव हि बुद्धीइ वि तं विसालो सि' ॥ 72 ॥ कहिऊण तत्तमम्हं जणणी-जणएहिं अज्ज दोहिं पि । उज्जाणदंसणत्थं दिण्णो तुम्हाणमाएसो ॥ 73 ॥ सहि ! संपुन्ना अज्ज मणोरहा तुम्ह जणणि-जणयाणं । पुज्जिस्संति लहुं चिय तुज्झ वि, वद्धावणं देमु" ॥ 74 ॥ एयं सहीवयणमायनिऊण जाया मणागं निव्वुयहियया रायदुहिया । एवं चिय कुमारो वि निव्वुईको 25 नियमित्तेहिं । अन्नोनकोसल्लियपेसणविणोएण य पोलिया वासरा । दिन्ना य पसत्थतिहि-करणमुहुत्ते विसालसामंतेण सबहुमाणं पुप्फसुंदरी पुन्नयंदकुमारस्स |सीह्सेन्न्राइन्ना वि कारिओ पुरवरीए परमाणंदो । तओगुरुमुरवगहिरगुंजियनचंतसिहंडिरुइरघरसिहरं । सिहरारूढपुरंगणमुहपंकयमहियसुरभवणं ॥ 75 ॥ भवणंगणपतरंगणनिउरुंबविहिज्जमाणवरनटं । नद्रावन्जियनरवरदिज्जताहरणकयसोहं ॥ 76 ॥ सोहोहामियसरवहवहमंगलगीयरोलसहसहयं । हयरोवमागहगहिरघोसथव्वंतनिवगोतं ॥ 77 / / 30 1संकेत:-"ढयरोत्ति पिशाचः" / / 2 सयपंसु je0 ॥ 3 संकेत:-"वंगाहरणं ति पुसत्काभरणम्" ॥ 4 "कुटिल" खंरटि* ॥ 5 बुद्धीए षि जे. विना । / 6ण आएसो जे विना ॥ 7सङ्केत:-"रोरव ति दारिद्रयम्" / Page #167 -------------------------------------------------------------------------- ________________ 108 पुहवीचंदचरिए पंचमे पुण्णचंद-पुप्फसुंदरीभवे [5. 78गोतायारपहाणं पहाणगंधुद्ध यदिसियकं । दिसियकपसिद्धगुणं कमेण वारेज्जयं वित्तं ॥ 78 ॥ तओमणमेइणीपरूढा मणोरहा पायव व सुविसाला । अम्मा-पिऊण फलिणो जाया तह बहु-वराणं पि ॥ 79 ॥ 'मुविवाहो सुविवाहो' त्ति घोसिरो पुरवरीजणो सब्यो । बहु-varavaradhannAu~sadANakkhaNiyANaNo जाओ ॥ 8 ॥ 5 एवं पमोयसारे वित्त वारिजए पियासहिओ । वसइ सुही सो कुमरो सुरहम्मियरम्मपासाए ॥ 81 ॥ ___ अन्नया सीहसेणनरिंदस्स महंतसामंतमौलिमहुव्बयनिउरुंबचुंबिजमाणपायारविंदस्स भत्तिभरोणामियभालेण निवेइयं उज्जाणवालेण 'देव ! समागओ अज्ज पुष्फसालवणे निज्जियमयरद्धओ गत्तेण चित्तेण य, सरणभूओ धम्मधणस्स दुहियजणस्स य, पावओ पावपायबोहस्स मुद्धबोहस्स य, महागओ गुणमुत्ताहलाणं रागाइहालाहलाणं च, पसाहगो वसुमईए सिद्धिगईए य, चंदो इव सोमो, सूरो इव पयावी, सायरो इव महोदओ, मंदरो इव सुधीरो, 10 सबहा रूवं पिव रुवस्स, लायन्नं पिव लायन्नस्स, सुंदेरं पिव सुंदेरस्स, मुत्तिमंतो इव विसुद्धधम्मो सुरसुंदरो नाम मुणिवई' त्ति । तमायन्निऊण परिओसवमुल्लासियसरीरो राया दाऊण तस्स पारिओसियं सव्यसामग्गीए कुमाराइपरियणसमेओ गंतूण कयमुणिंदचलणारविंदवंदणो कयंजली गुरुमुहपंकयाओ विणिग्गच्छंति लच्छि पिवातुच्छपमोयसंपाइणि देसणावाणि पडिच्छिउं पवत्तो । अवि य भो भव्वा ! जम्म-जरा-मन्त्र-भय-रोग-सोगसंतावा । पियविप्पओग-अप्पियसमागमा कुगैगहणम्मि ॥ 82 ॥ 15 कालमणाइमणंतं अणंतसो पाविऊण पावेण । निबिजह किं na'ja वि ? निरुज्जमा जेण धम्मम्मि ॥ 83 ॥ मा मा मा हु पमायह, करेह सबायरेण जिणधम्मं । न पमायसमो सत्तू , न य मित्तो धम्मसारिच्छो ॥ 84 ॥ ईसि पि लद्धपसरो कुवियपुयाइ ब पीडइ पमाओ । चिंतामणि-कप्पमहातरु ब धम्मो सुहं देइ ॥ 85 ॥ पडिओ अगाइनीरे डझंते मंदिरे व जो सुयै । भवदुहसंकडपडिओ सो खलु धम्मे पमाएइ ॥ 86 ॥ पहरते सत्तुगणे तेणेहि व मंदिरे मुसिज्जते । जो सुबै सुवीसत्यो सो खलु धम्मे पमाएइ ॥ 87 ॥ 20 विहडंति निबिडघडिया पुरिसत्था नियमओ प्माएन्न्। चिरविहडिया वि लहु संघडंति सुविढत्तधम्माणं ॥ 8 ॥ सप्पाकणंतर्किकिणिमणि-नेउररणियमुहलदिसियकं । उररुहरुलंतहारं तारं अंतेउरं धम्मा ॥ 89 ॥ मयलुद्धमुद्धमहुयरयंबचुंबिज्जमाणगंडयलं । दोघट्टथमुद्दाममंगणे रमै धम्मेण ॥ 90 ॥ धम्मेण एगछत्तं पुहैं पालिंति अप्पयासेण । लीलाए जयंति रणंगणे वि देरियारिसंदोहं ॥ 91 ॥ वचंति सिवं तिदिवं व दुत्ति चिनेण जेण जंतुगणा । तं धम्मं सम्मं कुणह भो जणा! वज्जियपमाया ॥ 12 ॥ 25 एमाइ अमयबिंदुनिस्संदसुंदरं मुणिंददेसणं सुणमाणो मुणिवैसरीररूवलायन्नविम्हयाओ लद्धावसरो पवुत्तो पुनचंदकुमारो ऽभयवं ! सुछ उवैट, मुठ्ठ दिट्ठो भयवंतेहिं भवस्सहावो, तहा वि अच्छौ ताव अनं, पसायं काऊण कहेह-किं पुण रूवलायन्नाइसयपिसुणियपहाणसंपयापवंचाणं पूयपायाणं दुक्करतवचरणंगीकारकारयं वेरग्गकारणं? ति । गुरुणा भणियं "धम्मसील ! किमेत्थ पुच्छियव्वं ? पिच्छेसि चेव पए पए वेरग्गनिबंधणाणि । अवि य 1 "पूर्ण" खरटि. ॥ 2 वारिजयं क्त्तं जे विना ॥ 3 सङ्केत:-"धन्नाउसदाणक्खणिओ(णियाणणो) त्ति आशीर्वाददानव्याकुलं व्याकुलाऽऽननः ) ॥ 4 वत्ते वारेजए je0विना ॥ 5 सङ्केत:-"मकरध्वजः-मदनः समुद्रश्च, शरण-गृह भयत्राणं च, पावको-वहिः प्रापकश्च-प्रापणहेतुः, महागजो महाऽगदश्च, प्रसाधकः-मण्डयिता वशीकर्ता च, महोदको महोदयथ । / 6 संकेत:-"भू(पु)याइ ति पिशाचः" ॥ 7 सुवह खं2 ॥ 8 सङ्केत:-"संप(सप्प) ति काचो" ॥ 9 यमुह लियदियंतं । उर जे विना ॥ 10 'युन्द" खंरटि0 ॥ 11 सङ्केत:- दरियारित्ति दृप्तारिः" / / 12 पेच्छसि जे.विना ॥ Page #168 -------------------------------------------------------------------------- ________________ 103 ] सुरसुंदर मुणिकहिया अत्तकहा । 109 कि त्रि भुंजहि वररायलच्छि कि वि सुहिय महिड्डिय, के वि कूणहि भिच्चत्तु ताह~ जिह संकलकड्ढिय । कवि पूरहि पहिं मणिच्छ कि वि घरि घरि भिक्खहिं, कि वि तण्हा - छुहदुहकिलंत नट्टाइ~ वि सिक्खहिं । कि त्रि तरुणविलासिणि वसि करहिं, कि वि दोहग्गदवग्गिहय । पेक्खंत पराभवु एहु भत्रि, केई वि रमहिं न कयमुकय ॥ 93 ॥ तहा जहि जम्मण-जर-मरण-रोग-सोगानलु जग्गा, जहि जीवह~ दालिदुक्खु पुणु पुणु कुढि लग्ग । जहि पियत्रिरहु अणिजो काराहरबंधणु, तहि भवि भद्द ! कहेहि किं न वेरग्गनिबंधणु ? / जो पुणु नरु नरय-तिरिक्खदुहु, जिणसासणि सर्वाणि सुणै । अणु कुविवयविसन्नि बुहु, सो किह सुंदर ! मणु कुणै ? ॥ 94 ॥ तहा वि अत्थि मे विसेसकारणं पि जै ते कौगं ता निसामेहि" / त्ति मुणिणाणत्ते 'अणुग्गहो' त्ति जंपमाणो 10 अहिओ कुमारी राया नायरजणो य । अह वज्जर मुणिंदो इहेब विजयम्मि अत्थि सुपसिद्धं । वहुदिवसन्नाज्जं नयरं नामेण स्यगौरं ॥ 95 ॥ तत्थ य वणिणो सुधणस्स नंदणो लच्छिकुच्छिसंभूओ । सुरसुंदराभिहाणो आसि अहं सयण- सुहिसुहओ ॥ 96 ॥ अहमेव ओ ऐलहो य इय:नेहकोडवसएण । परिणात्रिओ म्हि पिउणा बत्तीसं कुलकुमारीओ ॥ 97 ॥ अनया मरणधम्मयाए जीवलोगस्स, खणभंगुरयाए मणुयजम्मस्स पडिवन्नाणि कालधम्मेण समः जणणि- 15 जणयाणि । अहं पि तन्त्रि ओयदुक्खानलतत्तो वि संसारवत्रहारओ चेत्र पत्रत्तो म्हि गेहतत्तीए । भणियं चसु fa free विरहे न मरै पव्त्रयै न य जए कोइ । कठिणत्तमे हिययं दिणे दिणे पंकपिंडो व्व ॥ 98 ॥ घर-घरिणिबद्धराओ वयसोगो तओ अहं जाओ । ईसालुसहावाओ नवरं रक्खेमि जायाओ ॥ 99 ॥ गेहा बहिं पयारो निवारिओ सव्वहा मए तासिं । तह गेहम्मि पवेसो सयणस्स त्रि पुरिसरूत्रस्स ॥ 100 ॥ वीहीवहरणत्थं वयामि पोलीए तालयं दाउं । तत्थ वि न चिरं चिट्ठामि दुव्त्रियप्पाण बाहुल्ला ॥ 101 ॥ सुकवणं व महुव्त्रयकुलेहिं चत्तं तओ निरासेहिं । भिक्खागेहिं हिं मे विसेसओ जिणमयमुणीहिं ॥ 102 ॥ नदि उत्तालो अपिहियदारो गओ म्हि वीहीए। पत्तो य देवजोगा आगंतुगमुणिवरो गेहं । / 103 ॥ 20 तओ 'अहो ! अंकुरियमज्जमम्ह पुनपायवेणं' ति चिंतयंतीहिं बंदिओ सव्वाहिं मम पइणइणीहिं, विभत्तो य आसनपरिग्गमंतरेण । सो वि 'अकप्पो' त्ति भावतो वि सउणवि से सोवलक्खियगुणो निविट्ठो तदुवणीयासणे । पुणो विसविणयं पुच्छिओ ताहिं धम्मं । भयवं पि परंहिय करणेकरसिओ साहिउं पवत्तो । 1 25 एत्यंतरे अहं पि सुमरिदुप्पओगो समागओ दुबारदेसं । पच्छभो चेव निहालेमि मुणिमुहारविंदनिहित्तनेताओ ताओ, नवजोव्वणुल्ला सियलायनं मुणिवरं च । तओ हं गएण्सिओ कसायददसूएहिं मोहिओ मिच्छावियप्पधुत्तीरर्हिं, कलिओ दुम्म महापिसाईए, वसीकओ असव्यवसायवेरिएणं चिंतिउं पत्रत्तो ऽअहो ! या दुट्ठसमणगस्स जो मम महेलाहिं सद्धिं सच्छंदं सलावलीलमओण्यरै, ता सहत्थेण मए दायन्त्रा अट्ठसु वि अंगे पंच पंच लौडप्पहारा, जेण एयस्स दुष्नयसाही ममावि कोवपायत्रो साहल्लयमुवेइ, किंतु निसृणेमि 'किमेस ताव मंतेइ ?' | 30 त्ति संपहारिऊण अवहिओ जाओ म्हि । एत्यंतरे जंपियं साहुणा 1 के त वि je0 विना ॥ 2 मम जणयाणि je0 विना ॥ जे ॥ 5 गहिओ 2 ॥ 6 धेया 1 खं2, घिट्टया भ्रा* ॥ 5 3 पणयणीहिं je0 2 ॥ 4 बहुमाणेण । सो वि 7 माइरै je0 ॥ 8 द्वारियमवहिओ je0 विना ॥ For Private Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ 110 पुहवीचंदचरिए पंचमे पुण्णचंद-पुप्फमुंदरीभवे ऽधम्मस्स ताव मूलं जीवदया वन्निया जिणिदेहिं । ता तत्थ चेव पढमं जइयच्वं धम्मकामेहिं ॥ 104 ॥ तं दाणं तं च वयं तं च तवो सा य देव-गुरुपूया । जीवाणं जत्थ दया, गयण्हाणं तं विणा सव्वं ॥ 105 ॥ चिरजीवियमारोग्गं सोहग्गं कामभोगपियसंगो । कुल-रूव-जसो-सुपया दयामहासालफलमेयं ॥ 106 ॥ किंच5 दया सग्गस्स सोवाणं, दया मोक्रवस्स वत्तिणी । दया दोग्गइदारस्स पिहाणं विहिणा कया ॥ 107 ॥ जीवाणं पुण घाओ कडुयविवाओ मुणीहिं अक्खाओ। जं दुहजणणसमत्थोहोति समत्था तओऽणत्या ॥ 108 ॥ जंगभगया वियलंति केइ विहडंति जायमेत्ता वि । वाला तरुणा भोगंगसंगया अंगिधाएणं ॥ 109 ॥ बहिरंध-काण-खुज्जा दोहग्गिय-रोग-सोग-गहगहिया । घोरनिरंतरवसणा होंति नरा पाणिघाएण ॥ 110 ॥ एत्तो अविरत्तमणा कजा-कज्जाइनाणपरिहीणा । जणयं तणयं पि हणंति निग्धिणा कोह-लोहिल्ला ॥ 111 ॥ 10 तत्तो नरएसु सहति दारुणं दुइपरंपरं पारा । सत्तुंजय-सूरा इव पिर्यं-पुत्ता मोहमलजुत्ता' ॥ 112 / / तओ ताहिं 'भयवं ! के पुण ते पिय-पुत्त ?' ति वुत्ते पवुत्तो मुणिवरो [5. सत्तुजय-सूरकहाणय] इहेव विजए जयौरे नयरे सत्तुंजओ राया होत्था, पुत्ता य से सूरो चंदो य । पढमो 'मुटु इट्टो' ति ठविओ जुव्राया। इयरो वि 'अलद्धजीवणो' त्ति परिभवुव्वेविओ गओ देसंतरं, मिलिओ रयणउरे सुदंसणमुणिस्स । सुय15 धम्मोवएसो पडिवन्नो सुरवित्तीओ अन्नत्थ निरवराहजीववहनिवितिं । पारद्धो तत्थेव जयसेणरायमोलग्गिउं । जाओ विस्सासट्ठाणं । अन्नया एगते निउत्तो णेण पयंडवेरिणो कुंभस्स अभिमरत्ते । साहियनियमवैयरो न पयट्टो सो तत्थ । तओ सुट्ट्यरं विस्ससिएण ठविओ णेण अंगरक्खो, पडिवनो पुत्तो, परिणाविओ पहाणसामंतदुहियाओ, निउत्तो सयलरज्जकज्जेसु । ___ अन्नया तुरियसाहणेण कयदुग्गभंगमाणीओ तेण कुंभचरडो, उवणीओ राइणो । तेणावि पडिवनसेवो 20 सम्माणिय विमुक्को गओ सट्टाणं । चंदो वि चंदो इव लद्धपसिद्धी सुहमच्छिउं प्व्त्तो॥ इओ य सो जेट्ठभाया सूरो जुवरायरिदीए असंतुट्टो रज्जलोभेण जणयवहपरिणओ वंचिऊण जामइल्ले रयणीए गओ रायवासभवणं । अन्नोमुहं च जणयं गाढप्पहारीकाऊण पडिनियत्तमाणो दिवो देवीए, 'हा ! अभिमरो अभिमरोऽत्ति को कोलाहलो, नासमाणो गहिओ अंगवाहरिएहि । एत्थंतरे ऽकस्स संतिओ ?' ति जाणणत्थं रक्खावियो राइणा । पभाए पञ्चभिन्नाओ रायभडेहिं निवेइओ 25 राइणो । तेणावि कोवग्गिधगधगितगत्तेणावि जणावन्नवायभीरुणा सव्वस्सहरणपुच्वं कओ निधिसओ । भणिया य मंतिणो 'लहुं लहेह चंदकुमारं' ति। तेहिं वि चरनरेहितो विनायवुत्तंतेहिं कहिओ रयणौरवैयरो । ततो गहियपहाणलेहा तुरियकरहवामाहिं पेसिया तयाणणत्थं प्न्य्चिय्पुरिसा। सो वि अवहारियलेहत्थो जणयदंसणुकंठिओ जयसेगमणुनविय महया तुरियतुरयसाहणेण लहुं चेव समागओ जयौरं । साणुणयं ठविओ पिउणा नियरज्जे । कयसाहुकारं पडिवन्नो मंति-सामंतेहिं । 30 राया वि पहारदारुणयाए कैदिणे तिव्वं वेयणमणुहविऊण समच्छरो सूरम्मि देहं चइऊण जाओ एगत्थ गिरिदुग्गे दीविओ। सूरो वि अकज्जायरणकलंकपंकंकिओ पणट्ठपोरुसो तहाविहकुकम्मजीवियाए कंचि कालं गमिऊण भवियव्ययानिओगेण तमेवारम्नमागओ दिट्ठो दीविएण । तओ जाइकूरयाए पुव्बवेरपञ्चयं च समुप्पनमच्छरेण 1 संकेतः~-"सुपय त्ति सुप्र्जाः-shobhnaaptyaani"||2 या य गलंति जे.॥ 3 हुन्ति जे विना ॥ 4-5 पिउ-पुत्ता जे विना ॥ Page #170 -------------------------------------------------------------------------- ________________ 10 118] surasuMdaramaNikahiya'ttakahAe हिंसादोसपक्खावयं सत्तुंजय-सूरकहाणयं । 111 पलायमाणो वावाइओ मरिऊण समुप्पन्नो तम्मि चेव वणे सबरदारओ । पारद्धिनिमित्तं च परिभमंतो दिवो पुन्चदीविएण, तहेव समच्छरेण वावाइओ, दीविओ वि सेससबरेहिं । दो वि तम्मि चेव वणे जाया महावराहा । तरुणभावे परोप्परालोयणुप्पन्नमच्छरा जुझंता विणिवाइया सबरेहिं । जाया अन्नत्थवणे दो वि कुरंगा, तहेव जुझंता वावाइया वाहेण । जाया एगम्मि चेव गयजूहे गयपोयया । तहेव मच्छरंधीकया जुझंता भट्ठा जूहाओ गहिया वणयरेहिं । परंपरेण पत्ता चंदरायस्स । तत्थ वि न सहति अन्नोन्नदंसणं, जुझंता य दुक्खं निरंभति । अन्नया समागओ 5 तत्य केवली, वंदिओ राय-नायरेहिं । कौगवसेण पुच्छियं राइणा बारणोणं मच्छराइसयकारणं । सोऊण जहट्ठियं संविग्गो राया सुयस्स रज्जं दाऊण निक्खेतो, जाओ कालेण वेमाणियसुरसंपयाभायणं । इयरे वि अणु बदमच्छरा मरिऊण पत्ता पढम नरयपुढवि । तत्थ परमाहम्मियसुरकयाई परोप्परुप्पाइयाई च दुक्खाई चिरमणुहविय कुजोणिगहणे परिब्भमिहिन्ति । [सत्तुंजय-सूरकहाणयं समत्तं.5] ता सावियाओ ! पाणिवहविरया-'विरयाणमेवंगुण-दोसपरंपरा पाउब्भवै । एयं सोऊण संजायसंवेगाहिं पडिवनं ताहिं pddhmaannuvvyN। __ tao कुमार ! मए चिंतियं 'सुंदरमिणं, संपयं कुवियाओ वि एयाओ न ममाकुसलं ववसिस्संति, ता एक्केक्कूणे चेव पंचपहारे dAI'ti । एत्यंतरे पुणो भणियं साहुणा 'भणियव्वं निचं सच्चमेव धम्म-'त्थ-कामसुहजणणं । सग्गा-'पवग्गसंगमनिबंधणं धम्मियजणेण ॥ 113 ॥ 15 सव्वस्स सच्चवाई होइ पिओ तह य पञ्चयट्ठाणं । चिटुंतु नरा, अमरा वि तस्स आणं पडिच्छंति ॥ 114 ॥ वियरंति नावयारं जल-जलणाईणि दस वि दिव्वाणि । विमलं च कुणंति जसं सवियाई सचवयणेण ॥ 115 ॥ जे पुण चवंति अलियं दुगुंछणिज्जा जणम्मि ते होंति । मित्ताण बंधवाण य विस्सासमुहं अवहरंति ॥ 116 ॥ मृया अणि?वयणा कुहियमुहा दुस्सरा अणाएज्जा । जीहाछेयाइकिलेसभायणं होति अलिएण । / 117 ॥ वंचिजंति न केणै धणो व्व सच्चरियसालिणो सच्चा । अप्पाणमप्पण च्चिय इयरे वंचंति धरणो व्य' ॥ 118 ॥ 20 तओ ताहिं 'भयवं ! के पुण ते धण-धरण ?' ति विश्नत्तेण वुत्तं मुणिपुंगवेण [6. धण-धरणकहाणयं] इहेब विजए सुनंदणे नयरे सुदत्तनेगमस्स धण-धरणनामाणो दुवे पुत्ता अहेसि । धणो निसग्गओ सुयणो सरलो पियंवओ सच्चसंधो य, धरणो उण तबिवरीओ । अस्थि य तेसिं परोप्परं पीई, धणस्स निक्कवडा, कवडेण इय्र्स्स्। ___ अन्नया धणं सयणगणेण गोरविजमाणमालोइऊण 'न मम एयम्मि धरते गिहे वि गोरवं' ति भावितेण पैरिके भणिओ धगो इयरेण 'भाय ! पूरेहि मे पाणवल्लहस्स भाउणो एगं कोऊहलं, गच्छामो भुयदंडमेत्तसारवणा धणोवजणत्थमनदेस' / धणेण भणियं 'वच्छ ! कहं पुण तत्थ धणमन्जिणियव्वं ?' / इयरेणं वुत्तं 'छिंदिस्सामो गंठीओ, तोडिस्सामो कन्ने, खणिस्सामो खत्ताई, गिन्हिस्सामो बंदाई' ति । तओ तेण ससंभमं ठइयकमेण वुत्तो एसो ऽवच्छ ! मा एरिसं पावमुल्लवेहि, एरिसं खु चितियं पि पावनिबंधणं, भणियं पि नरयसंधणं, सुयं पि अणत्थ- 30 वद्धणं ति, ता पडिहणाहि एयं पावं देव-गुरुनामग्गहणेणं, मा वीयं पि एवं जंपिहिसि' / 'न एस एवं संचल्लै' त्ति कलिऊण ईसिहसियपुव्वं वुत्तं धरणेण 'भाइ ! मए तुह चित्तमेवमणुमाणियं, न उण एरिसं मणेणावि कामेमि, 1 भाइ ! je0विना ॥ 2 ण भणियं 'छि kha2 ॥ 25 Page #171 -------------------------------------------------------------------------- ________________ 112 पुहवीचंदचरिए पंचमे पुण्णचंद-पुष्फसुंदरीभवे अत्थोवज्जणं पुण के पि महाधणमाराहिय तन्नीवीए क्रीहामो'| एमाइबहुपत्तियाविएण नेहोवरोहेण पडिवनं धणेण । तओ अकहिऊण जणयाणं निग्गया गिहाओ नयराओ जणवयाओ य । ___ अनया 'कहं पुण एस न पडिनियत्तिहि? त्ति चितणोवलद्धोवारण भणिओ जेट्ठो कणिटेण 'किं मन्ने भाइ ! धम्मेण जणो नंदै उय पावेण ?' / आह धगो "वच्छ ! 'धम्मेण जओ, पावेण खो' त्ति गोवाल-बालंगणाणं पय5 डमेयं, अहं पि एयमेव अब्भुवगच्छामि" / इयरेण संलत्तं 'जणवायवाउलिओ तुम पि तत्तं न परिभावेसि, संपयं पावेण चेव जओ दीसइ न धम्मेण' / एवं विवाए वट्टमाणे भणियं धरणेण 'करेमो समासनगामे ववहारं, परं जो मिच्छावाई तस्सेगं लोयणं हरिज्जिही' / ताहे धणेणं 'अवितहो चेव मम पक्खो, न याहमेयलोयणं हरिस्सामि' त्ति संपहारिऊण भणियं एवं हौ' ति । पत्तेहिं य गाम पुच्छिया परिसागया गामीन्न्म्न्नुस्सा। तेहिं वि सहसा . भणियं 'संपयं पावेण जओ, न धम्मेण' / तओ हरिसिओ धरणो । बीयदिणे वच्चंतेण पुणो पारद्धो विवाओ, 10 तहेव कयं दुइयनयणस्स जूयं । तं चेव भणियं गामीणेहिं । तुट्ठो धरणो । पुणो वच्चंता पत्ता एगं महाडविं । तहिं च वुत्तं धरणेण 'पडिवज्ज भाउय ! मम पक्खं , देहि वा हारियपुव्यमच्छिजुयलं, अहवा भणाहि-न कयं चेव मए जूयं' ति । तओ सच्चवौइत्तेण 'वच्छ ! कयमेव जूयं, तुह संतियाणि य मे लोयणाणि, कुणसु जं ते रोयै' त्ति धणेण वुत्ते इयरेण तहाविहतरुच्छीरपूरणेण विद्धंसियाई से नयणाई, अंतरियाई फुल्लयपडलएहिं । तहा वि 'बाललीलाइय मेयं ति मनमाणो मणागं पि न कुविओ धगो । इयरो वि कवडेण 'हा ! पावो असमिक्खियकारी अदट्ठन्बजेट्ठो 15 अहं' ति विलवंतो कह कह वि निवारिओ धणेण हरिसियमणो वच्चंतो अन्नत्थ 'भाइ ! वग्यो वग्यो' ति वाहरिउ मारदो । भणिओ धणेण 'वच्छ ! मा कुलक्खओ हौ लहुं पलायाहि पलायाहि । ति भणिओ पलाइऊण संपुनमणोरहो गओ सनयरं । धणो वि परिभमंतो, पत्तो एगे महीरुहतलं, तत्थ वि 'कत्थ गओ? किमणुहवै मे भाउओ?' ति झूरंतो दिणसेसमैवाहिऊण रयणीए वि तहेव क्लिवंतो दिह्रो सन्निहियवणदेवयाए । आभोइऊण य से महाणुभावयं इयरस्स दुजणसहावयं साणुकंपं जंपियं 'महासत्त ! अलं तस्स पाविट्ठगरिहस्स चिंताए, दोहगो 20 खु सो तुज्झ, ता गिण्हाहि एयं सयलनयणरोगनिम्महणमंजणगुलियं' / ति जंपिरी करयले गुलियमारोविय तिरोहिया देवया । धणो वि तप्पओगेण पौणनयणो बहुमन्नमाणो देवयं पत्तो रमपेरंतसंठियं सुभदनयरं । / तत्थ रायधूयाए रोगोवहयनेत्ताए वेजोवलंभहेडं परिभमंते पडहगे उग्घोसणं मुणेइ 'जो रायकनारयणं पौणनयणं करेइ तस्स राया कन्नमदरजं च देई' / तओ साणुकोसयाए छित्तो णेण पडहगो, पौणीकया पुव्वं जणप्पओगेण रायदुहिया । विम्हिएण रक्षा परिणाविओ कन्नयं संविभत्तो अद्धरजेण सयलसामंतपहाणो सह25 मच्छिउं प्व्त्तो। अन्नया रायकुलाओ पडिनियत्तमाणो दिट्ठो सुनंदणागयबंभणेण प्न्य्च्भिस्साओ। 'ईसिकयसस्थिकारं च सुनंदणनयरवासिअउव्वबंभणस्स देह दक्खिणासणाहं निस्सावयं' ति बितेण पत्थिओ य । तओ ' सुनंदणनयरागओ' त्ति सगोरवं भवणं नेऊण पुच्छिओ जणयाणं धरणस्स य कुसलबत्तं । साहियं च तेण 'जप्पभिई तुम्ह वग्यसंपओगवै यरो निसुश्री तप्पभिई महासोयानलपलित्ताणि माया-वित्ताणि चिटुंति, धरणो वि नीरोगो वीहीए ववहरई' त्ति । 30 तओ 'पडिगओ खेमेण धरणो' त्ति तुटेण कारिऊण सरीरट्टिई दिनमहग्यवत्थजुयलो नाममुद्दादक्खिणापुव्वं समप्पियमुदियलेहो विसजिओ । पडिगो माह्न्नो। णिवेइयदिवैयरो दंसियनामंकियमुद्दादक्खिणो समप्पियलेहओ य पुतखेमाऽऽमोइएण सुट्छ सकारिओ सुदत्तेण, कारियं च वद्धावणयं । आणंदिओ बंधुवग्गो । धरणो उण 1'वरोहेहि पडि जे विना ॥ 2'वायत्तेण je0 ॥ 3 संपत्तम जे. ॥4य्लेहो य je0विना । / Page #172 -------------------------------------------------------------------------- ________________ surasuMdaramuNikahiya'ttakahAe सच्चा-'सञ्चगुण-दोसपक्खावयं धण-धणयकहाणयं । 113 'हा ! कहमुत्तिनो रनाओ ? कहं वा पाविओ रायरिद्धिं सो मम पडिकूलकारी? आगो वि सुठुयरं लहुत्तहेऊ मे भविस्सइ त्ति, ता तुरियं गंतूण करेमि उवायंतरं जेण सो न होई' त्ति चिंतिऊण 'दढमुक्कंठिओ म्हि भाउणो' त्ति जणयस्स निवेइऊण गओ सुभई । आणंदिओ ध्न्नो। दुमिओ इयरो चिंतै य 'धम्माओ जओ त्ति सच्चवियमेएण एरिसरिद्धिलद्धीए, ता करेमि अज वि विवरीयमेयं, पूरेमि नियमणोरहे लहुं' ति । तओ लालिज्जमाणो वि अव्वंगभोगेहिं, पाविज्जमाणो वि रायसिरिसामित्तं, देसिजमाणो वि नरवैस्स, 5 पूइज्जमाणो वि परिवारेण, कयग्धनिग्घिणमणो कुवियप्पवाउलो कालं गमेइ । 'धणसहोयरो' त्ति सम्मओ जाओ नरिंदस्स । लद्धपसरेण य कयाइ पैरिक्के भणिओ णेण नरिंदो ऽदेव ! नरिंदा किर सहस्सक्विणो भवंति, ता कहमिमिणा धणेण तुब्भे वि वंचिय? ति । राइणा भणियं 'कहमेयं ? ति न याणामि । तेण भणियं 'जैमं न उग्याडेह तो जहट्ठियं साहेमि, अन्नहा बीहेमि इओ दाणवाओ' त्ति । तओ 'एवं' ति पडिवन्ने राइणा सिट्ठमणेण "एसो खु अम्ह नयरे चंडालो अहेसि, रायविरुद्धासेवणेण य निविसओ को इहागओ, कह नाम तुम्भेहिं अपरिच्छिओ 10 वीवाहिओ ? रायरिद्धिं च पाविओ ? त्ति, अहं पि इमिणा मेसिऊण पडिवानाजंपणो 'भाइ' त्ति पयासिओ परिवारदाणेण सुरक्खिओ धरिज्जामि, ता मोयावेहि' मं, जेण कहिंचि तित्थे गंतूण आयसुद्धिं करेमो, तुन्भेहि वि जहाजुत्तमणुचिहियन्वं" / तओ ऽसच्चमेयं ति मनमाणेण कोवाउरेणावि भणिओ सो राइणा 'भद ! धुत्तो मुट्ठो सुट्ठयरं घोराइ, ता न तए एयमन्नस्स साहियव्वं, अहं पुण तहा जैस्सं जहा तुममेयपए भविहिसि' त्ति । तओ 'आएसो' त्ति भणंतो गओ सट्ठाणं ध्र्न्नो। .. 15 राइणा वि पओसे बाहरिया पाणपुरिसा, आइट्टा य पच्छन्नं जहा 'पचूसे एगागी वच्चहरगओ धणो वावाइयव्यो' त्ति । पडिवजिऊणाणागयमेव पविट्ठा ते वच्चहरं । इओ य धणेण गाढसिरवेयणाविहुरिएण रायावसरे निउत्तो धणो । सो वि य गहियधणनेवत्थो सरीरसुद्धिकए गओ वच्चहरं वावाइओ पाणपुरिसेहिं । तओ उकैयं जलपरियारएण, जाओ हाहारवो, विनायतत्तो मुच्छिओ धणो । 'कए वि उद्धदेहिए न देहडिई कुणै' ति सोऊण जाओ सवियको नरिंदो ऽनूणं सरलसहावो, पुनाहिओ य धणो, तेण पुण महापावपेल्लिएण आयवहाए चेव एवं- 20 विहं वितहमुल्लवियं' ति कयनिच्छओ गओ धणसमीवं । संबोहिओ संसारसरूवसाहणेण, भणिओ य 'न तए एत्थ कस्सइ कुप्पियन्वं, जो सयमेव तेण मनू समायड्ढिओ' / 'एवमेवं ति वज्जरिओ पुचवैयरो । तओ किच्छेण पवत्तो सरीरद्वीकरणे धणो । 'किं पुण तस्स एरिसववसायकारणं ?' ति वियकंतो कालं ग्मेउमार्द्धो। ___ अनया पुच्छिओ णेण विजयकेवली तन्निबंधणं गइविसेसं च । सिह केवलिणा 'तुम सच्चवाई धम्मसीलो सव्वजणबहुमओ विवरीयसरुवस्स तस्स पओसहेऊ संवुत्तो सि, न उण पुचभवियं विसेसकारणमत्थि । उपवनो 25 य सो बराओ इहेव नयरे चंडालदारिया नवजुव्वणा य अकोसमाणी जीहाछेएण विवाइया भत्तुणा जाया इहेव गणियादारिया, तहेव भुयंगेण विणासिया इहेव रयगदुहिया संजाया कुरूवा वंकदुग्गंधमुही मूया बहिरा य पामापरिगयतणू जणणीए वि मुठुअणिहा कटेण संपयं चिटई' त्ति । एयमायनिय निन्विन्नो संसारकाराहराओ धणो पुत्तं नियपए ठविऊण पडिवन्नो सामन्नं । परिवालिऊण य चिरं गओ सुरलोयं, सुहपरंपरेण परिनेव्वाणं च । इयरो वि वराओ दुहसंतत्तगत्तो चिरं भवाडवीए परियडिस्सइ त्ति । [धण-धणयकहाणयं समत्तं. 6 ] 30 1 हिताव जेण je0विना ॥ 2 ते वेढयं । इमो je0विना ॥ pu0 15 Page #173 -------------------------------------------------------------------------- ________________ पुहवीचंदचरिए पंचमे पुण्णचंद-पुष्फसुंदरीभवे [ 5. 119ता धम्मसीलाओ ! अलियवयणविरया-'विरयाणमेरिसा गुण-दोसा हवंति । तो तहेव पडिवमा ताहिं सन्नाहि अलिय्व्य्न्न्निवित्ती। अहं पि 'सुंदरमेयं, अओ परं न मं वंचिस्संति एयाओ' त्ति विमुक्का मए एयस्स दो दो पहारा । 'तिनि तिमि चेव दाई' ति भावयतो तहेव चिट्ठामि । एत्थंतरे पुणो वि भणियं मुणिवरेण___'न य घेत्तव्वं सव्वं परदवं जं न सामिणा दिन्नं । जं पावमूलमेयं पि वनिय वीयमोहेहि ॥ 119 ॥ जह पीडेइ हणतो जीवं जीवो तहा हरंतो वि । तम्हा परिहरियव्वं परधणहरणं पयत्तेण ॥ 120 ॥ कर-चरणछेयणं मूलभेयणं गुंव-खोडयक्खेवं । वहबंधणमुब्बंधणमिहई पि लहंति हरणाओ ॥ 121 ॥ परलोयम्मि दरिद्दा दासा पेसा य वाहणा हुंति । पचंति चिरं नरए जीवा परदन्बहरणेण ॥ 122 ॥ परदव्वहरणविरया विस्सासपयं हवंति लोयस्स । कित्तिं सुहं च विउलं पावंति इहेव जम्मम्मि ॥ 123 ॥ 10 परलोए धणहाणी न होइ, सिज्झइ समीहियं सव्वं । चिंताईओ वि धुवं जायै सुइसंपयालाभो ॥ 124 ॥ नायमिह सिद्धदत्तो कविलो भट्टो य आणुपुबीए । नियमा-'नियममुहा-'सुहलाभफलुप्फालणे तुम्ह' ॥ 125 ॥ तओ कयंजलीहिं 'के ते सिद्धदत्त-कविल ? ति पुच्छिओ मम पिययमाहिं पभणिओ महरिसी [7. सिद्धदस-कविलकहाणयं ] इहेव विजए विसालच्छनयरे माइदत्त-वसुदत्तनामाणो वणियकुलुभवा दोनि मित्ता अहेसि । पढमो मुणिसमी15 वपडिवनथूलपरंधणहरणविरमणो, न इयरो । पयणुधणा य दो वि विवणीसु क्वहरति । पढमो सुद्धववहारेण, बीओ कूडतुल-कूडमाण-तप्पडिरूवभंडेहिं । तहा वि न सुट्ठ लहै-वसुदत्तो त्ति । पयट्टा गहियतहाविहप्पमुल्लभंडा पुंडौरं । इओ य तनयरसामिणा वसुतेयनराहिवेण अयंचयं कंचि भण्डागारियं लिच्छंतेणे परिच्छानिमित्तं निउत्ता पञ्चइयमणुस्सा महग्याभरणाणि मग्गेसु ठविऊण पत्तलदुमसालानिलुक्का निहालंता चिट्ठति । गहिउकामं च कंचि दट्टण महया सर्वेण खंकारिति । अओ न कोइ ताइं गिण्हइ । गिन्हंतं च 'तकरं' ति करिय दंडंति । तओ ते वि 20 वणिणो एगत्थ सरयदिणयरभासुरं पुरओ मणिकुंडलं पासंति । तओ 'अहो ! सयंवरा सिरि' त्ति जंपंतो वलिओ तयभिमुहं वसुदत्तो । 'नणु हालाहलं विसमेयं' ति बितेण वारिओ इयरेण नियत्तिऊण य वैकतो दूरेण । तस्स बोहणत्यं सिट्टो दिहवुत्तंतो माइदत्तेण, जहा __[ 3. देव-जसवणियदिटुंतो ] किर अम्ह नयरे देवो जसो य दो वणिया साहारणववहारिणो अहेसि । देवो सावओ अदिन्नं न गिहै, 25 इयरस्स नत्थि नियमो । अन्नया वियारभूमीओ नियत्तमाणेहिं दिलै मग्गासन्ने निवडियं कणयकुंडलं । देवेण वयभंगभीरुणा न निहालियं पि । जसेण तल्ल जाए तयावहीरियं पि मगंतरेण गंतूण संगोवियं, चिंतियं च 'महाणुभावो देवो जस्सेरिसी अलोभया, तहा वि एयसाहारणमिणं क्रिस्सामि। अन्नया नयरंतराओ तं च अन्नं च साहारणभंडं विणिओइऊणमाणियमणेण पभूयं पडिभंडं । कया देवेण आय-व्ययनिरुवणा । 'पभूयं पडिभंड' ति सवियक्केण पुच्छिओ जसो । जाहे सो अन्नमनाइं वागरेइ ताहे सवहसा30 विओ काऊण सविसेसं पुच्छिओ । कहिए सब्भावे निद्धारिऊण नीणियमावणाओ अहियं भंडं संगोवियं जसेण नियमंदिरे । नवरं तीए चेव रयणीए खत्तं दाऊण तं च अन्नं च अवहरियं तकरहिं । विसनो जसो भणिओ देवेण 'मित्त ! 1 गुव्व खं1, गुत्त भ्रा0 ॥ 2 यमेसु सुहा-सुहप्फलु खं1 खं2 ॥ 3 परदव्वह भ्रा0॥4 "लन्धुमिच्छता" खं पटि., ख्र्त्ति.॥ Page #174 -------------------------------------------------------------------------- ________________ surasuMdaramuNikahiya'ttakahAe परघणाहरण-हरणगुण-दोसपक्खावयं सिद्धयत्त-कविलकहाणयं । 115 अन्नायागयधणमणत्थनिबंधणं चेव होइ, ता करेहि संपयं तन्निवित्ति' / अब्भुवगयमिणं जसेण । दुइयदिवसे समागया देसंतरवणिया दिनं तेसिं तं विवणिभंडं । संपत्तो दुगुणो लाभो । तुट्टो जसो । जाओ सन्भावसावओ त्ति । [ देव - जसवणियदितो समत्तो. 3 ] 125 ] ता भद्द ! नायुवज्जणे जयव्वं किमेइणा परिणामत्रिरसेण चोरंकारहेउणा परधणगहणेणं ? ति । एवमुत्तो वि बला नियत्तिऊण गिण्हतो तं वसुदत्तो गहिओ नित्रभडेहिं, उदालियं भंडं । माइदत्तो वि त्रिसन्नचित्तो भणिओ 5 तेहिं 'महासत ! मा विसायं गच्छ, एहि रायसमीवं, इमिणा सत्तेण करिस्सइ ते महापसायमवस्सं महाराओ' त्ति । माइदत्तेणें भणियं 'ममावि भंडं वेचूण मुयह तात्र एयं खमह एवं बुद्धिखूणं बालसहाबस्स एयस्स, एसो चैत्र महापसाओऽम्ह, किं गामेल्लयाणं रायदंसणेणं ?' / तओ तेहिं 'तुह वयणेण चेत्र मुको अम्हेहिं एस, तुम पि रायदंसणेण करेहि अम्ह पसायं' ति चिंतेहिं सविषयं नीओ रायमंदिरं । दंसिओ नरिंदस्स । निवेइओ कुंडलदंसणाइवैयरो । राणा व पुच्छिओ माइदत्तो ऽकिं पुण तुममेत्रं निरीहो सि ?' ति । तेणावि 'गुरुपायपसाएणं' ति भणिऊण 10 कहिया नियमगहणवत्ता । तओ तुट्ठेण राइणा दिनविउलजीवणो निउत्तो भंडागारे एसो जाओ महिड्ढिओ सव्त्रजणसम्मओ य । वड्ंतगुरुबहुमाणो भद्दयभावमणुहविऊण समाहिणा कयदेहच्चाओ जाओ इहेव विजए चंदामाए पुरी पुरंदरसेओसईए भारियाए कुच्छिसि पुत्तभावेण निव्वत्तियसयलपमोयकिच्चो पइट्ठियसिद्धदत्ताभिहाणो समए संगहियकलाकलावो वीहीए ववहरंतो चिट्ठर । इओ यसो वसुदत्तो तहा कूडतुलाइणा दुहजीवियाए जम्ममैवाहिऊग विचित्तयाए कम्मपरिणामस्स जाओ 15 बंगालसन्निवेसे माहणदारओ, नामं च से कविलो त्ति । वढतेण य तेण झीणो जणयविहवो तहा वि तहाविहदरिहदुहिया गाहिओ पिउणा पाणि । जायकैवयडिंभरुवस्स य कालग्याणि से जणयाणि । अन्नया दुत्थिओयरा घरिणी छणितो निग्गओ घणज्जणनिमित्तं । नाणाविहकुकम्मेर्हि किलिस्सिकण बहुकालं मिलिओ कस्सइ कपडियस्स । भणिओ य तेण 'जै धणत्थी ता किमेवं निरत्ययं किलिस्ससि ? गच्छ, चंद्राभापुरीदेवयाए नामओ गुणओ य आसाऊरियाए पाडिचरणं करेहि, जेणं चिंतियत्थसिद्धी लहुं भवः' / एयमायन्निय पत्तो कविलो चंदाभं । 20 सुभूओ कसुर हिकुसुमपूओ पणामपुच्वं विश्नविय देवयाए पुरओ निम्नो कुससंथारए । तैयरयणीए भणिओ देवीए ऽभट्ट ! कीस लंवेसि ?' त्ति । तेण भणियं 'सामिसालिं दव्वं जाएमि' | 'केरिस ? कया मम समप्पियमासि ?' ति वृत्ते देवयाए पुणो जंपियं विप्पेण 'किं भयवई पच्चक्खसयलजणमणसिया मं वरायमेवं विप्पयारेइ ? सव्वा निव्त्रिनो हं जीवियन्त्रयाओ, वरं परमेसरीए चेवोवहारतं पत्तो म्हि' / तओ विन्नायतन्निच्छया 'जै एवं ता मम पिसाओ पोत्थियं गहाय नयरीए विक्किणेज्जासि, लभिस्ससि पंचरूवयसयाई, न इओ परमनं 25 मग्गियव्वं' / ति मंतिऊण तिरोहिया एसा । भट्टो वि पभाए पोत्थियात्रिक्कयनिमित्तं परिब्भमंतो रूत्रयमेत्तं पि अलभमाणो पत्तो सिद्धयत्तसमीवं । तेणावि 'भट्ट ! केत्तिएण पोत्थिया लब्भइ ?' त्ति वृत्ते पडिवुत्तं विप्पेण 'पंचहिं रूत्रयस एहिं ' / तओ ऽकिमेत्थ लिहियं ?" ति सकौयमवलोयंतेण दिट्ठो सिलोयपाओ " प्राप्तव्यमर्थं लभते मनुष्यः" / परिभाविओ भावत्थो, 'अवितहमेयं' ति ठियं चित्ते । तुट्ठेण य दिनाई से पंचरूत्रयसयाई । तुट्ठो चलिओ सदेसस्स कविलो । अंतराडवीए गहिओ भिल्लेहिं 'इसरो' त्ति बंदिग्गहणेण चिरं कयत्थिऊण कंठगयप्पाणो 30 मुको निरासो चेव गओ नियमंदिरं । 1ण युत्तं 'म 1 भ्रा0 ॥ 2 जेण लहुं चितियत्थसिद्धी होइ' / पय' je0दिना ॥ 3 पट्टि 1 2, पिट्ठिप भ्रा* ॥ For Private Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ पुहवीचंदचरिए पचमे पुण्णचंद-पुप्फसुंदरीभवे । 5. 126सिद्धदत्तो चि दिवसंते पिउणा निरूवियाऽऽय-व्वएण पुच्छिओ रूवयवयद्वाणं । दंसिया सुरण पोत्थिया । तो 'अत्थाणवयगो सि' त्ति कुविएण पोत्थियासहिओ चेव निच्छुढो, भणिओ य 'न रूवयरहिएण गिहमागंतव्वं' ति । तओ अत्थमिए दिवायरे 'न एत्तियसहस्सेहिं विणा एमि' त्ति कयनिच्छओ निग्गओ सिद्धदत्तो । 'पिहियाई नयरदाराई ति निसिगमणत्थं पसुत्तो विवित्ते जुनदेउले । 'पुन्चोवत्तनासो नत्थि' ति भावयतो निन्विसाइत्तेण 5 पाविओ सुहनिदं । ___ इओ य तीए चेव पुरीए राय-मंति-सेटि-पुरोहियकन्नयाणमन्नोन्नाणुरायनिब्भराणं विप्पओगभीरुयाणं संलावो संवुत्तो ऽकिल बालभावप्पभावेण सुहमित्तियकालमणुभूयं संपओगमुहं, संपयं पुण पडिवनाओ वेरिणा जोवणारंभेण, न याणिमो कहिं पि कहिं पि विहिपवणेण पणोल्लियव्याओ ?' ति । ताहे रायसुयाए वुत्ताओ ताओ ऽह ला ! जै एवं ता जाच जणएहिं न कस्सइ वियरिजामो ताव करेमो सयमेव के पि एग वरं जेण न विउज्जामो' 10 ति । पडिवनमिणं सन्नाहिं । तओ रायसुयाए देसन्तरागो रायसेवओ 'महाकुलप्पसओ' त्ति कलिय वाहरिऊण पच्छन्नं विनत्तो पत्थुयत्थे । जाहे न पडिबज्जइ ताहे भणिओ 'जै नेवं पडिवज्जसि तओ तुहोवरिमत्ताणं घाएमि'| तो 'न अन्नहा मोक्खो' त्ति पडिवनं तेण । 'अमुगरयणीए अमुगत्य जुन्नदेवउले चौरो वि परिणेयवाओ' त्ति ठाविए सिद्धंते निग्गोराय्पुत्तो। तयणु 'अहो पिवीलिय ब एगग्गहा कन्नगहियवग्धि व्व अगह-मोक्खसुहा, पिसाइ न्च छलणसीला रमणी होइ, पेच्छ चौरो वि कहमहं छलिओ एयाए ?' ति चिंतासायरगओ ठिओ निरूवियदिणं 15 जाव । तयंते पुण 'कहमहं सामिदोहेण छणमयलंछणुज्जलं नियकुलं कलंकेमि ? त्ति कयसंकप्पो पोसे चेव निग्गी नयरीओ सो महायसो । सा वि रायदुहियाऽभिन्नरहस्सचेडीसहाया गहियविवाहोवगरणा पढमपहरद्धे समागया तं देवउलं, दिवो सुहपसुत्तो सिद्धदत्तो । संभंताए ऽकिं निर्चितो मुवसि ?' ति भणंतीए विबोहिऊण गाहिओ क्र्ण्। निवित्तिओ गंधववीवाहो । कओ कंकणबंधो, अगहियसंकेयत्तेण अणुल्लवंतो आसंघियपेमगुणं भणिओ तीए ऽपूरिया मम मणोरहा, अन्नासि पि तिन्हमेवं चेव पूरियव्वा, कत्थ पुण वाहणाई जेहिं पलाइस्सामो?' / सो वि 'सव्वं सुंदरं 20 होही, संपयं ताव निदाइओ म्हि' त्ति वोत्तण ठिओ मुत्तवेड्डएण । तीए वि 'किं मन्ने न होइ सो एसो ? त्ति संकियाए पलोइओ पुवाणीयसरावसंपुडपईवेण, मुहलालियं सुरूवं च तं निउणं निहालिंतीए दिट्ठा पोत्थिया, वाइओ सिलोग्पाओ। तओ 'अहो! सच्चमेयं' ति सुठु तुट्ठा सेसियाण पञ्चायणत्यं करयलघोलियकज्जलेण 'किं कारणं दैवमलंघनीयं' ति दुइयपायं लिहिऊण गया एसा नियमंदिरं । एवं दुइयपहरे मंतिदारिया वि 'तस्मान शोको न च विस्मयो मे इय तैयपायं लिहिऊण प्द्दिग्या। तैयजामे सेद्वितणया 'यदस्मदीयं न हि तत् परेषाम्' इति 25 सिलोग पूरिऊण गया सगेहं । एवं चउत्थपहरे उबरोहियसुया वि, नवरं लिहिओ तीए इमो सिलोगोव्यवसायं विदधात्यन्यः फलमन्येन भुज्यते । पर्याप्तं व्यवसायेन प्रमाणं विधिरेव नः ॥ 126 ॥ ताव य 'अम्हमेसावराहो भविस्सई' त्ति नाऊण निवेइओ चेडीहिं तज्जणणीण एस विय्रो। ताहि वि नियनियपईणं । तओ 'सो पहिओ पभाए न लब्भिहि' त्ति संभंतेण राइणा तयाणयणकज्जे पेसिओ फान्न्प्रिय्न्नो। पडिबोहिओ य तेण गहिरतूरनिग्योसेण सेट्टिनंदणो । आरोविओ रायवारणं । महया विच्छड्डेण पाविओ रायभवणं . 30 'पुरंदरंगरुहो' त्ति परियणाओ वियाणिऊण हरिसिओ नराहिवो । पुरंदरो वि सन्चरयणि नयरतिय-चउक्क-चच्चरेसु तमन्नेसिऊण लद्धोदंतो तक्खणमेव पत्तो रायसमीवं, विन्नायतत्ता सेसकनाजणया वि । विम्हिया सव्वे वि कन्नानेहविलसिएण जामाउयपुन्नपगरिसेण य । ताहे रन्ना कारिओ महाविवाहपमोओ, दिनाई पंचगामसयाई 1 जुन्नदेउले खं1 खं2 ॥ 2 देउलं je0 ॥ Page #176 -------------------------------------------------------------------------- ________________ 135 ] surasuMdaramuNikahiya'ttakahAe सीलमाहप्पपक्खावयं सीलसुंदरी कहाणयं । 117 जामाउयस्स । एवं सो असंभावणिज्जसुहसमिद्धिसमुद्धासिओ चिरंजीवियमणुवालिऊण गुणसेहरगुरुसमीवे विनायपुव्त्रभवो भात्रसारं साहुचरियेमणुद्धिऊण गतो सुरालयं, कमेण सिद्धालयं च । कविलो वि उयरभरणर्चितातिरोहियधम्मसन्नो अट्टवसट्टो कालं काऊण निवडिओ कुजोणिकडिल्लुम्मि । [ सिद्धयत्त-कविलकहाणयं समत्तं. 7 ] ता धम्मणीओ ! एवंविहा गुण-दोसा परघणहरणविरयाऽविरयाण पाणिणं ति । एयसवणुब्भूयगुरुसंवेगाहिं जंपियं मम पणइणीहिं 'भयवं ! अम्हेहिं पिन घेत्तव्वं चोरंकारकारणं परधणं, नियघरर्यं पिपैदिविचणेणं ति, पडिवन्नं तुम्ह समक्खमेयं पि तैयं वयं' / ओ 'कल्ला भायणीओ ! सोहणमिणं' ति साहुणाऽऽणते अहं पि 'मुट्ठ सुंदरमेयं नेदाणिमेयाओ मम 'गेहं वंचिस्संति' त्तिनियत्ततैयतैयपहाराभिप्पाओ तहेव सुणेमि । तावय पुणो वि वज्जरियं निरवज्जचरिएण 10 जैवरेण "भद्दाओ ! सुणह अनं पुत्रं कल्लाणमंगलं सेयं । सीलं सव्ववयाणं सिरोमणी सुणिजणाहं ॥ 127 ॥ वाजपई पिय कुलंगणाणं गणिज्जए एयं । 'परपुरिससंपओगो मणसा वि न कामियन्त्रो' त्ति ॥ 128 ॥ एयं पाळंतीणं विस-विसहर-वारि- वन्हि - वेयाला । pu~lli गईंदा रुंदा इहेब जम्मे न पहति ॥ 129 ॥ छज्जर माणो, तेओ वियंभए, फुरै फारमाए । आससि-सूरं पसरै जयम्मि कित्ती सैजणस्स ॥ 130 ॥ 15 रूवं सोहग्गसिरी सुपुत्तसंपत्ति चित्तनेव्वाणं । सग्गा-पवग्गसंगो जायै सज्जो परे लोए । / सीलविउत्ता सत्ता इहेव नासोह- सवण करहरणं । धण-बंधुविप्पओगं हीलं निंदं च विंदंति ॥ परलोयम्मि नपुंसा दुरुवदोह ग्गिणो भगंदरिणो । रंडकुरंडा वंझा निंदू य हवंति दुस्सीला ॥ नेलंछणमणुजम्मं नर- तिरियत्ते सति ते बहुसो । पञ्चंति पुणो वि पुणो नरयहुयासे मलियसीला ॥ 134 ॥ सीलेण मुहपवाई संपत्ता सीलसुंदरी पवरं । दुल्ललिया पुण दुस्सीलसालिणो निवडिया दुक्खे" / / 135. / / 20 तओ का सा सीलसुंदरी ? के वा ते दुल्ललिय ?' चि ताहिं पुच्छिओ वज्जरिउमारद्धो महामुणी 133 ॥ 5 131 ॥ 132 // [ 8. सीलसुंदरीकहाणयं ] आसि इहेब विजए विजयवद्धणे नयरे वसुपालसेट्ठिणो सुमालाधरणितणुरुहा सुंदरी नाम दारिया । सा य सयलकलापैत्तट्ठा जिणसासणे लट्ठा सावयसामायारीनिग्धडा रूत्र-लायन्न- गुणेहिं मुडुला जाइज्जमाणी विसमाणकुविवेहिं सेद्वि-सत्थवाहप्पभवेहिं असंखसारेहिं वणिकुमारेहिं पिउणा न कस्सर असाहम्मियस्स दिन्ना, दिना उण 25 तनयवासिणो सुसंपत्तसावयगुणरासिणो समाणवयस्स सुभदसावयस्स । रंति य तयलाभाणुतत्तचित्ता तदने पसं संति सुभद्दपुन्नपरिणई, निंदंति नियगुणगणं, रूसंति देव्वस्स, चिट्ठति तकहाविणोएण । अनया तग्गुणसवणावज्जियमणा दो भट्टतणया दो वणियतणया एगचित्ता एगगोद्विविलासिणो नियविन्नाण-रूत्रगव्वियमणा तीए सह संगममहिलसंतापयत्ता नाणाविहोवासु । कहं ? - कयविसेसुभडसिंगारा चिद्वंति तीसे निग्गम-प्पवेसदेसेसु, पति ललियमहुरवाणीए छप्पन्नयगाहाओ, जंपति विचित्ताओ अन्नौत्तीओ । तहा वि तीए कलियतयाकूयाए वि 30 1 यमाराहिऊण गओ je0 विना ॥ 2 अम्हाहि je0 विना ॥ 3 सीलव्वयं वयाणं सि je0 ॥ 4 संकेतः" पुल्लित व्याघ्रः" ॥ 5 घरिणि 1 ॥ 6 संकेत:- "पत्त त्ति बहुशिक्षिता" ॥ 7 सङ्केतः- "निग्ध ति कुशला" ॥ 8 सङ्केत:- "लष्ट ति सुन्दरा" ॥ 9 झुरंति saM1 भ्रा0 ॥ 10 संकेत:- "छप्पन्नय त्ति शृङ्गारगाथाकोश विशेषः " ॥ For Private Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ 1 o मुणिकावणा भणिया सुंदरीए सही 'हला ! महापात्रमेयं जं पडिवनव्या वि पाणिणो परेसिं पावबुद्धिं वियरंति, ते हि अप्पाणं परं च नियमा दोग्गईए निवाडिन्ति' / तमायन्निय नायनिच्छयाए भणिया ते गाए 'भद्दा ! मुयह तयग्गहं जै सुहं जीविउमिच्छह' / तहा वि अनियत्तग्गहेहिं तेहिं आराहिओ मंतसिद्धो । तेणावि कसिणं उदसिरत्तीए नीया ते नयरुज्जाणं । आलिहियं मंडलगं । पूइऊण तम्मज्झोवैद्वेण पारद्धो मंतजावो । अर्चितसामत्थयाए मंतस्स बंभचेरपोसहिणी एगागिणी पत्ता आणीया तत्थ सुंदरी । तीसे तेयमसहमाणी 10 'आ पाव ! किमेरिसे पावकम्मे निउत्त म्हि ?' त्ति मंतसिद्धं भणिऊण पउत्था मंतदेवया । सुंदरी वि देवयावेसोवह निद्दा दीविउज्जोएण समंतओ वणगहणं निज्झायमाणी 'हा ! किमेयं ?' ति विम्हय-संभमुब्भंतलोयणा नमोकारसरणपरायणा जाव चिट्ठा, ताव भणिया ते सिद्धेण 'अरे ! समागया एसा तुम्ह दैया, करेह जं वो रोय ' ति । ते वि 'जो पढमं छिविही सो चेव पढमं रमिहि' त्ति कयसंकेया सममेव पहाइया तयभिमुहं । थंभिया य तक्खणा ते विघ्नाय सुंदरिसीलव्वयनिच्छ्याए उज्जाणदेवयाए । ते तहाकट्ठभूए पासिऊण भयसंभंतो चलणेसु 15 निवडिऊण भणियाइओ सिद्धो ऽभयवै परम जोगिण ! न मुणियं मए तुह माहप्पं तेण एरिसं ववसियं, न पुणो एवं करिस्सं, खमाहि संपयमिणं, देहि दीणाणणस्स अभयं' / एवं पुणो पुणो विघ्नविंतस्स तस्स अलद्वपडिवयणस्स चैव पहाया रयणी । दिट्ठो सो वैयरो नयरजणेण । परंपराए समुप्पनकउगा मिलिया नयस्प्पहाणा । समागओ सयं सूरराया । पच्चभिनाया जणेण ते सुंदरी य । 'को एस वैयरो ?' त्ति पुच्छियं नरिंदेण । जाहे न तरंति जंपिउं दुल्ललिया, सुंदरी vi'na याणामि' त्ति जंपती लज्जोणया चिट्ठइ ताहे अभयं जाइऊण साहिओ परमत्थो 20 सिद्धेण । तब्वेलं च देवयाविसज्जिएहि दुल्ललिएहि वि भणियं 'देव ! एवमेयं' ति । तओ कुविएण राइणा 'अरे पावा ! मम नयरे एवं ववहरह ?' त्ति वितेण बंधाविऊण य पवेसिया ते चौरो विचारयं । विज्जासिद्धो वि 'अरे पाव ! ममावि अंतेउरमेवमवहरिहिसि तुमं ति महाडंडारिहो सि सुहु, तहा वि अभएण साविओ सित्ति तुरियं होसु निव्विसओ' त्ति निन्भच्छिऊण मुको । अप्पणा वि चत्तवाहणो सह पौरेहिं निवडिओ सुंदरीए चलणेसु । तावय समागओ वसुपालसेट्ठी अब्भुट्टिओ सुंदरीए । 'घण्णो तुमं जस्सेसा सीलसुंदरी दुहिय' त्ति पसंसिओ रम्ना । 25 सेट्टिणावि भणियं 'देवो चेव धनो जस्स पयच्छायाए एसा संवसई' / ताहे तुट्ठेण राइणा कओ करभररहिओ 30 118 पुहवीचंदचरिए पंचमे पुण्णचंद - पुप्फसुंदरीभवे [ 5.136 'अहो ! avivegaviyaMbhiyaM'ti भावरीए दिट्टिदाणमेत्तेणावि अणासासिएहिं तेहिं भूरिरित्थव्वएण उवयरिया काइ परिव्वाइगा । सा उण बहुसो वि उवसप्पन्ती सम्मत्तमालिन्नभरण नावलोइया वि तीए, तहा वि कोवंजयधट्टयाए भणिया सा कहंचि परिव्वाइगाए - 'धम्मो जिणेहिं कहिओ सव्वजियाणं दयाविहाणेण । तेसु दुहिएसु सुंदरि । ता कुणसु दयं पयत्तेण' ॥ 136 ॥ 5 सुपालो सुभद्दो य, दिनं तिलयैचौदसमाभरणं सुबहुं च महग्घमंत्ररं सुंदरीए । पवेसिया य एसा मुत्रड्डविच्छड्डेण नयरब्भंतरं । तप्पभिरं च पसिद्धा सन्जनयरे ऽसीलसुंदरि ' त्ति । एवमकलंकसीलगुणेण अहाउपज्जंते पत्ता एसा सुरलोयं. पुणो सुहपरंपरेण सिक्लोयं ति । इयरे उण गुत्तिनिरोहतिरोहियसुहसाया कयसव्वस्सहरणा चिरं किलिस्सिऊण मया गया सकरपभं नरयपुढविं । तओ वि उच्चट्टा नरय-तिरिक्खेसु नेलंछणाइदुहरूंकडे निवडिय त्ति । [ सीलसुंदरीकहार्यं समत्तं. 8 ] ** 1 सङ्केत:- "कार्य ( 1 घं ) जयति पक्षिविशेषः" / "काक" खं2Ti0 ॥ 2 पव्वाइगाए भ्रा0 ॥ 3 'बोदसि' जेविना ॥ 4 यचोदसमाहरणं जे विना ॥ Page #178 -------------------------------------------------------------------------- ________________ 144] surasuMdaramaNikahiya'ttakahAe परिंगहविरता-'विरतगुण-दोसपक्खावयं गुणायर-गुणहरकहाणयं । . 119 पियधम्माओ ! सीलव्त्रयपालणा-पालणेसु एवंपयारा गुण-दोसा संभवंति । एवं सोऊण संविम्गाहिं ताहि कओ सन्याहिं परपुरिसनियमो । __ अहं पि महापावो 'महासुंदरमिणं, निव्वाणो दाणिं मे ईसाचिंतानलो, संपन्ना परमा मणनेव्वुइ' ति वियागंतो वि एक्केवप्पहारदाणपरिणो तहेव सुणेमि । तात्र य उप्फालियं फलिहविमलासएण sAhuviMdAraeNa'kIrau परिग्गहस्स वि परिमाणं माणमहणवयणाओ । एयं कुणमाणो जं करेइ दुक्खाण परिमाणं ॥ 137 / / 5 एग जस्स कलत्तं चिंता वि ह तस्स थोविया होइ । सा दुगुणाइ कमेणं वडढइ एकेकवुड्ढीए ॥ 138 ॥ एवं पत्ताईस वि हरि-करि-रह-करह-भवण-दविणेस । वडदंतेसु वि वडढड मणसंतावो मणुस्साणं ॥ 139 ॥ अपरिग्गहाण जा होइ नेव्वुई पसममुहियहिययाणं । वेयंति मुणिवरे च्चिय तीसे सुरसं रसं, na'ne ॥ 140 ॥ एत्तो अनियत्ता पुण आयासकिलेसचिच्चिअच्चीहि । पञ्चंति लोहवसया संते वि धणे असंते वि ॥ 141 ॥ कजा-कज्जमणज्जा न मुणति कुणंति दुक्कयसयाई । विसहंति जो बहुहा जणधिक्कारं इहभवे वि ॥ 142 ॥ 10 पेच्च उण णंतखुत्तो नरय-तिरिक्खेमु तिक्खदुक्खाई । अणुहुंति चिरं सच्चरियदूरिया दुरियभरविहुरा । / 143 ॥ नंदंति सुहेण गुणायरो ब्व इच्छाए चिहियपरिमाणा । इयरे उण गुणहरवाणिओ च पावंति दुइनिवहं ॥ 144 ॥ अह 'भयवं ! के ते गुणायर-गुणहर ?' ति वुत्तो मम पत्तीहि पवत्तो साहिउ~ रिसिसीहो [9. गुणायर-गुणहरकहाणयं ] इहेद विजए जयस्थलसन्निवेसे विटु-सुविठुनामाणो दो वणिया भायरो अहेसि । तेसिं च विठ्ठ मुहसंचय- 15 सीलो न वट्टै लोयववहारे, न सम्माणेइ सयणगणं, न सुत्थीकरेइ परियणं, न उवयरेइ मित्ताणं, न सिरिहायै उदारचित्ताणं, नाणुकंपेइ दुत्थिए, न पूएइ धम्मिए, न करेइ अंगभोग, न अब्भवहरै जहाजोग्गं, निवारियभिक्खायरप्पवेसो, अब्बोच्छिन्नधणज्जणकिलेसो, गरहिज्जतो मग्गणगणेहि, सोइजंतो सज्जणेहि, हीलिज्जतो धणड्ढेहि, उवहसिजंतो वियड्ढेहि निच्चं दुहिओ कालं गमेइ । इयरो उण सयलोचितवित्तिपवित्तियवित्तो सया सयायारपवित्तो सुसंतुट्ठचित्तो साहुवाओदयसंसित्तो कप्पपायवो इव जणमणोरहेहिं संवड्ढइ । अन्नया घरंगणागओ सुबिटुणा खमरिसी 'अहो ! जंगमं तित्य' ति मन्नमाणेण पडिलाभिओमणुनभोयणेण बद्धं च भोगभूमिमणुयाउयं । विट्ठणा उण ईसि हसिऊण भणियं 'अहो ! करचंडा एए ववसायासमत्था पासंडेण परघराइं मुसंति, ता किमेसिं दिनेण होइ ?' ति । तप्पच्चयं च बद्धमणेण नीयगोयमंतरायं च । दिट्ठा य कयाइ तेण खन्नवाइणो, पारद्धा अत्थकहा । भणियं च तेहिं 'अत्थि एयस्स नयरगिरिणो नियंबे महानिहाणं, न य अत्थि घ्न्न्साम्ग्गी'| विटुंणा हसिऊण वुत्तं 'अहं संपाएमि' / तेहि भणियं 'जै एवं तो तुज्झ वि भाग दाहामो, 25 नवरं न पयासियरमेयमन्नस्स' / एवं विनिच्छिए निरूवियं तेहिं रिक्खं , कया बलिपूयासामम्गी, जाओ विटुणो अत्थरओ । अकहिऊण कुटुंबस्स गओ तेहिं सद्धिं गिरिनियंवं । दंसिओ तेहिं पलासतरुसाहाओ पायओ धरणिमणुपविठ्ठो, पढियं च "ध्रुवं बिल्व-पलासयोः' इति । तुटेण पुच्छियं विट्ठणा 'किमेइणा तं निहाणं पत्तं न वा ? | तेहि भणियं 'पत्तं, जओ धरणिपवेसे थूलो एस पाओ' / विद्रुणा भणियं किमेत्थ अत्थि ? / तेहिं भणियं 'रसे परिच्छा, जै पायाओ रसो रत्तो नीई तो रययाणि, पीए कंचणं, सिए रुप्पयं' ति । कउगेण हओ सत्थेण । 30 'रत्तो रसो' त्ति तुहा सव्वे । पूओवयारपुव्वं कड्ढिओ निही । तो भणिओ विठू 'आणेहि सगडियं, जेण तमा 1 संकेतः-"चिञ्चिअञ्चीहि ति वहिज्वालाभिः" ॥ 2 संकेतः-"सिरिहायै त्ति श्लाघते" ॥ 3 पायवो ध' je0 ॥ 20 Page #179 -------------------------------------------------------------------------- ________________ 120 पुहवीचंदचरिए पंचमे पुण्णचंद - पुप्फसुंदरीभवे [5.145 1 रोविय रयणीए एयं गिहं नेमो' / तुट्ठो गओ तयाणयणत्थमेसो । इयरे वि रयणाणि गहाय लहुं चेव पलाणा । विट्ठू त्रि समागओ ते अपेच्छंतो मुच्छिओ खणमच्छिय झूरंतो चेव पडिनियत्ततो दिट्ठो केणै कुंठेण । 'कत्थ पुण earnt eso patthagoat ?' tti संकिरण तम्मग्गेण गंतूण सच्चविया खड्डा । ताहे निवेइयं जहोबलद्धं राइणो । तेआविवाहरिक पुच्छिओ विछ्र । सिट्ठे जहट्टिए 'चोरो चोरभत्तदायगो' त्ति कयसव्वस्सहरणो निद्धाडिओ 5 नयराओ । तओ उम्मायगहग्गहिओ कंचि कालमैवाहिऊण पडिवनदीहनिदो जाओ सारमेओ । तं चैव घरं परिमहिऊण ठिओ केणावि अकयतत्ती दुहजीवियं जीविऊण मओ समाणो उवबन्नो तत्थेव बिरालो । रसवई प्रविसंतो पहओ सूयारेण पंचत्तभूओ जाओ दरिद्दमायगो । तओ वि जीववहाइपात्र पत्रणपणोलिओ पत्तो रयणप्पभानेरइयभावं महादुक्खमहतो चिट्ठा । सुविट्ठू विनाओवत्त वित्तनिव्वत्तियतित्रग्गसामग्गी सुत्थिओ चिरं जीविऊण समाहिणा विहियदेहचाओ जाओ 10 उत्तरकुरुमिहुणगो । तत्थ वि दसप्पयारकष्पपायवसंपाइयपभूयमुहपमुइओ तिपलिओवममच्छिऊण गओ सोहम्मं कप्पं । तत्थ वि सुररमणिरमणदुल्ललिओ पलिओवमं गमिऊण जाओ इहेव विजए जयत्थलम्मि चेव पउमदेव-देवईणं पियपुत्तो निव्वत्तियगुणायरनामो पवढिओ सुहंमुहेण । 15 दिति वारिस के वि सुत्थीकयपरियण, दीणुद्धरणि रमंति अग्नि संतोसियमग्गण । कुहिं विलास जणप्पयास नर नरवैनिब्भय, अज्जियधम्मह~ ताइ~ तह त्रि निट्ठाइ न संपय ॥ 146 ॥ 20 आयासहि अप्पाणु नाहि नाशाविहकम्मिहि", न तरहि सायरु न य भमंति देसि हि दुग्गमिहि । कुहि न कस्स आण माणु माहष्णु न मेल्लहि, तह वि समज्जियधम्म धीर सिरिसंगय खेल्लहि ॥ 147 ॥ 25 इओ य सो विटुजीको नरयाओ उबट्टिऊण पउमदेवमित्तस्स धणंजयस्स जयाए जायाए जाओ गुणहरनामधारओ दारओ । पुव्यनेहेण जाया तेसिं मेत्ती । पत्तजोव्वणा य जाया दो वि धणज्जणुज्जयमणा । नया उज्जाणे धम्मदेवणी वंदिऊण पुच्छिओ तेहिं धणज्जणोत्रायं । तेणावि परहियावहिय हियएण bhaNiyaMHer ! karer धर्मं अकलंकमसेकमाणसा सम्मं । एगतिओ उवाओ न एत्थमन्नो जमेयाओ ॥ 145 ॥ अवि य 30 तहा पहु सेवहि वाणिज्ज करहि रयणायरु लंघहि, परु पत्थहि चडुकार फार हलि हालिय लग्गहि । सिहि किलिस्साह खडहि वाड अरहट्ट पयट्टहि, सुकयविवज्जिय जीव तह वि जियलोइ न लट्टहि ॥ 148 ॥ रोहणु खणहि धर्मति धाउ देवय आराहहि N, पइविसहि विवरि मसाणि मंत-विज्जहु संसाहहिं । निहि मग्गति खर्णति भूमि पुच्छहि रसकूत्रिय, पुनरहिय खिज्जिर मरंति सिरिमुह अविकोविय ॥ 149 ॥ अन्नं च जत्तियमेत्तो लोहो तत्तियमेत्तं जियाण दालिद्दं । चलणं दाऊण धणीण मत्थए सुबै संतुट्ठो ॥ आइ नियंतो विदाइ धणी त्रि अदरिदो व्व । रोरो वि ईसरायै संतोसरसायणे पीए ॥ जोयणसयं न दूरं पडिहासइ लोहमोहियमणस्स । करगज्झे वि पयत्थे संतुट्ठो णाऽऽयरं कुणै ॥ जै सव्वहा न सकह मोत्तुं दविणग्गदं महाभागा ! / इच्छाए परिमाणं तहा वि काउं फुडं जुतं 1 मुणि je0 ॥ 2 हायहि ल 1 2 ॥ 3 परसहि खं1 ॥ For Private Personal Use Only 150 // 151 // 152 // // 153 // Page #180 -------------------------------------------------------------------------- ________________ 155] surasuMdaramaNikahiya'ttakahAe परिग्गहविरता-'विरतगुण-दोसपक्खावयं गुणायर-गुणहरकहाणयं । 121 अविहयैच्छापसरो नरो विवड्डतलोहसम्मोहो । सुयसुयमणुधावंतो लहै किलेस च मरणं च ॥ 154 ॥ ____ एमाइ सु णमाणेण सम्मत्तपडिवत्तिपुरस्सरं गहियमिच्छापरिमाणं गुणायरेण । इयरेण पुण तमसद्दहतेण न पडिवनं, चिंतियं च 'जो थेवसंपयाए कयकिच्चं मुणै अप्पयं पुरिसो । कुविओ तस्स कयंतो न देइ नूणं सिरि अहियं ॥ 155 ॥ सच्चमेयं, कहमनहा एस तिहुयणलच्छिअंछंणपडिहत्थभुयदंडो इमस्स मुंडतुंडस्स बोल्लेहिं लहुं चेव संकोइय- 5 मणोरहो संवुत्तो ?' ति । एवं ते भाविया भावा-'भावेहिं मुणिं पणमिऊण गया सहाणं । अन्नया अकहिऊण गुणायरस्स भूरिभंडभरियसगडचडयरेणं गओ दिसायत्ताए गुन्न्ह्रो। आसाइओ विसिट्ठलाभो । तहा वि बहुयरलाभहेउं गओ परयरदेसं । तत्थ वि संपत्तपमुसुयाइमहग्धपडिभंडो पडिनियत्तंतो पत्तो एग महाडविं । ताव य पज्जलिओ पलयग्गिविब्भमो दावानलो । तओ पाणभएण पलाणो समंतेण bhiygvggo। पलीवियाइं सगडाई, मया वसहा । गहिओ महासोएण गुणहरो कहंचि छुह-तन्हाकिलंतो पत्तो सत्तरत्तेण मंतियावै- 10 सन्निवेसं । दिट्ठो एगेण अव्वत्तलिंगिणा । साणुकोसयाए नीओ नियालयं । कारिओ पाणवित्तिं । विनायवुत्तंतेण नेऊण गिरिनियंब दाविया एगा महोसही, भणिओ य 'एयं सुपञ्चभिन्नायं करेहि जेण रयणीए गिन्हावेमि' / तहाकाऊण गया सहाणं । पुणो रयणीए भणिओ ऽभद ! मम सामत्थेण निभओ गच्छ तं पएसं, तमोसहि दीवयसिहं व जलंति पेच्छिहिसि, तओ वामकरे मुट्ठीए गहिऊण एयाए छुरियाए उवरि हेटा य छिदेजाहि, निठुरमुट्ठिबंधो पिट्ठओ अपलोयंतो तुरियमेजाहि जेणादरिदं करेंमि' / 'taha'tti पडिवज्जिऊण गओ गुणहरो । तत्थ दिट्ठा 15 महोसही । गहिया य विहिणा । पडिनियत्तो अगणितो सिवास्द्द्-र्क्ख्स्त्त्त्थासाइबिहीसियाओ। नवरं समभूमिगएण गिरिटंकखुडियपडतकक्करुक्केरस्स व कक्खडखडहडारावं सोऊण सहस त्ति पलोइयमणेण पिढओ । तओ पणट्ठा मुट्ठीओ महोसही । विसनेण साहियं जहट्टियमबत्तलिंगिणो । तेणावि भणियं 'वच्छ ! अस्थि ते साहसं ववसाओ य, न उण पुनपरिणई, तीए विणा दुगं पि एयं निप्फलमवयारफलं वा होइ, ता संतोसमवलंबिय वच्च नियमंदिरं, मा गाढयरवसणभायणं होहिसि' ति। तव्ययणमवगनिऊण पत्थिओ अन्नत्थ एसो। मिलिओ मलयसभिवेसे तहाविहपरिवायगस्स । विनायसरूवेण भणियो तेण 'भ6 ! निहालेहि कहंचि रत्तच्छीरं थोहरिं, जेण दावेमि जलंजलिं दालिदस्स' / निरूवंतेण लद्धा गुणहरेण, निवेइया इयरस्स । गया दो वि सिद्धिजोगदिवसे । अभिमंतिया थोहरी, पुव्वसंगहिओसहिपखेवपुन्वं परिवायगेण परिवेढिया सारदारसंदोहेण, पाडिऊण जलणं पज्जालिया समंतेण । / एत्यंतरे भुयाए गहिऊण अद्धखित्तो तत्थ परिव्वायगेण गुणहरो, तओ 'मारिजामि' त्ति कलिऊण बला- 25 मोडीए वि छुट्टो एसो। संपलग्गा दो वि अन्नोग्नं पक्विविउं । ते तहा दठ्ठण पोकारियं गोवालएहिं । तमायनिऊण तुरियतुरएहिं पारद्धिकजागओ पत्तो दुत्ति एगो रायकुमारो । पुच्छिया ते कलहकारणं । संखुद्धो परिवायगो । सिटुं जहट्ठियं गुणहरेण । तओ रायकुमारेण 'किमेस एयं वरायमिह खिवै ? ' त्ति सवियकेण सो चेव परिवायगो छूढो तम्मि जलणे, जाओ खणेण कणयपुरिसो । तुटेण संगोयाविओ नियपुरिसेहिं । / गुणहरो वि किं पि पच्छयणं दाऊण विसजिओ तेण । 'अहो ! मणागं न मओ म्हि' ति चिंतयंतो चलिओ 30 सनयरहुत्तं । अन्तरा य मिलिओ कस्सइ मंतसिद्धस्स । विसिट्टगोट्ठीए पत्ता कं पि सन्निवेसं । 'भोयणसमओ' त्ति 1 सङ्केतः-"अंधणपडिहत्थ त्ति आक्र्स्स्न्न्प्त्तु"| परिहच्छ खं1 खं2 ॥ 2 सङ्केतः-"सगडचडयरेणं ति शकटविस्तारेण" / 3त्तो परिजे विना ॥ pu0 16 20 12 Page #181 -------------------------------------------------------------------------- ________________ 122 पुहवीचंदचरिए पंचमे पुण्णचंद-पुप्फसुंदरीभवे [5. 156आवासिया तदुजाणे । तओ भणियं मंतसिद्धेण 'भद्द ! किं ते भोयणं संपाएमि? / गुणहरेण भणिय 'सिण्ह्केस्रे। तो समाहिं धरिऊण आणीया खणेण ते सिद्धेण । दाऊण सन्निहियदीणाईणं जिमिया दो वि प्ज्ज्त्तीए। एवं वियाले घयपुग्नेहिं । दुइयदिणे पभाए परमन्नेण, वियाले खजगविहीए । पैदिणं तं तहा दणं विम्हिओ गुणहरो 'परमपुरिसो' त्ति उवयरिउं पचत्तो विस्सामणाईहिं । अन्नदिणे पुच्छिओ णेण सिद्धो ऽकुओ पुण सामि ! 5 तुम्हेसा महासत्ती ?' / तेण वुत्तं 'भद्द ! दालिद्दाभिद्दएण परदेसे वियरंतेण दिट्ठो मए एगत्थ मंतमुत्ती नाम कावालिओ, तेण दीणवच्छलयाए दिनो मे महावयालमंतो, तप्पभावो एसो, केत्तियमेत्तं पुण एवं ? घरं गतो सव्वसंपत्ति पि एत्तो करिस्सामि' / एवमावनमित्तभावा बूढा केइ दिन्ने॥ अन्नया पिहीभूयातो व्त्तिन्नीतो। ततो जंपियं सिद्धेण 'गुणहर ! समासनो इओ वामेण तुइ देसो, मए पुण दाहिणतो दूरं गंतव्वं, अतो होयध्वं विप्पतोगेण, ता भण जं ते संपयं संपाएमि, समत्थो हं धणकोडि पि दाउं' 10 ति । ततो गुणहरेण कोडीए वि असंतुस्समाणेण मंतं चेव जाइतो सिद्धो। तेणावि भणितो ऽवच्छ ! जाएहि कोडि सयं पि दव्वस्स, किं मंतेण ? जेण मंतो पाणसंसयहेऊ पुनवओ चेव सिज्झइ, थेवं पि छलं लहिय करेइ महाणत्यं' / एवं पि भणितो जाहे न बुज्झइ ताहे दक्खिन्ननिहिणा समाणसिद्धिं काऊण दिनो मतो सिद्धेण परितुडेण । सविणयं गहितो इयरेण । साहिऊण साहणविहिं गओ सिद्धो। गुणहरो वि संपत्तो सदेसपजंतसंठियं सुसीमनयरं । पविट्ठो माउलगगिहं । लद्धसम्माणो ठिओ कंचिकालं । 15 अन्नया कहिऊण सब्भावं माउलगस्स किन्हचउद्दसिरत्तीए गओ मंतसाहणत्यमेगागी मसाणं, कयहोमकम्मो पवत्तो मंतजावे । आढत्तो विचित्तविभीसियार्हि, जाहे कह विन खुब्भइ, ताहे कुलालचकं व भमिउमारदं पुहैमंडलं, समुच्छलिओ अकंदसदगद्दब्भो ह्ल्बोलो। तदुवउत्तस्स पम्हुढं से मंतपयं, खलिया धारणा । तओ लद्धच्छलेण वेयालेण 'अरे दुह ! पाविट्ठ ! एरिससत्तेण में साहिहिसि ? त्ति भणंतेण लगुडताडणावडियमुच्छो पा(? उप्पा)डिऊण मुक्को मसाणबाहिं । पहाते गवेसंतेण दिट्ठो माउलगेण, पौणीकाऊण विलक्खचित्तो नीओ जयत्थलं । तत्य वि 20 अणुसासिओ वि बंधूहि, तहाविहजणेण 'निब्भग्गसिरोमणि' त्ति उवहसिज्जमाणो लज्जाइसएण अप्पाणमुबंधिऊण पाविओ परामुत्तं गुणहरो त्ति । ___ गुणायररयणायरो उण सयमायतसिरिसरिविसरो अलंघियकुलमेरो अत्थिजणपूरियासो पाविओ पसिद्धिं । पुणो गुणहरखुतंतसवणसमुप्पनवेरग्गो लग्गो विसेसओ परलोगमग्गे, पालिऊण य गुरुबहुमाणसारं पडिवन्नाणुव्वयं गओ सुरमंदिरं, कमेण सिद्धिमंदिरं ति । इयरो पुण वराओ जाओ नरय-तिरिक्खदुक्खलक्खभायणं ति । [गुणायर-गुणहरकहाणयं समत्तं. 9] 95 देवाणुप्पियाओ ! परिग्गहविरया-'विरयाणमेवंविदा गुण-दोसा संभवंति त्ति । एयमायनिय अचंतसंविग्गाहिं गहियमिच्छापरिमाणं मम पणइणीहि । ___ अहं पि 'एरिसधम्मपुरिसस्स पावं मए चिंतियति समुप्पन्नपच्छायावो निवडिओ मुणिणो चलणेसु, पावाहि30 प्पायपयासणपुव्वं खामिऊण मुणिवसभं विनविउं पयत्तो ऽभयवं ! हसियभणिए वि विद्वणा दारुणं फलमणु भूयं, ता कहमहं महापओसदूसिओ नित्थरिस्सामि ? / मुणिणा भणियं 'सोममुह ! महापावमेयं जं समसत्तु.. 1 सुसाणं भ्रा0 ॥ 2 सङ्केतः-"गह भो त्ति कटुवनिस्तद्रूपकोलाहलः" ॥ 3 'मायनिऊण म' je0विना ॥ 4 पवत्तो je0विना ॥ Page #182 -------------------------------------------------------------------------- ________________ 162 ] पुण्णचंदस्स रजपालणं । मित्ते पसंतचित्तेसु परोत्रयारनिरएस पावासवविरएसु बंभचेरधारएस मोहारिवारएस खंतिखमेसु आसंसियसिद्धि संगमे सुरासुरनंदणिज्जेसु बहुषुम्नदंसणिज्जेसु अज्जियतिव्त्रतवेसु मुणिपुंगवेसु पावचिंतणं नेयं तग्गुणधारणमंतरेण नित्थरि पारीयै, मंदाणुभावं पुण निंदण- गरहण - गुरुविसेसभत्तीहिं वि कीरै । अनं च महाभाग ! भावेहि संसारासारयं, वियारेहि विरसावसाणयं कामभोगाणं, चिंतेहि दुस्सहत्तं नरयदुक्खाणं, निरिक्खेहि पञ्चक्खं तिक्खदुक्खलक्खाणि तिरिक्खाणं, आलोएहि अणिचयं जीय-जोन्वण-घण-सयण- घर-घरिणिसंगमाणं, निरूवेहि 5 निक्कारणकुवियत्तमथक्कनिवाइत्तं च मच्चुपचत्थिणो, सव्वहा अप्पकालियासारसंसारसुहपरिच्चाएण समज्जिणेहि सासयएगंत कंतमुत्तिसुहनिबंधणं संजमधणं' ति । एवं विहिं अमयरसासारसुंदरेहिं महामुणिवयणेहिं सव्वसरीरगयं पि खणेण पणद्वं मे मोहमहाविसं, उम्मीलियं विवेगलोयणं, जाओ असमंजसायारपरिहारो, किं बहुणा ? संबोहिऊण पणइणीओ वेरग्गमगलग्गाहिं सव्वाहि ताहि सद्धिं पव्वइओ तस्स धम्मदेवमुणिणो गुरूणं सिरिसिंहसेणसूरीणं पायमूले, तप्पसाएण य पाविओ म्हि एत्तियं 10 गुणकलावं । अवि 123 टोलोवलो रुलंतो सो हं विनाण-णाणणिउणेण । देवो व्व वंदणिज्जो कओ म्हि गुरुसुत्तहारेण ॥ / 156 ॥ कुमारवर ! एयं मे विसेसकारणं ति । 157 ॥ 158 ॥ सोऊण सूरिचरियं वज्जरियं रायसीहसेणेण । 'सुट्टु सुधनो पुनो कौनो तं सि मुणिनाह ! ॥ साहीण सिरिं तरुणीयणं च मोचूण निक्खमंतेण । साहसधीराण धुरे धुवं तर पाविया लीहा ॥ अम्हारिसा कुपुरिसा भोत्तण चिरं पि रायवरलेच्छि । पाविति नेय तित्तिं परगेहे रोरभट्टो व्व ॥ 159 ॥ अहवा किं बहुणा जंपिएण ? गिहामि तुम्ह पयमूले । पव्वज्जमज्ज सज्जो जयवज्जमवज्जगिरिवज्ज ! ' ॥ 160 ॥ इयवोत्तूण नरिंदो रज्जं दाऊण पुन्नर्यदस्स । कैयवड्डकोड्डविच्छडछडणो मंखु निक्खंतो ॥ 161 ॥ तो दंतो मुत्तो सुय-सील-समाहिसोहिओ सहिओ । छट्ट-ट्टमाइनिरओ कालेण महामुनी जाओ ॥ 162 ॥ पुन्नचंदराया त्रिसम्मत्ता-'णुव्वयधरो, धरो व्वं थिरपयई, पयईण पीइजणओ, जणओत्रमो सेवगत्रिसरस्स, 20 सरस्सईसो व्व रयणायरो, आयरो सव्वनीईणं रायतं सावयत्तं च पालिउं प्व्त्तो। कहं ? पालेइ दसैंणायारं, संगि इ णाणत्थं, दावेइ सिक्खं गयैवसपीईणं, दमेइ दुडवाइणो, न पडिवज्जइ दप्पुद्धरं परसासणं, पूएइ धम्मंच किणो, सकारेइ सेंमीप्पहाणे साहुसुहडे, सम्माणेइ गुत्तिवालए, तहा परिहरै अणुव्वयकलंक, उज्जमै गुणव्वयधरणे, बहुमन हौसिक्खावर, कुणै न वंघेणं दीणाणं ति । पुप्फसुंदरिदेवी विसम्मत्ताणुव्वयधारिणी पावपवित्तिपरिहारिणी जिणवरवयणभाविया जाया परमसाविया । 25 एवं च विमलकित्तिछत्तियाछाइयपुहैमंडलं पंचप्पयारभोगसारं रज्जसुहमणुहवंताण तेसिमैकंतो कोइ कालो । 1 लच्छी A0 ॥ 2 सङ्केत:-' कृतबृहत्कौतुकविच्छर्दछर्दनः " / / 3 सुहओ je0 ॥ 4 सङ्केत:- "दंसणायारं ति दशनागारम्, तथा चामरसिंह: - ' तनुत्रं वर्म दंशनम्' [ अमरकोशद्वितीयकाण्ड क्षत्रवर्गश्लोक 64 ], दर्शनाचारं च ॥ 5 सङ्केतः - " नानास्त्रं यद्वा न अनथं ज्ञानार्थं च" ॥ 6 सङ्केत:- " गज वृष-तुरङ्गाणाम्, गता वशे- आत्मवश्यतायां प्रीतिर्येषाम्, अनात्मत्रज्ञानामित्यर्थः " / " गज- वृषभसप्तीनाम्, गतधर्मप्रीतीनां च" खं2टि* ॥ 7 सङ्केत:- "दुष्टान् वाजिनो वादिनश्च ॥ 8 सङ्केत:- " परेषामाज्ञां तीर्थं च " ॥ 9 सङ्केत:- "धर्म - धनुः चक्रं च तद्वतः - धनुर्धरान् चक्रप्रहरणांश्च तीर्थकरांश्च ॥ 10 सङ्केत:- " समिति - सङ्ग्रामे समितौ वा सङ्ग्राम एव सभायां वा प्रधानान् समितिषु च ईर्यादिषु प्रथानान् तत्परान् ॥ 11 सङ्केत:- "गुप्तिः - चारकगृहम् मनोगुप्त्यादि च" ॥ / 12 सङ्केतः" अणुः - स्तोको ब्यय एव कलङ्कः, अणुव्रतेषु कलङ्कः - अतिचारः " ॥ 13 सङ्केत:- " गुणानां व्रजः समूहः, गुणव्रतानि च प्रतीतानि ॥ 14 सङ्केत:- " शुभस्य हेतूनां शिक्षापकान्, सुखहेतु शिक्षापदा (? त्रता ) नि च " ॥ 15 सङ्केत:- "नवं-प्रत्ययं dhanam na ca bandhanam" // For Private Personal Use Only 15 w Page #183 -------------------------------------------------------------------------- ________________ 124 पुहवीचंदचरिए पंचमे पुण्णचंद-पुप्फसुंदरीभवे दोण्हं देवलोगगमणं । [5. 163-179] उप्पनो रज्जधुराधरणसमत्यो वीरुत्तरो नाम पुत्तो । ठविओ जुव्राया। अन्नया पौत्तिनिउत्तपुरिसाओ णिसामिऊण जणयस्स नेव्वाणगमणं राया हरिस-विसायसंगओ भाविउं पवत्तो "धन्नो महाणुभावो महामुणी मह पिया म्हास्त्तो। तह लालिएण जेणाइदुक्करं साहियं कजं ॥ 163 ॥ अयं तु अप्पसत्तो पावपवत्तो तवज्जणासत्तो । विसयामिसप्पसत्तो जराए पत्तो अमयतत्तो ॥ 164 ॥ 5 जाणामि 'चलं जीयं, तुच्छा विसया, सिरी थिरा नेय । निययविओया सयणा' तहा वि धम्मे पमाएमि" ॥ 165 इय चिंताभरविहुरो भणिओ सो पुप्फसुंदरिपियाए । 'किं सोइएण पिययम ! इमिणा ववसायरहिएण? ॥ 166 ॥ सोयंति महिलियाओ ददं परायत्तमंदसत्ताओ । साहसविक्कमसारा पुरिसा कज्जुज्जया हुंति ॥ 167 ॥ ता चयसु रज्जचिंतं, अंगीकुण बंभचेरमाजम्मं । उज्जम सम्मं धम्मियनामुक्कसिएम सम्वेमु ॥ 168 ॥ जा एइ एत्थ सुरसुंदरो गुरू गुरुगुणोहमणिजलही । तयणु तयंते चिंतियमणोरहे नाह ! साहेज' ॥ 169 ॥ 10 तो 'साहु साहु' भणिरो रजं सज्जो मुयस्स दाऊण । तणुइयघरवावारो राया धम्मुज्जओ जाओ ॥ 170 ॥ deva'ccaNAinirao सामाइयपोसहेकतत्तिल्लो । चत्तसमत्तममत्तो चिट्ठइ गुरुसंगमासंसी ॥ 171 ॥ देवी वि तिव्वतवचरणकरणपरिमुसिरसुंदरसरीरा । चिट्ठइ परिवालिंती सुरसुंदरमरिआगमणं ॥ 172 ॥ नवरमथके रन्नो ऐसारख्या सुदारुणा जाया । तप्पीडिओ स धीरो परिभाविउमेवमारद्धो ॥ 173 ॥ 'ते देस-नयर-गामा धन्ना चिट्ठति जेसु मह गुरुन्नो। ते सकयत्था मुणिणो जे से सेवंति पयकमलं ॥ 174 ॥ 15 कैया होही सो हंत वासरो अमयनिम्मिओ रम्मो । जम्मि गुरुपायपउमे भमराइस्सामि मुइओ इं? ॥ 175 ॥ परिवज्जियसावज्जो गुरुवयणाराहणेक्करसिओ हं । आराहेज सया वि हु मुणिचरियं भूरिगुणभरियं । / 176 ॥ इय विमलियचित्तो संतिपीऊसतित्तो, वियणमहिसहित्ता देहगेहं र्हित्ता। परिकसियकसाओ सो गओ निविसाओ, सुकयमुकयपप्पं आरणं नाम कप्पं । / 177 ॥ देवी वि तिब्बतवतावविसोसियंगी, आराहिऊण मरणंतविहिं विसुद्धं । तत्येव देवनिलए सुरपुंगवत्तं, पत्ताऽकलंकगिहिधम्मनिसेवणेण । / 178 ॥ एगम्मि रम्मे विमले विमाणे, ते दो वि देवा द्द्ध्नेहैब्द्धा। मुंजंति दिव्वाइं सुहाई तेसिं, आउं च वीसं किर सागराइं ॥ 179 ॥ इय पुहइचंदचरिए पुन्नचंदसमणोवासगभवगहणं पंचमं समत्तं ॥ [ ग्रन्थानम्-747] 1 संकेत:-"नामुक्तसिपसु त्ति प्रयोजनेषु ॥ 5 ॥ " ॥ 2 नेहनद्धा जे.विना ॥ Page #184 -------------------------------------------------------------------------- ________________ [छट्ठो सूरसेण-मुत्तावलीभवो] पुनाणुबंधिपुनप्पबंधसंबंधसुत्थिया सुइरं । वसिऊण चुया तत्तो संपत्ता जं तयं सुणह ॥ 1 ॥ अत्यि विदेहादेसो दाहिणभरहद्धमज्झिमे खंडे । वियरंतदीहभुयगोवसोहिओ नागलोगो व ॥ 2 ॥ तत्य य उन्नयकोट्टा विचित्तपत्ता सुभोगिआहारा । मिहिलापुरी पसिद्धा घणमुइया मोरमुत्ति व्च ॥ 3 ॥ परमहिला परमहिला वि जत्थ हिययं जणाण नो हरै । न रयपयं नरयपयं ति भाविराणं सरीरं से ॥ 4 ॥ जत्थ य सनच्चणाई जिणचणाई जणो niycchNto। विंदै परमाणदं सुरमाणं दंसयंतो व्य ॥ 5 ॥ दीसंति सया रामा अंतो बाहिं च जत्थ सुविसत्था । अंतो नत्थि विरुद्धो, दीसइ बाहिं तरुसमूहो ॥ 6 ॥ तीए नयरीए दरियारिदंतिकेसरी तरुणिनलिणीवियासणेक्कणेसरी बंधुकुमुयपुनिमायंदो अस्थिसत्थविहगपैकमायंदो दुट्टकंठीरवसरहो नियपयावकंतविउलभरहो अपुत्तवित्तनिरीहो राया नरसीहो सामित्तमणुहवै । अवि य- 10 जस-कित्तिपक्खपसरं अपावमाणस्स रायहंसस्स । ऐमडहपंजरं पिव भासइ भुवणत्तयं जस्स ॥ 7 ॥ तस्स य सरसी व सव्वंगालीणसारसोहा, रायहंसि व्व विसुद्धोभयपक्खा, मेरुमेहला इव सत्तमालवणा, गंगा इव सर्रलसच्छसहावसारतरंगा, दूरावगिनदोसजाला गुणमाला नाम म्हादेवी। संपुनमहाभोग अपरकंतं महिं पणइणि च । उपभुजंतो जंतं न मुणै कालं नरिंदो सो ॥ 8 ॥ अह अन्नदिणे पैरिकसंठिओ चौरचारपुरिसेण । विणयपणएण निउणं विनविओ सो महीनाहो ॥ 9 ॥ 15 "देव ! मए पुरचारं निरूवमाणेण वाविसरणीए । पुरसुंदरीण निसुओ अज नवल्लो समुल्लावो ॥ 10 ॥ पक्खुलियाए भणियं एगाए 'जियौ रायनरसीहो' / अन्ना भणइ 'न सीहो एसो नरजंबुओ मुद्धे ! ॥ 11 ॥ जो पुत्तरयणरहियं अप्पाणं पेच्छिरो वि अप्पाणं । भुंजइ मुवै विसत्थो न पउंजइ विक्कमुज्जोयं ॥ 12 ॥ जे मंत-जोय-विज्जावियक्खणा स्य्ल्सिद्धिपइद्दिह्त्था। ते गरुडस्स व अहिणो इमस्स आणं न लंघति ॥ 13 ॥ वायामेत्तेण समीहियाइं सिझंति जस्स सेसाई। तह वि परकमरहिओ किं न इला! जंबुओ एसो?" ॥ 14 ॥ 20 इच्चाइ चित्तवत्तं सोऊण चरा नरीसरो सहसा । मुयलाभत्थी मंतीण मंडलं पुच्छइ उवायं ॥ 15 ॥ तेहिं भणियं 'महापहु ! सुबै इह चोजडंबरो जोई। संपइ पत्तो सत्तो समत्थजणपत्थियत्थेसु ॥ 16 ॥ सो देव ! सोवयारं मग्गिज्जाउ नंदणं किमनेण? / इयगरुयकज्जभरधुरधुरंधरो नावरो भुवणे' ॥ 17 ॥ सोऊण वयणमेयं आहूओ तक्खणेण सो रना । पत्तो य सहामझं गजंतो मत्तदंति च ॥ 18 ॥ 1 संकेत:-"अस्थि विदेहेत्यादी दीर्घ जईरुपशोभितः, दीर्घभुजर्गोपैथ शोभितः । [गा. 3-] उन्नता प्रीवा प्राकारश्च य्स्याम्। पत्राणि-पिच्छानि वाहनानि च । सुष्ठु भोगिनः-सर्पा आहारो यस्याः, सुन्छु भोगिना-विलासिना आध्रियते अस्यामिति । घने-मेघे सति, घनं वा-अत्ययं मुदिता-हृष्टा । [ गा. 4-] परमहिला वि त्ति प्रकृष्टभुजलताऽपि, न-नैव रतस्य पद-स्थानम् , यतो नरकस्य पदं हेतुभावेन । [गा. 6-] सदा-सदैव रामाः, शोभनाऽऽरामाश्च । सुष्ठु विश्वस्ताः; शोभनविभिश्च शस्ताः, यद्वा शोभनो वीनां सार्थो यत्र । विरुद्धः-द्वेषी, विभिश्व-पक्षिभी रुद्धः-व्याप्त." ॥ 2 संकेत:-"णेसरि ति आदित्यः' ॥ 3 संकेत:-"पकमायंदो त्ति प्क्वाना॥ 4 संकेत:-"सर्वाङ्गे आलीनः सारसौषः, सारा शोभा च यस्याः" ॥ 5 संकेत:-"सत्-शोभनं तमालवनम् , सत्तमं च आलपनं य्स्याः"॥ 6 संकेत:-"सरलाः स्वच्छस्वभावाः साराश्च तरङ्गा यस्याम् , सरलानि स्वच्छानि सहावानि च-शृङ्गारचेष्टाविशेषान्वितानि सारतराणि च अनानि यस्याः" ॥ 7 संकेत:-"सम्पूर्णो महान् आभोगः-विस्तारो यस्याः, सम्पूर्णाश्च महान्तो भोगा:-विषया यस्याः । न परेण-शत्रुणा उपपतिना [ च ] आक्रान्ता" / संपन्न' je0विना ॥ 8 संकेत:-"अप्पाणं ति अप्राणम्-अयलम्" ॥ 9 परिहत्था जे विना ॥ 10 धुरुधुरं kha2 भ्रा.॥ Page #185 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 पुहवीचंदचरिए छटे सूरसेण मुत्तावलीभवे [ 6.19 पवरासणोषविट्ठो कयसकारो निवेण संलत्तो । 'जोइंद ! कहसु केत्तियमेत्तं सामत्थमुव्हसि ?' ॥ 19 ॥ ईसि हसिऊण भणियं तेण 'महीनाह ! किमिह पुच्छाए ? / आइस कज्जं सज्जो संपाइज्जौ जमेत्ताहे ॥ 20 ॥ किं नागकन्याओ आणेमि वसं ? उयामरबहूओ ? / अह दुट्ठवैरिचकं पणई कारेमि चलणेसु ? ॥ 21 ॥ गय-तुरयरयणमहवा दूरत्थं झत्ति अज्ज आणेमि ? / अन्नं पि किं पि विसमं पओयणं भणसु साहेमि' ॥ 22 ॥ 'जै एवं ता जोइंद ! कौगं एक्कमम्ह पूरेहि । आणेहि नागरायस्स पिययमं एत्थ अत्थाणे' ॥ 23 ॥ इय नरवरणा भणिए समाहिमापूरिऊण तुरिएण । आणीया ताराहरणहारिणी तेण दिग्वित्थी ॥ 24 ॥ पप्फुल्लवयणकमला कयकरमौला समुद्धसियरोमा । 'Aisaha'tti भणंती ठिया य सा जोइणो पुरओ ॥25॥ तेणावि 'सुयणु ! कुण नरवैस्स ANaM'ti भणियमेत्ताए । तीऐ वृत्तो नरसीहपत्थिवो 'सामि ! आइसह' ॥ 26 ॥ ना भणियं 'सुंदरि ! का सि तुमं ? कह णु आगया एत्थ ?' / तीए भणियं " नागिंदपणइणी णागलोयाओ ॥ 27 लोकाखंडिय सासणस्स एयस्स जोगिणो वयणा । पत्त म्हि तुम्ह परिसं 'कहं ?" ति सम्मं न याणामि" ॥ 28 ॥ तो जायजो जंपियपच्चयमैविम्हिएण नमिऊण । रम्ना विसज्जिया सा गया य असणं सहसा ॥ 29 ॥ 'अव्वो ! महप्पभावो जोइंद ! तुमं' ति संलवंतेण । काऊण विवित्तं नियपओयणं साहियं तो से ॥ 30 ॥ भणियं च तेण 'नरवै ! केत्तियैमेयं पओयणं मज्झ ? / संतिनसायराणं का चिंता गोपउत्तरणे ? ॥ 31 ॥ नवरं हो सहाओ कसिणचउद्दसिनिसाइ एगागी । सक्खं जालिणिदेविं जेण दवावेमि ते पुत्तं ॥ 32 ॥ अहवान पुत्तयं चि दाह जम्मग्गियं तुहं सव्वं । तुम्ह पभावा मज्झ वि अणुग्गहो तीए सिद्धीए' ॥ 33 ॥ नत्रमेहगज्जिरं तं सोऊण नरिंदवरहिणो हिट्टो । पडिवज्जिऊण भणियं पूइतु तयं विसज्जेइ ॥ 34 ॥ मुणियसमएहिं भणियं मंतीहिं 'नरिंद ! सुंदरी म्ण्तो। किंतु न वीससियव्वं एगंतेणेरिसजणस्स ॥ 35 ॥ रक्खेव्व अप्पा सप्पाओ इव इमाओ जत्तेण । चित्तचरिया हु जीवा हवंति कम्माण वेहम्मा' ॥ 36 ॥ पडिवन्नमंतिवयणो कसिणचौदसिनिसापओसम्मि । पत्तो तस्स समीवं खग्गसहाओ महाराओ ॥ 37 ॥ पत्ताय ते मसाणं संकेयगिहं व अंधतमसाणं । रोलंतनरकरंकं कायरौक्कंपण करंकं ॥ 38 ॥ कत्थइ रुद्दघरं पिव दीसंतल संतसिवैसिवारूवं । अन्नत्थ खेर्डेय पित्र सच्छंदभमंतवेयालं ॥ 39 ॥ हरनाडयं व कत्थई पिसायाट्टट्टहासबीभच्छं । अन्नत्थ रणगणमित्र अलंघनस-मंसहिक्कासं ॥ 40 ॥ सम्मज्जिऊण धरेणी चियग्गिदीवेण मंडलालिहणं । पारद्धं जोइंदेण पत्थिवो पुण इमं वृत्तो ॥ 41 ॥ 'अत्थेत्थ दाहिणेणं नग्गोहतरुस्स पुव्त्रसाहाए । उब्बद्धगो मणुस्सो आणेहि तयं असंभंतो ॥ 42 ॥ सुबहु पि जंयमाणस्स तस्स पडिउत्तरं न दायव्वं । न य कैस्सै भेतव्यं आगंतव्यं तुरंतेण ' अह तत्थ गओ राया साहं आरुहिय छिंदए पासं । ओइनो य निहालै तं लवतं तहिं चेत्र ॥ 44 ॥ एक दुइ पि वारं, ताहे साहागओ वि गहिऊणं । तोडियपासो सहसा ओइनो पडिनियत्तो य ॥ 45 ॥ तं जंपर वेयालो सबहिओ ऽतमसि मूढ ! सेयालो । मोत्तण खत्तधम्मं करेसि इय कुच्छियं कम्मं ॥ 46 ॥ अणुहरसि रक्खाणं हिंडतो रत्तिमेरिसमसाणं । हीणो सि निहीणाण वि छिचमाणो परकरंकाई ॥ 47 ॥ ॥ 43 // 1 126 1 तीप भणिओ न खं1 2 ॥ 2 यमेतं पं je0 ॥ 3 भणिओ je0 ॥ 4 संकेत:- " कातराणामुत्कम्पनकरः अङ्कः - उत्सहो यस्य " ॥ 5 संकेत:-'शिपन्वतं - रुद्रान्वितं शिवायाः- गौर्या रूपम्, अशिवम्-अमङ्गलभूतं शिवारूपं यत्र ॥ 6 " अप्राहारम्" खं2Ti0 ॥ 7 संकेत:- "वेदाला वेदविदो विप्राः, वेतालाच" ॥ 8 संकेत:- "अलंघ्यो वशा-मांसयोः हिक्कासो कर्दमो यत्र" ॥ 9 धरणि je0 विना ॥ 10 अस्थित्थ je0 विना ॥ / 11 कस्लय मेयष्वं je0 ॥ 12 " ग्राम्यः " खं2Ti* ॥ For Private Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ 65] पुत्तकंखिनरसीहनिवकयं चोजडंबराहिहाणजोइंदस्स उत्तरसाहगतं, कुबुद्धिजोइंदपडिबोहो य । 127 तं तेण दुट्टपासंडिएण काऊण खंडखंडाई । कीरसि भूयाण बली जै मुंचसि मं न एत्ताहे' ॥ 48 ॥ इयजंपिरेण दंसियविहीसियासयसहस्सरूवेण । अखुहियचित्तो वुत्तो निवो पुणो तुटुढेयरेणं ॥ 49 ॥ "भो ! साहु साहसं ते सारो पडिवन्ननिच्छओ वच्छ ! / तुट्ठो भणामि सचं एत्थमहं सत्तवायाओ ॥ 50 ॥ तं सुयकामी, सो दुट्ठसाहगो चप्फलो फुडं बुज्झ । सचमिणं 'वंचिज्जइ लुद्धो अलियप्पलावीहिं' ॥ 51 ॥ दाऊण बलि सो तुह सरीरयं महै साहिउ~ अम्हे । इय इंदियालनारीदसणओ तं सि अक्खित्तो ॥ 52 ॥ 5 ता मा किलिस्स नरवर ! तुज्झ सुओ सत्तरत्तमज्झम्मि । होही अवस्समेव हि निवेइतो सूरसुमिणेण ॥ 53 ॥ पडिवनसारयाए मयगमिणं जै वि नेहि तं तत्थ । तह वि तए मह वयणं कायव्वं सव्वहा एकं ॥ 54 ॥ आयरमग्गंतस्स वि नियखग्गं मा हु से समप्पेज्जा । जिप्पिहिसि न तेण तुमं खग्गसणाहो मै सहाए" ॥ 55 इय जपंतं मययं घेत्तूण ससंकमाणसो राया। पत्तो साहगमूलं निच्छियहियओ निययकज्जे ॥ 56 ॥ न्हवियविलितं मयगं मंडलगे ठाविऊण तेणावि । भणिय 'नियतरवारि अप्पेहि नरिंद ! एयस्स' ॥ 57 ॥ 10 सुमरियढंढरवयणो राया ढोयै न तस्स असिलडिं । भणइ 'भगवं ! न सुहडा पहरणमप्पिति अन्नस्स ॥ 58 ॥ ता ढोएहि तुम चिय अहयं चिय तुज्झ रक्खगो होह' / सो भणइ 'लोहरक्खा नणु एसा मंतसिद्धीए' ॥ 59 ॥ रायाऽऽह 'मै धरते कुवियकयंतो वि पहवै न तुम्हं । ता कुणसु कजसिद्धिं तुरियं मम कंधरारूढो' ॥ 60 ॥ सुबहुं पि भन्नमाणो जा अप्पइ नेव पत्थिवो खग्गं । ता रुटो सो दुट्ठो पयपुट्ठो दीहपिट्ठो ब्व ॥ 61 ॥ 'आयासिऊण सुइरं एत्तियमेत्तं पि कुणसि न हि वयणं' / इय बितो संभंतो समुट्टिओ खग्गवग्गकरो ॥ 62 ॥ 15 तो भणितो नरवइणा 'वै त्ति लज्जामि तुज्झ पहरंतो । ऊसरसु दिद्विमग्गा जै परियाणासि अप्पाणं ॥ 63 / / धरिऊण धम्मचिंधं बंचंतो धम्मिए धुवं मुद्धे । धुत्तय ! पत्तो सि न कालमेत्तियं कह णु पंचत्तं 1 ॥ 64 ॥ मह जीविएण वेयालसाहणं मूढ ! काउमिच्छंतो । आय-परपुघ्नभयं निल्लक्खण ! किं न लक्खेसि ?' ॥ 65 ॥ __एयमायन्निऊण 'कहमणेण परियाणितो म्हि ?' ति सवियको लिंगी, 'कुकम्मयारी ya'tti लज्जिओ, 'निष्फलो किलेसो' त्ति विदाणो, 'पुन्नपुरिसो एसोऽत्ति गलियपुरिसयारो, 'किमितो पाविस्सं ? ति विसनो चइऊण खग्गलहिं 20 संपत्तपच्छायावो जोई कयंजली रायाणं भणिउमारद्धो ऽभो महानरिंदसर ! तुह विमलवयणकिरणेहिं पणट्ठमियार्णि मम मणोमंदिराओ मोहतिमिरं, पयडीभूयं विवेगदुवारं, उवलद्धं वत्थुसरूवं, विडंबिओ म्हि कुमित्तसंसग्गीए कालमेत्तियं, संपयं पुण तुमाओ कल्लाणमित्ताओ परिम्नायसुद्धमग्गो गुरुमूलपडिवनपायच्छित्तो परलोगत्यमुजमिस्सं, किलेसिओ य मए तुमं ति खमियन्वो ममावराहो, तहा गुरुपरंपरागयमत्यि मम पहरणवणसरोहणं मणिरयणं तं ममाणुग्गहेण संगोवेउ भवं ति । राइणा वि 'जुत्तमेयं महाभाग ! तुम्हारिसविवेयिणो, खमियव्वं च ममाविणय- 25 वयणं' ति भणंतेण 'अलंघणीयवयणो गुरुजणो' त्ति पुच्छिऊण पोगविहिं गहियं मणिरयणं । एत्यंतरे वोलीणप्पाया विहावरी । तओ सुबहुप्पयारमन्नोनं खामिऊण स-परत्थसिद्धिउद्धवुद्धमायमाणसा~ गया दो वि नियनियट्ठाणेस । विनाओदंता विम्हिया म्ण्तिन्नो। पवत्तिओ नयरीए अकाले वि म्हाम्हो। सत्तरत्तपज्जते रत्तीए पुन्नचंदसुरो तो आरणदेवलोगाओ चविऊण उववन्नो गुणमालादेवीए कुच्छिसि पुत्तभावेण । तयणु तारतेयमंडलं, तिहुयणतिमिरभरुद्दलणपञ्चलं, जिणनाहस्स व पहामंडलं सूरमंडलं उच्छंगगयं सुविणे पासिऊण पडिबुद्धा 30 एसा। [?निवेइयं राइन्नो|] संजायपिसायवयणपच्चएण राइणा समाइट्टो विसित्त्त्थ्पुत्त्लाभो। तओ सा नवपाउसपिञ्चसि 1 संकेत:-"ढयरेणं ति पिशाचेन" ॥ 2 इंदयाल je0विना ॥ 3 सुषिणेण जे विना ॥ संकेत:-"ढंढर ति पिशाच एव" / / 5 तुज्म । खं2 ॥ 6 पयपोहो दीहपेट्ठो ब्व je0 ॥ 7 "प्रमोदपूर्ण" ख्र्त्ति*॥ . Page #187 -------------------------------------------------------------------------- ________________ 128 पुहवीचंदचरिए छठे सूरसेण-मुत्तावलीभवे [6.66चंतामयवल्लरि ब्व समुल्लसंतसव्वंगी नरिंदवयणं 'तह' त्ति पडिवजिऊण तद्दियहमेवाऽऽद्वत्तविचित्तपयत्ता गम्भमणुवालयंती सत्तममासे समद्धासिया वियडकडयविहारलालसाए । मुणियपरमत्येण राइणा मिलियसयलसामंतेण पौणीकया चौरंगसेणा, निरूविया नायगत्ते देवी । तओ राया तीए गंधसिंधुरकंधरारूढाए पुरओ सामंतायमाणो सद्धिं मंति-सामंतेहिं समंतओ सीमंतेसु विहरिउ पयत्तो । सा वि देवी नरिंदो व्व पणमिज्जती मंति-सामंतेहिं, 5 अग्धिजंती पारसीमिएहि, थुव्वंती चारणेहि, दिती अमियदाणाई, अणुहवंती परमं पमोयमावासिया एगम्मि सीमार्ने। तत्थ य करुणं रुयमाणि रमणीमायन्निऊण रायाणं भणियाइया- 'देव ! सरलक्खणेण लक्खिया मए विज्जाहरसुंदरी काइ एसा, ता गंतूण य उवयरेमो कि पि एयाए'| तओ राया 'एवं' ति भणंतो देवीए सह गओ तं पएसं । दिट्ठो पहरणपहारविहुरो विज्जाहरकुमारो, तयंतिए रुयंती विज्जाहरी वि । ताहे परोवयाररसिययाए तुरियं 10 पुव्वमणियमणिरयणपक्खालणजलेण सित्ता से पहारा । अचिंतमाहप्पयाए रयणस्स सयराइमेव पौणीभूओ खयर कुमारो, विम्हिओ असंभावणिजसंपत्तीए, जंपिउं च पयत्तो ऽअहो ! मे पुनपरिणई, जमेस्थावि महारने एवंविहेहि पुन्नपुरिसेहिं सह समागमो' / राइणा वि संलत्तं 'न एत्थ संसओ, पुनपगरिसविणिम्मिया चेव तुम्हारिसा हवन्ति, चित्तमिणं पुण-जमेरिसं तुम्हाणं पि दारुणं वसणमावडियं, अहवा___ गरुयाणं चिय विवयाओ हुंति भुवणम्मि, नेव इयरेसिं । पडै विडप्पझडप्पा रवि-ससिमु, न तारनियरेसु ॥ 66 ॥ 15 तहा सह कोज्झरेहिं गिरिणो सरियाओ विचित्तवंकखलिणेहिं । घंघलसएहिं सुयणा विणिम्मिया हयकयंतेण ॥ 67 ॥ तहा वि अणुवरोहेण पिसुणिज्जौ एत्थ परमत्थो । तओ भणियं vijjAhareNa'asthi गिरी वेयड्ढो सुरमिहुणनिसेविओरुसिहरड्ढो । कैडओगलंतसलिलो धवलो एरावणकरि व्व ॥ 68 ॥ तस्सोवरिसेढीए रयणधणे रम्मपुरवरे राया । गुरुदप्पारिकयंतो अत्थि जयंतो कयभयंतो ॥ 69 ॥ तस्साहं पियपुत्तो जयवेगो नाम सिद्ध्भुविजो। जणयबलसमुनद्धो भमामि भुवणोयरे विभओ ॥ 70 ॥ तत्थेव कुंभनयरे राया दप्पुद्धरो धरो नाम । सो मज्झ जेट्ठभैणिं पजाइओ रेवई कन्नं । / 71 ॥ नेमित्तियाओ अप्पाउओ त्ति कलिऊण तस्स नो दिन्ना । मह पिउणा दिन्ना सा अयलौरेऽणंगवेगस्स ॥ 72 ॥ तो कुविओ धरराया जुज्झेण उवढिओ जयंतस्स । पत्तो य देव्वजोगा खणेण वयणं कयंतस्स ॥ 73 ॥ तं वेरमणुसरंतो तत्तणओ किन्नरो महादप्पो । भमिओ मम छिद्दाइं मग्गंतो एत्तियं कालं ॥ 74 ॥ 25 अज्ज पुण पियासहिओ कीलंतो इह वणे ऐपमत्तो । इय नियं हओ हं नरिंद ! अह एत्य परमत्थो' ॥ 75 ॥ राइणा भणियं 'न जुत्तमेयमुत्तमाणं जं पमत्ते पहरिजइ, अहवा विचित्तचरिया संसारिणो, किमन्नं भ्न्नु?"| नयवेगो वि 'आवया वि संपया वियं ममेसा, जं तुब्भेहिं सह दंसणं संवुत्तं' / ति जंपंतो पत्तकालो त्ति निमंतिऊण नीओ आवासं राइणा, उवयरिओ सगोरवं । विज्जाहरी वि देवीए निसग्गसोजम्मेण कया हयहियया । जाओ सव्वेसिं पीइस्ण्ब्ण्धो। भुत्तुत्तरे कयाउच्छणो 'पुणो पुणो अम्ह दंसणं दायव्वं' ति राइणा वुत्तो गओ सट्ठाणं न्ह्य्रो। 30 राया वि 'संपुनदोहला देवि' त्ति पडिगओ मिहिलं । तओ साऽहियनवमासंते सुहरिक्खे गहपहुम्मि वलबते । लग्गे गहबलजुत्ते परमपवित्ते सुहमुहुत्ते ॥ 76 ॥ 1 संकेत:-"लालसाप त्ति इच्छया" ॥ 2 नायगत्तेण देवी भ्रा0 ॥ 3, 5 पवत्तो je0विना ॥ 4 रुयमाणी जे.विना ॥ 6 संकेत:-"कटाभ्यां-गण्डाभ्यां कटेभ्यश्च-नितम्बेभ्योऽवगलत् सलिलं-मदजलं नि:रजलं च यस्य" ॥ 7विव खं2 भ्रा.॥ 20 Page #188 -------------------------------------------------------------------------- ________________ 93] सुरसेण-मुत्तावलीणं जम्मो विवाहो य । 129 उब्भासियसयलासं वेल्लहलकरं ससि व पुनासा । नयण-मणञ्छणभूयं सुयं पसूया महादेवी । / 77 ॥ पेच्छिय कमलदलच्छं तं वच्छमतुच्छतेयपडहच्छं । पम्हुपसवदुक्खा तो सा तोसामए मग्गा । / 78 ॥ बद्धाविओ य राया तुरियं गंतूण सुमुहचेडीए । तेणावि अंगलग्गं दाउं से मत्थयं धोयं ॥ 79 ॥ कारावियं च चारयविमोयणं दावियं महादाणं । आइटुं च पुरीर बद्रावणयं महाभोगं । / 80 ॥ जं सूरसुमिणलद्धो सेणादोहलयपत्तपरिओसो । तो तस्स कयं पिउणा नामवरं सूरसेणो त्ति । / 81 ॥ अमोनकरयलुच्छंगसंगदुल्ललियविग्गहो मुहिओ । परिवहिओ स बालो नवकप्पतरु व्य गिरिअंके ॥ 82 ॥ अन्नदिणे जयवेगो रविकंताए पियाए सह पत्तो । दट्टण तं कुमारं परमं परिओसमावन्नो ॥ 83 / / खेयरलोगसमुभवक्त्याभरणेहिं बहुपयारेहिं । तमलंकरेइ वालं 'धनो धन्नो सि' जपतो ॥ 84 ॥ अह कुमररूबलायनविम्हिया भणइ खेयरी देवि । 'नेमित्तिएण पहमं धृयाजम्मो ममाइहो ॥ 85 ॥ जै कह वि एवमेवं हवेज ता सव्वहा तुमे एसो । गाहेययो पाणिं तीसे अम्होवरोहेण' / / 86 ॥ 10 आह तओ गुणमाला 'सुंदरि ! भिन्ना सि अंगमेत्तेण । अरिहसि सयमेव इमं काउं ता किं थ भणिएण? ॥87 ॥ एवं निव-खयराणं निसग्गसोहियकयन्नुभावेहिं । नीरेहि व सिंचंतो सिणेहसालो गओ फाई ॥ 88 ॥ गुणमाला-खयरीण वि गमणा-'ऽगमसंगमप्पओगेहिं । चत्ता-पिउलीण व विद्धिमुवगओ नेहउच्छाहो ॥ 89 ॥ ___ अन्नया विचित्तयाए कम्मपरिणामस्स पुप्फसुंदरीसुरो वि चविऊण उववन्नो रविक्रताप कुच्छिसि दुहिय्त्ताए। तओ सा तुहिणकणुज्जलमुत्ताहलविणिम्मियं, चंदायवाणुगारिकिरणनियरनिवारियतिमिरुकरं, अरहट्टमालियं व सरल- 15 सरूवं, पंचरायमणिवहक्कयालंकिओभयपेरंतं, मुत्तावलि मुविणे लहिऊण हरिसवसुच्छलियबहलपुलया विउद्धा भत्तुणो निवेइत्ता तयाइटविसिद्वदुहियाजम्मा सम्मं गम्भमणुवालिङ पयत्ता । पस्या य उचियसमए रत्तसयवत्तकोमलपाणिपायं नवनीलुप्पलविलासिलोयणं तारतेयुज्जोइयवासमंदिरं सयलजणमणहारियं दारियं । कयं च पमुइएण पिउणा पुत्तजम्मम्मि व चारयमोयणाइयं, दिन्नं च दारियाए मुविणाणुसारेण नाम मुत्तावलि त्ति । अन्नोनपाणिपल्लवलालियलीलालसंतगायलया । एसा वि समणुपत्ता कमेण तारुघ्नयं रम्मं ॥ 90 ॥ 20 संगहियकलोहाणं विसयपसंगे विमुक्कलोहाणं । सुगुणब्भासमणाणं जिणभत्ताणं व समणाणं ॥ 91 ॥ जणजणियविम्हयाणं नियनियनयरेसु पत्तकित्तीणं । क्यै सुहेणाणेही कुमार-कुमरीण दोन्हं पि ॥ 92 ॥ आलिंगियमंगं जोवणेण दट्टण ताण जणएहिं । विहियं विवाहकम्मं तओ विदेहापुरवरीए । 93 ॥ तं च केरिसं ?-नहंगणं पिव पयडमंगलं फुरंतचित्तकित्तियं च, मत्तगयगंडयलं व पवत्तवित्तदाणपवाहं महु 1 संकेत:-"वेल्लहलकरं ति कोमलकरम्" ॥ 2 अन्नन्न je0 विना ॥ 3 सिंचंतो je0 ॥ 4 सङ्केतः-"चत्ता-पिउलीण व तिचत्ता तर्कः पिउली रूतलतिका, तयोर्यथा गमा-'ऽगमस्तन्तुवृद्धिमुपयाति तथा प्रकृतेऽपि स्नेहः ॥ 5 "पूणी" जेटि । "पूणिया' खंरटि0 ॥ 6 "तन्तुः" खं2Ti0 / "सूत्रतन्तु" जेटि0 ॥ 7 पञ्चरागमणिबृहद्वन्धनालकृतोभयान्तामित्यर्थः ॥ 8 पवत्ता जे विना ॥ 9 तारतेउजो je0 विना ॥ 10 अन्नन्न je0 विना ॥ 11 तकायलया खं1 खं2 ॥ 12 तारुन्य्भ्न्ण्॥ je0विना ॥ 13 "कालः' ख्ण्र्त्ति0॥ 14 सङ्केतः-' मङ्गलः-कुजः, कल्याणं च मङ्गलम् । चित्रा कृत्तिका च नक्षत्र, स्फुरन्ती च चित्रा कीर्तियत्र । दानं-मदो वितरणं च । कमलाना मा स्वादेन सुहिताः-तृप्ताः वरला:-हसिका यत्र, कमलासादेन-लक्ष्मीलामेन सुखिता वरला-वरग्राहिका यत्र । सारसौघानां आसितम्-उपवेशने यन्त्र, सारशोभया आश्रितं च । कृतकेलिभिः कलहंस मिथुनैर्मनोहरम् , कृतकेलिकलहं तथा समिथुनः प्रदेशैमनोहरं च. यद्वा मिथुनानां सम्पत् साकल्यं वा समिथुनम् तेन समिथुनेन मनोहरम् । सहेलैबहुचक्रवाकर भिरामम् , सहेलवधूनां चक्रस्य-मण्डलस्य वाचाभिरभिरामं च । आमोद-परिमलः प्रमोदश्च । पत्राणि-दलानि, पात्राणि च-अक्षपात्राणि । न दृष्टमसुराणां शासनम्-आज्ञा यत्र, न दृष्टमसुरसं अशनं-भोजनं यत्र । गुगः-वृहस्पतेः सम्मानः, गुरुश्चासौ सम्मानश्च" ॥ 15 "दीर्घ" ख्ण्र्त्ति.॥ pu017 Page #189 -------------------------------------------------------------------------- ________________ 130 पुहवीचंदचरिए छठे सूरसेण-मुत्तावलीभवे [6. 94यरविरुयसुहयबहलकागलीगीयं च, माणससरं व कमलासायमुहियवरलं सारसोहासियं च, गंगापुलिणं व कयकेलिकलहंसमिहुणमणहरं सहेलबहुचक्कवायाभिरामं च, विसट्टकमलवणं व समुच्छलियबहलामोयं वियासियकलहोयविमलपत्तं च, 'तिदिवं वाऽदिवासुरसासणं गुरुसम्माणसुंदरं च । अवि य नच्चिरनर-खयरंगणगणसिहिणकमणतुट्टहाराणं । मुत्ताताराहि मही सहै तहिं नहयलायंती ॥ 94 ॥ ___5 उप्पैरोवैरफुरंतहारकुंडलकिरीडखयरेहिं । सग्गंगणं व गणिया मिहिला तैया वणिजणेहिं ॥ 95 ॥ परिणाविऊण ध्यं जीवियभूयं पसन्नयविसनो । सहिओ पियाए जयवेगखेयरो नियपुरं पत्तो ॥ 96 / / कुमरो वि पुल्चनेहाणुबंधसंधियविसुद्धसंबंधो । पिय-माइविरहदुक्खं खयरसुयाए विणोएउं ॥ 97 ॥ कीलै उज्जाणाइसु, दंसइ अञ्चब्भुयाई विविहाइं । विरयै पत्तच्छेजं, नचावै खुजवामणए ॥ 98 ॥ अनम्मि दिणे तीए भणिओ 'पिय ! पढसु किं पि सुपसन्नं । पन्होत्तरं सुभेयं उचियं अम्हारिसजणस्स' ॥ 19 ॥ 10 तओ कुमारेण ईसि हसिऊण paDhiyaM'kiM पैदिणं मयंको मुयै 1? पहाणो य को रहंगम्मि 21 / को थेराओ अभ्नो निवसइ कमलोयरे 31,त त तो ॥ 100 पढियाणंतरमेघ भणियं तीए 'भमरो' / 'अहो ! लदी, नजइ पिययमाए चेव कयमिणं' ति भणंतेण पुणो पढियं कुमारेण___ 'को वेगेइ तुरंगे 11 को ठाइ सया सिरेऽमरघरस्स 21 / को रमै सरुच्छंगे 31 को दीसइ नेव मुयणेसु 4?' 101 15 सुचिरं परिभाविऊण भणियं मुत्तावलीए 'अहो ! औव्यो चिउप्पातो, एत्थ उत्तरं-कलहंसो' / कुमारेण भणियं 'मैसुंदरि ! संपयं तुमं पदसु । तओ पढियं तीएऽको कुच्छाए सदो 11 आमंतसु पत्थिवर तणुवलं3 च । नयणाण किमुक्माणं4 ? किं भुंजइ patthivo blvN51|| 'nAvagarya'ti मग्गिया कुमारेण तयारावली । तीए भणियं 'तु त त ते' / तहा वि 'न लद्धं' ति पुच्छिया जाई। 'वड्ढमाणुत्तरं' ति तीए सिढे झडत्ति कहियं कुमारेण-'कुंवलयं' / 'अनं पि मए गहियमुत्तुत्तरं चिंतियमत्यि तं पि 20 मुणौ अज्जउत्तो' ति बिंतीए पुणो पढियं मुत्तावलीए ऽपिय ! नंगलमामंतसु 1 पज्जाए को णु होइ लेसस्स 2 ? को कजलम्मि खिप्प33 ? को पसरै पुरवरे स्भे4॥ पढियाणंतरमेव लद्धं कुमारेण 'हलवोलो' / ईसि हसिऊण पुणो पढियं kumAraNa'ke दूरे दुरियाणं 1? को दिजइ देवयाण भत्तेहिं 21 / कैरिसिया नरमुत्ती3? का पीडइ पाणिणं वणिणं41 ॥ 104 हरिपहरणखामोयरि! कंठविलग्गा जणेइ आणंदं । का तुह ममावि सुंदरि! 5? सीसौ, तु त्ता त ती पयडा' ॥ 105 25 लद्धण तं सहिरियहसिरीए भणिया संनिहियचेडी 'हला ! पयर्ड पि पुच्छइ अज्जउत्तो, न याणिमो कि उज्जू किं धुत्तो ? / ततो लक्खिय muttAvalI'uttarAe हसिऊण भणियं चेडीए ऽसामि ! मम सामिणीए वि कुमारिगाए 1तिविध्वं वा जे विना ॥ 2 सुपसत्थं खं ॥ 3 संकेत:-"भमरो ति एकव्यस्तसमस्तजातिः । भं-नक्षत्रम् । / भरः-चक्रानम् 2 / [भ्रमरः-षट्पदः 3 / ]" ॥ 4 संकेत:-"कलहंसो त्ति वर्द्धमानाक्षरजातिगर्भा मारीसनाथजातिः । कशः-चर्मयष्टिर 1 / कलश:-कुम्भः 2 / कलहंसः-राजहंसः 3 / कलहांश:-कलेलवोऽपि 1 / " ॥ 5 तकारावलिरित्यर्थः ॥ 6 मत्ति जे विना ॥ 7 संकेत:-"कुवलयं ति वर्द्धमानाक्षरजातिः । कु-अव्ययम् 1 / कुप!-भूप ! 2 / कुबल 1-ईषद्बल ! 3 / कुवलयं-नीलोत्पलम् 4, को:-पृथिम्या वलयं च 5 / " ॥ 8 संकेतः-"हलवोलो त्ति शुङ्गलाजातिः । हल!-लागल । 1 | लवो-लेशः 2 / बोल:-प्रसिद्धः 3 / हलबोल:-तुमुलः । / " ॥ 9 केरिसया जे विना ॥ 10 सन्निहिया घेडी ख्ण्॥ 11 संकेत:-"मुत्तावलि ति दिळस्तसमस्तजातिः । मुत्ता मुक्ताः 1 / बलि:-उपहारः 2 / मूर्ता-नरस्य मूर्तिः 3 / प्राणी-शरीरी, वलिः-प्रतीता वली च । [मुकावली-मुकामाला नायिका च 5 / ]"" Page #190 -------------------------------------------------------------------------- ________________ 125 ) सूरसेण-मुत्तावलीणं पहेलियाविणोओ, सूरसेगस्स रजाहिसेओ य । 131 एगमेरिसं कयपुव्वं' / कुमारेण भणियं 'ता पढसु केरिसं ?' ति । पढियं चेडीए को पूयाए सदो 1? वाहर वच्छं 2 जणाण का इट्टा 31 / को खवै निसातिमिरं 4 ? सुहडस्साऽऽमंतणं कुणसु 5 ॥ 106 ॥ को गरुडाओ अन्नो सरत्तं वहै पक्खिजाईसु 6? / नामग्गहणे वि कर को मम हिययं सुहावेइ71॥107 / / तओ [सूरेसेणो ति] विनायनियनामुत्तरो ऽसमीभूयं जयंति भणंतो पहसितो कुमारो। एवं परूळपेमाणुबंधपम्हुटकुलहरुकंठा । एगंतरैनिहाणं जाया सा सूरसेणस्त ॥ 108 / / अह नरसीहनरिंदो मज्जियमंडियपसाहितो मुइतो। आयंसे अप्पाणं पेच्छंतो भावए एवं ॥ 109 ॥ "जे कजलगुलियारंगिय व केसा सिरम्मि मे आसि । ते संपइ कुट्टियमुंजसच्छहा पेच्छ दीसंति ॥ 110 ॥ एवं पि भालफलयं अट्ठमिचंदप्पहं पुरा आसि । इन्हिं तु पक्कखज्जूरिपत्तमुत्तिं विसेसेइ ॥ 111 ॥ मज्झट्ठियालिसयवत्तपत्तकंताई आसि नयणाई । इन्हि कलुसंबुबुब्बुयतुच्छच्छायाइं जायाई ॥ 112 ॥ 10 आयसमणुकरिता ऐमंसलपेसला पुरा जे ते । संपइ गल्ला खल्ला जाया सिहितवियकुतुव च । / 113 ॥ जे आसि कुंदधवला मित्त व्व निरंतरा मुहे दंता । ते विरलत्तं पत्ता संपइ समरे कुमिच च ॥ 114 ॥ सबहा तंबोलरंजिओठं कुंकुमपिंजरियरोमपरिखित्तं । परिपक्कफुट्टकंटोल्लविन्भमं हसिरमुहमिन्हि । / 115 ॥ पुरपरिहसच्छहाओ होऊण भुयाओ पेच्छ कहमिन्हि । धोयनिच्चोइयंबरवटि व वलीहिं कलियाओ ॥ 116 ॥ 15 उयरं पि मच्छसरिसं होऊणमियाणि विस्ससादोसा । पडिहाइ चुडियचम्म दुबाइयमाउलिंगं व ॥ 117 ॥ करिकरपयामथोरं होऊण सुगुत्तगुंफमेत्ताहे । परिमुसियकागजंघासंकं टंकांजुयं कुन्नि'॥ 118 ॥ कि बहुणा? सव्यो वि एस देहो लालियपुग्यो वि सव्वजत्तेण । विहवक्खएण सयणो विसंश्यंतो व पडिहाइ ॥ 119 ॥ एयस्स असारसरीरयस्स कज्जे किलिस्सियं सुइरं । अनाणतमंधविवेयचक्खुणा हा ! मुहा कह मे ?" ॥ 120 / / 20 एमाइ भावयंतो सरिऊण पुराणजम्मसामन्नं । निम्धिनकामभोगो जाओ पत्तेयबुद्धो सो ॥ 121 ॥ तो सीहो व निरीहो नरसीहो गिहगुहाओ सयराहं । निक्खंतो भरहवणे सच्छंदं भमिउमारद्धो ॥ 122 ॥ अह सूरसेणकुमरो सोयंतो बोहिऊण मंतीहिं । अहिसित्तो जणयपए कमेण जाओ महाराओ ॥ 123 ॥ केरिसो ?-सायरो इदालंघियमेरो, मुणिवरो इव अणुच्छलियवेरो, दिणयरो इव अप्पडिहयतेओ, पंचाणणो इव परेहिं अजेओ, कुंजरो इव पौरपवत्तदाणो, सुरिंदो इव अखंडियमाणो, मंदरो इवाहरियसेसवराहगे, हिमवंतो 25 इव प्रिओसिय्म्हेस्रो। अवि य चंदायतो कुलनहयले बंधुताराभिरामे, हंसायंतो niyypmyaapNkpNkeruhNke| तायायतो सगुणजणयाछुद्दहीरेसु धीरो, लीलायतो पमुइयजणं रजभारं धरेइ ॥ 124 ॥ देसे देसे नरवैसहाथुबमाणप्पयावो, वन्निजतो रिउपणइणीचक्कवालेण कामं । संकोयतो चिरकरभरं सेसिरों सरिओ वा, आसासंतो विहलियजणं कालमेसो गमेइ ॥ 125 ॥ 30 1 संकेत:-"सूरसेणो त्ति सैव जातिः । सु-पूजाद्योतकोऽयं निपातः 1 / हे उरः! - वक्षः ! 2 / सा-लक्ष्मीः 3 / इणो रविः । [सूर ! - वीर ! 5 / ] सेणो श्येनः 6 / [सूरसेनः-नायकः 7 / ]" ॥ 2 संकेतः-"टंकाजुयं ति जंघायुग्मम्" ॥ 3 देग्णो न परेहिं जे विना ॥ 4 संकेत:-"छुहवी(ही)रे ति सगुणजनतारुपे शिशौ" / "शिशुषु" जे.टि. / "बालकेषु" संरटि. / अत्र छुद्दहीरे सुधीरो इति सङ्केतसम्मतः पाठोऽवगम्यते ॥ 5 "शिरः" जे.टि. ॥ 6 आसासितो जे विना ॥ Page #191 -------------------------------------------------------------------------- ________________ 132 पुहवीचंदचरिए छटे सूरसेण-मुत्तावलीभवे [6.126अह कुलकुमुयाणंदं चंदं पुन्निमनिसाऽऽइसंझ च । मुत्तावली पयाया सुहालयं बालयं विमलं ॥ 126 ॥ कारिय वद्धावणयं काले नाम पैटियं तस्स । जणएण चंदसेगो त्ति सोहणं मोहणं मणसो ॥ 127 ॥ नीसेसकलाकलिओ पूरियरलिओ सुभोग्मुह्ल्लिओ। संगहियहियकलत्तो जोव्वणमेसो वि संपत्तो ॥ 128 ॥ एत्यंतरे कमलकोमलकरपरिग्गहियसिलीमुंहो सक्कसरासणाडंबरीमयरद्धयनिउत्तो इव जणहिययाई सल्लिलं 5 पवत्तो सरयजोहो । जत्थ परिपुगोविस सिंगुल्लिहणकिलंता इच जाया संवड्ढियसांसा मेइणी, विरहिणीसोलिगोवियाविमुकदीहुन्हनीसासेहि व सुक्का सयलमग्गा, वासानिसाविगमविउद्धो व्व परिभमिउमारदो सत्तच्छयामोओ, बद्धकंठमालोयंति मग्गं पिव चिरविउत्तोविंतरायहंसाणं विसट्टकंदोडलोयणाओ सरसीओ, सहासकासछुहापंडुरियदुत्तडीवियडभवणपविट्ठाओ पसाहंति व अप्पाणं चक्कवायकणयाहरणेहिं महानईओ, विजियमेहमहाहवो न जाओ विउणप्पयावो दिवसाडिवो, दिवा दिवायरकरनियरविहुरियबहलधूलिधूसरपामरकयाणुकंपो च्च पमुक्को विउलजुन्हा10 जलं मियंको । किंच निष्फनधनसमुइनमहंततोसा, संपुग्नचंदकिरणुज्जलचारुदोसा । पायं जणा पमुइया तिदिवे ब्व देवा, कीलंति तम्मि विविणेसु घरंगणे वा ॥ 129 ॥ एवंविहे सरयागमे कयाइ विश्नत्तो बंधुजीवमंतिणा नरिंदो ऽदेव ! बहवो तुरुक्क-वल्हीय-सिंधुपाराइदेसागयहेडावइणो गहियतुरंगा देवपाए ओलग्गति, ता परिच्छिऊण घेप्पंतु केइ तुरंगा, दिजौ तेसि सेसविक्कयाणुन ति। 15 तओ राया पडिवनमंतिवयणो पौणावियतुरयरयणो कारियहेडावणियाहवणो संजातो तुरयवाहणपवणो । तओ वि गंतूण वाहियालिं नाणादेमुब्भवे वरतुरंगे । परिवाहिऊण मुइरं दिणयरकरपीडिओ संतो ॥ 130 ॥ कीलावणौजाणे सत्तच्छयछाइयाए बहलाए । उबविट्ठो वीसमिउं जाओ य खणे समासत्थो ॥ 131 ॥ पेच्छइ पलंघबाहुं आयावंतं मुणिं महाभागं । धम्मं व मुत्तिमंतं सम्मं झाणम्मि चट्टतं ॥ 132 ॥ तस्स य लायन्नसिरि पेच्छंतो दुकरं च तवकिरियं । संजायविम्हओ मेइणीसरो वंदणं कुणै ॥ 133 ॥ 20 पैजम्मं चिय पीई अब्भत्था मुणिजणम्मि तेणेसो । परमप्पमोयफुनो मुणिमेवं थुणिउमाढत्तो ॥ 134 / / 'धन्नो सि महायस ! जेण जोधणे दुजओ जिओ मयणो । पत्ता असमा समसंपया वि अम्हारिसदुर्रप्पा ॥ धन्नो सि पुणो वि पुणो जेण तए तणसमा इमे ग्न्निया। चेयनहरा उग्गा भोगभुयंगा महाभोगा' ॥ 136 ॥ इय बहुविहं थुणित्ता सपरियरो पत्थिवो पुहइपीढे । आसीणो साणंदो मुणिवसभं पज्जुवासेउं ॥ 137 ॥ मोत्तण झाणजोगं भणियं अह ईसरेण वरमुणिणा । 'अन्नो वि सयनो न हि नरिंद! भोगेसु अभिरमै । / 138 / 25 जेण असारा अथिरा असुइसरूवा अतित्तिसुह्स्ण्गा। दोग्गइनिबंधणं चिय भणिया एए मुणिजणेण । / 139 ॥ अवि यमुंज्जता महुरा विवागविरसा किंपागतुल्ला इमे, कच्छूकंडुयणं व दुक्खजणया भाविंति बुद्धिं मुहे। मज्झन्हे मयतन्हिय व्य निययं मिच्छामिसंधिप्पया, भुत्ता दिति कुजोणिजम्मगहणं भोया महावेरिणो ॥ 140 ॥ नरेसु न चिरं थिरा खयर-किन्नराईसु वा, मुरेसु वि असासया गुरुविओयदुक्खावहा । 30 पयासियविडंबणा तिरियजोणिजंतूण जे, हरंति हिययं कहं बुहजणाण भोगा इमे ? ॥ 141 ॥ 1 संकेत:-"सिलीमुहो त्ति शिलीमुखाः-बाणा भ्रमराश्च ॥ 2 संकेत:-"सास त्ति श्वासः सस्यानि च-धान्यानि ॥ 3 "शालिक्षेत्ररक्षिका' खंटि0 ॥ 4 दिवाहिवो जे विना । / 5 संपन्न खं2 भ्रा. ॥ 6 'पौणो जे विना ॥ 7देग्वं थउमा जे विना ॥ 8 दुरापा दुष्प्रापेत्यर्थः ॥ 9 जंता kha2 ॥ Page #192 -------------------------------------------------------------------------- ________________ ____10 160 ] सूरसेण-मुत्तावलीणं चंदसेणहिहाणपुत्तप्पत्ती, सरयवण्णणं, IsaramaNikahiya'ttakahA य । 133 भोत्तणं सुइसुंदरे सुरवहूसंदोहदेहाइए, भोए सागर-पल्लमाणमणहे देवत्तणे जं न्रा। रज्जति स्थिकलेवरेसु असुईपुग्नेसु रिट्ठोवमा, मन्ने तित्तिकरा जियाण न चिरं भुत्ता वि भोगा तओ' ॥ 142 ॥ एमाइदेसणायन्नणतणुइयभोगरागो मुणिं पणमिऊण पविट्ठो नयरं नरीसरो, ठिओ मुणिगुणगणुकित्तणपरो जावजागरं । पुणो सुत्तविउद्धेण सहसा सुओ दुंदुहिरवो । तओ निच्छिऊण तस्स महामुणिणो नाणुप्पत्तिं अप्पमाणपमोयफुन्नमाणसो ससंभमो मुत्तावलीपमुहंतेउरपरिगो गो सव्यसामग्गीए मुणिपायमूलं । दह्रण देवनिवह- 5 विहियमहामहिमं महामुणिं विसेसियपरिओसो पणमिऊण य पुणो पुणो गुणत्थुइमुहलो निसन्नो सुद्धधरणीए कयंजली मुणिवयणमायग्निउं प्च्त्तो। एत्यंतरे तेयसंपओवहसियतरुणतरणिमंडलो गंडयलघोलंतमणिकुंडली नवविवुद्धसुद्धसयवत्तनयणो जयजयारवमुहलमयलंछणच्छायवयणो नच्चिऊण चिरं निवडिऊण मुणिपायपंकए ___ 'जय मुणिवर ! जिणवरवयणलीण !, उद्धरियभूरिभवभीरुदीण ! / तवचंदहासजियमोहजोह !, संसाहियदुक्करमणनिरोह !' ॥ 143 / / एवं बहुविहं थोऊण निसनो मुणिचलणंतिए एगो दिव्य्पुरिसो। ताहे संजायकउगेण पुच्छियं राइणा 'भयवं ! को एस पुरिसो ? कीस वा एवमञ्चंतभत्तिवाउलो जाओ ?' / तो भणइ मुणी महिवै ! सम्मत्तगुणेण पाणिणो होति । एवंविहगुरुभत्ती, अनं पि हु कारणं सुणसु ॥ 144 ॥ नयरम्मि पउमसंडे दिसिदिसिरेहंतचित्तवणसंडे । ईसर-dhaNesara'kkhA होत्था वणिणो हसियजक्खा ॥ 145 ॥ 15 निगंथ-भट्टसासणरयाणमासन्नमंदिरगयाण । किंचिसिणेहपहाणो वच्चै कालो सुहं तेसिं ॥ 146 ॥ नवरं दिणट्ठभागे भुजंतं सावयं पैदिणं पि । अन्नाणाओ खिंसइ धणेसरो ईसरं पयडं ॥ 147 ॥ भणइ 'अहो ! अन्नाणं, दिणमझे भोयणं दुवे वारा । नत्तंवयं पवित्तं न कुणंति कयाइ जिणभत्ता ॥ 148 ॥ सूरेण अदिस्संतं जं भुज्जइ तं न भुत्तयं होइ । उववास-एगभत्ताइ दिणगओ स्व्य्व्व्हारो॥149॥ पडिभणइ ईसरो तं "उबविटागिट्टिकायगनरो व्ध । मा सुयमेत्तग्गाही हौं वंचेहि अप्पाणं ॥ 150 ॥ 20 जुज्जइ जं विउसाणं गुण-दोसवियारणेण कज्जेसु । निचं पि पवित्ति-निवित्तिकारिया इट्ठसिद्धत्थं ॥ 151 ॥ घेत्तबमप्पदोसं, मोत्तव्यं सन्बहा महादोसं । जह भुज्जइ धन्नाई निउणेहिं, न जाउ मंसाई ॥ 152 / / तुल्ले वि फले वत्थु वहुदोसं परिहरंति सप्पुरिसा । जह परकलत्तसंगं परधणहरणं च जत्तेण । / 153 ॥ कंट-'द्वि-कट्ठ-कुंथू-पिवीलिया-वाल-मच्छियाईयं । दीसइ दिणे सुहं जह न तहा निसि दीवजोए वि ॥ 154 ॥ विच्छुय-ददुरिगाइ वि मंदुज्जोए न वज्जिउं सका । इय पयडा निसिभत्ते दोसा, न गुणाण गंधो वि॥155 ॥ 25 तणुतित्तिफला भुत्ती दिणभोईण वि अवस्स सा होइ । नवरं निसासमुत्था दोसा दूरहिया तेसिं ॥ 156 ॥ अकलंक दिणभुति मोत्तूण निसाए भोयणं जत्थ । नत्तंवयं पि एयं अनाणवियंभियं चेव ॥ 157 ॥ 'सरेण अदीसंत भुत्तमभुत्तंति भणसि जं तत्थ । भण 'सो कया न पेच्छइ ?' निसि त्ति एवं पि हासयरं ॥ 158 ॥ सुरो हि दिबनाणी पञ्चक्खा तस्स सयलजणचेट्ठा । अचंतासंभविभासणं खु गाढयरमन्नाणं ॥ 159 ॥ अन्नं च जे भुंजंति न रत्तिं तेसि तवो होइ jIviyassa'ddhaM / इयरेसिं तिरियाण व बच्चै जीयं चरंताणं ॥ 16 ॥ 1गुणकित्तण je0 विना ॥ 2'छणोव्यायवयणो जे.॥ 3 भुंजइ खं1 जे. ॥ 4 सङ्केत:-"उवविद्यागिट्टिकायगनरो व ति दायकेन लाघिताया उपविष्टाया एव, न तु स्वयं दोहेन परीक्षितायाः, गृष्टेः-धेनोः कायक:-केता नर इव" ॥ 30 Page #193 -------------------------------------------------------------------------- ________________ 134 पुहवीचंदचरिए छटे सूरसेण-मुत्तावलीभवे 6. 161किंच संपाइममुहुमतसा तीरंति न वारिउं तहिं जेण । पञ्चक्खदंसिणो वि हु तेण निसाए न a~ti । / 161 ॥ इंदियविजओ आरंभवज्जणं भोयणाइपरिसुद्धी । पसुभावपरिचाओ दिणभुत्तीए गुणा hu~ti । / 162 / / इय गुण-दोसवियारा कुणसु पवित्ति निवित्तिमवि मित्त्!| मा गामौडसुओ इव कयग्गहो पावसु अणत्थं ॥ 163 ॥ 5 तहाहि [10. गामौडसुयदिहतो] गामौडे कालगए घरिणी भरिऊण भत्तुणो भिरी। भणिया सुएण 'अम्मो! परिजूरसि कीस तं एवं ? ॥ 164 ॥ आएसकारओ हं साहेमि पओयणं तुहासेस । किं खिज्जिएण कज्जे अम्मो ! एगंतनिरुवाए ?' ॥ 165 ॥ तीए वुत्तं 'पुत्तय ! तुह जणओ आसि निच्छ्य्फान्नो। तं पुण बालसहावो सिढिलायसि सयलकज्जेम् ॥ 166 ॥ 10 सीयंति तेण वच्छय ! संपइ सयलाइं गेहकजाई । वलिमड्डाए वड्डो होइ तओ सोगसंतावो' ॥ 167 ॥ पडिभणइ नंदणो तो ऽअजप्पभिई अहं पि सव्वत्थ । निच्छयसारो होहं मा माइ ! अनिव्वुया होमुण्॥168॥ कयनिच्छएण एवं कयाइ परिसागरण ऐ तेण । नस्संतो पहुवयणा हत्थं पुच्छे खरो धरिओ ॥ 169 ॥ पहरंतो वि पयाम पच्छिमपाएहिं वच्छ-दसणेसु । भणिएणावि न मुक्को जणणीवयणं सरंतेण ॥ 170 ॥ लत्तागाढपहारेहिं पाविओ दारुणं तओ वसणं । जाओ हासहाणं जणस्स अन्नाणदोसाओ ॥ 171 ॥ [गामौडसुयदिलुतो समत्तो. 10 ] इय अमुणियगुण-दोसो अत्थाणे जग्गही इह प्र्त्य्। लहै अणत्यं मूढोऽवरो वि गामौडतणओ व्व" ॥ 172 ॥ इय सो बहुं पि भणिओ न निअत्तो रत्तिभुत्तिओ व्न्निओ। अट्टज्झाणोवरओ उववन्नो वग्गुलो वरओ ॥ 173 ॥ सम्मत्तहीलणाओ निव्वत्तियसाणुबंधितिरिनामो । मरिउं तहिं तर्हि चिय उववन्नो पंचवाराओ ॥ 174 ॥ 20 तत्तो वि चम्मचिडओ दो वारा रत्तिभुत्तबहुमाणा । पत्तो कोसियभावं जंबुयभावं च दो वारे ॥ 175 ॥ मैंसा-'सुइ-मडयासी दुहिओ दीणो तओ विमरिऊण । जाओ उज्जेणीए दियाइणो देवगुत्तस्स ॥ 176 ॥ नंदाए घरिणीए कुच्छीए पढमपुत्तभावेण । नवरं जम्माउ चिय अविउत्तो रोगजालेण ॥ 177 ॥ एगस्स पडीयारो जा कीरै कह वि तस्स जणणीए । कुप्पंति दोन्नि तिन्नि व tAva'nne गाढपीडयरा ॥ 178 ॥ जीयासाविरहाओ अकयभिहाणो पवढिओ एसो । रोगो त्ति तओ पयर्ड जायं नामं जणे तस्स । / 179 ॥ 25 अह सो ईसरसड्ढो कयाइ जागरिधम्मजागरिओ । संवेगाइसयाओ उल्लसियचरित्तपरिणामो ॥ 180 ॥ तोडियनिविडकुंडुवय-घर-घरिणिसिणेहबंधणो धणियं । धम्मेसरगुरुमूले पडिवन्नो साहुसच्चरियं ॥ 181 ॥ सनाणचरणरसिओ विहरंतो सो वि मुत्तिसुहतिसिओ । पत्तो कयाइ वि गुणी उज्जेणि पुरवरिं स मुणी ॥ 182 ॥ पक्खखवणावसाणे सुयबिहिणा गोयरं गवेसन्तो । नियमंदिरमायाओ दिट्ठो सो देवगुत्तेण ॥ 183 ॥ नाणि त्ति सबहुमाणं पमोयपुलओलिराहदेहेण । नमिऊण कयंजलिणा तओ वि परिपुच्छिओ एवं ॥ 184 ॥ 30 'भयवं ! दयापहाणा तुब्भे ता मह सुयस्स एयस्स । रोगोवसमोवायं कयप्पसायं कहह कं पि' ॥ 185 ॥ तो भणइ मुणी 'दियवर ! भिक्खं भमिराण अम्ह न हु क्प्पो। कीरै कहापबंधो जं गिहिगेहे मुहुत्तं पि ॥ 186 ॥ तह वि तुह भट्ट ! सीसइ परमत्थो एत्थ एगवयणेण । धम्मोसहिप्पओगो उचिओ एयस्स बालस्स' ॥ 187 ॥ 1 होह खं1 ॥ 2 उप्पन्नो खं1 खं2 ॥ 3 सकेत:-"वरौ त्ति वराकः" ॥ 4 मंसासी मडया जे.॥ 5 कुप्पिति दुन्नि भ्रा0 ॥ Page #194 -------------------------------------------------------------------------- ________________ 216] IsaramuNikahiya'ttakahAe गद्दभपुच्छगाहिगामौडसुअदिटुंतो, राईभोयणदोसा य । / 135 इय भणिय लद्धभिक्खे उज्जाणं मुणिवरम्मि संपत्ते । भुत्तुत्तरे सपुत्तो भट्टो वि तयंतियं पत्तो ॥ 188 ॥ नाऊण तस्स भावं भणियं मुणिणा तओ ऽमहाभाग ! / रोगविओगनिमित्तं नियाणचाओ हवै पढमं ॥ 189 ॥ सइ तम्मि मुद्धकिरिया आरोग्गनिबंधणं धुवं होइ । इहरा अणत्यहेऊ जायै दुग्गहियभूओ व्व ॥ 190 ॥ तत्य वहा-'लिय-चोरिय-मेहुन्न-परिग्गहाई पाबाई । एगंतेण दियुत्तम ! सयलरुयाणं नियाणाई ॥ 191 ॥ एएसि परिचाया सम्मं धम्मोसहं पियंतस्स । जायै नियमाऽऽरोग्गं निच्छयसारस्स पुरिसस्स ॥ 192 ॥ 5 परमेटिनमोकारो दुक्कडगरिहा ससत्तिओ दा । इंदिय-कसायविजओ एसा धम्मोसही परमा ॥ 193 ॥ एयाए संपत्ती न अप्पपुनस्स नियमओ होइ । संपत्तीय उ नियमा नीरोगत्तं नरो लहै ॥ 194 / / माहप्पमणप्पं चिय एकेकस्स वि मुयम्मि सुपसिद्धं । बजरियं तस्स दियुत्तमस्स मुणिणा पबंधेण ॥ 195 / / काऊण गंठिभेयं तत्तो संपत्तविमलसम्मत्तो । सुयसहिओ दुत्ति दिओ जाओ सड्ढी ऐवियड्ढो ॥ 196 ॥ रोगो वि भावियप्पा अहियासइ रोगवेयणं सम्मं । कम्मपरिणामभावी परिवज्जियसेसपडियारो ॥ 197 ॥ 10 अनम्मि दिणे आभोइऊण सोहम्मकप्पनाहेण । दहधम्मो त्ति सतोसं पसंसिओ सुरसभामज्झे ॥ 198 ॥ अचलत्तवनणं से असद्दहंता दुवे सुरा तत्तो । कयवेजसरूवा ते भणंति सयणाण पञ्चक्खं । / 199 ॥ 'जै कुणसि अम्ह वयणा किरियं निस्संकमाणसो भट्ट ! / ता आजम्ममरोगा चंगं अंगं तुह करेमो' / / 200 ॥ सयहिं तओ भणियं कहेह भो ! केरिसी तई किरिया?' ते बिंति 'पुवदिवसे महुअवलेहो लिहेयन्वो ॥ 201 ॥ पच्छिमदिणम्मि पाणं भणियं जुन्नासवस्स नियमेण । भोत्तव्यं च निसाए समक्खणं सट्टियं कूरं ॥ 202 ॥ 15 जल-थल-खयरसमुत्थं पिसियं विविहोसहेहि सम्मीसं । भोत्तव्वं एकेकं सत्तयमिच्चाइ अन्नं पि' ॥ 203 ॥ तो भणइ रोगबडुओ ऽअलं अलं एरिसीए किरियाए । मा बीयं पि भणिस्सह एरिसवयणं मम समक्खं ॥ 204 ॥ सावयधम्मविरुद्धं निसिभत्तं सव्वहा मए चत्तं । महु-मंसाइचउक्कं जावज्जीवाए परिमुक्कं ॥ 205 ॥ तो पडिभणंति विज्जा 'देहो धम्मस्स साहणं पढमं । एयस्स कए बंभण ! कज्जमकज्जं न गणियव्वं ॥ 206 ॥ सइ नीरोगे अंगे पायच्छित्तं गुरुं पि चरिऊण । कीरै चिरं विसुद्धो धम्मो अह सत्थपरमत्थो । 207 ॥ 20 भो भो पंडियबडुया ! पडिवोहह मूढबडुययं एयं । कीस उवेक्खह दुक्खे निवडतं जाणमाणावि ? ॥ 208 ॥ तो बिति बंधवा तं 'वच्छय! पडिवज्ज संगयं एयं । सन्चमरोगे अंगे कीरै धम्मो हि अब्भहिओ' ॥ 209 ॥ जाहे नहि पडिवज्जइ ताहे सयहिं राइणो सिटुं । तेणावि जुत्तिसारं भणिओ तं चेव सविसेसं । / 210 ॥ तोसंसारभौब्जिग्गो परिहरियाकिच्चकरणववसाओ । उल्लबै रोगसड्ढो ऽअहो ! वियड्ढो जणो एस ॥ 211 ॥ 25 पक्खालणबुद्धीए को लिंपइ असुइणा नियं देहं ? / को कद्दमेण मद्दै धोयणहेउं अहयवत्थं? ॥ 212 ॥ को जजरेइ कुंभे जउविणिओयत्यमेत्थ जाणंतो? / को भंजइ नियनियम पायच्छित्ताणुचरणत्थं ? ॥ 21 ॥ अपंच अत्यच्चारण सरीररकावणं कुणै जाणगो पुरिसो। न सरीरपरिच्चाया जुत्ता अत्थस्स परिरक्खा ॥ 214 ॥ जै सच्चमिणं मन्नह ता युज्झह अत्थसाहुलं देहं । देहसमं पुण जीवं, रक्खा जीवस्स तो जुत्ता ॥ 215 ॥ 30 नियमचाया देहो रक्खिजइ, नियमपालणा जीवो । ता कह नियमच्चाया सरीरपरिवालणं जुत्तं ? ॥ 216 ॥ 1,3 दिउत्तं je0विना ॥ 2 संपत्तीमो नि जे.॥4म्रोग्ण् चंगं भ्रा0 ॥ 5 कहेहि je0 ॥ 6 समंत्रणं जे. भ्रा0॥ 7 धोवण je0विना ॥ 8 सङ्केत:-"साहुलं ति सदृशम्" ॥ Page #195 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 30 पुहवीचंदचरिए छट्टे सूरसेण-मुत्तावलीभवे [ 6.217 इच्चाइजुत्तिउत्तीहिं बंधवा तेण बोहिया सव्वे । पभणंति 'मुद्बुदिट्ठो बडुय! तुमे वत्थुपरमत्थो' ॥ 217 ॥ देवा विनिच्छयं से नाउं दाऊण दंसणं सक्खा । नीरोगं तं काउं कयप्पसंसा गया सग्गं । / 218 ॥ तप्पभि से नामं आरोगो त्तिय जगम्मि सुपसिद्धं । गुरुवयणपालगम्मिय बिसेसतो निच्छओ जाओ ॥ 219 ॥ गुरुगुरुभत्तिपवित्तं अकलंकं पालिऊण गिहिधम्मं । विहिपरिचत्तसरीरो सोहम्मे सोऽमरो जाओ । / 220 ॥ दहूण दिव्वरिद्धिं पुत्रभवं ओहिणा पेलोइत्ता । धम्मायरियस्स महं वंदणहेउं इमो पत्तो । / 221 ॥ वाणुपत्तिं दणदढं पमोयमावनो । गुरुभत्तिरायमैरापरव्वसो नच्चिओ सुइरं ॥ 222 ॥ इय ईसरेण मुणिणा सिट्टे निसिभत्तपावपरिणामे । राई भोयणविर पडिवो बहुजणो तत्थ ॥ 223 ॥ 136 सूरसेणराया वि तिव्त्रसंवेगवारिधारासित्तमणोमेइणी परूढवंतचरणधरणववसायपायवो visAsaNasamavigafreereaoriyago कथंजली जंपिउं पत्रत्तो - 'धन्नो सि तुमं मुणिवर ! जेण तुमे परहिएक्कनिरएण । एसोऽमरो महंता उद्धरिओ रोगदुक्खाओ ॥ 224 ॥ सो विरोध धम्मायरिए एरिसी जस्स । भत्ती बहुमाणघणा कयनुभावन्निया वाढं । / 225 / / मुणियं च मए मुणिव ! माहप्पमणप्प मइज्ज धम्मस्स । जिण देसियस्स सम्मं जै - गिहिविसयस्स विसैंयस्स ॥226॥ एगतियमचं तियकारणमेसो सित्रस्स जधम्मो । गिहिधम्मो सुरसुहसाहणक्खमोऽणंतरं होई । / 227 ॥ सिद्धिमुहसंगमुकंठियस्स सरणागयस्स ता मज्झ । वयदाणेण पसायं करेह जै जोग्गया अस्थि' ॥ 228 ॥ वज्जरै मुणिवैरो ऽनरवरिंद! जोगो सि खुट्टु धम्मस्स । ता मा कुण पडिबंधं, कुण सज्जो संजमुज्जोयं' ॥ 229 ॥ आणंदनिभरो चंदिऊण तो मुणिवरं महीनाहो । गंतूण गिहं पभणइ देत्रिं सामंतवग्गं च ॥ 230 ॥ 'भो भो ! भावेह फुडं जलबुब्बुयचंचलं मणुयजीयं । तुसमुट्ठि व्व असारं भोगसुहं कडुविवागं च । / 231 ॥ सुहि-सयणसंपओगा हुतवियोगा असंसयं सव्वे । अत्थो अणत्थहेऊ बहूण साहारणो अधुवो ॥ 232 ॥ आपूरियस मग्गइ मम्माई अवहिओ मच्चू । अणुधावंति तुरंता वसणाणि जरा य रोगा य । / 233 / / कुसुमियतिपिंजो इव सुनिष्फलो नेहवैयरो सव्वो । अक्रयपरित्तो नियकम्मभोइणो इट्ठत्रम्गस्स ॥ 234 ॥ raat senior मणि मरणे, सरणे अविज्जमाणम्मि । न खमं वियक्खणाणं इय भीमभवे रई काउं ॥ 235 ॥ freehatANe नेव्वाणे सासयम्मि साहीणे । सुविदियालसरिसे को संसारे रई कुणै ? / / 236 / / तत्रसझे मुत्ति, तवे य आयप्पयत्तसज्झम्मि । को नाम पलित्तकुडिच्छसच्छ रमै संसारे ? ॥ 237 ॥ घोरे भवंधकूवे पडिउमियाणि न सव्वा जुत्तं । देते हत्थालंबं कारुणिए ईसरमुणिम्मि ॥ 238 ॥ ता तुम्ह सम्मएणं दलिउं संसारबोरदालिदं । संपइ करेमि सम्मं सामन्नमहन्नासेवं' ॥ 239 ॥ तं मुक्तावलिदेवी पभणइ संवेगभाविया 'सामि ! / अवितहमेयं सव्वं आणत्तं अज्जउत्तेण ॥ 240 ॥ भुता सुइरं भोया, नीईए पालिता तहा लोया । उत्रयरियं मित्ताणं, कयं पियें बंधुचित्ताणं ॥ 241 ॥ परिवढिओय तणओ समतिसामंतपयैपियजणओ । संपीणियपणईगणो जसपडहो बजिओ भुवणे ॥ 242 ॥ पत्तं नरजम्मफलं सेसं सयलं पि सामि ! अम्हेहिं । जै पुण वयं पि घेप्पइ ता मन्ने किं न पज्जतं ? ॥ 243 ॥ तामा कालक्खेवो कीर, तीर भाभो तुरियं । दुलही गुरुसंजोगो बहुविग्घा सेयसंपत्ती' ॥ 244 ॥ 1 पलोयत्ता je0 ॥ 2 जंपियं je0 ॥ 3 'मज्झ घ je0 विना ॥ 4 "निर्मलस्य" saM2Ti0 ॥ 5 चरो वरनरिंद ! je0 विना ॥ 6 हुंति विओगा je0 विना ॥ 7 सङ्केतः- "तिलपिंजो त्ति निष्फलतिलः ॥6॥ " ॥ 8 समत्तसामंत je0 विना ॥ 9 इगणे ज je0 विना ॥ Page #196 -------------------------------------------------------------------------- ________________ 251] ईसरमुणिदेसणापडिबुद्धसूरसेण-मुत्तावलीणं पव्वज्जागहणं देवलोगगमणं च । 137 एयं चिय मंतीहि वि भणियं पहुसमणुकूलवित्तीहिं । पुम्नब्भहियाण मणोरहेसु को वा कुणै विग्यं ? ॥ 245 ॥ तो राइणा पसत्थमुहुत्ते अभिसित्तो रजे चंदसेणकुमारो, जाणाविओ कुलनीईओ, भलाविओ मंतीणं, भणिओ य 'वच्छ ! रज्जं नाम निरवराहं काराहरं, अरज्जुयं बंधणं, अनायगं पारवस्सं, अमज्जा मउप्पत्ती, सचक्खुयं अंधत्तं, ता न कायव्वा एत्थ परमत्थबुद्धी, न मोत्तव्यो धम्माणुराओ, न लंघियच्या कुलहिई, नाइक्कमणीओ नीइमग्गो, न पीडियव्यो सिट्ठलोगो, नावमाणियव्याओ पयईओ, अणुवत्तियव्यो मुभिच्चो, मनियबो गुरुजणो, 5 होयव्वं मंतिवयणवत्तिणा, जइयव्वं जसोवज्जणेऽत्ति । एवं च रज्जसुत्थं काऊण कारिया जिणमंदिरेसु अट्टाहियामहिमा, पूइओ समणसंघो, पवत्तियमवारियसत्तं [सत्तं । / तओ पसत्यवासरे चंदसेणोवढवियमहानिक्खमणाभिसेओ सेयाहयवत्था-'ऽहरण-विलेवण-मुमणमालालंकियकायलट्ठी पुरिससहस्साहिणि सिषियमारूढो हय-गय-रहारूढनर-नरिंदाणुगम्ममाणमग्गो गंभीरतूरनिग्योसबहिरियनहंगणो, धुव्वंतो चारणगणेण, पसंसिज्जमाणो धम्मियजणेण संपत्तो गुरुपायमूलं । कयवंदणाइपडिवत्ती 10 अणेगरायसहिओ पव्वइओ विहिणा सूरसेणनराहियो । तयणु अणेगराईसर-सत्थवाहाइसुंदरीविंदसमन्निया मुत्तावली वि पत्ता चंदाभाए पवत्तिणीए सीसिणीभावं । गुरुपयसेवाकरणुज्जएहिं निचुज्जएहिं सज्झाए । एकारस अंगाई तेहिं अहीयाइं दोहिं पि ॥ 246 ॥ चरण-करणेहिं अप्पा विभाविओ निरइयारभावेहिं । तिव्वतवतावतवियं विसोहियं मुटु मणकणयं ॥ 247 ॥ किं बहुणा? 15 छिन्नो मिच्छत्तसालो जिणमयपयडा तोडिया दो वि बंधा, दो दुट्ठा झाणचोरा चरणधणहरा निज्जिया दुज्जया वि। सल्लाणं संजमंगे सुयकवयजुए मुटु भग्गो पवेसो, उच्छूढा तेहिं दूरं छलगहणमणा गारवा रक्खस व्व । / 248 ॥ दंडा चंडभड व्व खंडियमया सन्ना विसन्ना इच, कोहाई चिरवेरिणो वि विहिणा मंदप्पयावा क्या। माइप्पं कुसुमाउहस्स निहयं लुत्ता पमायाइणो, आसन्नीकयमेव दोहिं वि तओ नेव्वाणठाणं परं ॥ 249 ॥ एवं चरित्ता विमलं चरित्तं, संलेहणं मासियमायरित्ता । ते दो वि जाया अहमिददेवा, गेवेजगे हेट्ठिमहेट्ठिमम्मि । / 250 / / भुंजिस ते तत्थ सुहं महंत, विसुद्धचारित्तगुणप्पहावा । अकामकामा कमणीयकाया, देसूणतेवीसैं सागराइं ॥ 251 ॥ इय पुहइचंदचरिए सूरसेणमहारिसिचरियं छर्ट भवग्गहणं समत्तं । / [ ग्रन्थाग्रम्-422] 1यव्वं धम्मोवज्जणे जे. / / 2 वाहिणी जे. खं1, वाहिणी खं2 ॥ pu018 Page #197 -------------------------------------------------------------------------- ________________ [ सत्तमो पउमुत्तर-हरिवेगभवो] जयै जिणकप्पसालो आणाकणईसु जस्स लीणेहिं । लम्भंति फलाई सुपीवराई एगंतसुरसाई ॥ 1 ॥ आणाफलेण भोत्तूण मुरसुहं सूरसेणमुणितियसो । पढमचुओ उववन्नो जंबुद्दीवम्मि भरहम्मि ॥ 2 ॥ उत्तरवहे पहाणे निच्चं संपत्तदुन्नयपहाणे । अस्थि मुहियसज्जणयं नयरं नामेण गजणयं । / 3 ॥ निवडियएगनिवाऽऽणं पि पयडपडिपुन्नबहुविहनिवाणं । परवलभीयं पि सया अदिपडिवक्खसंखोहं ॥ 4 ॥ जत्थ य असत्थवाहा मुइया दीसंति सत्थवाहा वि । हय-गयसारा वि सया वियरंता अहयगयसारा ॥ 5 ॥ जत्थ य अवेयविहवो न बंभणो सेसपयैवग्गो वि । विप्फुरै संरसु व सइ घरेसु कमलामलामोओ ॥ 6 ॥ जं सुहडंगं व दुहा nANA~vaNarAiyaM समंतेण । सुविचित्तसुरायारं दुहा य तं सहै तिदिवं व ॥ 7 ॥ 10 जस्स य धवलविसालो गयणंगणलग्गतुंगसिहरग्गो । रेहै सालो पहुणो जसो व्व सग्गं पहावितो ॥ 8 ॥ ___जं च पाउसायै व्य मरगय-तमालनीलेहिं दाणनीरधारासित्तमहियलेहिं इओतओसंचरंतजलयविन्भमेहि तुंगमायंगुत्तमेहिं, ललंतीहि य घोलंतकणयकुंडल-चूडयपहोवहसियसोयामणीहिं मत्तकामिणीहिं, गुंजतेहि य पणच्चियभवणमयूरेहिं मंगलतूरेहिं । सरयायै व्व गोखीरसच्छहाहिं समालिंगियनहाहि सरयघणायंतीहिं पासायपंतीहि, कमलायरायंतेहिं य उदंडपुंडरीएहिं नितोविंतालद्धमग्गनिच्चलट्ठियमहासामंततंतेहिं, रायहंसायंतीहि य धुव्वंतधयवड15 जालियाहिं सुरमंदिरमालियाहि । अवि य---- सोहोहामियरवरपुरस्स तस्सासियंबुपडहत्था । आइद्धं रक्खाकंडय व परिओ सहै फरिहा ॥ 9 ॥ तत्थ य दरियारिकरिपंचवयणो, वयणोवहसियहरिणलंछणो, छणो व्व जणनयणाणंदवद्धणो, धणो न्च पयाणपीणियपणैसत्थो, सत्थोवलंभसंभावियसुरगुरुसरूवो, रूवोवहामियवम्महो, महोदयहेऊ सयलसंपयाणं, पयाण पालणपरो, परोवयारपरायणमाणसो, मागसोदयभूओ पियाकमलिणीणं सुरवई नाम नरवई होत्था । 20 अवि य सो नूण सुणोसीरो सुपत्तमेरावणं कुणै जेण । नवरमणिंदो जम्हा न संयमहो नेय दुचवणो ॥ 10 ॥ 1 सङ्केत:-"कणईसु ति शाखासु" ॥ 2 संपन्नदुजे ॥ 3 सङ्केतः-"पहाणे त्ति प्रहाणं-परित्यागः" ॥ 4 संकेत:"निपतिता एकस्यैव नृपस्याज्ञा यत्र । निपानानि च-जलाधाराः । परवलाद् भी:-भयं यत्र, पराश्च वलभ्यो यत्र" ॥ 5 संकेत:"असार्थवाहा अशस्त्रवाहाश्च । अहतगतसारा य-गजसाराश्च ॥ 6 संकेत:-"अवेदविभवः अपेतविभवश्च । कमलानि-पद्यानि, कमला च-लक्ष्मीः , भामोदः-परिमलः prmodshc"॥ 7 संकेत:-1 नानावणराजितं 2 नानाऽवनेन राजितं च, 1 नानाऽऽपणराजिकम् [ 2 नानाबनराजित च] / सुविचित्राः-1 आश्चर्यकारिणः सुराणामाकारा:-आकृतयो देहा यत्र [2 आश्चर्यकारिणः सुराणामाचाराः-क्रियविशेषाश्च यत्र], 1 सुविचित्राणि सुरागाराणि-चैत्यानि यत्र 2 सुविचित्रः-आश्चर्यदायी सुराज्वआरो( सुराजाचारः)-राजपाटिकादिगमनं यत्र । "सुभटार वणराजितम् , इतरद् वनराजिकमापणराजितं च । छन्नमद्यागारं पवित्रितदेवकुलं-त्रिदिवं पवित्रामरविमानम् , "पूत-रह ......" इति वचनात्" खं2टि* ॥ 8 सुविवित्त खं 2 ॥ 9 संकेत:-"सुनासीरः-इन्द्रः, शोभनं नासीर-कटकं यस्य । सुपत्रं-शोभनं वाहनमरावणं-सुरकरिणं करोति, सुप्राप्तमर्यादमवनं-पाव 'ल)नं च । अनिन्द्रः अनिन्दश्च । शतमख:-शर्कः शत्र(त मात्रमहश्च । दुश्च च्य )वनोऽपि शक्रो दुर्भणितश्च" ॥ 1. "गोत्रमयः" खंटि., गिरिमथ इत्यर्थः ॥ Page #198 -------------------------------------------------------------------------- ________________ 7. 1-25 ] 139 after after vi नीइसारो त्रि नयरहियचरिओ । खयरो वि अरीण कुलीणसेहरो सो महासत्तो ॥ 11 सोस्स वि तस्स न जाउ मंडलं खंडियं विवक्खेण । सूरो वि सुइवसा सो नेत्र अदोसं जणं तत्र ॥ 12 ॥ हरिणो वैज्जपाणिस्स तस्स पियपणइणी विणयपणया । नामेण गुणेहि य विस्सुया सई मुस्सुया आसि ॥ chaNanisinAhamu~hAsA लीलओण्संपत्तन वनवसुहासा । लज्जसणाहसुहासा तूसियवित्थिन्नवसुहासा ॥ 14 ॥ सोहगरायहाणी लायन्नसुहारसस्स वरखाणी । जगमग - नयणत्थाणी मुत्ति व्य निवस्स निव्वाणी । / 15 / / सरे fare पियाए दढमप्पियाए सुकएहिं । ताए समं असमं सो भुंजइ रज्जं महीनाहो ॥ 16 ॥ एगंतेण य भत्तो एसो धम्मस्स वेयविहियस्स । मन उप्परट्टे भट्टे नीसेसघम्मीण ॥ 17 ॥ पूएइ देवयं पित्र भोयण- तंबोल- वत्थपभिईहिं । अवि बंधुमणिसं कि पुण त्रिप्पं चउव्वेयं ? ॥ 18 ॥ हरिसिज्जइ सविसेसं नियकारियचित्तबंभसालासु । पढमाणाई सुणतो वंदाई भट्टचट्टानं ॥ 19 ॥ सो वि जणो तेसिं पूयाकरणुज्जओ दढं जाओ । अहवा किमेत्य चोज्जं ? जह राया वह पया होई ॥ 20 ॥ 10 वियरंति तो समंता गरकंधरा तर्हि विप्पा । सन्निहियसामिसाला बुकंता सारमेय व्व ॥ 21 ॥ निव्त्रासिया पुराओ पायं पासंडिगो तहिं तेहिं । लद्धप्पसरा खलमहिलिया त्रिन सहै सवत्तीणं । / 22 / / पउमुत्तरस्स जम्मो 1 एवं च वच्चमाणे काले सो सूरसेणजीत्रसुरो रायहंसो इव अत्रयरिओ सईए महादेवीए उयरसरुच्छंगे । तओ सा बहलतरंगभंगुरोदारनीरपूराभिरामं हंस- सारस- कुंच कारंडव - चकवायाइविविहविहंगबिराइयं परिभमिरभमरनिउरुबकरंबियविलोलकमलोलिकलियं विसालकमलायरं सुविणे दट्ट्ण पडिबुद्धा, बुद्धारविंदविरायंतत्रयणा राइणो 15 सुमिणं निवेएस् । तेणावि समाइट्ठविसिद्वसुयजम्मा सविसेसं तिवग्गसंपायणपरा य पैरिवालिया गर्भ । जाओ य दीणाइदाणदोहो । सविसेसं च पुहइपालेण संपाइए तम्मि नवन्हं मासाणं साइरेगाणं पसत्यतिहि करण-मुहुत्ते पसूया एसा पुई इत्र कष्पपायवं मणोहरसव्वावयवं सइव्वलक्खणोवेयगायं सोमालपाणि-पायं मण- नयणाणंदजणयं पचरतणयं । तओ कल्लाणिगाए पडिचारिगाए वद्धाविएण भूवणा । परिओसदाणपुत्रं वद्धावणयं समाइहं ॥ 23 ॥ तं पुण मुच्चंतचारयं भूसिज्जंतदारयं नच्चंतवारयं तुतहारयं गिज्जंततारयं दिज्जतसारयं भोगंगफारयं परिओसधारयं कीरतसिंगारयं पायडियभिंगारयं भज्जतसुरतरुडालयं वज्झतवंदणमालयं लंबिज्जंतमुत्ताहलजालयं विस्साणिज्जंतकणयथालयं । किं बहुणा ? नंदीतूरपडें सुयमिसेण नीसेसदिसिकुमारीओ । कुब्वंती व समंता निवस्स वद्धावियाकम्मं ॥ 24 ॥ निव्वत्तियकुलकिच्चे मासे समैच्छिए सिलिंवस्सें । विहियं suviNa'NurUvaM पिउणा पउमुत्तरो नामं ॥ 25 ॥ खचरः 2 1 संकेत:- "अरीणां महनः- पूजकः अस्मिथनश्च, अरिभिः पूजितोऽपि । नयेन रहितं नगरस्य च हितं चरितमस्य । विद्याधरः, क्षयरश्च क्षयदाताऽरीणाम् । कौ पृथिव्यां लीनेषु शेखरः, कुलीनानां च शेखरः " ॥ संकेतः- " सोमस्य - चन्द्रस्य, सौम्यस्य च अरौद्राकृतेः । मण्डलं-चक्रवालं देशश्च । सूरः- रविः वीरश्च । शुचिः - ग्रीष्मोऽपाढो वा तद्वशात् श्रुतिश्व - खलवाचा । अदोषं-दिनवर्तिनं दोषरहितं च" / / 3 संकेत:- "वज्रपाणेर्वर्य पाणेश्च । शची-इन्द्राणी; नाम्ना च शची, गुणैश्च सती - शोभना शीलवती वा । विश्रुताशुष्क-सुश्रुताशब्दयोर्विरोधोऽपि परिहारे तु विश्रुता प्रसिद्धा" ॥ 4 सङ्केत:- " 1 शुभाऽऽस्या 2 शुभाशा - सुमनोरथा, [3 सुहास्या - ] सुहासिता, 4 वसुधासा ( शा ) " ॥ 5 लीलासं पुन्नव saM2 0 ॥ 6 सङ्केत:- "अनिष्टया अनिष्टया च - [ निःसीमभावेन ] / अप्रियया अर्पितया च । न समं असमं असाधारणं च" ॥ 7 सङ्केतः" बंभबंधुं ति ब्राह्मणाधममपि " ॥ 8 सुविणयं नि je0 विना ॥ 9 पयालिया je0 विना ॥ 10 पुइ v क 2 0 ॥ 19 सयलल' je0 विना ॥ 12 लयं रोसाणिज्जंत je0 विना ॥ 13 सङ्केत:- "पडं सुमिलेण ति प्रतिशब्दच्छलेन" / 'पडिस्सुय' भ्रा* ॥ 14 सङ्केत:- "सिलिंबस्स ति बालकस्य" ॥ 6. 5 For Private Personal Use Only 20 25 Page #199 -------------------------------------------------------------------------- ________________ पुहवीचंदचरिए सत्तमे पउमुत्तर-हरिवेगभवे [7. 26केणै अखंडियाणो अक्खलियमणोरहो मुही कुम्रो। गिरिकुहरेऽसोगमहातरु न पत्तो तओ विद्धिं ॥ 26 ॥ पुचि व दयालू महुरजपणो धम्मिओ मुसीलो य । चाई पडिवनघणो सरलो सोजन्नपुनो य । / 27 ॥ न सहै कहं पि आहेडयस्स, नोवेहई य परपीडं । जागाइविप्पकिरियं निसुणंतो वहै उन्वेयं ॥ 28 ॥ तह वि जणयाणुरोहा kiMcikulAyArapAlaNa'bhiogA / विप्पाण कुणै उचियं मुयणसहावम्मि वर्सेतो ॥ 29 ॥ न य भाविज्जइ मणयं पि ढसररूवाहि बंभणकहाहिं । पीयामौ ब्ब हालाहलेण अंगं विसंतेण ॥ 30 ॥ गुरुदंसणविरहाओ न मुणै नामं पि सुद्धधम्मस्स । सामग्गिगुणेण गुणो उब्भासइ सुद्धमणिणो वि । / 31 ॥ इओ य अस्थि वेयड्ढदाहिणसेढीए सुरायमाणमंदिरं सुरायमाणनरनिवहं च, विमलच्छरयणवराऽऽलयरमणीयं विमलच्छरयण-वराऽलयरमणीयं च सुभोमं नाम पुरवरं । सामी य तस्स नीसेसनहयरतारतेयतिरकरणतरुणतरणी तारवेगो नाम । तस्स य सयलकामिणीहिययहारिणो मयणस्स रै ब सुठु इट्टा लट्ठा य अतणुतणुतेओवहसियनव10 कणयमाला कणयमाला देवी । तीसे सरसीए व विमलसयवत्ताए तिबग्गसंपायणपवत्ताए सोहोहामियसबुककंठियाए सुयसंपत्तिसमुकंठियाए एगंतसुहाए कुच्छिगुहाए केसरि व्व अवयरिओ मुत्तावलीसुरो । तओ सा केसरिकिसोरयं सुविणे दट्ठण विगयनिदा निवेइयमुविणा पइणा समाइट्ठविसिट्ठसुयजम्मा असरिसहरिसरसचंदणद्दबुद्दीरिउद्दामहिययमुहा सुहेणाइवाहियमासनवगा पसूया पसत्यवासरे वासरेसं व दित्तमुत्तिं सन्चलक्खणसमाउत्तं पुत्तं । तयणु वत्ते वद्धावणयमहे पसत्थमुहुत्ते कयं पिउणा दारयस्स नामं हरिवेगो त्ति । तओ खेयरीविसराणुकीरंतलडहलीलाणु15 गयचारुचरिओ असाहारणगुणरंजियाहि व सयमालिंगिजंतो ववसायमित्तसिझंतमहाविजाहिं पत्तो एसो वि विउडियमाणिणीमाणखंभं जोव्वणारंभं । अह महुगनयरीए चंदज्झयराइणो पिययमाणं । चंदमई-सूरमईण रूव-सोहग्गमत्ताणं ॥ 32 ॥ जायाओ मुजायाओ धृयाओ जुवैरयणभूयाओ । ससिलेह-सूरलेहा नामाओ मणोभिरामाओ । / 33 / / ताओ वि रूब-लायन्नहसियरंभा-तिलोत्तम-सईओ । पत्ताओ विलामुल्लाससोहियं जोवणारंभं ॥ 34 ॥ 20 तासि वरमणुरुवं जए असंभाविऊण जणएण । दइओवाभभया सयंवरमहो समारद्धो ॥ 35 ॥ पहिया य समंतेणं आहवणकए नरिंदतणयाणं । या दुयगैपसरा निग्घंटा वयणविनासे । / 36 ॥ पत्तो य तुरंतो गज्जणम्मि नामेण महुमुहो ओ । लद्धावसरो नमिऊण सुरवई भणिउमाढत्तो ॥ 37 ॥ 'deva'sthi तुम्ह तणओ सुव्वंतगुणो वि नेव्वुईजणओ । महिमंडलसुपयासो सरणागयेवग्गविवयासो ॥ 38 ॥ सो संपइ गुरुगुणमोग्गरेण संचुन्निऊण अनेसिं । गुणगन्नपवयं पत्थिवाण परिणेउ कमा मे ॥ 39 ॥ 25 कणयस्स गुणो कसवट्टयम्मि, मुहडाण समरसंरंभे । नज्जइ नरस्स पुग्नं सयंवरामंडवे नूणं ॥ 40 ॥ * ता पेसिज्जौ तुरियं कुमारपउमुत्तरो अमुगदिवसे । इय विश्नत्तं चंदज्झएण मह सामिणा सामि ! ॥ 41 ॥ तओ पहटमुहारविंदेण पडिवन्नमिणं नरिंदेण । आइट्ठो पउमुत्तरो पत्थिओ पसत्यदिणमुहुत्ते । कहं ?- मयभिंभलैंभमंतखलंतधावंतमत्तवारणं मत्तवारणुत्तत्थदरियतुरंगमुप्पहपयट्टियगुरुसंदणं गुरुसंदणघणघणारवायनणाउलियपलायतवेसरं पलायंतवेसरुल्लालियनरनियरविमुक्कपोक्कारवं पोकारवायनणुच्छलियातुच्छकोलाहलं कोलाहल 1 सङ्केतः-"सुराजमानमन्दिरं सुरायमाणनरनिवहम् । विमलैरच्छ रत्नैर्वरा ये आलयाः-गृहाणि तै रमणीयम् , विमला अच्छा रदना वराश्च अलका यास तास्तथाविधा रमण्यो यत्र" ॥ 2 "विमलाऽक्ष-रदन." ख्ण्र्त्ति0॥3 सङ्केत:-'विमलानि शतपत्राणि शय-वक्त्राणि च-हस्त-मुखानि च यस्याम्" ॥ 4 सङ्केत:-"संबुक्क ति शङ्गः" ॥ 5 खेहरी जे.॥ 6 रभा-तिलोत्तम खं1 ॥ 7 "कुशलाः" ख्ण्त्ति.॥8न्न् नरवई je0॥9 यौग्ग je0 ॥ 10 लमत्तखलंत जे. ॥ 11 'तुरंगुप्पह जे विना ॥ Page #200 -------------------------------------------------------------------------- ________________ 49] हरिवेगस्स जम्मो जोव्वणं, महुरं पस्थियस्स पउमुत्तरस्स महोदयाऽऽसमपवेसो y। 141 पडिसमुहलियदिसियकं दिसियकपरिसक्किरोरुरेणुपडलपच्छाइयनहंगणं ति । एवं च वियडकडयाडंवरायंपियपणयपहपुहैपहुप्पाइयपभूयपभापसरो, सरे सरे अभिरमंतो, वणे वणे वीसमंतो, जले जले परिकीलंतो, नगे नगे आरुहंतो, पुरे पुरे पलोइज्जतो, गामे गामे गेउरविजंतो पत्तो देसंतकंतारंतरसंठियं महोदयनामधेयं तावसासमं । जत्थ य सुग्रणमणोवित्तीओ इव सुटुसरलाओ खज्जूरीओ, सुयणमेत्तीओ इव निरंतराओ नालिकेरीओ, सज्जणुल्लावा इव सुसीयला दक्स्वामंडवा, सुपुरिसपइन्नाओ इव लद्धपैटाओ क्य्लीओ। किं बहुणा ? पुनाग-नाग-नारंग-पूग-साहारपमुहसाहीहिं । सुयणसरूवं व गुणेहिं संसियं तं समग्गेहिं ॥ 42 ॥ hunvaMtasarasasamihAdhamukkaradhUsara'mbarAbhoyaM / तं दठूण कुमारो पुच्छइ 'किं नामयं वसिमं?' / / 43 ॥ सिटुं च पत्तिणा से ऽमहोदयं तावसासमं एयं । निवसंति एत्थ मुणिणो करुणा-बंभव्ययपहाणा ॥ 44 ॥ देस-पुर-गाम-घर-घरिणि-सयण-धण-धन-नेहनिम्मुक्का । निवसंति एत्थ एए महाणुभावा निरारंभा ॥ 45 ॥ असि-मसि-किसिवाणिज्जाइवज्जिया कंदमूलसंतुट्ठा । माणा-'वमाणरहिया जीवंति सुहं इमे लोए' ॥ 46 ॥ 10 तओ कारुणिय' त्ति परितुद्वेण भणियं कुमारेण 'जै एवं ता एउवदवपरिहारेण कुणह ताव इहेव आवासं, जेण करेमो एयपायपणईए पूयपावमप्पाणं' / तहेव संपाइए पयाइणा कमोचियकायमो पविट्ठो कुमारो तवोवणं पेच्छंतो वियडजडामौडमंडियमत्थए वक्कलकोवीणनिवसणे, केइ उड्ढवाहुणो दिगयराभिमुहमायाविते, अन्ने बद्धपउमासणे नासानिमियदिद्विणो अक्खमालाढालणक्खणियपाणिणो मंतजावपवत्ते, अवरे सन्निहियकुसुम-समिहे हुयवहतप्पणपरे तावसकुमारे । पत्तेण य अब्भतरोडवं दिट्ठो कुसविट्ठरोवविट्ठो किरणायंतर्किकियकेसपरिगयविमल- 15 मुहमयंको अचंतपसंतमुत्ती कुलबई । पणमिउं पीइपहाणं लद्धधम्मासीसो उबविट्ठो तयंतिए । पुच्छिओ कुलवइणा नाम-थामा-'ऽगमणपओयणाणि । 'गुरु' त्ति सिट्ठाणि जहट्ठियाणि कुमारेण । तओ कुलवइणा 'वच्छ ! उत्तमवंसप्पसूओ उत्तमपुरिसो तुमं ति जोगो सि अग्यदाणस्स' त्ति भणंतेण नीणिऊण गब्भगिहाओ उवणीया तरुणरयणीयरदिप्पंतकंतविग्गहा बालमुणालवेल्लहैलवाहुलया तसियमुद्धमयसिलिंबविलोललोयणा अहिणवुब्भिन्नपीवरपओहरोवहसियकरिकुंभा रंभार्थभाभिरामोरुजुयला सयललक्खणसणाहविमारुणपाणि-पाया पवरकनया सुबहुं च मणि- 20 मौड-कुंडलाइरायभोगोचियमाभरणं, भणियं च 'रायउत्त ! चौरासमगुरू तुमं अतिहिभूमओ सि अम्हाणं, ता पडिच्छाहि एयं मम जीवियसबस्सभूयं संपुम्नलक्खणालंकियसरीरं महानरिंदघरिणिसदारिहं कन्नापाहुडं ति, संपाएहि मम मणनेव्वुई, गुरुआणापहाणा अकयपत्थणाभंगा य महाकुलुब्भवा भवंति' ति। एयमायनिऊग सविम्हएण चिंतियं kumAraNa'kiM सिंहीसुयविग्गहम्मि गलिया एसा मयंकस्सिरी ?, किं लच्छी कमलायरस्स सयला पत्ताऽलिभीया इहं ? / 25 संपत्ता सरणं मुणिं हरिदरा देवंगणा होज किं ?, कत्तो चत्तकलत्तसंगमुणिणो एवंविहा कनया ? ॥ 47 ॥ भणियं च 'भयवं ! अबहत्थियसमत्थरिथवित्थराण निस्संगवंभव्ययधराण अंगीकयवणवासाणं तुम्हारिसाणं कुओ कन्नारयणसंभवो ? त्ति ददमाउलं मम मणो असंभावणिजसंभवेण, ता पसीयह, साहेह एत्थ परमत्थं' ति । रिसिणा वुत्तं "जुत्तीहिं जं न जुज्जइ संभवै भवे तयं पि नियमेण । संघडण-विहडणावावडस्स विहिणो निओगेण ॥ 48 ॥ 30 जत्तो जत्तो कच्चै भयतरलच्छो वणम्मि सारंगो । धावै ततो ततो च्चिय पुन्बयरं वणदवो पावो ॥ 49 ॥ 1 गोरविज्जतो je0विना ॥ 2 सङ्केत:-"किंकिय त्ति शुक्ल" ॥ 3 उत्तिम भ्रा. ॥ 4 "कोमल" खंटि. भ्राटि. ॥ 5 सङ्केत:-"सिलिंब त्ति बालकः ॥ 6 रायपुत्त ! जे विना ॥ 7 दिढ kha2 भ्रा0 ॥ Page #201 -------------------------------------------------------------------------- ________________ 142 पुहवीचंदचरिए सत्तमे पउमुत्तर-हरिवेगभवे । 7. 50 ता कुमार ! सुणसु एत्थ परमत्थं अत्थि इओ उत्तरदिसाए पुरुपुरगुणोववेयं सुरहिपुरं नयरं । तत्थ य नियपहुत्तावमन्नियसुररज्जो वसंतो राया पुष्फमालापमुहदेवीविंदाणंदियमणो मणोरहाणुरूवसंसिद्धपुहैमंडलो मंडलोवमगणियरिउगणं निरवज्ज र्ज्ज्म्न्नुवालेइ। तस्स पुप्फमालादेवीए पुत्तपंचगोवरिसंभूया गुणमाला नाम धूया । सा उण रूबसवस्सघडिया इव लायन्नसारविरइया 5 इव अमयनिस्संदनिम्मिया इव सुटुहिययहारिणी सयललोयस्स विसेसओ जणणि-जणयाणं । अवि य निच्छंति विवाहेउं क्यभरपत्तं पि तं वरकुमारिं । तबिरहभीरुयाइं ऐनेहा जणणि-जणयाई ॥ 50 ॥ सा वि मुविणीयविणया सुस्सूसपरा गुरूण गुणनेहा । नेच्छइ वीवाहकहं कहं पि भणिया पियसहीहिं ॥ 51 ॥ आयंति रायतणया णेगे तन्वरणलालसा तत्थ । केयैवणे व्य मयरंदलोलुया छप्पयाऽणप्पा ॥ 52 ॥ अन्नदिणे चंपाहिवसुओ सुओ नाम विस्सुयगुणोहो । बलसमुदएण महया सुरहिपुरं पमुइओ पत्तो ॥ 53 ॥ 10 गुणपायडो त्ति गुरुसाहणो त्ति घरमागओ त्ति सविसेसं । गोरविओ एस वसंतराइणा सव्वजत्तेण ॥ 54 ॥ उवहसियामररूवं दठूण सरीरसंपयं तस्स । विणयपणएहिं भणिओ वसंतराया सुमंतीहि ॥ 55 ॥ 'ऐवल्लई पि ऐदुल्लहं पि ऐसुंदरं पि सिद्धग्नं । खिवै न कोई कुसूले जाणंतो वत्थुपरमत्थं ॥ 56 ॥ जै वि मणुना कन्ना तह वि चिरं मंदिरे धरिज्जती । कुणै कलंक किंकियकरंसुनियरुज्जलकुलस्स । / 57 / / नेहस्स फलमिणं चिय जं जोइज्जइ सुया समणुरूवे । पत्ते अजिंदगत्ते अणुरत्ते सुचरियपवित्ते ॥ 58 ॥ 15 एत्तो वि कुमाराओ न सुंदरयरो वरोऽवरो अस्थि । ता वियरिजौ एयस्स बालिया इच्छमाणस्स' ॥ 59 ॥ एमाइविविहौववत्तिसोहियं सोहियं वहंतेहिं । मंतीहि बोहिओ मोहिओ वि राया ठिओ मग्गे ॥ 6 ॥ teNa'nayA कुमारो भणिओ ऽदूराओ आगओ तं सि । ता कह कीरौ संपइ वंझो एसो परिकिलेसो? ॥ 61 ॥ तुह पुनचोइएण व कन्ना अन्नस्स नो मए दिन्ना । पालिंति सिरि किविणा कस्सइ कज्जे सौन्नस्स ॥ 62 ॥ बहुपुनपावणिजं रायसिरिं पिव पडिच्छ ता इन्हिं । बालं बालदिवायरविबुद्धसयवत्तसमवनं ॥ 63 ॥ 20 नवरं न ताव एसा विओइयन्या अवस्समम्हाणं । जाव न डिंभयमाया जाया कुच्छीसहाया वा ॥ 64 ॥ संसिद्धसमीहियपमुइएण तेणावि वियसियच्छेण । सव्वं 'तह' त्ति सम्म पडिवनं राइणो वयणं ॥ 65 ॥ तओ राइणा पवित्तमुहुत्ते विईन्ना कन्ना, निव्वत्तिओ कुलायारसारो वारेज्जयमहूसत्रो, ठिओ पडिवनपालणनिच्छई अट्ठतलपासाए विमाणे सुरवरो व वरच्छराणुगारिणीए तीए नवपंणइणीए सद्धिं अभिरमंतो केइ संवच्छरे सुयकुमारो । नवरमत्थि तरस मयलंछणस्स व कलंको, रयणायरस्स व खारो, मणिरयणस्स व तासो 25 पारद्धिरमणवसणदोसो, तेण वच्चै पैदिणं दूरवणंतरेसु, वहेइ अणेगे रुरु-रोज्झ-संवर-वराहाइपाणिगणे । अओ तस्स बोहणत्थं निउत्तो नरिंदेण धम्मसत्थपाढओ सुमुहभट्टो । तेण कहाणयक्खेवणनिउणेण लद्धावसरं भणिओ एसो। कहं ?'किं एत्तो लज्जणयं उत्तमपुरिसाण जीवलोगम्मि । जं पहरिजइ दीणे पलायमाणे पमत्ते वा ? ॥ 66 / / लज्जति महासत्ता पहरणमुग्गीरिऊण ईसि पि । पेच्छंता पुरओ वेरियं पि मुक्काउहं दीणं ॥ 67 ॥ 30 सुट्ठ वि कयावराहे पहरंति न उत्तमा अपहरंते । मन्नंति कलंक नियकुलस्स अग्गप्पहारित्तं ॥ 68 ॥ जं पुण सोमसहावेसु निरवराहेसु नस्समाणेसु । तणमेत्ताहारजिएसु पहरणं तं महापावं । / 69 ॥ 1 गुणसाहणो खं1 खं2 / / 2 कोवि जे विना । / 3 "सितकरांशु' ख्र्त्ति0॥ 4 समवत्तं je0 prA0, समनित्तं खं1प्रतौ शोधितपाठः ॥ 5 विदिन्ना जे विना ॥ Page #202 -------------------------------------------------------------------------- ________________ 86) पउमुत्तरस्स पुरओ महोदयाऽऽसमकुलवैवसंतरायरिसिकहिया अत्तकहा । 143 परपीडाकरणाओ पैजम्मं लहै वाहिविय्न्नाओ। पाणहरणेण पावै पुणरुत्तमकालमरणाई ॥ 70 ॥ कयवग्गविप्पओगो डज्झइ पियविप्पओगजलणेण । बालयगब्भविघाई पैजम्मं होइ निरवच्चो ॥ 71 ॥ को नाम पुरिसयारो जीवे तणजीविणो हणंतस्स ? / को लहै साहुवायं घायंतो थेर-पंगुलयं ? ॥ 72 ॥ एगस्स पाणनासो कीलै अन्नो फुरंतपरिओसो । सच्चमिणं जं-मारै गामिल्लो गोहिल्लेण ॥ 73 / / सी-उन्ह-तन्हपमुहं किलेसमसमं सहंति मोहंधा । एत्थेव भवे वाहा कुप्पर-जाणुट्ठियकिणोहा । / 74 ॥ उववज्जति अणज्जा पुणो पुणो तासु तासु जाईमु । दुक्खाण दारुगाणं जामु न पार्विति वीसामं । / 75 ॥ किं बहुणा ? इच्छंतो नरयपुरि गंतुं कंडुज्जुएण मग्गेण । इह निग्विणम्मि कम्मे अगत्थमूले नरो रमै । / 76 ॥ ता विरम विरम सुबुरिस ! निहीणजणसेवियाओ एयाओ । पारद्धिनामयाओ पावाओ दुटुभावाओ ॥ 77 ॥ - इय बहुहा भणिओ पाढएण नियत्तो एसो किरियामेत्तेण, न उण चित्तेण । आगच्छति अणवरयं ज्ञ्न्याह्व्गा। 10 जाया य आवनसत्ता गुणमाला । तओ परिम्नायपरमत्थेण सम्माणिऊण विसज्जिओ राइगा पसत्यवासरे निग्गओ न्य्राओ। कमेण पत्तो एयमरनं, आवासिओ नाइदूरे, दट्टण य सच्छंदचारिरुरु-रोज्झ-वराहाइविविडवणयरजीवे गहिओ पारद्धिकोड्डेण । अवि य जूयं जूइयरो मुरं सुरपिओ कामाउरों कामिणिं, भंसासी पिसियं खगो वि कुणवं सुन्नं धणं त्क्रो। सच्छंदे परिसकिरे वणमए दद्रुण पारदिओ, अप्पाणं धरिलं बसे न सहए अच्चतमुकंठिई ॥ 78 ॥ 15 तओ सो कौगाइरेगपम्हुटपुनोवैटोवएसो थिरीकाऊण सिबिरं परत्तो इहेब पारद्धिरमणे । उत्तासिंतो ससए, खेडन्तो तरललोयणे हरिणे । ghA~yaMto र्वणसुणए, वणमहिसकुलाई तासितो ॥ 79 ॥ पेरंतनिउत्तसमग्गसाहणो तुंगतुरयमारूढो । धावै अड्डवियड्डो जत्तो जत्तो नियं नियै ॥ 80 ॥ अन्नत्थ विसत्यमणं सूयरजूहं चरंतयं दटुं । पेल्लई य तओहुत्तं तुरयं तुंगं तुरियवेगं । / 81 ॥ अह तणनियरच्छन्ने पडिओ सहस त्ति अंतरा गत्ते । नीसाहारसरीरो उपरि निसियग्गथाणुस्स ॥ 82 ॥ 20 तओ हाहारवपवत्तेहिं धाविऊण उप्पाडिओ भिन्चेहि, दिवाई भिन्नकुच्छिनिग्गयाइं अन्ताइं । तो नीओ सिबिरावासं, दिट्ठो दारुणमवत्थमणुहवंतो गुणमालाए । 'आसन्नं' ति पेसिया वेज्जोसहाइनिमित्तं सुरहिपुरं तुरियसाइणो । विनायवुत्तंतो य संभंतो समागओ सह पुप्फमालाए व्स्ण्त्राया। ताव य किलिस्सिऊण दो तिन्नि वासराइं उबरओ सुयकुमारो । उवट्ठिया सोयभरकंतचित्ता गुणमाला वि तेण सह जलणप्पवेसे कह कह वि वारिया जणणि-जणएहिं । तओ 25 'हा नाह ! दैय ! वल्लह ! कत्थ गओ उज्झिऊण मं एवं । एगागिणिं अगाहं दीणमरनम्मि घोरम्मि ? ॥ 83 किं ते निब्भग्गाए भग्गा ANA मए अणज्जाए । जेणाथक्के मुक्क म्हि सामि ! सोयानले छोढुं ? ॥ 84 ॥ पाणप्पियं पि चत्तं जणणी-जणयं मए तुह करण । ता कुण करुणं कारुणिय ! सणं देहि दीणाए ॥ 85 ॥ हद्धी ! कुलक्षणा हं नाहं मोत्तूण गुणगणसणाहं । कह सहवासिसहीणं दाविस्सं नियमुहं इन्हि ? ॥ 86 ॥ एवं बहुप्पयारं सहयरविरहियं सारसिं व कूयंतिं पलोइऊण दढमुबिग्गाणि से जणणि-जणयाणि तं 30 1को लेइ सा भ्रा0 ॥ 2 कीरै खर भ्रा0 ॥ 3 गोदहिल्लेण je0विना, नागरिकेणेत्यर्थः ॥ 4 उन्ह-तिन्ह खं1 खं2 ॥ 5 पावंति जे विना ॥ 6 पाविढिनामियाओ je0विना ॥ 7 घाईतो je0विना ॥ 8 "वृकानि' खंटि0 खंरटि0 ॥ 1 पेल्लेह तओ जे विना ॥ Page #203 -------------------------------------------------------------------------- ________________ 144 पुहवीचंदचरिए सत्तमे पउमुत्तर-हरिवेगभवे [7. 87घेत्तूणाऽऽगयाणि एत्थ तवोवणे कुलवैसमीवं । विनायपौत्तिणा य नरिंदमुद्दिसिय भणियं कुलबैणा 'महाराय ! दारुणो संसारवासो, सव्वसन्निहिओ मच्चुमहाहिसंतासो, खणक्खइणो सव्वसंजोया, अवस्संभाविणो विप्पओगा, कुसकोडीलंबिरंबुबिंदुचंचला भोगा, निद्धमं देहंति रोग-सोगा, ता न जुत्तो एत्थ पडिबंधो, जुत्तो उवज्जिउं महा पुन्नखंधो, उज्झिज्जौ सुय-सयणसिणेहो, संनोइज्जौ तवसिरीए देहो, सव्वहा अवहत्थियकिलेसायासो एगंतसोहणो 5 वणवासो' / त्ति सुणंतो संविग्गो सदेवीओ राया उवडिओ दिक्खाए, नवरं न चएइ चएउं तं तहादुहियं दुहियं । एत्यंतरे मणागमवगयसोगाए विनत्तो कुलबई गुणमालाए 'भयवं ! करेह मे अणुग्गहं वयसंपयापयाणेण जै जोग म्हि' / कुलबैणा भणियं 'वच्छे ! जुत्तमिणं, जओ अयसाभिओगपडियाणं परपरिभववजासणिताडियाणं दालिदोवद्दवसियाणं पियविप्पओगानलसोसियाणं दीणाणं असरणाणं पाणीणं वणवासो चेव सरणं होइ' / तओ पुप्फमालादेवीए ऽसामि ! किमरिहै सगभा नारी वणवासवयं ?' ति पुच्छिएण भणियं कुलवइणा 'न सुठ्ठ संग10 च्छइ, तहा वि न अन्नहा एयाए दुक्खपम्हुसणं ति अणुनाया मए एसा' / तो 'अहो कारुणिया गुरवो' ति हरिसिएण दाऊण रज जेट्टतणयस्स विसजियमंति-सामंतेण देवी-गुणमालासहिएण गहिया वणवासदिक्खा वसन्तराएण । सिक्खिओ किरियाकलावो, पारदो स्माहिविही। ___ एत्थंतरे तावसीयणनिहेलणोयरे महया दुक्रवपरिकिलेसेण पस्या गुणमाला सयललक्खणधारियं दारियं, पडियरिया सम्मं जगणीए, तहा वि उचियंपत्थोसहाइविरहाओ गहिया महाजरेण, पीडिया जोणिदुक्खेण, 15 किच्छेण गमिऊण कैवयदिणाणि पडिवना कालधम्मं । पुष्पमाला वि सोयभरनिम्भरा विलवंती कह कह वि तावसीहिं विबोहिया तं बालियं पालिउमार्द्धा। सुयासिणेहेण य पंवत्तं थणएसु छीरं, तेण य पवड्ढिया बालिया। 'वणे जाय' त्ति कयं से नाम तावसीहि वणमाल त्ति । सलोणत्तणगुणेण सुट्ठ वल्लहा तावसीणं, अओ चेव ताहिं लालिजंती अभिरामिजंती य मुहेण संपत्ता जोव्न्नार्ण्भ्। __ अन्नया वसंतमुणिं नियपए निउंजिय कयसनासे गए परलोयं कुलवैम्मि देवदुबायपहया पईवसिह व्य 20 पाविया अभावं पुप्फमाला तवस्सिणी । तो सो हं वसंतरिसी तबिरहविहुरियहिययं तं दारियं परिचत्तपाण भोयणं विलबमाणि पेच्छंतो गहिओ महामोहेण, संजमिओ नेहनागपासेहिं अवसट्टो तं बालियं परिवालेमि । आइटुं च मम गुरुणा 'जो एवं बालियं परिणेही सो महानरिंदसहभायणं भविस्सइ' त्ति । " एस निवेइओ मए तुह परमत्थो । ता परिचत्तनेहसंगं पि पुणो विहिनिओगेण निबिडनेहनियलसंजमियं मोयावेउ मं महासत्तो रायपुत्तो संपइ पैत्तपडिवत्तीए एयाए बालियाए"| कुमारेणावि 'जमाणविति गुरवो' 25 त्ति बिन्तेण पडिच्छिया, कालोचियविहिणा विवाहिया य वणमाला । दिन्नं च तीसे गुरुणा चिररक्खियं पुष्पमाला-गुणमालासंतियं वत्था-'ऽभरणं, निययालंकारो वि कुमारस्स गुरुदिना य पढियसिद्धा महावेयालिणी विज्जा। तओ पउमुत्तरकुमारो केइ दिणे तत्थ गमिऊण मुणिणाऽणुनाओ मायामहविप्पओगानलपलित्तं वणमालामणोमंदिरं तुसारकणसीयलेहिं पियवयणवारिबिंदूहि निव्वावितो पत्तो महुराउरि, ठिओ चंदज्झयरायदाविए म्न्नोह्रावासे। 30 पत्ता य समंता रायनंदणा स्ब्ल्वाह्न्नाऽन्नेगे। जलनिहिकल्लोला इव परिवारिता महुरदीवं । / 87 / / दुभिक्खतवियपामरकुलाण नवपाउसो च सन्वेसिं । उक्कंठियाण पत्तो कह कह वि सयंवरादियहो ॥ 88 ॥ अह देवंगच्छाइयमणि-रयणविराइएसु मंचेसु । मणि-मौडपज्जलंता सुर व्च कुमरा समासीणा । / 89 ॥ 1 डहंति खं1 खं2 ॥ 2 पवनं kha2 ॥ Page #204 -------------------------------------------------------------------------- ________________ 145 118 ] महुरागयस्स वसंतरायरिसिदोहित्तौगुणमालासहियस्स पउमुत्तरस्स ससिलेहा - सूरले हाहि सयंवरणं । जा जस्स सिरी नाणं विभाणं चाग-भोगसामग्गी । तं पायडंति अहमहमिगाए सव्वे सुनेवच्छा ॥ 90 ॥ तो कयसिंगाराओ मणिभूसणकिरणजालजडिलाओ । अवंगभोगदेवंगसारनेवच्छसुहयाओ । / 91 ॥ रहवरमारूढाओ वरमालावग्गवग्गुपाणीओ । रंभा-तिलोत्तमाणं सिंगारसिरिं हसंतीओ ॥ 92 ॥ विम्हयत्रिसट्टलोयणपंकयमालाहिं समविमुकाहिं । रायतणएहिं पुव्त्रयरमेत्र कीरंतवरणाओ ॥ 93 ॥ पत्ताओ ताओ वरकभयाओ लीलालसंतगत्ताओ । नियनियकंचुइदा इज्जमाणमहिनाहतणयाओ ॥ 94 ॥ पेच्छंतीण य विवि कुमरे कित्तिज्जमाणगुण-गोत्ते । परिसक्किरीण सुइरं सयंवरवरंगणे रुंदे ॥ 95 ॥ तमि मोभिरामे कुमरारामे समंतओ भमिरी । भमरी व तासि दिट्ठी लोणा पउमुत्तरे चेत्र । / 96 / / खित्ताओ तओ ताहिं पुलयंकुरहारिबाहुलैयाहिं । महु-माहवलच्छीर्हि व तस्स गले कुसुममालाओ ॥ 97 ॥ तयणंतरं च दिसि दिसि वद्धावणयं पवज्जियं तूरं । उच्छलिओ य 'सुवरियं सुवरिय' मी मेलहरो बहलो ॥9॥ नवरं-- कम्नाकडक्खधवलियत्रयणं पउमुत्तरं पलोयंता । जाया विडैप्पझंपियससिप्पभाऽऽसा निवा सेसा ॥ 99 ॥ रयणीविरामतारोहनिप्पहे पुहइपालए दठ्ठे । कुविओ कयन्तघोरो सागेयपुराहिवो विदुरो ॥ 100 ॥ भै य 'भो भो नरनाहनंदणा ! अज्ज तुम्ह सव्वेसिं । छिन्ना इमेण नासा दो कन्नाओ वरंतेण ॥ 101 ॥ ता गिन्हह सन्नाहं संपइ मं पाविऊण सन्नाहं । मलिमो इमस्स माणं पेच्छामो पोरुपमाणं' ॥ 102 ॥ सामरिसा वि सहरिसा सन्नद्धा तक्खणेण जमसरिसा । पत्थित्र- पत्थिवपुत्ता वयणे विदुरस्स उज्जुत्ता ॥ 103 ॥ 15 विघ्नाय तप्पउत्ती तुरियं चंदज्झओ वि नरनाहो । पउमुत्तरं कुमारं अल्लीणो करणग्गाहो ॥ 104 ॥ भणिओ य विदुरदूषण सामत्रयणेहिं नीइनिउणेहिं । 'मा कुण समरारंभं चंदज्झयराय ! सुण तत्तं ॥ 105 ॥ दिउ इमासिमेगा का अनस्स रायतणयस्स । विज्झाइ जेण नियमा निवाण कोवानलो hu~liyaM । / 106 / आणि सव्वे दुर्गामि एगस्स दिज्जमाणम्मि । मन्नंति माणहाणि धैणियं नरपुंगवा एए ॥ 107 ॥ ताइयाकीरमाणे नियमा जामाउयस्स भवओ वि । आरुहै तुलाए हंत ! जीवियं बहुविरोहेण' / / 108 / / 20 तं भै महुरनाहो ऽदूयय ! निउणो सि कूडमंतेसु । पहुकज्जकरणरसिओ जुत्ता 'जुत्तं न भावेसि ॥ 109 ॥ दाऊण सयंवरणे वरं वरं कन्नयाग किं कोइ । सच्चपैनो नणु कुणै अन्नहा साससेसो वि ? ॥ 110 ॥ अवि य तं पति सुपुरिसा तं चिय पमुहे कुणति पडिवति । रयणायरो v मेरं कालेण वि जं न लंघंति ॥ 111 ॥ ता दूय ! भणसु विदुरं नाऽयं नाओ कुलुग्गयनिवाणं । जं कन्नयाण कीरै सयंवरे वरियवरहरणं ॥ 112 ॥ 25 नवमं खु अक्खमाए करणं नाए वि नीइसाराणं । न जई जयम्मि जायै जाउ नरो नायपडिकूलो' ॥ 113 ॥ पुणो दूपण भणियं 'जै वि अहं पहुभत्तो तहा वि साहेमि तुम्ह चैव हियं । भो ! नहछेज्जं कज्जं मा कुणसु कुहाडयच्छेजं ॥ 114 ॥ खज्जइ चैडप्फडंतो अलसकिमी कीडियाहिं एगागी । मत्तगओ वि दमिज्जइ पडियारनरेहिं बहु एहिं ॥ 115 ॥ पच्छाइज्जइ तेओ सूरस्स पयाविणो वि हु घणेहिं । तेयस्सी वि मणुस्सो एगो एगो चिय वराओ' ॥ 116 ॥ 30 इय जंपतो तो एसो पउमुत्तरेण हसिऊण । 'कूडाहरणवियक्खण ! लक्खेसि खणं पि किं नेयं ॥ 117 ॥ मत्ता वि बहुगइंदा झत्ति पलायंति गंधकरिर्हितो । गंधकरिणो वि बहवो भज्जति मयारिणा तुरियं ॥ 118 ॥ 1 सङ्केत:- " मलहरो प्ति कोलाहलः" / "रोलः " खं 180 kha2Ti0 ॥ 2 संकेत:- "विडप्प त्ति राहुः " ॥ 3 वपुरिसा व' je0 ॥ 4 संकेतः- "हुलियं ति शीघ्रम् " ॥ 5 संकेत:- " धणियं ति अत्यर्थम् " ॥ 6 चडफलंतो je0 ॥ pu0 19 10 For Private Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ पुहवीचंदचरिए सत्तमे पउमुत्तर-हरिवेगभवे [7. 129 मत्तो वि मयारिगणो पहवै रोयंबुयस्स न कयाइ । तरतमजोगेण नराण पोरुसं फुरै जियलोए ॥ 119 ॥ ता किं बहूहिं तेहिं ?, बीहै नरजंबुयाण को तेसिं ? / भसणसहावा भसणा गसणसमत्या न खलु हुंति ॥ 120 ॥ अमंच जो माणभंगभीरू न कयाइ सयंवरम्मि सो एइ । निच्छियमिणं न कन्ना खिवंति सव्वेसि वरमालं ॥ 121 ॥ 5 का नाम माणहाणी कज्जे साहारणे बहुजणस्स ? / उचहै मुहा हियए परिभवपीडं विदुरराया ॥ 122 ॥ अहवा मुद्धसहावो रहिओ सो दीहपेहिमंतीहिं । कंखेई खारखेवं नासाछेए कए इन्हि' ॥ 123 ॥ रोसफुरियाहरोहो पभणइ ओ तो तयं कुमरं । 'एरिसपंडिच्चाओ हच्छं लजिहिसि जयलच्छि ॥ 124 ॥ तओ दहन्यो सि अवस्सं हम्मंतो अज्ज कुवियकुमरेहिं । विहगेहिं पन्नगो इच तोडीकोडीहिं तुज्जंतो' ॥ 125 ॥ 10 एंबमाइ निठुरं समुल्लवंतो कंठे घेत्तूण निच्छूढो कुमारभिच्चेहिं दूओ दुयमेव सामिणो जहट्ठियं निवेएइ । तेणावि तक्खणमेव दवाविया स्ण्गाम्भेरी। तओ वेड्डंतरणरसुच्छाहाई पक्खरियभूरिवाहाई गुडियगुरुमयगलाई उद्वियाई दो वि बलाई । ताव य भणिओ पउमुत्तरेण चंदज्झओ ऽदेव ! किमेएसिं कीडयप्पायाणमुवरि संरंभेण ?, निहालेहि ताव कोऊहलं, पेच्छाहि एएसि ममावि अंतरं' / सो वि 'परनासगो तुम, ता चिट्ठाहि ताव वीसत्यो' त्ति भणंतो उवढिओ संगामे । तहा वि विविहसवहेहिं तं नियसेन्नं च निवारिऊण ठिओ एगेण रहेण सवडम्मुहो 15 परबलस्स पुमुत्त्रो। तओ सामरिसेहिं भणिओ विदुराईहिं 'भो भो परिग्गहरहिय ! रहियत्तगम्चिय ! गन्चियहियय साहस ! ऊसरसु लहुं, कहमेगागिणा तए सद्धिं जुज्झामो ? त्ति । पउमुत्तरेणावि भणियं 'किमलियगरिमपिएहिं ?, पायडा चेव तुम्ह वड्डिमा, ता करेइ पारद्धं, दंसेह निययपोरुसं, सुरवैमुओ हं कहमपहरंतेसु पहरामि?' / त्ति सोऊण फुडं 'फेडेमो फारमडप्फरं तुह' त्ति भणंता पवत्ता पहरिउं परिपंथिणो । ताहे संभैरिया पउमुत्तरेण पुन्चपढिया महावालिगी विज्जा। तप्पभावेण ya20 पउमुत्तरस्स समुहं जं जं मुंचंति पहरणं रिउणो । तं तं पिसायख्वं तेसिं चिय ताडणं कुणै ॥ 126 ॥ अहमहमिगाए सामरिसमाणसा जुझिरा वि अन्नन्ने । कुविएहिं कयंतेहिं व रुब्भंति महापिसाएहि ॥ 127 ॥ किं बहुणा?वियलियदप्पुच्छाहा सव्वंगझरंतसेयजलवाहा । जाया गयजीयासा सव्वे सुहडा सुदीणासा ॥ 128 ॥ तंच तारिस मणुयलोयासंभविमहब्भुयं एलोयमाणो भयसंभमाइरेगथरथरितगत्तो ओयरिऊण गव्यपव्वयाओ 25 विदुरराया पवनो पायपणई पउमुत्तरकुमारस्स, निवारिओ पउमुत्तरेण समासासिओ य । उपसंहरिया विज्जा । समास स्पेहि य पणमिऊण खामिओ सेसकुमारेहि वि एसो । पवत्तं महावद्धावणयं । चंदज्झएणावि महाविम्हयरसमणुहवंतेण सम्माणिऊण विसज्जिया विदुराइणो, निन्नत्तियं च महाविभूईए वीवाहमंगलं । तओ पउमुत्तरो अभिनंदिज्जतो नायरजणेण, धुव्वंनो मागहगणेण, सेविज्जतो अत्थिवग्गेण, गोरविज्जतो ससुरलोगेण, पणइणीमहीवीढपरूढपोढपेमपायवं पवढयंतो असामन्नसोजन्ननीरप्पवाहेण सुहेण तत्थ गमिऊण 30 कंचि कालं चंदज्झयनरीसराणुनाओ गओ नियनयरं । आणंदिया जणणि-जणया । जायं भुवणच्छेरयजणयं बद्धावणयं । 1 संकेता-"रायंबुयस्स त्ति शरभस्य" ॥ 2 कंत्रा बारक्खेवं je0 विमा ॥ 3 "चञ्चु" स्ण्र्त्ति.॥4एमाः जे विना ॥ 5 इत आरभ्य गद्यपाठेऽप्यार्याचरणत्रयं प्रतिभाति ॥ 6 "कथित" खंरटि0 ॥ 7 संभारिया je0 / / 8 वेयाली विजा je0विना ॥ Page #206 -------------------------------------------------------------------------- ________________ 143 ] हरिवेगस्स कणयावलि-रयणावलीहिं सयंवरणं विजाहरचकवट्टित्तं च । 147 अनया मंति-सामंताणुमएण ठाविओ पिउणा जुवराया पउमुत्तरो विसिटुं पुग्नफलमणुहवंतो चिट्ठइ । इओ य वेयड्ढनगुत्तरसेणिरमणीविसेसयभूए गयणवल्लहे नयरे अणेगविज्जोवज्जणावज्जियाणवजविज्जाहरीविसरकमलायररायहंसस्स कणयकेउखयराहिवइणो कणयवै-रयणवैदेविपस्याओ कणयावलि-रयणावलीओ धृयाओ। तासिं च जम्मदिणे चेव समाइटें नेमित्तिएण 'एयासिमेगं परिणितो एगसेणिनाहो भविस्सइ, दो वि विवाहितो दो वि सेणीओ भुंजिस्सई' त्ति । तओ संपत्तजोव्वणाण तासि सयलसुरा-'मुरिंदसुंदरीसुंदेराईयख्व-लायनसंपयं 5 पलोइऊण पिउणा पारद्धो सयंवरामंडवमहो । तत्थ य विज्जा-बल-रूप-सोहग्ग-कलाकलावगबियाणं मिलियाणमसेसखयरनरिंदविंदारयाणं सिरि-कित्तीहि व दोहि वि कमयाहि बरिओ हरिवेगकुमारो । 'पुम्नाहिउ' त्ति पसंसिओ सव्वविजाहरेहिं । निव्वत्तियवीवाहपमोओ पडियागो सुभोमं । तुट्ठो तारवेगो चिंतिउंच पेयत्तोऽतुल्ले वि मणुयभावे नरस्स पुग्नेहि होइ खयरत्तं । खयरेसु वि सुछ इमो पुनब्भहिओ मम कुमारो ॥ 129 ॥ अन्नह कहमिव वरिओ दोहि वि कनाहि सुकयपुम्नाहिं । मोत्तण सुप्रसिद्धे सेसनरिंदे गुणसमिद्धे । / 130 ॥ 10 ता होयन्त्रमवस्सं विज्जाहरचक्कवट्टिणा इमिणा । नेमित्तियस्स वयणं पाएण न अन्नहा होइ । / 131 / / किं पुण इमेण पुव्वं होज्ज कयं ? मुट्ठ कौगं एयं । पुच्छेयन्नमवस्सं कयाइ नाणड्ढयं पप्प' ॥ 132 / / इय बितिरस्स रनो कयाइ सिरितेयकेवलिदिणेसो । संपत्तो तम्मि पुरे अन्नाणतमोहरणदच्छो ॥ 133 / / अभिवंदिओ य गंतुं कुमारसहिएण तारखेगेण । पुट्ठो य जहावसरं कहंतरे पुच्चसंकप्पं ॥ 134 ॥ सिहा य तओ गुरुणा संख-कलावैभवाओ आरम्भ । dhammacaraNa'jaNabhavA सव्वे हरिवेगपज्जंता ॥ 135 ॥ 15 अवि यपुनाणुवंधि पुग्नं परिवड्दंतं सुधम्मचरणेण । दोण्ह वि एवं नरवर ! एएसि फाइमणुपत्तं ॥ 136 ॥ एवं च निसामितो 'अहो सुंदरं मुणिचरियं' ति भावणावेसवसेण पत्तो चरणपरिणामं तारवेगो राया दाऊण रज्जं हरिवेगस्स विहिणा निक्खंतो तस्सेव भगवओ पायमुले । हरिवेगो वि संभरियपुत्वजम्मो सम्मं रोइयजिणधम्मो सम्मत्ताणुव्वयधारी जिण-साहुपूया-सकारकारी जहटियसंसारसरूवभावगो संवुत्तो परमसावगो । निविडनेहाणु- 20 बंधेण पुच्छिओ णेण केवली 'भयवं ! सूरसेणजीयो कहि उववन्नो ? किंनामधेजो ? सुलभबोहिओ न वा ? संपत्तधम्मो य न व ?' ति । भयवया भणियं 'गजणाहिवसुओ पउमुत्तराभिहाणो सुलभवोहिओ, न उण संपत्तधम्मो । जओ जोग्गा वि धम्मरयणस्स पाणिणो न हि लहंति संबोहिं । सुविसुद्धधम्मचरियं धम्मायरियं अपाविता ॥ 137 / / सुद्धे विदले पडिमा न होइ नणु मुत्तहारविरहेण । मुद्धे वि जीवदव्वे न गुणुप्पत्ती गुरुविओए ॥ 138 ॥ ता जिणवयणपरिना ताव य धम्मुजमो गिहत्थाणं । ता नवनवपडिबोहो विहरंति मुणीसरा जाव । / 139 ॥ 25 साहुविहाराभावे मिच्छत्तमुवेति छेयसड्ढा वि । कुस्सुइविसमविसुब्भवमोहब्भमनिहयसन्नाणा ॥ 140 / / न चरंति तम्मि नयरे विप्पोवदवभएण मुणिवसभा । मुणिदंसणविरहाओ न हि पत्तं तेण सम्मत्तं । / 141 ॥ सुविसुद्धधम्मसेवागुणेण न य भाविओ स विप्पेहिं । कायमणिएहिं मरगयमणि ब मज्झे वसंतो वि ॥ 142 ॥ बुज्झिस्सइ य अबम्सं तुमाउ नाऊण जिणमयसरुवं । ता न विबुज्झइ कमलं जा न वि छिप्पइइ रविकरहिं ॥ 143 एयमायन्निऊण तुट्टो हरिवेगो वंदिऊण गुरुं गओ सहाणं । कमेण य अतुलतेयमाहप्पायड्ढियासेसमहिड्ढि- 30 यविजाहरनरिदिदिदिरिंछोलिसेवियपायारविंदो जाओ विजाह्र्च्क्व्त्त्त्ती। अन्नया पउमुत्तरदसणुकंठिओ पट्ठिओ एगागी चेव गजणयं । तत्थ वि वेत्तूण कज्जला-'लिकालकायं आपिंग1 पवत्तो खं1 ॥ 2 जोगा जे विना ॥ 3 छुप्पड je0विना ॥ 4 सङ्केत:-"इंदिविररिंछोलि त्ति भ्रमरपंक्तिः ॥ Page #207 -------------------------------------------------------------------------- ________________ 148 पुहवीचंदचरिए सत्तमे पउमुत्तर-हरिवेगभवे [7.144वट्टविसट्टलोयण वणसूयराणुगारिथूलद्धरसरीरं विविहवराडियामालियालंकियभालगीवं रणरणंतकणयकिंकिणीजा परिगयकणयसंकलासंदाणियं विउव्विय मज्जारं पत्तो नयरचच्चरं । मिलिओ सकौगो नायरजणो धिज्जाइयगणो य, 'ऐप्पमाणो मज्जारो' त्ति विम्हियमणो भणिउं च परत्तो ऽभो! किं एस मजारो विकाइ ? जै विकाइ ता केत्तिएण लब्भइ ? / खयरेण भणियं 'दीणारलक्खण' / जणो भणइ 'किं बिरालस्स एत्तियं मोल्लं घडै ?' / खय5 रेण भणियं 'नेयं बिरालस्स मोल्लं किंतु गुणाणं, गुणेहिं पत्थरं पि कोडाकोडिधणारिहं, दारु पि लक्खमोल्लं करिति । अवि यवसह-गय-तुरंगाणं पत्थर-वत्थाण लोह-जोहाणं । अग्वे महं विसेसो सम्वो वि गुणा-'गुणनिमित्तो ॥ 144 ॥ देवाण य धम्माण य समणाण य बंभणाण भुवणम्मि । अत्थि विसेसो गरुओ नज्जइ नवरं खु विरलेहि ॥ 145 ॥ तो विति वुड्ढभट्टा 'साहु तए मंतियं महाभाग ! / ता कहसु केरिसा पुण एयस्स गुणा विरालस्स? ॥ 146 / / 10 वज्जरै तओ खयरो ऽकिमिह मुद्दा जंपिएण बहुएण ? / वच्चामि रायभवणं जत्थ गुणाणं हवै अग्यो ॥ 147 ॥ भोत्तुमणा वि अरिहा भुंजंति न नौलिकेरिलंबीओ । सत्तिरहियाण रयणग्गहग्गहो निष्फलो चेव ॥ 148 ॥ भिक्खाहारा विप्पा, वणिणो वि हु kA~gaNIgaNaNaniuNA / एयाण नियं रयणं दंसितो ऐगहिल्लो है' ॥ 149 / / इय उल्लविरो खयरो वड-वाडवपरिचुडो खणरेण । पत्तो रायत्थाणं तं विसदंसं पुरो काउं ॥ 15 ॥ पुनभवन्भासाओ दिट्ठो पउमुत्तरेण सहस त्ति । नेहामयपडिहच्छातुच्छच्छायाहिं अच्छीहिं ॥ 151 ॥ 15 तेणावि मणपसाया विनाओ एस सो तणुपहाए । ची जयजयंतो सुरवैनियहे जयंतो च ॥ 152 / / एत्थंतरेदठूण महाकायं मज्जारं विम्हिओ महीनाहो । पभणइ खयरं 'भद्दय ! कहिं तए एस संपत्तो? ॥ 153 ॥ खयरेण bhaNiya'masarisabhattibbhararaMjieNa देवेण । पुहइअसंभविख्यो एस पसाईकओ मज्झ । / 154 ॥ एयस्स नत्थि मोल्लं तेलोक्कम्मि वि महागुणड्ढस्स । दालिद्दपीडिओ हं तहा वि वियरामि लक्खेण ॥ 155 ॥ 20 राइणा भणियं 'भण केरिसा उण इमस्स गुणा । खयरेण भणियं 'एगं ताव महापमाणो, बीयं पुण सुणय मज्जारागंजियपरक्कमो, तैयं जत्थेसो निसि पि वसइ तं पएसं दुवालसजोयणेहि मूसगा परिहरंति, एए ताव पायडा, अन्ने वि अंतरंगा बहवे एयस्स गुणा, ता दंसेउ देवो एयं विउसविप्पाणं, कारवेउ मोल्लं, 'जेणेयं विक्किणेमि' ति । तओ रायाएसेण निरूवयंतेहिं दिट्ठो भणेहि तस्स उंदुरदरखइओ वाम्क्न्नो। 'किमेरिसो कन्नो ?' ति पुच्छिएण भणियं 'निसहसोविरस्स एयस्स मूसएहिं खइओ' / हसिऊण भणिय बंभणेहिं 'जै एवं 25 कहमेयं दुवालसजोयणेहिं मूसगा परिहरंति ? / खयरेण भणियं 'भट्टा ! नेवं रयणाणि दूसिज्जति, देवेमु वि एवं विरोहदंसणाओ, तहादि पुच्छामि ताव भट्टे-जो बंभणं महिलं बालं गार्वि वा हणइ सो पुरिसो केरिसो भन्नै ? | भद्देहिं भणियं 'महापावो सो अदहन्यो' / हरिवेगेण भणियं "जै एवं जो पज्जलिओ न मुयै गो-बंभण-रमणि-डिंभयाईयं । पूइज्जइ कीस पुणो सो जलणो देवबुद्धीए 1 ॥ 156 ॥ अह भणह 'मुहं एसो तेत्तीसाए वि देवकोडीणं । तत्तित्तिनिमित्तमिमो पूइज्जइ महु-घयाईहिं । / 157 ॥ 30 नेयं पि वियारसहं जम्हा जै ता सुराण मुहमेसो । ता कह सिट्ठा' णिलं असुई-मडयाइयं गसइ ? ॥ 158 / / सोयपहाणा तुम्भे पूइंता असुइभोइणो देवे । वयण-किरियाविरोहं पच्चक्खं किं न लक्खेह ? ॥ 159 ॥ 1सकोयगो je0 ॥ 2 यजणो य भ्रा* ॥ 3 नालिकेरलु जे विना ॥ 4 कागिणी भ्रा0 ॥ 5वसदंसं जे.विना । "वृषदंशम्" खंरटि- / मूषकभक्षकम् , बिडालमित्यर्थः ॥ 6 जेण विक्षिणेमो त्ति जे विना ॥ Page #208 -------------------------------------------------------------------------- ________________ 188] पउमुत्तरस्स पुरओ हरिवेगकहियं देव-गुरु-धम्मसरूवं । 149 एवमुदयं पि मुत्तिं हरिणो भणिऊण पाय-गुयधुवणे । विणिओइंता तुन्भे कह भो ! न विरुद्धववहारा ? ॥ 160 'एएण विणा न चलै भुवणं' ति जलं भणेह जै देवं । एत्थ वि ऐप्पसंगो लक्खिज्जइ पायडो चेव ॥ 161 भिच्चेहिं विणा न निवो सव्वे ते तस्स हुंति किं देवा ? / कोलिय-कुलाल-चम्मयरया वि लोयस्स कन्जयरा ॥ वैच्छीपुत्तेण विणा सुज्झइ न हि सूययं दियाणं पि । अंगं व जलेण विणा ता भन्नौ सो वि किं देवो ? ॥ 163 / / अह एयनिमित्तं चिय सिद्धी एयाण नीर-दहणाण । हुंतु उवगरणभूया देवत्तपगप्पणा दुट्ठा ॥ 164 / / परिकप्पिऊण राया कोयरकम्मे निउंजए न जओ । देवो त्ति भणिय न खमं निओइउं असुइअवणयणे ॥ 165 इय देववियारम्मि वि punca'varaviruddhayA धुवं अत्थि । ता कह बिरालरयणे विरोहपरिभावणं कुणह ? / / 166 / / सचहा जह मयणारि गिरिसं गोरी-गंगारयं पि सहहह । मूसयखइयं पि इमं तह मूसयमूरगं मुणह" ॥ 167 ॥ इय अक्खलंतवयणं सावटुंभम्मि जपिरे खयरे । लेप्पमया इव विप्पा निरुत्तरा तत्थ संवुत्ता ॥ 168 ॥ 10 राया वि भट्टधम्म सव्वं अवियारसारववहारं । निउणं निरूवयंतो जाओ मंदायरो तम्मि ॥ 169 ॥ पउमुत्तरो विचिंतै 'न एस मज्जारविक्कई नूणं । दिधपुरिसो खु कोई सकौगो भमै इच्छाए ॥ 170 ॥ ता पुच्छामि इमं चिय धम्मसरूवं जहट्ठियं इन्हिं । दीसंति जेण na'ne दंसणिणो एत्थ नयरम्मि' ॥ 171 ॥ भाणी य तओ खयरं 'भो भो ! ऐपंडिओ व्ब पडिहासि । ता कहसु केत्तियाणं धम्माणं मुणसि परमत्थं ? ॥ 172 कम्मि कमले व विमले लीणो मणमहुयरो इमो तुज्झ । देवे गुरुम्मि धम्मे व ? ता फुडं कहसु सब्भावं' ॥ 173 / / 15 आह तओ हरिवेगो ऽजाणामि असेससासणसरुवं । नवरमवियारसारं एक जिणसासणं मोत्तुं ॥ 174 ॥ जीवदयमलियविरई अचोरिया बंभचेर संतोस । धम्म भणंति सव्वे, न य किरियाए तह करिति । / 175 ॥ असि-मसि-किसिवाणिज्जा घर-परिणिपरिग्गहग्गहगहेण । विनडिजति वराया दंसणिणो के वि होऊण ॥ 176 ॥ जल-जलणारंभाओ कीड-पयंगाइए विविहजीवे । लुपंता के वि मुहा कुणंति तब-बंभचेराई । / 177 ॥ कंदे मूल-फलाई भुजंता त्व्विसेस्सुसिय्ण्गा। बुझंति के वि बाला तरूण नो चेव जीवत्तं ॥ 178 ॥ 20 घोसंति दयाधम्म, धम्मकए पसुगणं पि होमंति । वेयस्स दिति होहं पगाममूढावरे पावा ॥ 179 ॥ केत्तियमेत्तं वा हं परदोसुच्चारणं किर करिस्सं ? / को गणइ लकुडाई कडंगरुकुरुडियावडिओ? ॥ 180 ॥ जिणसासणं तु एकं निदोस निदिसामि पुणरुत्तं । कस-ताव-छेयसुद्धं कणयं व विसिट्ठजणइटें । / 181 ॥ गयराग-दोस-मोहो अकलंको जत्थ जिणवरो देवो । असुर-नरा-'मरनयपायपंकओ तह निरासंगो ॥ 182 ॥ अणुवकयपराणुग्गहपरायणो सत्तु-मित्तसमचित्तो । पहरण-रमणि-परिग्गहपरम्मुहो निभओ निरओ ॥ 183 ॥ 25 गंधव्य-नट्ट-अट्टहासकीलाविलासरसविमुहो । निम्मलनाणगुणड्ढो निरंजणो निट्ठियट्ठो य ॥ 184 ॥ कस्सइ अदिनसावो अछलन्नेसो जिणो जहिं देवो । मोत्तण जिणमयं तं अन्नत्थ मणो न मे रमै ॥ 185 ॥ तह जीवदयासारो अणलियवाई अदत्तपरिहारी । बभन्बयपव्ययभारधारओ दुरियारंभो ॥ 186 ॥ मण-वयण-कायगुत्तो खंतो दंतिदिओ प्स्म्र्सिओ। धम्मोवएसदाया परोक्यारी गुरू जत्थ ॥ 187 ॥ सन्भूयवत्थुपरमत्थसाहयं साहयं सिवपयस्स । तं जिणमयं पमोत्तूण मम मणो रमै na'nattha' ॥ 188 // 30 एवं च जिणसासणगुणगणुकित्तणं सुणतो विसुद्धपुनाणुभावेण परमं पमोयरसमणुहविउं पवत्तो पुमुत्त्रो। पुणो वि भणियं हरिवेगेण 1 वित्थीउत्तेण जे* विना ॥ 2 निउंजप खं1 ॥ 3 रुक्कुरिडिया' जे विना ॥ Page #209 -------------------------------------------------------------------------- ________________ 5 एवं च सुरसुहसरूवं निसामितो ईहा-पोहकमेण समुप्पनजाईसरणो पत्तो पाउमुत्तरकुमारो ऽअहो ! ते महाभाग ! नाणाइसओ, अहो ! परोवयारसीलया, अहो ! सद्धम्मपक्खवाओ, संभावेमि य नेहाइसएण तुम मुक्तावलीजीवो पत्तविज्जाहरभावो कहंचि मम वोहणत्थमागओ सि, ता मोत्तूण कवडनेवत्थं दावेहि जहट्ठियमत्ताणं' ति । तओ 'गुट्टु मग्गाणुसारिणी ते पन्न' त्ति भणतेण कयसाहावियरूवेण आलिंगिओ पउमुत्तरो हरिवेगेण । तेणावि 10 साययपडिवत्तिपुरस्सरं निवेसिओ अद्धासणे । तओ विम्हिण राहणा ' को पुण एस वैयरो ?' त्ति पुच्छिए साहिओ खयरेण सव्वो पुव्ववैयरो । 'एवमेयं' ति पडिवनं पउमुत्तरेण । 'जयै जयै जिणधम्मो' त्ति पत्तो लोयप्पवाओ, जाओ जिणधम्पाभिहो नरवई सह दियाइलोएण । एत्यंतरे विन्नायबहुजगोवयारो समागओ तत्थ गामाणुगामं विहरंतो, पावपंकं दंसणमेतेणावि हरंतो, उबसमसिरीकुलावासो, सयलजणाणंदयारिदूरियकुलावासो, अवहत्थियपहरण-वाहणो परिहरियपाणिगणवाहणो घण15 घाइकम्म कुंजर केसरी मिच्छत्ततिमिरुप्प कसरी अंगीकय मुणिगणुव्वूढनिदोसमुद्दो सयलगुणरयणसमुदो लोया-'लोयदिवायरो गुणसायरो नाम केवली । गया तस्स वंदणवडियाए राय पउमुत्तर - हरिवेगा सेसलोगा य । कयवंदणोवविद्वाण य पारद्धा भगवया धम्म कहा~ 'भो भो ! सुभीमभवदुत्तरसायरम्मि, जाई-जरा-मरणभीसणभूरिभंगे । वाही विमकरगहपीडियाणं, ताणं जियाण जिणसासणजाणवत्तं ॥ 194 ॥ एगिंदिया विगल-मुच्छिम भोग भूमा 'णज्जा य जाउ न लभंति इमं वराया । मोहंधयारगुरुचारयसन्निरुद्धा, पेच्छंति सूरपयडं पि न आरिया वि । / 195 ॥ अनामोहियमणा गुरुसंगहीणा, नाणाकुसत्थमइआरसणुन्नपन्ना । धम्माय पावकिरिया पसत्तचित्ता, एयं छर्णिदुविमलं पि न सद्दहंति ॥ 196 / / धन्ना के. वि विरला धुपावका, सद्धम्मसीलगुरुणो वयणामएण । मिच्छत्तदारुणविसं सहसा वैर्मिति, तत्तो निर्णिदवयणं विमलं नियंति ॥ 197 ॥ चिंतामणी सुरतरू तह कामधेनू, संपज्जए जह जणस्स सुपुन्नजोगा । एवं जणस्स परलोमुसिणो वि, पुन्नोदएण गुरुणा गुरुणा वि संगो ॥ 198 ॥ पत्ते गुरुम्मि तिरिया वि लहंति धम्मं, पाविंति देववसहिं खविऊण कम्मं । सामग्गिमेयरहिया मणुया वि पत्तं, फुक्काए धंतकणयं पिव हारयति ॥ 199 ॥ नीरं विणा विनलिणी भुवि संभवेज्जा, सूरं विणा वि दिवसो धुयधंतकंतो । सग्गा-पवग्गफलओ सयलोकलंको, मोत्तुं गुरुं गुणनिहिं न य धम्मलाभो ॥ 200 ॥ 20 150 पुहवीचंदचरिए सत्तमे परमुत्तर - हरिवेगवे [ 7.189 'किं न सरसि पउमुत्तर ! चिरं पि भुत्ताइं दिव्त्रसोक्खाई । गेवेज्जयसुरजम्मे जिणवरधभ्माणुभावेण 1 ॥ 189 ॥ मणि - रयणपज्जलंतं सोमालं सुरहिपरिमलप्फुनं । कणिरतणकिंकणीगणकलरव संगीयसुइमुहयं । 190 / / सविलाससालभंजियपयट्टनवनहरसकयाणंदं । अमरविमाणं चिरमाणियं पि नो सरसि किं इव्हिं ? / / 191 / / किं न सरसि सुइरं वंदियं पि paDima'sayasamAuttaM / सिद्धाययणं सुंदर ! नयण-मणोनिव्बुईजणयं ? ॥ 192 ॥ अहर्मिंदारभावं चिरमणुभूयं पि जिणवरमयाओ । किं न हि सरसि महायस 12 न कुणसि जिणभासियं जेण' ॥ 25 30 1 " कुलगृहम् " खं2Ti0 ॥ 2 " गृहवास:" saM2Ti0 ॥ 3 " सङ्घातसूरः " saM2Ti0 ॥ 4 सङ्केतः - "त (ने) सरि ति रविः" | 5 हा । अवि य-भो भो ! जे विना ॥ / 6 वमंति je0विना ॥ For Private Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ 214] गुणसायरकेवलिदेसणा, सुरवैराइणो पव्वजागहणं निव्वाणगमणं च । 151 एवं च दुल्लहतमो जिणनाहधम्मो, संसारसिंधुतरणम्मि अझहेऊ । ता एत्थ पुन्चमुकरहि कहिं पि पत्ते, निच्चं पि उज्जममहो भविया ! करेह' ॥ 201 ॥ एयमायग्निऊण भणियं हरिवेगेण 'भयचं ! एवमेयं, न खलु गुरुसंपओगं विणा धम्मसंपत्ती, अन्नहा कहमेसो गुणुत्तरो वि पउमुत्तरो चिरं धम्माओ वंचिओ ?' ति । सुरवइणा वि संलत्तं 'भयवं ! वीयरागदेवो निम्महियकम्मलेवो सव्वगुणरासी मोहतमनासी निस्सीमनाणो नीसेसदेवप्पहाणो सबनियदिनाभयदाणो कयासेसदुत्थियसत्थताणो, 5 तहा एस जिणधम्मो सयलगुणरम्मो वियारसारो सुविसुद्धचारो सन्नाणसोहिओ असामनसोहिओ अकलंकचेठो सयलजयजेट्ठो, ता कीस पुण एए वराया रायाइलोया पासंडिगा य धम्मत्थिणो वि अन्नन्नदेवाराहणेण तहाविहविहलकिरियाहि य अप्पाणमायासिंति ? / भयवया भणियं "महाराय ! जेण जं पावियव्वं तस्स तयणुरूवो चेव ववसाओ हवै । तहाहि मोत्तूण चक्कवट्टि मंडलिए चेव केइ सेवंति । अन्ने मंडलिए वि हु मोत्तूण खंडमंडलिए ॥ 202 ॥ 10 अन्ने वि गामसामि हलसामि नड-भडाइयं अध्ने । अग्ने भिक्खयराणं कम्मयरत्तं पयजति । / 203 ॥ अत्यत्थिणो वि एए तारिसयस्स हि कुणंति किर सेवं । भोत्तव्यं वित्तिफलं जारिसयं पुन्चकम्मेहिं । / 204 ॥ एमेव देव-धम्मे सब्बो सेवेइ तारिसे चेव । जारिसओ परलोए पावेयव्यो फ्ल्विसेसो॥ 205 ॥ तहा जो जारिसफलजोगो धम्म पि हु तारिसं तओ कुणै । वहै खडं कुम्मरिओ भत्तयपागस्स कजेण ॥ 206 ॥ 15 अनं चवामोहिओ वराओ धम्मत्थिजणो कुसत्थयारेहिं । इंदियवसएहिं विचित्तौत्तिनिउणेहिं धुत्तेहिं ॥ 207 ॥ जं चिय सुहकरणिज्ज, अणुकूलं जं च करणगामस्स । तं धम्माय सुणंतो न रमै धम्मे जिणुद्दिटे ॥ 208 ॥ बंभवयमैघोरं कोहाइविणिग्गहो अहिंसा य । निस्संगतवचरणं सुहझाणं मोक्खगइमूलं ॥ 209 ॥ अंगीकाउमसत्ता धण-धणिया-तणय-कणयतत्तिल्ला । बिति घरासममसमं धम्मं विसयामिसासत्ता । / 210 ॥ 20 'जलमज्जणेण धम्मो पावखओ मंतजावमेत्तेण । तरुरोवणेण गोवंदणेण होमेण वा धम्मो ॥ 211 ॥ मणइच्छापूरणओ सुन्नज्झाणेण आयपूयाए' / इय निमुणता मुद्धा कह नाम रमंति जिणधम्मे ? ॥ 212 ॥ पावं पि धम्महेउं मूढा साहिति सुद्धधम्मीणं । आउरजणधणलुद्धा अणोसहं कूडवेज व ॥ 213 ॥ ता परिभावसु नरवर ! इय ढसरसएहि मोहिए लोए । रजं व सुद्धधम्म बिरला पाविति कयसुकया" ॥ 214 ॥ एवं च सुणमाणस्स महारायस्स वियलिओ कम्मगंठी, पाउभूयं सम्मदंसणं, संपत्ता जहएण्ट्ठियदेवाइवत्थु- 25 परिन्ना, पवढिओ कुसलपरिणामो, कमेण खओवसममुवगयं चारित्तमोहणिज्जं । तओ संजायचरणपरिणामो ऽकओ चेव भगवया महामिच्छत्तगड्डानिबुड्डस्स हत्थावलंबदाणेण ममाणुग्गहो, तहा वि संजमगिरिसिहरारोवणेण कीरौ संपयं परमाणुग्गहो' ति भणंतो पणओ मुणिंदपायारविंदे नरवई, अब्भुवगओ गुरुणा, जाओ विसुद्धमणो समणो । उत्तरुत्तरसंजमकंडयारोहणेण समाराहियविसुद्धधम्मो निट्ठियटकम्मो पाविओ परमपयसुहसंपयं ति । पउमुत्तरो वि पडिवनसमणोवासगधम्मो अहिसित्तो हरिवेगेण जणयपए पत्तो पुन्नायड्ढियमहिड्ढियाणेग- 30 सामंतमत्थयालिरिंछोलिचुंबिज्जमाणपायपउमो पयंडदंडमहामंडलियभावं । अन्नया रज्जमुत्थं काऊण नीओ हरिवेगेण 1 नबोहिओ je0 ॥ 2 संकेत:-"कुम्मरिउ ति कर्मकरः" ॥ 3 भत्तयमाणस्स je0विना ॥ 4 जहडिया दें kha1 खं2 ॥ 5 बुद्रुकम्मो je0विना ॥ 6 परमसुह भ्रा. ॥ Page #211 -------------------------------------------------------------------------- ________________ 152 पुहवीचंदचरिए सत्तमे पउमुत्तर-हरिवेगभवे [7. 215सुभोमनगरं, सम्माणघणं च भणिओ 'पडिच्छाहि मम विज्जाओ, पडिवज विज्जाहरसामित्तं' / पउमुत्तरेणावि भणियं 'मम बीयसरीरभूओ तुमं, अओ जस्स पहू तुमं तस्साहं पहू चेव, तहा धम्मबोहिसंपायणेण चेव दिन्नं मम दायन्वं तुमए, किमन्नमिओ वि सुंदरयरं ? ति । / तम्हा अविप्पउत्ता पालेमो ताव दो वि रजाई । रजोरुभारधरणम्मि पञ्चला हुंति जा तणया ॥ 215 ॥ दाऊण तेसि रजं कयरिणमोक्खं तओ अविग्घेण । सामघ्नमसामन्नं सिवसुहरसिया चरिस्सामो' ॥ 216. ॥ हरिवेगो वि वयासी 'एवमिणं नत्थि संसओ कोई । ज मह मणे निविटं तुमए वि तयं फुडं सिढें ॥ 217 ॥ इय नेहनिम्भरा ते संविग्गा समयखेत्ततित्थयरे । वंदंति पहट्ठमणा नहगमणा रायहंस न ॥ 218 ॥ सासयजिणभवणेसु विकरिति जत्ताओ ऐम्ह्न्ताओ। विम्हयजणणीओ सुरा-'सुराण रोमंचचिंचइया ॥ 219 ॥ पालिंति य दो वि कमागयाइं रजाई जणियचोज्जाई । पल्हायंता पयईकुमुदवणं जमलचंद च ॥ 220 ॥ पडणीयवारणाओ पूया-सकार-विणयवित्तीहिं । चेइय-मुणीण परमं पभावणं ते करेसी य ॥ 221 ॥ उस्सुका करभरवज्जिया कया सावया सवित्तड्ढा । अब्भुद्धरिया इयरे ऐरित्तविवित्तधणदाणा ॥ 222 ॥ सेसाणं पि जणाणं पुरपवत्तो वि करभरो सव्यो । तह तेहिं तणुइओ जह जणाण जाओ महाणंदो ॥ 223 ॥ उट्ठन्तपडतखलंतसुत्तनीसेसबहुजणसमूहा । धन्नाउसदाणक्खणियजंपणा तत्थ संवुत्ता ॥ 224 ॥ लग्गा जिणिंदधम्मे पायं बंभणगणा जणवया वि । आसन्नबोहिलामा अन्ने वि अमच्छरा जाया । / 225 ॥ इय जणजणियाणंदं धारिता रजभरधुरं धीरा । धवल व ते कयाई गजणयं दो वि संपत्ता ॥ 226 ॥ जायं च तयागमणे नयरं कयचडुलधयवडाडोवं । किंकिणिरवकयगीयं पयट्टनटुं व हरिसेणं । / 227 ॥ कयहासं व समंता ताडियपडुपडहपयडपाडेहिं । कयजयजयसदं पिव गंभीरमुइंगरसिएहिं । / 228 ॥ तोरणनिबद्धसुरतरुवंदणमालाहिं फंगसमिद्धाहिं । आइद्धनीलमणिभूसणं व पहुदंसणसयन्हं ॥ 229 / / पहुआगममयमया वियज्झनचंततरुणरमणीहि । अमरावै व्च रम्मं तं जायं सव्वओ नयरं ॥ 230 ॥ पारद्धाओ जुगवं महिमाओ जिणिंदचेझ्यघरेसु । सड्ढेहिं भत्तिभरनिब्भरेहिं हरिसुल्लसंतेहिं ॥ 231 ॥ कारिति ते वि महिवा कमेण सव्वे सव्वजत्तेण । पूया-सकारं गीय-वाइयं दिव्बनटुं च । / 232 ॥ दिनावारियसत्ते जिणनाहमहामहे इय पत्त्ते । जिणधम्मबद्धराओ पायं पयईगणो जाओ ॥ 233 ॥ अन्नया दो वि पत्थिवा जिणभवणाओ सभवणं वच्चंता पेच्छंति रायमग्गे अभिमुहमागच्छंतं विरलियजडिलसिरोरुहं तंबोलारुणाहरोठं धूलिधूसरियसबसरीरं सेडियाधवलिओभयपाणितलं कच्छोटियामेत्तनिवसणं कुप्पर25 जाणु-कडीयडपयडवियडकिणगणाइवीभच्छं पिट्ठओहुत्तसंजमियवाहुदंडं अक्कोसणपवत्ततहाविहकियेववोद्रहवंद्रमज्झगयं गयं व पडियारेहिं सबओ लेहु-कट्ठाइएहिं हम्मंतं कंचि जूइयरपुरिसं । तओ करुणावण्णचित्तेण पउमुत्तरेण 'अरे ! ममावि रज्जे किमेस वराओ अनाहो इव कयत्थिज्जइ ?' त्ति भणंतेणाऽऽणाविओ समासण्णं, पुच्छिया कयत्थगा 'अरे ! को एसो ? किमित्थमेवं तुम्भेहिं कयत्थिज्जइ ?' / तेहिं भणियं "अलं देवस्स एयतत्तीए, अणरिहो खु एसो देवकरुणापसायस्स, अगोयरो आवैपडियारस्स, Aya30 वेरिओ अदट्ठन्यो विसिवाणं । जओ एत्थेव नयरे नवकोडीसरवरुणसेटिनंदणो एस निवारिजमाणो वि जणएण, 1 संकेत:-चिंचइय ति मण्डिताः" ॥ 2 संकेत:-"धन्नाउसदाणं ति आशीर्वाददानम्" ॥ 3 घणसिणिद्धाहि saM1 खं2 ॥ 4 "हर्ष" खंरटि. ॥ 5 "परवस" खंटि0 ॥ 6 अमराउरि व्व je0 ॥ 7 "राजानः" खंरटि. ॥8देग्सु चेव जत्तण खं1 खं2 / / 9 संकेतः-"कियववोद्रहवंद्र त्ति कितवतरुणसमूहः" ॥ 10 हरे ! je0विना ॥ Page #212 -------------------------------------------------------------------------- ________________ 255 वरुणसेट्ठिपुत्तजूयवसणविडंबणापसंगओ पउमुत्तर-हरिवेगाणं सविसेसो निव्वेओ। 153 अणुणिज्जमाणो वि जणणीए, अणुसासिज्जतो वि निद्धबंधूहि, बोहिजतो वि एगंताणुरत्तमित्तेहिं, निरुभंतो वि सुविणीयपणइणीए, बद्धगाढाभिनिवेसो विट्ठाए दुद्रुरिट्ठो व निभग्गो लग्गो j'yvsnne। 'हारियं पभूयं घरसारं' ति निच्छूढो जणएण कओ जाइपंतिवज्झो, तहा वि न मुंचइ जूयवसणं, रमै कर-चरणुत्तिमंगाणं । तन्निमित्तं च कयत्थिज्जमाणो जूइयरेहिं पञ्चागयहियएण कारियाणेगविसिट्ठसवहो मोइओ जणएण सत्तवारे, छडिओ वारमेगं सहिएणावि तहा वि न विरमै । 'जियधणो विलसइ फुल्ल-तंबोलाइएहिं, न मुयै कस्सइ वराडियं पि' 5 त्ति जायामरिसेहिं अज्ज लक्खं हारिऊण पलायंतो पाविओ अम्हेहिं । ता अणुजाणौ देवो एयं दुरायारं उवणेमो सहियस्स" त्ति । तओ अणुकोसरसाइरेगाणुगओ ऽअहो ! अन्नाणवियंभियं, अहो ! कम्मपरिणई, अहो ! पावायारपवित्तिनिबंधो पाणिणं' ति चिंतयंतो 'जो अज्जप्पभिड इमेण सह रमिही तस्स मए महादंडो कायव्यो' त्ति वयणपुव्वं दीणारलक्खदाणेण तं मोइऊण गओ समंदिरं न्रिण्दो। पुणो पुणो तं चेव सोईतो वेरग्गमग्गावडिओ हरिवेगं भणिउं पवत्तो 10 'किं नाम सोइयव्वं अन्नाणपरब्बसे वणियकियवे ? / अंधस्स खलियपडणे को अवराहो वरायस्स ? / / 234 ॥ एत्तो वि जहन्नयरा अम्हे जाणतया असारत्तं । असुइसरूवेसु रई कुणमाणा मणुयभोएसु ॥ 235 ॥ जह खलु जहन्नकम्मं जूयं विउसाण गरहणिज्जं च । जाणियजिणवयणाणं तह निययं विसयसंगो वि ॥ 236 ॥ हारेइ खणेण जिओ जूएण चिरन्जिय जहा विहवं । विसयपसत्तो सत्तो तह चेव चिरज्जियं सुकयं । / 237 / / उवएससहस्सेहिं वि विरओ न जहेस z2यवसणाओ । अवमाणभायणाओ विसयसुहाओ taha'mhe वि । / 238 ॥ 15 वह-बंधभायणमिमो जह जूयाओ पुणो पुणो जाओ । तह अम्हे पञ्चामो पुणो पुणो गब्भकुंभीसु ॥ 239 ॥ ता सचहा न जुत्तं एत्तो विसयामिसे पैसत्तेहिं । संपइ अप्पाणं दुहपरंपराभायणं काउं' / / 240 ॥ तो पभणइ हरिवेगो ऽठियमेवं मम वि माणसावासे । नवरं तुमम्मि नेहो विवंधगी एत्थ वत्थुम्मि ॥ 241 ॥ जाया दोन्हं पि सुया रज्जभरुवहणपञ्चला दाणिं । दाऊण तेसि रज पयजं ता पवज्जामो' ॥ 242 ॥ इय मंतिराण तेसिं सिढे उवरोहिएण सहस त्ति । 'कुसुमरमणमुज्जाणं रयणायरमुणिवई पत्तो । / 243 ॥ 20 गुणसायरगुरुसीसो सूरो इव तवसिरीए दिप्ण्तो। घेत्तूण धम्मसारं व निम्मिओ जो पयावइणा' / / 244 ॥ चिरविरहिओ व i8 दह्र तिसिओ व सिसिरनीरोहं । गुरुआगमणपौत्तिं सौं ते हरिसिया सहसा ॥ 245 / / भडचडयरेण महया गंतुं नमिउं गुरुं सपरिवारं । रोमंचंचियकाया गुरुवयणं सौमारद्धा ॥ 246 ॥ सोऊण भवसरूवं जीवाणं बंध-मोक्खहेउं च । जिणसासणदुल्लहयं अणि वयं जीवियस्सावि ॥ 247 / / निरुवमसोक्खं मुक्खं मुणिचरियं तस्स साहणोवायं । संवेगभावियमणा भणति ते मुणिवरं नमिउं । / 248 ॥ 25 'भयवं ! भबंधकूवे निवडताणं अपत्तताणाणं । कुणसुद्धरणं अम्हं दिक्खाहत्थावलंबेण ॥ 249 ॥ भवतुंगतरुब्बद्धे दाणे मोएहि णे दयारसिय ! / वयपहरणेण गिहवासपासयं दुत्ति छेत्तण । / 250 ॥ रागाइवेरियगणेण हम्ममाणाणमप्पथामाणं । सामिय! कुण साहिज्ज संपइ सेवापवनाण' ॥ 251 ॥ इय ते भयसंभंते जपंते मुणिवई समुल्लवै । 'नणु एयनिमित्तं चिय गुरूहि संपेसिओ अहयं । / 252 ॥ मा कुणह कालहरणं, तुरियं संसारसत्तुभयहरणं । पडिवजह सञ्चरणं जै मग्गह सुगैसंचरणं' / / 253 ॥ 30 इय गुरुणा संलत्ता खणेण नियनियपुरेसु ते प्त्ता। नंदणविदिन्नरज्जा जाया दिक्खागहणसज्जा ॥ 254 ॥ अट्ठाहिया सुलट्ठा काराविय जिणहरेसु सुपट्टा । दिन्नावारियसत्ता विहिणा गुरुअंतियं पत्ता ॥ 255 ॥ 1 जै इयरेहिं je0 विना ॥ 2 पयत्तेहिं भ्रा0 ॥ 3 संकेतः-"दाण(णि) ति इदानीम् ॥ 7 ॥ " ॥ pu0 20 Main Education International Page #213 -------------------------------------------------------------------------- ________________ 154 पुहवीचंदचरिए सत्तमे पउमुत्तर-हरिवेगभवे दोण्हं पव्वज्जागहणं देवलोगगमणं च । [ 7. 256-59 ] पव्वाविया य विहिणा रयणायरसूरिणा सुगुणनिहिणा । आसेवंति मुकिरियं अनिहिता निययविरियं ॥ 256 ॥ अवि य नाणं एकारसंगं तव-विणयरयाऽहिज्जिया निज्जियक्खा, सम्मत्तं निम्ममत्ता कुमयमयहरं निक्कलंक ध्रिन्ता। चारित्तं चारुचित्तं सुविहियविहिणा दुद्धरं उव्वहन्ता, जाया दिटुंतभूया महरिसिचरिए दो वि ते धीरचित्ता ॥ 257 तवेहि तिव्वेहि विसोसियंगा, मोत्तूण काले विहिणा सरीरं । जाया तओ ते अहमिंददेवा, गेवेज्जगे मज्झिममज्झिमम्मि ॥ 258 ॥ तेसिं अगाहे मुहसागरम्मि, बुड्डाण पम्हुट्ठदुहाण बाढं । अनज्जमाणा सहसा निसि ब्व, ऐच्छिया सागर सत्तवीसा ॥ 259 ॥ इय पुहइचंदचरिए पउमुत्तर-हरिवेगमहामुणिचरियं सत्तमं भवग्गहणं समत्तं ॥ [ग्रन्थानम्-577] 10 1. धरता खं1 खर, घरेंता प्रा* ॥ Page #214 -------------------------------------------------------------------------- ________________ [ अट्ठमो गिरिसुंदर-स्यणसारभवो ] अस्थि नवीणघणाघणकालवणे लवणनीरनाहे व्व । पुंडविसयम्मि विउलं पुंडौरं अंतरीवं व ॥ 1 ॥ बहुविहवा नरवंसा गयकलहा लद्धविद्धिणों जत्थ । विझम्मि व भमई सया सुहमेव दियाइरिंछोली ॥ 2 ॥ जत्थ जणो वत्थं चिय वसणं, अयमेव मुणै लोहं ति । अलियं निलोडमेव हि, दरंतु थूणाकर खायं ॥ 3 ॥ 5 कि बहुणा? आरामनिरंतरपत्तपरिगयं सालकेसरं सहै । तं नयरं महिगयखुडियनालमुविसट्टकमलं व ॥ 4 ॥ तम्मि बहुविसयसारे कमलोदयसुंदरे सयाणिद्वे । माणससरे व्ध हंसो लीलायै सिरिबलो राया ॥ 5 ॥ सबलो वि सुद्धवानो, सारो उच्छन्नवेरिवग्गो वि । पियमायंगो वि विसिट्ठसंगबद्धग्गहो धणियं ॥ 6 ॥ अवि य 10 को सो कोसो विहलियजणा जं न मुंजन्ति तस्स ?, का सा काऽऽसा नणु पणइणं पूरिया जा न तेन्न्?| को वा कोवाऽनलमैगओ नो मओ तस्स दुट्ठो ?, काऽलं कालं गमै महिला तविओए सुहेण ? ॥ 7 ॥ उच्छाह-परक्कमसारपोरुसो सयलरज्जधुरधवलो । तस्सेगोयरमाया जुवराया सयबलो नाम ॥ 8 ॥ ते राम-लक्खणा इव अन्नोन्नं निबिडनेहपडिबद्धा । पालिन्ति जणगदिन्नं रज्जं रजंतसामन्ता ॥ 9 ॥ तेसिं वरघरिणीओ सुल्क्ख्न्ना-ल्क्ख्न्नाभिहान्नाओ। निम्मलकुलुब्भवाओ नारीगुणरयणखाणीओ ॥ 10 ॥ 15 पियपेम्मामयपीणियमणाण संपत्तसन्चकामाणं । वचै सुहेण कालो तासिं सग्गंगणाणं व ॥ 11 ॥ ... अह पउमुत्तरतियसो सुलक्खणादेविकुच्छिआवाले । कप्पदुमो व मुहओ संभूओ पुत्तभावेण ॥ 12 ॥ ___ तओ सा नवदिणयरदिप्पंतमुत्तिं गयणंगणलग्गतुंगसिंगं विलुलंतधवलबलाहयमालियाविरायंतमेहलं पुष्फियफलियसिणिद्धवणसण्डमंडिउच्छंग. गंगेयसिरिं वयणेणोयरं पविठं दखूण पडिबुद्धा पाहाउयमंगलतूरनिग्योसेण । नरवैसमाइट्टविसिट्टपुत्तजम्मब्भुदया संपुनदेव गुरुपूया-दीणाइदाणदोहला सुहंसुहेण गम्भं परिवालिऊण पस्या 20 उचियसमए महारयणखाणि च चिंतामणिं जणमण-नयणाणंदणं नंदणं । तयणु विहियं सिरिबलराइणा चारयमोयणाइपयारेण सयलजणमणाणंदवद्धणयं वद्धणयं, पैद्वियं च मासपेरन्ते दारयस्स सुविणयाणुरूवं नामधेयं गिरिसुंदरो त्ति । एवं च कप्पपायवपोयओ व संपत्तसुहोदओ पवड्ढिओ एसो। ___एत्यन्तरे हरिवेगसुरो वि उववन्नो जुवरायपणइणीए लक्खणाए कुच्छिसि पुत्तमावेण । दिट्ठो णाए वि सुविणे तरुणतरणितारतेयाणेगरयणरासी व्य्न्नेन्नोय्र्मोगाहिण्तो। तओ उचियसमए पस्या एसा वि नीसेसलक्खण- 25 1 संकेत:-"अत्थि नवीणेत्यादौ, [ गा. 1-] नवीनघनाघनवत् का[ला]नि वनानि-जलानि काननानि च यत्र । [गा. 2-] बहुविधवानराश्च ते वंशाश्च, गजकलभाश्च लब्धवृद्धयो विन्ध्ये; नगरे तु-नरवंशा:-नरसन्ताना लब्धवृद्धयो बहुविभवा गतकलहाश्च । द्विजातयः-पक्षिणो विप्राश्च । [गा. 5-] बहुभिः वीनां-पक्षिणां शतैः सारे, बहूनां विषयाणां-देशानां सारे । कमलैरुदकेन च सुन्दरे, कमलायाश्च उदयेन सुन्दरे । सदैव अनिष्ठे-अनिष्ठिते, सतामिष्टे च । [गा. 6-] सबल:-करः, सह बलेन वर्तते । सह आरेण वर्तते साऽऽरः, सारः-उत्कृष्टश्च । मातङ्गाः-जनङ्गमाः हस्तिनश्च । [गा. 7-] कः सः कोशः । का सा काऽऽशा-सुखाशा । को वा कोपानलम् । 'काऽलं' का अलम्-अत्यर्थम् , कालम्" ॥ 2 अन्तर्दीप लवणसमुद्रान्तर्वति द्वीमित्यर्थः ॥ 3इतहा सु खं1, महा सुखं2 भ्रा0 ॥ 4 निडालमेव saM1 ॥ Page #215 -------------------------------------------------------------------------- ________________ पुहवीचंदचरिए अट्ठमे गिरिसुंदर-रयणसारभवे [ 8. 13समाउत्तं पुत्तं । सुविणाणुरूवनिव्वत्तियरयणसारनामो वढिओ एसो वि । तओ ते दो वि कुमारगा निबिडनेहरज्जुसंजमिया संघाडियवसह व अन्नोन्नाविरहेण विहरन्ति । कहं ? मुंजंति मंति मुवन्ति जंति चिटंति दो वि एगत्थ । न लहंति खणं पि रई विओइया नल्लएणावि ॥ 13 ॥ तेर्सि नेहाइसयं पेच्छंता दो वि राय्-जुव्राया। नियनेहविलसियं सुमरिऊण लज्जोणया हुन्ति ॥ 14 ॥ अनम्मि दिणे अस्थाणसंठिओ सिरिबलो महाराओ । पौरेहिं पौरदुक्खाउरेहिं सहस त्ति विघ्नत्तो ॥ 15 ॥ 'देव ! तुमम्मि धरन्ते निम्मलजसपसरधवलियधरन्ते । पत्ता मो गुरुवसणं मग्गामो कत्य संवसणं ? ॥ 16 ॥ हीरै पहाणविहवो सहसा केर्णावि किर जहा विहेवो । इट्टा वरंगणाओ घरंगणाओ वि हीरंति ॥ 17 ॥ न खणइ खत्तं, दारं न पेल्लए, नेय दीसए कोइ । मुबै करुणपलाको बलावहीरंततरुणीणं' ॥ 18 ॥ इय निसुणंतो राया दट्ठोटो भिउडिभीमभालयलो । लीलालट्ठिदढाहयमहिवट्ठो भणइ आरक्खं ॥ 19 ॥ 'रे रे! सुवसि विसत्थो वसवत्ती पणइणीण तं नृणं । न भमसि नयरे रत्तिं मुहा विभुजेसि मम वित्त्रिं ॥ 20 ॥ अन्नह कह वुत्तंतो वट्टै एवंविहो मम पुरस्स? / नणु पत्तिनिहित्तभरा सुविसत्था हुंति भूवाला' ॥ 21 ॥ तो भणइ नयररक्खो "देवस्स पुरो अहं पि ल जामि । पेच्छंतो वुत्तंतं इमेरिसं नयरलोयस्स । / 22 ॥ तुरियं तुरियं छन्नो भमामि रक्खेमि पुर्दुवाराई। थाणंतराइं सुनिरंतराइं ठावेमि पैरच्छं ॥ 23 ॥ अणुपुक्करियं परिधाविरो वि न लहामि तं दुरायारं । 'एस गओ एस गओ' नवरं निसुणेमि जणबोलं ॥ 24 ॥ 15 गिन्है थवियं पि मुरक्खियं पि मणि-कंचणं कलत्तं पि । नजइ न चेव पावो इंतो जंतो कयन्तो च ॥ 25 ॥ ता कुणौ ताव देवो रक्खं अंतेउरस्स जत्तेण । दूरम्मि ताव चिट्ठौ नायरवग्गो समग्गो वि" ॥ 26 ॥ एयमायभिऊण महामरिसनिरुद्धकंठो किंकायव्ययावाउलियचित्तो जाव राया न कि पि जंपइ ताव कयप्पणामेण विनत्तो गिरिसुंदरकुमारेण 'आणवेउ देवो जेण अंतो सतरत्तस्स लहेमि तं दुरायारं' ति । राइणा भणियं 'वच्छ! अलं बाललीलाउल्लाहिं, न सो तुह पिउणा वि अंगीकाउं तीरै' / तओ कुमारेण भणियं 'तहा वि 20 आणवेउ ताओ, न खलु उल्लवियाऽनिव्वहणे वि लाघवं बालिसाणं' ति । तो राइणा 'पूरेहि रलियं' ति समाणत्तो पवत्तो कुमारो तमन्नेसिउं, निउत्ता समंतओ चरपुरिसा, नोवलद्धो कोइ सन्निहियगामाइसु थाविहो॥ तओ तिरत्तपओसे कस्सइ असाहिऊण खग्गसहाओ निग्गंतूण नयरात्री सुम्नजुन्नुजाणाइसु परिन्भमन्तो निज्झायै नाइदूरे गिरिकंदरे जलंतं जलणं । तो 'कयाइ गिरिविवरवासी सो संभावीयै' त्ति भावयंतो गओ त्य्हुत्त्ण्,| दिवो य तत्थ गुग्गुल-समिहाइहोमवावडो विजासाहगो । तओ 'सिद्धी हौ' त्ति भणंतो gao tyNtie। 25 तस्सनिहाणेण वहुकिलेससज्झो वि तक्रवणमेव सिद्धो से खेत्तवालो, पभणिओ य 'सिद्धो हं भवओ एयसप्पुरि समाहप्पेण, महाणुभावो खु एसो, न पहवंति एयसमीवे मईयविभीसिगाओ त्ति काउं, अन्नहा ताहिं तुमं निहणं पाविओ hu~to' / तओ तेण समुप्पन्नमहापमोएण पूइऊण 'मुमरिएणाऽऽगंतव्वं' ति वयणपुव्वं विसज्जिओ खेत्तवालो । कुमारो वि भणिओ ऽमहासत्त! सागयं भवओ हौ, कओ तए इह विहियागमणेण ममाणुग्गहो, ता भण किं ते संपयं संपाएमि ?' ति । कुमारेण भणियं 'नयरारक्खिओ हं जलणदंसणाओ कउगेणाऽऽगओ म्हि, 30 संपन्नं च मम सव्वं तुम्ह मंतसिद्धीए । तओ 'अहो ! निरीहय' त्ति विम्हिएण पडिउवयारकरणुज्जएण य संलत्तं 1ज्यनि ख्ण्। खं2 ॥ 2 सङ्केतः-"नल्लपणावि त्ति कार्येणापि" / 'प्रयोजनेनापि" खं1टि. संरटि0 ॥ 3 'दुक्खायरेहि saM1 खं2 ॥ 4 केणावि चोरधुत्तेण । इट्ठा je0विना ॥ 5 सोत:-"विहवो त्ति विधवा-विगतस्वामिको यथा ॥ 6 बला विहीं जे. भ्रा0 ॥ 7 जाणेसु je0विना ॥ Page #216 -------------------------------------------------------------------------- ________________ गहियनारीरूवस्स गिरिसुंदरस्स महातक्करदंडवालकावालियमढिगागमणं । 157 साहगेण 'उदारचरिओ सि त्ति पत्थेमि किं पि' / कुमारेण वुत्तं 'मा एवमुल्लवेह, गुरू तुम्भे, ता आणवेह पओयणं । इयरेण भणियं 'जै एवं ता न कायवो गुरुआणाभंगो, गिन्हाहि कौगमेत्तफलं पढियसिद्धं स्वपरावत्तिणि विजं । कुमारेणावि ईसिविलिएण 'जं गुरू आइसंति' त्ति विन्तेण पडिच्छिया विजा, अवहारिओ पोग्विही। एत्यंतरे 'हा ताय ! हा माय ! परित्ताहि परित्ताहि' त्ति समुच्छलियो नयरंतेण इत्थियाक्रुन्न्स्दो। / 'एसा काइ वराई निजइऽत्ति पहाविओ तयभिमुहं कुम्रो। जाव थेवंतरं बच्चै ताव पचयंतेण समायनिओ रुघ्न्र्वो। ताहे सिग्घयरं पहाविओ पव्वयाभिमुहो, निउणं पि निरूवयं तेण 'न दिदं मणुस्सरूवं' ति सविसाओ परिभाविउं पइयत्तो ऽअवस्समिह पन्चए सो पावो परिवसइ, ता कहमणेगगुहागहणे गिरिम्मि तस्स विलं वियाणिस्सं? ति, अहवा इत्थीलोलो सो ता करेमि जुवैरूवं, तओ सव्वं सोहणं भविस्सइ' / त्ति चिन्तयंतस्स पहाया रयणी । ___तओ काऊण दिव्यंगणाणुगारिनारिरूवं निरूवयंतो दरीदुवाराई वियरिउमारदो खरतरमारुयरयसमुच्छलं- 10 तगुंजेसु गिरिनिगुंजेसु । खणंतरे दिट्ठो णेण तरुगहणंतरवत्तिदेवकुलियाओ नीहरंतो भूइभगुंडियवयण-बाहा-जंघो कुंदकुंचलुज्जलनरठिमालालंकियगल-मौलि-हिलामूलो अतुच्छपच्छियाविहत्थवामहत्थो एगो कावालिओ। तओ ऽइह विभागे चेव इत्थियारुनसदो निसि निसामिओ, ता होयबमेएण महाधुतेण, तहा वि न जुत्तं दंसणिणो सहस त्ति daMDakaraNaM'ti निच्छयत्थमेगस्थ सिलायले निविसिऊण परुनो एसो । सदसवणाओ समागओ तमुद्देसं कावालिओ, दहण य तं साइसयरूवं वियप्पिउं पवत्तो "अहो ! उवहसियतिलोयमुंदरीमुंदेरा एसा जै कहंचि मम वस- 15 मुवेइ ता रमणिहरणकिलेसविमुक्को हं विंदामि मणनिन्छुई, 'दिवसो' त्ति नावसरो बलकारस्स, ता सामवयणपुबमिमं नेमि ताव मढिगं" / ति संपहारिऊण भणिया कुमारसुंदरी 'सुयणु ! अणजो एस विही, जो तुमए वि जारिसीणं पहाणोवभोगजोग्गविग्गहाणमेवंविहं वसणमुवणमेइ, ता कहेहि ताव-किमेत्थ तुममेगागिणी? कीस वा रुयसि ? त्ति । कुमारेण वुत्तं 'रिसी! तुम अलंघणीयवयणो सि, अओ साहेमि जहट्ठियं-अत्थि इओ उत्तरेण मुसम्मनयराहिवसुओ अवराइओ नाम, सो य मम भत्ता जणएणावमाणिओ पत्थिओ विदेसं । तन्नेहमोहियाऽह- 20 माणेच्छमाणेणावि तेण समं संपत्थिया । पसुत्ताणि य पओसे इह सिलायले । तओ सो निग्विणमणो एगागिर्णि मं पमोत्तण न नज्जइ कहं पि पउत्थो, मम जग्गणासंकिएण ऊसीसगाओ न गहियं खग्गं पि, एयं मे रुयणनिमित्तं' ति । कावालिएण भणियं 'सो चेव बराओ वंचिओ, न पुण तुम्हारिसीए अणाहत्तं होइ, न कूरो उल्लणेण धरिजइ, न कणयं घडणमोल्लेण वाहिज्जइ, ता अलं रुन्नेण, सरीरमेव सुत्थियं करेहि' / कुमारेण भणियं 'भयवं! न जुत्तमेवं कुलंगणाणं पइविप्पओगे जीविडं, ता दंसेहि किं पि सुतित्थं जत्थ पाणचायं विहेमि । तेण भणियं 25 'मुंदरि ! जै एवं ता अस्थि एत्थ पुन्नमणोरहं तित्थं, जो एत्थ तिरत्तं वसइ तस्सावस्सं चिरविउत्तं पि पियमाणुसं संघडै, ता करेहि तित्थसेवं, किं निरत्थयमरणेण?' / तओ विनायतयाकूएण 'जं गुरू आइसंति' त्ति वज्जरिए रायतणएण गया दो वि देउलियं । दिट्टो तत्थ विडिंचियदीहदाढाविगरालवयणो कत्तिया-कवाल-करवालकलियबहुकरकरालदसणो पंचवनवनयकलियसयलावयवो कट्ठमयदेवो । 'कहमेत्थ न किं पि मोसं दिस्सइ ?' ति वियकन्तं 'सुंदरि ! जणरंजणामेत्तमेयं देवरूवं, ता एहि दंसेमि सच्चं punamaNorahadeva'ti जंपिरो तं भुयाए घेत्तण गओ 30 तस्स पिट्ठओ कावालिओ पताडिओ चलणेण धरणिवढं । तयणन्तरमुग्घाडियमेगाए पायालकनगाणुगारिणीए 1 मुल्लवेहि जे विना । / 2 पवत्तो जे विना ॥ 3 "वाहा" खं1Ti0 ॥ 4 कह वि मम भ्रा0 ॥ 5दीसह je0 विना ॥ Page #217 -------------------------------------------------------------------------- ________________ 158 पुहवीचंदचरिए अटुमे गिरिसुंदर - रयणसारभवे [ 8. 27 तरुणी गुत्तदुवारं । 'एयाए समं तुमं पि देवाराहणं कुणसु, अहं पि कुसुमपत्तियं वेत्तूण turiyamAgacchAmi'tti बिंतो पवेसिय कुमारं तालियदुवारो गओ कावालिगो । कुमारो वि विम्हियमणो ऽलद्धं लहियव्वं 'ति परितुट्ठो वच्चतो afrate ' ! कह तुममिमिणा दाणवेण पत्ता सि ?' / कुमारेण भणियं 'महई मम कहा, साहेहि तात्र को एस ? का वा तुमं ? किंनिमित्तमिह बिले निवससि ?" ति । सिद्धं च रुवंतीए तीए जहा 'एस दण्डवालो नाम 5 तकरो कावालियरूवेण दिवसे हिण्डमाणो भण्डिऊण रत्तीए सन्निहियनयरेहिंतो हरिऊण रयण-हिरन-धन- कन्नाओ इह पायामंदिरे पक्खिवै, एवं संपिण्डियम णेण उवहसियसुरंगणाणं राया- 'मच्च सेट्ठि-सत्थवाहाइनंदणीणं तर सह एगुत्तरं सयं, अहं. पि पुण्डौरवासिईसरसेट्ठिणो धूया सुभद्दा नाम । 1 अहरिया मिरुयंती इमेण पावेण सयणमज्झाओ । एगागिणी सुदीणा जूहाहिंतो कुरंगि व्व ॥ 27 ॥ धरमाणेसु धराए सिरिबल-सयबलनरिंदसीहेसु । हा ! कह पाववसाओ परव्वसाओ वसामो ?' ति ॥ 28 ॥ इय भणिऊण रुवंती पडिवृत्ता सा पुणो कुमारेण । 'को पहवै सुयणु । जए अवस्सभावीण भावाणं 1 ॥ 29 ॥ झन्ति गदा नगा वि विहगा जलम्मि मीणा वि । भवियव्त्रयोनिओगा को नाम न पावए बसणं? ॥ 30 ॥ अह कह कुओ एरिससामत्थमिमस्त पावकम्मस्स । जेणाखंडियमाणो सच्छंदो निव्भओ भमै ?' ॥ 31 ॥ ती भणियं 'न सम्मं मुणामि नवरं तिसंझमच्चेइ । एगग्गमणो खग्गं पायालधरोवरे एत्थ ॥ 32 ॥ तमि गहियम्मि एसो दिप्पन्तो दिणयरो व्व गयणेण । भमै जहिच्छं भुवणोयरम्मि परिमुकभयसंको ॥ 33 ॥ ता संभावे धुवं तस्सामत्थेण तेणयं कुणै । तव्विरहिओ उ एसो दीसह कावुरिसपाओ' ति ॥ 34 ॥ तओ कुमारेण 'दंसेहि मे तं खग्गरयणं, तीए वि 'एवं' ति वुत्ते पत्ताओ दो वि पायालभुवणन्भन्तरं । तं पुण पुंजीकरण-मणि-कंचणं पायडविचित्तदूसकोसं विविहविसिदूधनपडिपुम्नकोट्ठागारं निवद्धमणिखंडमंडियमणिकुट्टिमं विचित्तंबरविरइयउल्लोयं लंबंतलंबूसयरयणकिरणुज्जोइयं पायालसग्गं व नागगणाहिं बहूहिं तरुणंगणाहिं इओ ओसंचरंतीहिं रमणीयमवलोयन्तो पत्तो कुमारो खग्गसमीवं । तओ 10 15 20 'जई सिज्झसि मुहडाणं बल - केसव चक्कवट्टिपमुहाणं । ता मज्झत्रि सिज्झसु चंदहास ! पायडियमाहप्प ! ॥ 35 ॥ एवं भणिऊण गहियमणेण तं करयले, मुक्कं च तद्वाणे नियखग्गं । तात्र य कयहाहारवं भणियं सेसनारीहिं 'पाहुणिगे ! समदुक्खा सि अओ ते हियमुत्रैस्सामो सोट्टो पोज नाही एयवैयरं कह वि । तो सो जमो व्त्र कुविओ नेही जममंदिरं तुरियं' ॥ 36 ॥ कुमरेण त भणियं 'धीराओ नियह कौगं तात्र । पेसेमि अज्ज तं चिय pa~heNayaM नणु कर्यंतस्स' ॥ 37 ॥ एत्यंतरे उग्घाडावियं दुवारं कावालिएण, उग्घाडियं च भयवेविरंगीए एगाए । कुमारो वि ठिओ पयैरूवेण, तं च दट्ठूण विम्हियाओ सन्चजुवईओ गहियाओ हरिस-विसाएहिं । कावलिओ वि कुमरं दठ्ठे कोवानलेण दिप्तो । मोचूण कवड वेसं वग्गहराओ गहियखग्गो । / 38 / / पत्तो कुमरसमीत्रं तो भणिओ हक्किऊण कुमरेण । 'रे रे ! नट्ठो सि अणज्ज ! अज्ज नियदुट्टट्ठाहिं ॥ 39 ॥ काऊ चिरं पावं अणुहवसु फलाई संपयं पाव ! / को वा चिरमिह जीव जीवो विसभोयणासत्तो ? ' ॥ 40 ॥ इ भणिओ सुठुयरं आरुट्ठो तकरो पहरमाणो । कुमरेण तहा पहओ जहा गओ दुति पंचत्तं ॥ 41 ॥ दट्ठूण तं वरायं कीडयपायं कयाऽवणिनिवायं । गरहियनियववसाओ सविसाओ निवसुओ जाओ ॥ 42 ॥ 25 30 1 कुमरो je0 विना ॥ 2 भमडिऊण भ्रा0, खं2प्रतौ संशोधितपाठः ॥ 3 'याभिओगा je0त्रिना । 4 संकेतः- "पहेणयं ति लेहणयं" / भोजनमित्यर्थः ॥ Page #218 -------------------------------------------------------------------------- ________________ 57 ] मारियदंडवालकावालियस्स गिरिसुंदरस्स rayaNasAra'nnesaNathaM परिभमणं । 159 चिंतै सलज्जवयणो ऽअहो ! अणज्जेण हयकयंतेण । एगंतापोरुसपुरिसघायणे कह निउत्तो म्हि ? ॥ 43 ॥ रे ता छणहरिणककिंकिओ सुहडवल्लहजसोहो । रणकेलिमुई पि खणं पि नो मए पावियं एत्तो' / 44 ॥ अह नायतयाकूओ 'महाणुभावो' त्ति विम्हयप्फुन्नो । तं पुलइउं पेवत्तो अणमिसनयगो वहूनिवहो ॥ 45 ॥ भणियं च ताव गिरिसुंदरेण 'साहेह प्ण्क्य्च्छीओ!| जा जत्थ पराणिजौ भोईओ ! अज्ज तुम्हाणं ॥ 46 ॥ ताहि पि सुभद्दावयणाओ 'सिरिबलरायनंदणो गिरिसुंदरकुमारो इमो' त्ति नाऊण पाउम्भूयपेमरागाहिं लज्जो- 5 णउत्तमंगाहिं bhaNiyaM'lajjAmo'NajjAo दाइंतीओ मुहाई एत्ताहे । सह मुकीलियाणं विसेसओ बंधव-गुरूणं ॥ 47 / / ता दाणि तुमं सरणं, मरणं वा सामि ! सामिनिहयाणं । विहिणा विहिणा वि विणा सबासि निच्छओ एस ॥ इय कुणसु पालणं जालणं व जलणेण दीणपणयाणं । करुणेकरसा मुयणा जुत्ता-'जुत्तं न हि वियंति' ॥ 49 ॥ एक्कयनिच्छयाओ ताओ दद्रुण फुरियकारुनो । परिभाविउं पबत्तो कुमरो रंजियमणो मणयं ॥ 50 ॥ 10 'ही ! विसमं विहिललियं जमेरिसीणं पि एरिसं वसणं । जायं पराभिओगा सुद्धसहावाण मुद्धाण ॥ 51 ॥ न तरामि मरंतीओ दह्र एयाओ दीन्न्व्य्न्नाओ। ता होमि अणाहाणं नाहो एयाणमवियारं' ॥ 52 ॥ एवं संपहारिऊण निवारियमरणववसायं ठिओ ताहि सममभिरमंतो मासमेत्तं । अन्नया संभरियभाइसिणेहो संठाविऊण पणइणीओ कयरूवपरावत्तो खग्गसहाओ गओ पुन्न्द्दुर्ण्। दिटुं च तं असुव्वंततूरनिग्योसं अदीसंतमहूसवं ठाणे ठाणे सोयमाणमाणवसमूहं अकीलंतवाल-जुवाणं । तओ सवियकं पुच्छमाणस्स निवेइयं केणावि जहा 'भो पाहुणग! 15 दूरागओ इत्र लक्खीयसि जमेयं पुच्छसि, ता सुणाहि कारणमेत्य-चोरनिग्गहणत्थं निग्गओ न पडियागो रायसिरिबलनंदणो गिरिसुंदरकुमारो, तनिमित्तं च सोयमहनवनिवडियस्स रायाइलोयस्स किच्छेणाइच्छिओ मासो, अज पुण जुवरायनंदणो रयणसारो सारो इव सयलरज्जस्स कहिचि पउत्थो त्ति सविसेसं दुक्खासिया वट्टै' ति । तं वज्जप्पहारदारुणं वयणमायन्निऊण संभंतचित्तो निग्गंतूण नयराओ पवत्तो भायरम सिउं गिरिसुंदरो । कहं ? उप्पयै खणं गयणे, खणं निहालेइ गाम-नयरेसु । आरुहै गिरीसु खणं, खणं निरूवेइ विविणाई ॥ 53 ॥ 20 देसियसहासु निवसइ, मग्गइ णेगामु सत्तसालासु । गामपरिसासु पुच्छइ, अनेसु वि आसमाईसु ॥ 54 ॥ अगणियतन्हुन्हसमो दूरियनिदो अनायस्न्नाओ। भमिओ चिरं धराए अलहंतो कत्थइ पौत्तिं ॥ 55 ॥ अल्लीणो य कयाई रयणीगमणाय गामदेवउलं । विविहदेसागयाणं निसुणै पहियाणमुल्लावे ॥ 56 ॥ जहदिवविसिहच्छेरयाइं साहितयाण अन्नोनं । एगेण तत्थ भणियं-भो भो ! किं आलजालेहिं ? ॥ 57 ॥ सुणह ताव मए दिट्ठनिसुयं महब्भुयं__अहं खु देसदसणकउगाओ परिब्भमंतो पत्तो एगं उन्बसदेस । तत्थ य सरलाविरलवरुय-रोहियंस-कुसविकुसाइतणगणनिरुद्धदिद्विपसरे सच्छंदचारिरुरु-रोज्झ-सरह-वराह-संवर-चित्तय-चित्तलाइवणजंतुविसरे वणसेरिहाविरहियविरायतमहंतवसंते अणुच्चीयमाणकुसुम-फलारामाभिरामगाम-नगरोवन्ते कीलंतबलीमुहकुलाकुलसिहरविहारसारे निरुवहयवल्लीगहणदुस्संचारे य मूढदिसो भमंतो कैवयदिणन्ते मिलिओ तियसकुमारायमाणमुत्तिणो एगस्स रायतणयस्स, समासासिओ तेण, जाया कालोचियपीई । अन्नया दट्टण सुन्ननगरं रमणीयं ति सकउगा पविट्ठा 30 1 पवनो je0 ॥ 2 मुहाइमेत्ताहे khN02॥ 3 सङ्केत:-"सामिनिहयाणं ति अर्द्धमारितानाम्" ॥ 4 संकेत:"विहिणा [विहिणा] वि विण त्ति क्रमेण आचारेण विनापि" ॥ 5 सङ्केत:-"मसणामो त्ति अशनाया-बुभुक्षा" ॥ 6 णमसोमं je0विना ॥ 7 सङ्केत:-"व(वेसते त्ति वसंतः-पिञ्चल( वेशान्त-पलवलम्)" ॥ 8 'लविहार जे विना ॥ Page #219 -------------------------------------------------------------------------- ________________ 160 पुहवीचंदचरिए अट्ठमे गिरिसुंदर-रयणसारभवे [8. 58तयन्भंतरं । निरूवंताण य गओ अईसणं दिवाय्रो। तओ रयणिअइवाहणत्थं ठिया एगत्थ पासाए । पसुत्तो अहं, पजग्गिओ राय्पुत्तो॥ एत्थंतरे छिप्पेप्पहारायंपियपिहुपुहैवीढो गहिरगुंजियारावरावियसावयवियाणो समागओ तमुद्देसं छुहियवग्यो भणिउं च पवत्तो ऽभो रायपुत्त ! छुहिओ हं ता देहि मे एयं पुरिसं, करेहि पाणरक्खं, दयापहाणा खु महाणुभावा 5 भवंति' / रायसुएण भणियं 'न एस मम पाणेसु धरंतेमु लम्भै ता ममं चेव भुण्जाहि'| इयरेण भणियं 'आयरक्वणं चेव रायनीइसारो, ता देहि ममेयं, चिट्ठसु तुम कुसलेण' / कुमारेण वुत्तं 'सरणागो ममेस, तुमं पि भोयणत्थी पत्थेसि, ता हौ खगभंगुरेण सरीरेण दोन्हं पि जीवरक्खा, एस चेव मम लाभो । जओ भणियंकिं जीविएण? किं वा धणेग ? किं पोरुसेण पुरिसाण ? / जायै जओ न जीयं सरणागय-दीण-पणयाणं' ॥ 58 एवमुत्तरपडिउत्तरेहिं किंचि कालमच्छिय लद्धनिच्छएण समुल्लवियं पुल्लिणा 'अहो महासत्त ! साहु ते 10 सरनया, तुट्ठो मि संपयं पत्थेहि किं पि' / रायमुएण भणियं "चिट्ठौ ताव सेसं, 'को तुमं ? ति साहेहि त्त्त्ण्"| तेण भणियं 'देवो हमेयदेसाहिवो' / 'जै एवं किमेवमुचसो एसो ? त्ति बाढयरं विम्हओ मे । अवि य पागयनरो वि निययं पुराइ सव्वायरेण वासेइ । मणचिंतियकन्ज करा किं नाम सुरा न वासिंति ? ॥ 59 / / इय पुट्टो दणुतणुओ पयासिउं पयैमुंदरं रूवं । वज्जरिउं पारद्धो परमत्थं पत्थिवसुयस्स ॥ 6 ॥ "एत्थेव पुहैसारे गंधारे सयलसिरिकुलागारे । नयरम्मि रम्मरम्मे रिउ-कुसुमालाण दुग्गम्मे । / 61 ॥ ___15 आसि पयावपयंगो सोसियसीमालपस्थिवपयंगो । नरनाहो नयसारो रविचंदो लद्धर्जयसारो ॥ 62 ॥ रैचंद-कित्तिचंदा तस्स य दो आसि बल्लहा पुत्ता । सव्वत्तो पसरियकित्तिकंतिणो चंद-सर च । / 63 ॥ राय-जुव रायभाव तेसिं दाऊण रायरविचंदो । पुनपुरिसाणुचिम्नं वणवासवयं समल्लीणो ॥ 64 ॥ तओ रैचंदनरिंदो पुनिमाचंदो व्य अखण्डमण्डलो सूरो व फारप्फुरंतपयावपूरियदियंतरो निरवज्ज रजमणुपालिउं प्व्त्तो। नवरं गंधवाइविणोयवल्लहयाए गंभीरगरुयभावाओ य 'अत्ताणनिविसेसो' त्ति निउत्तो णेण 20 सव्वरजकजेसु कित्तिचंदो । सो वि वसीभूयमंति-सामंतो गहिओ रज्जगिद्धीए, अभिभूओ महालोभेण, अहिडिओ दुह्राहिमाणेण । तो अणावेक्खिऊण कुलकलंक, अगणिऊणायसपंकं, अनिरूविऊण परिणाम कीलापमत्तो बंधाविओ णेण रैचंदो, समाइट्ठो वज्झो । तओ सवेरग्गं bhaNiyamaNeNa'bho भाइ ! न जुत्तं चिय सम्भावियभाउणो विणासेण । कुंदिंदु-संखविमले कुलम्मि मसिकुच्चयं दाउं ॥ 65 ॥ जै रज्जलालसो तं ता दिन्नं चेव तुह मए एयं । किं. वारिओ सि कस्सइ दितहरितो मए वच्छ !? ॥ 66 ॥ गणणाईएहिं पुरा भुत्ता भूवेहि भो ! इमा पुइई । न गया केणावि समं वायावद्धा णु किं तुज्झ ? ॥ 67 ॥ कस्स थिरा रायसिरी ? कस्स व समवत्तिणा समं पेमं ? / को सुकय-दुक्कयाणं फलं न पावेइ कम्माणं? ॥ 68 ता वच्छ ! तुच्छमुहलोहमोहिओ मा कुलं कलंकेहि । न हि पावविलसियाणं सुहावहो होइ परिणामो ॥ 69 / / चिरकालप्पियनिवसंपओ वि जै पत्तियाहि नो मज्झ । तायाणुचिन्नमग्गे लग्गामि अहं पिता मुंच' ॥ 7 ॥ इय भणिओ वि न गच्छइ विस्सासं तस्स सो महापावो । पेच्छंति पावसील पायं पावा अपावं पि ॥ 71 / / 30 जाहे न चेव मुंचइ ता पुणरवि जेद्वभाउणा भइणिओ । 'जै सचहा न मुंचसि तहा वि मा हौ ते अयसो ॥ 72 1 सङ्केत:-"छिप्पप्पहार त्ति पुच्छप्रहारः" ॥ 2 जीयरक्खा खं2 ॥ 3 संकेत:-"पुल्लिण ति व्याघेण" ॥ 4 संकेत:-"कुसुमालाण त्ति चौराणाम्" / / 5 "जयपसरो je0 ॥ 6 रजगेहीए खं1 ॥ 7 बधवले भ्रा0 ॥ 8 हरतो je0विना ॥ 9 भणियं je0 ॥ Page #220 -------------------------------------------------------------------------- ________________ देवउलपसुत्तस्स गिरिसुंदरस्स पहियकहियरयणसारवित्तंतायण्णणं । 161 साहेमि सयं जलणं चियं रेयावेहि मे तुमं वच्छ ! / अवराहसिओ तं विस्सससि न मे जियंतस्स' ॥ 73 ॥ __ तओ 'मम मणोरहाणुकूलमेयं' ति भाविऊण कारिया णेग महई चिया, आरोविओ सभारिओ तत्थ राया, पजालिओ समंतओ पलयकालाणुगारी हुयासणो । तओ तिव्ववेयणाभिभूओ मरिऊण रैचंदो जाओ भूयरमणजक्खो, सो य अहं । सरिऊण य निकारणवेरियं कुविएण मए खित्तो समन्ति-सामंतो अननदेसंतरेसु कित्तिचंदो । उप्पायदंसणाउलाओ पलाणाओ दिसोदिसि पयाओ । अहं पि एयमुव्वसियदेसमहिट्ठिऊण पमोयनिन्भरो 5 चिट्ठामि । दवण य तुब्भे कोवाउरो छलिउकामो इहागओ म्हि, उवसन्तो य तुह महासत्तयाए । एस मए तुह सिट्ठो परमत्यो भणसु संपयं जं ते । संपाइज्जौ सज्जण ! होइ अमोहो सुरालोओ" ॥ 74 ॥ पञ्चाह निवसुओ तं 'सुदुल्लहं देवदंसणं भुवणे । दितेण तए तं मे अणुग्गहो को कओ नेव ? / / 75 ॥ पत्थेमि तह वि मुरवर ! देसं वासेहि संपयं एयं । रोसो वि तओ छज्जइ फलै पसाएण जो पच्छा' ॥ 76 ॥ भणियममरेण एवं 'पडिवज्जसि जै तुम चिय पहुत्तं । अन्नस्स रायसदं न सहामि जओ अहं एत्थ ॥ 77 ॥ 10 जुत्तं च सव्वहेयं परोवयारुज्जयस्स तुह कुमर ! / अन्नह ममावि नियमा न होइ मणनिव्वुई जेण ॥ 78 ॥ अब्भुवगओ पवासो जस्स कए नेहमोहिएण तए । सो वि पियवंधवो ते मिलिही एत्थेव मासंते' ॥ 79 ॥ एयमायन्निऊण सहरिसं 'जमाणवेह' त्ति वुत्ते तेण रायएत्तेण पत्तपरिओसो तिरोहिओ जक्यो । मए वि विम्हयाइरेगावगयनिपुण खणंतरे भणिओ कुमारो 'मित्त ! चिरं जग्गिओ सि, संपयमणुहैवहि निदासुई, अहं पाहरिगो भवामि' / 'एवं' ति भणिऊण पसुत्ते तम्मि तप्पभावभीया इव झत्ति पलाणा रयणिरक्खसी, तैंसणकौगि 15 व्वं समारूढो उदयगिरि हरियस्सो, पत्ता य समन्तओ दरियतुरयखरखुरग्गाभिघायरसंतरसायला साम्न्त्पुत्ता। किं बहुणा ? अहिसिंचिऊण रज्जे तं कुमरवरं पमोयमावना । परिकीलिउमारद्धा पुराणविहिणा जणा तत्थ ॥ 80 ॥ कुमरो वि सयलसामन्तकम्नयापाणिगहणमह काउं । खाओ देवपसाओ नामेण महानिवो जाओ ॥ 81 ॥ भणिओ य तेण अहयं 'सहजोएणज्जियं इमं रजं । मुंजामो सहजोएण चेव ता संपयं मित्त ! ॥ 82 ॥ 20 अहवा तुममेवेमं पालेहि अहं तु कारणवसेण । अन्ज वि वियरामि महिं' मए वि सो एव पडिभणिओ ॥ 83 ॥ 'तुह पुग्नेहिं महायस ! रायसिरी उवणया अणम्नसमा । अन्नण कओ मुज्जइ मारिससामन्नपुरिसेण ? / / 84 ॥ आइट्ठो मासंते सुरेण तुह भाउणा समं जोगो । ता चिट्ठ निव्वुयमणो हमेव मग्गामि तुह बंधुं ॥ 85 ॥ नवरं महामि नाउं सयलं तुम्हाण पुचवुत्तंतं । हेउं च विप्पओगे तब्बंधवनामधेयं च ॥ 86 ॥ सिटुं च तेण जह "किर चोरग्गहणाय निग्गओ धीरो। न हि नजइ 'कत्थ गओ ?' गिरिसुंदरबंधवो मज्झ । / 87 ॥ 25 मगंतेण य सव्वायरेण देसंतराणि तुरिएण । पत्तं पौत्तिमेत्तं पि नो मए अज्जपज्जतं ॥ 88 ॥ का नाम रजतन्हा मित्तय ! मे बंधुविप्पउत्तस्स । सुमरंतस्स य तायाइयाण तबिरहसंतावं ? ॥ 89 ॥ ता गिन्ह तुमं रज्जं, अहं पुणो अनिसामि तं चेव । जलणालिद्धं व दढं डज्झइ मे तं विणा अंग" ॥ 90 ॥ भणियं च मए ऽतुह विरहचिच्चिणा डज्झमाणहिययस्स । पीडं मे उप्पायै रजं वजं व निवडतं ॥ 91 ॥ सुमरंता सुरवयणं ता चिट्ठह देव ! निव्वुया तुम्भे । अहमेव तुम्ह हिययस्स बल्लह लहु लहिस्सामि' ॥ 92 ॥ 30 एवमाइविचित्तजुत्तीहिं संबोहिऊण निग्गओ हं सवायरेण ग्व्स्न्ने। ता भो ! पुच्छामि विचित्तदेसंतरागए भवंते ऽदिट्ठो केणावि कहिं पि मम सामिसालो ब्व उत्तमचरिओ 1 रयावेह kha2 ॥ 2 'हवाहि खं1 खं2 ॥ pu0 21 Page #221 -------------------------------------------------------------------------- ________________ 162 पुहवीचंदचरिए अट्टमे गिरिसुंदर - रयणसारभवे [ 8. 93 कोइ पुरिसो ? जेणहुत्तो वच्चामि सव्वहा महई मणोवाहा मम पहुणो, पुनप्पाओ य सुरभणियमासो वट्टै त्ति । अवि य jar3a कह वि दिव्वजोगा न मिलिस्सा मज्झ सामिणो बंधू । मन्ने अब्भुवगमिही मरणं पि तओ दुहत्तो सो' ॥ 93 एवमायन्निऊण निच्छियरयणसारेण ससंभ्रमेण भणियं गिरिसुंदरेण 'भो महासत्त ! सुयणसिरोमणी तुमं पि 5 नज्जसि, जो मित्तपओयणे एवं संतप्पसि, जओ सहजायं पि सिहं मुंचति खला तिल व्व पीलाए । दुगुणंति जललवा इव सुयणा तक्कालमिलिया वि ॥ 94 ॥ ता किंबहुना ? दंसेहि मे तं देवपसायनरिंदं जेण करेमि तालग्गाए जम्मसाहलं । सव्वहा तह से मणो हरिस्सं नाणाविश्भाण- विणयवयणेहिं । जह न भरिस्सर नियबंधवस्स अवि सुट्ठदैयस्स' ॥ 95 ॥ इयरेण भणियं 'एवेकरितेण तए चेत्र जीवाविओ भवामि । तभ सहरिसा संचलिया दो वि अरुणोदए । 10 बाहुलग्गियाए सुमरियं खग्गं गिरिसुंदरेण तप्पभावेण उप्पइया दो वि नहंगणे, पत्ता य सिग्धं गंधारनयरं, जाओ रयणसारदंसणेण महाणंदो गिरिसुंदरस्स । इयरेणावि ओहसन्नास मात्र नेहेण ' को एसो ?' ति पुच्छिओ मित्तो । तेणावि 'एस विज्जावतो देवदंसणकउगेणेहाऽऽगओ' त्ति साहिए कारिया दोन्हं पि राइणा पडिवत्ती । दिट्ठो गुरुबुद्धीए गिरिसुंदरी । अवि य 15 तमपेच्छंतो राया मुणै मुहुत्तं पि बच्छरायतं । तदंसणम्मि पुण वासरं पि नौडीलहुं मुगै ॥ 96 ॥ एवमकता कवि दियहा । 20 तो चिंतै नरनाहो ऽऐच्छिओ एस तात्र मासन्तो । न य पत्तो मे भाया सुरो वि किं अन्नहावाई 1 / / 97 / अहवा किं बहुएणं ? पाणञ्चायं विणा न एयस्स । दुक्खस्स होइ अंतो साहेमि हुयासणं तम्हा' / / 98 / / सिद्धं जहद्वियमिणं गिरिसुंदर - सहयराणमागूयं । गिरिसुंदरेण तत्तो वृत्तं 'नेयारिसं जुतं ॥ 99 ॥ जओ बहुगुणसवणक्खित्तो विहिगंधत्रहेण एत्थ हं खित्तो । तुमए वि सुदिट्ठो चिरमिलियजणो व्व हियो ॥ इय पीहातितो निव्यचित्तो नरिंद ! जाओ । एता पुण जंपस किमेरिसं कन्नमूलकरं ? ॥ 101 ॥ अप्पं काऊण सुहं आजम्मं विरहफुंकुमादाहं । जं देसि नणु किमेयं उचियं ते छेयपवरस्स ? ॥ 102 ॥ जै एसा आसि मई ता एवं कीस मोहिया अम्हे ? | दाऊण निहाणं न हु कयाइ जुत्तो सिरच्छेओ' ॥ 103 सोऊण गिरं गिरिसुंदरस्स पडिभणइ रयणसारो त्रि । 'देवेण समाइट्ठो मासंते भाइजोगो मे ॥ 104 ॥ 25 नय मे सो संजाओ ता संपइ पौणिउं न पारेमि । ता अणुजाणाहि खमाहि विरइयं जं मएऽणुचियं' ॥ 105 ॥ आह गिरिसुंदरी तो ऽन अन्नहावाइणो सुरा हुंति । अहमेव बंधवो ते आइट्ठो नूण देवेण ॥ 106 ॥ अहमवि बंधुगवेसणनिमित्तमवणीयलं परिव्भमिओ । तुह दंसणसंतोसा विरओ परियडणववसाया ॥ 107 ॥ इय मज्झ संगमाओ तुमं पि उवरमसु एयववसाया । तुल्लकिरियापवित्ती सारो नेहस्स जं होइ' / / 108 / / एयं सोऊण चिंतियं रयणसारेण 'अहो ! आसंघसारो भावगरुओ य एयस्स समुल्लावो, अत्थि य गिरि30 सुंदरम्म व ममेयम्मि नेहसारा गुरुबुद्धी देवो वि तहापसायविहागाओ न मिच्छावाई संभवै, मिलिओ य मज्झेस 1 पवकारि je0 विना ॥ / 2 घटिकाल्पकालप्रमाणमित्यर्थः ॥ 3 एत्थ हक्खित्तो भ्रा* ॥ 4 संकेत:- "कुंकुम ति कुकू लाभिः " ॥ 5 " जीवितुम्" खं2Ti0 ॥ Page #222 -------------------------------------------------------------------------- ________________ - 10 122] गिरिसुंदर रयणसाराणं मेलावओ सनयरागमणं च । 163 देवाइट्टदिणे, ता होयव्वमिमिणा मंताइमाहप्पविहियरूवंतरेण गिरिसुंदरेण, संभवंति य देसंतरविहारे विचित्तसिद्धीओ साहसेक्कधणाणमुत्तमजणाणं' ति । ___ इय निच्छिऊण हियए भणियं 'जै नाम तुल्लवित्तित्तं । नेहम्मि पसंसिज्जइ ता एसो किं असम्भावो ? ॥ 109 अवि य सब्भावी सब्भावियजणम्मि, उवयारियम्मि उवयारी । धुत्तेसु महाधुत्तो, वियक्खणो सव्वहा होइ ॥ 110 ॥ 5 एत्थन्तरे 'लक्खिओ म्हि' त्ति सहरिसो जाओ सहावत्थो गिरिसुंदरो । तओ 'चिराओ दिट्ठो' त्ति सौकंठो, 'मुट्ठ लक्खिओ' त्ति सहरिसो, 'असंभावणिज्जरूवो' त्ति सविम्हओ, 'एयविरहे जीविओ म्हि' ति सहिरिओ, 'गोरवारिहो' त्ति ससंभमो सचहा महानाडयाडोवो व्याणेगरसारंभरमणीओ अपत्तपुवामंदाणंदमणुहविउमारतो र्य्न्न्सारो। किं बहणा? आणंदविम्हयघणं घणघोसतूरं, तूरंतवारविलयं लयतालसारं । सारंगहाररमणीरमणीयमग्गं, मग्गंतपत्तमहियं महियंगलोयं ॥ 111 ॥ जायं मणाभिरामं सवाहिरब्भतरे पुरे तेसि । वद्धावणयं सुसिणिबंधवाणं समाओगे ॥ 112 ॥ तओ वि अन्नोन्ननिवेइयनियवुत्तंता ठिया तत्थ केइ दि अन्नया खेत्तवालाणुमएण 'महोवयारि' त्ति अहिसित्तो णेहिं महसेणनामो पुन्चोइयसहयरो रज्जे । भणिओ ya'taM तैयबंधुभूओ वट्टसि अम्हाण माणसे धणियं । अकयपडिवक्खसंको ता चिट्ठसु जंजिरो भोए ॥ 113 ॥ 15 अम्हे उ विरह विहुरियजणणी-जणयाणमाणणमयंका । अवणेमो सोयकलंकपंकमुकंठिया गंतुं' ॥ 114 ॥ इयरेणावि पवुत्तं 'अहयं आएसकारओ तुम्ह । न उ पारदविघाई ता पट्टिस्सं जहाऽऽइ8 ॥ 115 ॥ एवं कयसंभासा पौणीकयकरि-रहोह-जोहा-'ऽसा । तूररवुप्फुन्नासा चलिया ते दो वि पुनासा ॥ 116 ॥ तओ पूइज्जंता परिभतंतरालनरिंदेहि, पलोइज्जंता भउब्भंतभामिणीसंसिलिट्ठकंठपुलिंदविंदेहि, संकिज्जता कयावराहपणट्ठदुट्ठसेवएहिं, निहालिज्जमाणा गयणंगणगयखयर-देवएहि कमेण पत्ता सच्छंदचारिगोहणाणुमग्ग- 20 लग्गबलायावलिविसेयं पुंडविसयं । तओ वि पेच्छमाणा गुरुतोरणाभिरामे गामे, विसट्टहट्टसोहे पुरोहे', अज्झयणपयट्टभट्टसारे अग्गाहारे, घणगंभीरतूरखुल्लासियपणचंतमोरपौरं पुंडौरं पि त्ति। विनायमुयागमणो सिरिबलराया वि सयवलाईहिं । सहघुट्टसागओ हरिससंगओ निग्गओ समुहो ॥ 117 ॥ दट्टण महारिद्धिं जणया तणयाण विम्हिया दो वि । पभणंति 'अहो ! धन्ना पुन्नब्भहिया इमे कुमरा ॥ 118 ॥ ताव य पायचारेहिं पणमिया कुमारेहिं । तेहिं वि नेहनिब्भरमालिंगिया कुमारा । एत्यंतरे पडुपडहपाड- 25 पडंसुयहलबोलमुहलियनहयलो संगीयसणाहजयजयरवसंवलिओ समुच्छलिओ मंगलतूरसहो, पवत्तं जणमणविम्हावणयं वद्धावणयं । तओ कं पि औन्बसरूवं आणंदममंदमणुहवंता ते । सव्वे पुरं पविट्ठा धावंतखलंतमिलियजणं ॥ 119 ॥ निव्वावियं च चिरविरहतावियं अम्मयाण मणभवणं । आणंदवाहसारं कयप्पणामेहिं कुमरेहिं ॥ 120 ॥ वद्धावणयपमोए वहते अवसरम्मि नरवइणा । कोऊहला सहेलं भणिओ गिरिसुंदरकुमारो ॥ 121 ॥ 30. 'ता कहनु वच्छ ! सो दुह्रतक्करो कत्थ पाविओ तुमए ? / कह तस्स निग्गहाओ पुरस्स खेमं कयं तुरियं ? ॥ 122 1 "धवलम्" खंरटि0 ॥ 2 "हे, पज्झयण je0 विना ॥ 3 "प्रतिरवः" खंरटि0 ॥ Page #223 -------------------------------------------------------------------------- ________________ 164 पुहवीचंदचरिए अट्टमे गिरिसुंदर - रयणसारभवे [ 8. 123 वेज्जर तो कुमारो जहट्ठियं चोरचेट्ठियं दिहं । निययं च चारुचरियं समागमंतं अमज्जंतो ॥ 123 ॥ पण तओ नरिंदो ऽनत्थि असज्यं जयम्मि पुरिसस्स । जम्मन्तरनिव्वत्तियपवित्तपडिपुनपुन्नस्स ॥ 124 ॥ ऐगरुयकज्जभारे इमेण वालेण पौणिओ खंधो । निव्वूढो सो वि सुहेण कहमहो !? उयह नणु चोज्जं ॥ 125 ॥ बालसभावेण घराओ निग्गओ रयणसारकुमरो त्रि । जक्खेण कओ राया अचिन्तपुन्नाणुभावेण । / 126 / / ता इच्छामो नाउं दोन्ह वि एयाण पुव्त्रभवचरियं । जै पेच्छामो ऐसयनाणड्ढं सुहगुरुं कं पि' / / 127 ॥ एवं च सकौगं रायाणमवगच्छिय जंपियमुत्ररोहिएण 'देव ! अस्थि चेत्र तुम्ह नयरे कुसुमागरुज्जाणे उवसंतमुत्ती कयकरणग्गामगुत्ती समुल्लसंतकंती गइसुंदेरो हसियमत्तदंती ऐसयनिरीहवित्ती भुवणभंतरंभमिरविमलकित्ती आग गुणरयणाणं, परमूसवो जणनयणाणं, मण्डणं वसुमईए, उप्पायगो नवनवसुमईए, परोवयारनिरओ दूरियैपरावयारनिरओ सयलजणमणोवित्तिजाणओ समत्थदुत्थजंतुसंताणतणओ कुरुदेसाहिबनंदणो जयनंदणो 10 नाम महागुणी, तक्केमि तस्समीत्रगमणे मणोरहाई यसयलकल्लाणसंपत्ती देवस्स, एवं ठिए देवो पमाणं' ति । तओ सयबलाईहिं 'सोहणं सोहण मेयं' ति संलत्ते परिओस पीऊसरसाऽऽसाउल्लसंतचित्त- गत्तो मग्गालग्गसमग्गसामग्गीसणाहमंति-सामन्त- सेट्ठि-सत्थवाहाइमहासत्तसत्तो पत्तो कुसुमागरुज्जाणं पुहैनाहो । वंदिऊण य विहिणा गुरुं गुरुपरियरं च समासाइयधम्मैधनाउसो उवविट्ठो उचियपसे । 5 15 20 25 1 तो तस्स पुइपहुणो तीसे य महालियाए परिसाए । पारद्धा धम्मका मुणिवरणा गहिरघोसेण ॥ 128 ॥ 'भो भो ! भावेह फुडं कम्मेहिं सुभा-सुभेहिं संसारे । संसरै सया जीवो उच्चा - 'णुच्चासु जाई ॥ 129 ॥ होइ सुनेरइओ विएस तस थावरो विगल सगलो । जल-थल - खहयररूवो कीड -पयंगाइबहुभेओ ॥ 130 ॥ मयते वि नरिंदो रोरो घणसामिओ दरिदो वि । पंडिय मुक्खो दुक्खी सुही कुलीणो निहीणो वि ॥ 131 ॥ आरिय मेच्छो रुवी विरूवओ दुब्बलो बली पुज्जो । परिभवणिज्जो सुयणो पिसुणो य विचित्तकम्मेहिं ॥ 132 गुरुकम्मरासिवसओ काल-सहावाइवलियहलिएहिं । जुप्पर्3a भवघडिजंते गैगद्दहिलासु चउसुं पि ॥ 133 ॥ अज्जे जया पुनं अणुकंपाईहिं चित्तहेऊहिं । तझ्या सुहमुत्रर्भुजै, पाणवहाईहिं दुक्खाई ॥ 134 ॥ जै पुण कुणै विस्रुद्धं जिणमुणिचरियं निरीहहियएण । ता कम्मपासमुको पावै अचिरेण नेव्त्राणं । / 135॥ तत्थ न जरा न मच्छू न रोय-सोया न संगम-विओया । निरुवममक्खयसोक्खं वेयंति समं सया जीवा ॥ 136 ता भो महाणुभावा ! जम्म- जरा-मरणहरणचौरम्मि । निस्सेसदुरियहरणे चरणे निच्चं समुज्जमह' ॥ 137 ॥ इणिवणो वयणं सोऊण पमोयनिव्भरमणेण । भणियं सिरिबलरम्ना 'आइहं सुठु पुज्जेहिं ॥ 138 ॥ ता कायन्त्रमवस्सं एवमिणं नवर कौगवसेण । इच्छामो सौं पुव्वभवकहं नियकुमाराणं' / / 139 / / कहिऊण पुत्रवत्तं वृत्तंतं मुणिवरेण संलत्तं । 'किं नाम न कल्लाणं जैधम्मो कुणै भव्त्राणं ? ॥ 140 ॥ अकलंकसंजमफलं सुइरं गेवेज्जगेसु भोत्तूण । उवभुत्तसेसपुन्ना समागया तुह कुले एए ॥ 141 ॥ तल्लेसप्पभवाई अभुयभूयाइं एयचरियाई । भासन्ति तुह नराहिव !, अम्हं तु न विम्हओ एत्थ ॥ 142 ॥ जो मोक्खफलो धम्मो संसारफलेसु तस्स कि चोज्जं ? धन्नत्थिणो किसीए पलाललाभे किमच्छेरं 1 ॥ 143 1 संकेत:- " वज्जरह तो कुमारो0 इति गाथान्ते दण्डपालचौरमोषार्पणानुसन्धानं श्रोतृभिरपेक्षितमपि कविना केनाप्यभिप्रायेण न कृतम्, तच तस्यातिगम्भीरमभिप्रायमजानद्भिरितो गाथातोऽवसेयम्- कुमरेण तओ कणयाइ अप्पियं सव्वमेव जं जस्स । रमणीओ वि हु अंतेउरम्मि गुरुवयणओ खित्ता ॥ " अत्र je0 संज्ञकपुस्तके सङ्केतानुसारिणी टिप्पण्युपलभ्यते सङ्केतनिर्विशेषेस्यतः पृथग् नोल्लिखिता ॥ 2 सङ्केत:- " दूरितः परापकार एव निरयो नरको येन" / / 3 संकेत:- "ताणओ ति त्राणदः " ॥ 4 संकेत:- " धम्मधन्नाउसो ति धर्माशीर्वादः " ॥ 5 सयं सया je* ॥ For Private Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ 150] जयनंदगमुणिकहिया सिरिबल-सयबल-सुलक्खगा-लक्खणाणं पुन्वभवकहा । अच्छेरयं तु एवं जं मुणिणो एगभत्तदाणेण । तुब्भे चत्तारि जणा एरिससुहभाइणो जाग' ॥ 144 ॥ एवं सोऊण सविम्हएण काउंसिरम्मि क्र्मुल्ण्। भणियं रम्ना 'भयवं! कहेह ता कह णु एवमिणं? ॥ 145 / / इय विणयसारं राइणा पुच्छिओ परहियकरणन्वसणी बजरिउ पवत्तो जयनंदणसूरी इहेब भारहे सयलसिरिसंकेयहाणे पइट्ठाणे नयरे सुमेहकुलउत्तयस्स विंझ-सबराभिहाणा नय-विणयपहाणा दुचे पुत्ता होत्था । ते य उवरएसु जणणि-जणएस तहाविहलाभतरायकम्मोदयाओ नियनरिंदाओ उचियवित्ति- 3 मलभमाणा माणाइसएण पत्थिया कंचगपुरं । अंतरा य एगम्मि नयरे कुल्लूरियावणाओ मण्डगाइ गहाय उज्जाणं पविसमाणा पेच्छंति मासोववासकिलंततणुं जुगंतरनिहित्तनेत्तवित्तिं पारणगनिमित्तं नयराभिमुहमुच्चलियं महामु]i । तो उदारभावाओ दिनभोइत्तेण 'अहो ! सोहणो अतिही अवसरे पाविओ' त्ति समुल्लसियमेएसि हिययं । तयणु 'एस सो मरुत्थलीए कप्पपायवोवलंभो, सा एसा दरिदमंदिरे हिरम्नवुटी, सो एस मायंगधरंगणे सुरकरिपवेसो, जमेयावसरे एस दिट्ठो' त्ति भौवितेहिं तेहिं महासत्तेहिं रोमंचंचियगत्तेहिं पणामपुव्वं निमंतिओ महारिसी । 10 तेणावि अरत्तदुट्टेण तब्भावबुड्ढिहेउं भिक्खामेत्तगहणत्थं विहिणा धरिओ पडिग्गहगो । ताहे आणंदबाहबिंदुराइरायंतनेत्तोवंतेहिं भत्तिभरपरब्यसचित्तेहिं पचड्ढमाणदाणपरिणामेहिं बला वियरियं मुणिवरस्स पजत्तभोयणं । __ एत्यंतरे दिट्ठा ते उज्जाणजवखपूयणत्थमागयाहिं रिद्धि-विद्विनामाहिं रायकन्नयाहिं, भणिया य 'अहो ! सुदिनं, सुलद्धो भे मणुयभावो, सलक्खणा भुयडण्डा, पवित्तं वित्तं जमेवं भत्तिकलिएहिं पूइओ एस महप्पा, सव्वहा दिनो तुम्भेहिं जलंजली दालिदोवद्दवस्स, सच्चंकारियाई सग्ग-मोकवाई पि त्ति । अवि य-- 15 कि तीए सिरीए सुपीवराए ? जा मंदिरेसु किर्वणाणं । धुत्तीरयकुसुमसिरि व्च जा परेसिं न उवगरै ॥ 146 ॥ छायालच्छी तुच्छा वि मरुपहे रेहए करीरस्स । गिम्हुम्हकिलंतो जत्थ पंथिओ कुणै विस्सामं ॥ 147 ॥ अहणो वि जणो धणवैसिरोमणी जो मुन्नीन्न्मुव्यारी। धणराओ वि वराओ राओ रोराण विवरीओ ॥ 148 एवमणेगहा कोबवूहाओ गयाओ अहिप्पेयपयं क्न्याओ। विहिदाणा-'णुमोयणेहि य तेहिं ताहि वि निव्वत्तियं सुहाणुबंधसाहारणं महापुनं । विंझ-सबरा वि पुणो पुणो संभरण-परिओसेहिं तं परिपोसंता पत्ता 20 कंचणपुरं, ठिया वीसमणनिमित्तं नयरुज्जाणे । एत्थन्तरे ऽगालियाधोरणेण रायपवारणेण पारदमसमंजसं ति समुच्छलियो नयरे हलहलारावो । तओ कउगेण पहाविया ते दो वि तयहुत्तं, पत्ता रायसीहदारं । ताव य हट्टालयारूढजणेहिं कयहाहारवमन्नमन्नस्स दाइज्जमाणो, भंजतो देवउलतोरणाई, मोडंतो जालगवक्खे, पाडतो घरवरंडयाइं समागओ तमुद्देसं मत्तदन्ती । पलाणो सीहदारजणो । 'अद्धभग्गं सीहदारं' ति विसनेण भणियं चंदराएण 'अरे अत्थि कोइ जो एयं गिन्है ?' 25 त्ति । 'न कोइ तमंगीकरेइ' त्ति धाविऊण हक्किओ विझण, चलिओ तयभिमुहं, कीलाविऊण सुइरं ठाविओ बसे, समप्पिओ हत्थिवयाणं, समुच्छलिओ साहुवाओ। आहूओ राइणा कयप्पणामो भगिओ य 'भद! वरेहि वरं' ति। तेणावि भणियं 'सव्वेसि पि वराणं वरमिह देवस्स दंसणं भुवणे । संपत्ता य तयत्थं एत्थ वयं देव ! दूराओ ॥ 149 ॥ पत्ते वि तम्मि संपइ पत्थेमो देव ! एत्तियं चेव । कीरौ ओलग्गाए दाणेण महापसाओ णे ॥ 150 ॥ 30 तओ मुणिदाणोवजियाचिंतपुनाणुभावोवहयासुहकम्मयाए निरीहयाभिरंजिएण राइणा पडिवना दो वि 1 पयं खं1 खं2 ॥ 2 हे सिरिसं जे विना ॥ 3 द्वाणे सुपइट्ठाणनयरे je0 ॥ 4 सङ्केत:-"कुल्लूरियावणाओ त्ति कान्दविकापणात्" ॥ 5 भावतेहिं जे विना ॥ 6 किविणाण खं1 खं2 ॥ 7 पोसिंता je0विना ॥ Page #225 -------------------------------------------------------------------------- ________________ पुहवीचंदचरिए अट्ठमे गिरिसुंदर-रयणसारभवे [8. 151भिच्चा, दिग्नं मणोरहाइरित्तं जीवणं, अणुनाओ जहिच्छाचारो, जाया विसिट्टमुहभाइणो त्ति । एवं च अभग्गमाणमाणंदमुहमणुभविऊण समाहिणा पडिवनकालधम्मा उववन्ना देवकुराए मिहुन्न्गा। ताओ वि कन्नयाओ सुहाणुमईओ जायाओ तेसिं मिहुन्निगाओ। तओ दसविहकप्पपायवोवणीयसयलभोगंगलालियंगा अप्पपेम-दोसा ईसा विसाय-मच्छर-रोग-सोग-जरा-भयविरहिया अहमिंदामराणुगारिमुहं तिपलिओवमाणमाणमाउमैवाहिऊण गया 5 सोहम्मं कप्पं । तत्थ वि किंचूणतिपलिओवममच्छिऊण उववन्ना इह पुंडउरे महाबलराइणो दैयाए विलासवईए कुच्छिसि तुब्भे दो वि पुत्ता। तासिं पुन्वभारियाणमेगा पउमसंडे महसेगराइणो धूया सुलक्खणा नाम जाया, दुइया उण विजयौरे पउमरहस्स लक्खणा नाम । सोऊण य मागहाओ गुणकित्तणं जाया सिरिबले साणुराया सुलक्खणा, एवं सयबले लक्खणा वि। एत्यन्तरे 'परोवयारवसणि' त्ति अब्भत्थिओ सिरिंबलो सिरिगुत्तसिद्धपुत्तेण विज्जासाहणसाहेजे । वीररसवस10 एण तेणावि पडिबन्ने पारद्धे कसिणचौदसिनिसीहे मसाणमझे सिद्धिविहाणे दिट्ठो सिरिबलेण विडिंचियवियडदा ढाकरालवयणो विज्जुच्छडाडोवारुणतरलतारनयणो निसियकत्तिया-कवाल-करवालनरकरंकविहत्थहत्थो मुराभण्डायतदुप्पूरोयरभत्थो कज्जलुक्केर-तमालकालो नरसिरविसरविरइओरुसुंडमालो केसपासायड्ढियं सिरिगुत्तमवहरंतो महापिसाओ । तओ उग्गीरिउग्गखग्गो लग्गो तयणुमग्गेण एसो 'एस पावो पाविओ' त्ति कयासो पहावन्तो पत्तो महाडविं । ताव य जायं पहायं, तिरोहिओ पिसाओ, 'न दीसइ सिरिगुत्तो' त्ति विसनो सिरिबलो, तहा वि अविय15 लियपुरिसयारो पवत्तो तमन्नेसिउं । सुणै य एगत्थ वणसण्डे करुणं रुझ्यसदं, 'इत्थिया वराई काइ' त्ति समुप्पन्नकारुन्नो गओ तयब्भन्नं, वणंतरिओ निरूविउं पवत्तो । ताव य रुक्खसाहानिबद्धसिरोहराए भणियं तीएऽनिसुणंतु लोगपाला !, सुणंतु वणदेवयाओ ! सबाओ ! नीणेमि हिययसलं संपइ तुम्हाण पञ्चक्खं ॥ 15 ॥ दिनो गुरूहि मणसा वि मनिओ सिरिबलो पई मज्झ । न य ताव करे लग्गो निन्भग्गाए इह भवे सो॥152॥ जम्मन्तरे वि मम पाणवल्लहो सो पई विहेयव्यो । वारेयव्यो विग्यो पुणो वि तुब्भेहि सक्खीहिं' ॥ 153 ॥ 20 एवं भणिऊण मुक्को तीए अप्पा । तो नियनामसंकिएण झत्ति धारिया सिरिबलेण, छिनो पासओ, पौ णियाओ कंठनाडीओ, संवाहियं हियय, दिनो चेलंचलानिलो । तओ तीए उम्मिल्लियं लोयणारविंदं, दट्टण य सिरिबलं ससज्झसाए संठवियमुत्तरिज, भणियं चावत्तं 'तिलोयसाहारणमिणं मरणं पि मे मंदभग्गाए मुदुल्लहं स्ण्वुत्त्'| ताहे समासासिऊण संलत्ता सिरिबलेण 'मुद्धे ! का तुमं ? किं वा ते निव्वेयकारणं? जमेवमायघायं ववसिया सि"| तीए वि तव्ययणामयसेयसमुल्लसियहिययाए चिंतियं 'जहा एयवयणेहिं पल्हाइ मम माणसं, वलै पुणो पुणो 25 एयाभिमुहं दिट्ठी, रोमंचियमेयकरफंसेण सरीरं, तहा होयव्यमेएण मम वल्लहेण, किंतु न तस्सेहागमणसंभवो, अहवा विचित्ताणि विहिणो विलसियाणि, तबसयाण किमसंभावणिज नाम ? ता कहेमि ताव सम्भावं जेण परमत्थो नज्जई' / त्ति संपहारिऊण भणियं सगग्गयगिरं "अलं मम मंदपुनाए नियवुत्तंतकहणेण, तहा वि 'अलंघणीयवयणो सि' ति निसामेहि नयरम्मि पउमसंडे महसेणनरिंदनंदणी अहयं । पउमादेवीपभवा नामेण सुलक्खणा कन्ना ॥ 154 ॥ 30 दिन्ना य निययपिउणा पुंडउराहिवसुयस्स गुणनिहिणो । सिरिबलकुमरस्स तिलौयविवरवियरंतकित्तिस्स ॥ 155 ॥ तकहसवणक्खणिया परिवालंती विवाहमहसमयं । उज्जाणाओ हरिय म्हि केणई गयणगमणेण ॥ 156 ॥ विलवंती य रुयन्ती अत्ताणं मग्निरी सुअत्ताणं । कूरेण कयंतेण व तेण विमुक्क म्हि इह रने ॥ 157 ॥ 1 'वमाणमाउम खं1 ॥ 2 देग्ण्डायन्तदु khe2 ॥ Page #226 -------------------------------------------------------------------------- ________________ 164] गिरिसुंदर-रयणसारजणय-जणणीणं सिरिबलाईणं चउण्हं जयनंदणमुगिक हिओ pushvvittNto। 167 सो उण कुमार ! सज्ज साहै अवराइयं महाविजं । लद्धावसराए मए वि ववसियं मरणमेत्ताहे । / 158 ॥ ता मा करेह विग्यं, सिग्धं साहेमि मणसियं सुहय ! / अन्नह न होइ कुसलं बलवं विजाहरो वैरी" ॥ 159 ॥ एयमायनिय 'न अन्नहेसा इओ ववसायाओ विरमै' त्ति कयनिच्छएण निवेइओ से अप्या सिरिबलेण । तओ आयपञ्चयसंवायाओ 'सो चेव पिययमो एसो' त्ति हरिसिया, 'अवत्थावडिय' त्ति लजिया, 'पढमसमागमो' त्ति ससज्झसा, 'कहे कूरखयराओ रक्खियो?' त्ति सचिंता, 'कहमेत्यागओ?' ति विम्हिया, 'किमेगागि?' ति 5 सवियका खगमच्छिय भणिउं पयत्ता "सागयं मम जीवियदायगस्स अवसरपत्तस्स अजउत्तस्स, 'कहं पुण देवयासहारण पसाहियमिणमणोरपारं कंतारं पिययमेणं?' ति दढमाउलं मम मणो वट्टई" / कुमारेण भणियं 'अलमाउलयाए, सव्वं पुनसुकयवियंभियमेयं, अओ चेव परिणामसुंदरं भविस्सइ' त्ति । एवमनोन्नसमुल्लावे वट्टमाणे हरिसवसविसट्टनयणकंदोटो संपत्तो तमुद्देसं सिद्धपुत्तो, पुच्छिओ परमपमोयमुबहतेण सिरिबलेण 'अज्ज ! कहिं सो पिसाओ ? कहं वा तुमं तेण विमुक्को सि?' / सिद्धेण भणियं "रायपुत्त : विहीसियाए तुमं वामोहिओ, न उणाई 10 पिसारण गहिओ, सिद्धा य ममाहिगयविज्जा, नवरं तुहादसणाओ दहमुम्माहिओ हं निमित्तबलेणेहाऽऽगओ म्हि, 'तुम पि वीररसाणुरंजियमणेण पिययमासंजोयणनिमित्तमेव पिसाएण वेलविऊणेह मुक्को सि' त्ति निमित्तओ अवगच्छामि, ता अकयकालविलम्बो करेहि गंधन विहिणा पाणिग्गहणमेयाए, जो संपयं सोहणो मुहुत्तो ब्त्त्त्ती"| तो 'जमजो आणवेई' त्ति वितेण विवाहिया सिरिबलेण, नीया य सिद्धौत्तपौत्तपडविजाए पुडौरं । इओ य सयबलो साहगसाहिज्जगयमपडियागयं भाउयं गवेसिउमणो जणयमणुनविय सबलवाहणो पत्तो 15 देसंतकतारसंठियं तावसासमं, पिच्छइ सिविलियनियाणुट्टाणं सोयमाणं ताप्सीज्ञ्न्ण्। तओपणामपुव्वंपुच्छिउ~ पवत्तोऽरने कयवासाणं तोडियधण-सयणनेहपासाणं । साहेह भयबईओ ! किं सोयनिबंधणं तुम्ह ?' / / 160 ॥ ताहि भणियं 'कुमार ! वित्तमिह पएसे महावइससं, तं च दठ्ठण करुणावसेण जायाओ वयं सोयाउराओ' / कुमारेण भणियं 'केरिसं पुण तयं ? ति साहिंतु भ्य्वीओ'| ताहि भणियं "कुमार! आवासिया एत्य रयणीए विजयपुराहिवइणो पउमरहस्स धूया भुवणच्छेरयभूयरूवा असाहारणगुणसवणुब्भूयपरोक्खाणुराय- 20 पडिवन्नपुंडउराहिवतणयसयबलकुमारघरिणिभावा जगयाएसाओ पुंडरं संपत्थिया उवहसियरै-सिरिलायन्ना लक्खणाभिहाणा क्न्ना। सा य किर किरायविसएसराऽरिमणरायसुएण कुंजरेण 'जाइया वि न लद्धपुव्य' ति महामच्छरुच्छाइयसुपुरिसायारपक्खवाएण वारण वियाऽतक्कियागमणेण मणेणावि अणिच्छंती पेच्छंतीणमम्हागमज मुए चेवावहरिया वराई । 'निच्छयसारा य सा निरासीभूया सयबले मरणमेव पडिवन्जिहि' त्ति संभावणाए सोयनिब्भराओ वट्टामो" त्ति । सोऊणमिणं कुमरो पन्जलिओ पावओ ब घयसित्तो । न सहंति हंत ! घरिणीपराभवं जाउ माणधणा ॥ 161 चलिओ य तयणुमग्गेण तुरियतुरएहिं तो वणंतम्मि । मिलिओ सीहो इव कुंजरस्स दप्पं प्न्नास्ण्तो॥162॥ आयारिऊण समरंगणम्मि परिगलियदप्पमाहप्पं । काऊण कुंजरं तयणु तकखणा लक्ख गा गहिया ॥ 163 ॥ तात्र य सिरिबलवयणा गयणाओ ओयरित्तु सहस त्ति । 'वड्वसु दुहा महायस!' वुत्तो सो सिद्धपुत्तेण ॥ 164 तो 'संपाविओ णेण सिरिबलो' ति सहरिसो सम्माणिऊण तं पडिनियत्तो सयबलो पत्तो पुंडौरं । पसत्थ- 30 वासरे परिणीया णेण लक्खगा । जाओ सव्वेसिं परमाणंदो । कालेण य जाया तुम्भे दो वि राय्-जुव्राया। 25 1 कहं कृरखयररक्खसाओ र je0 ॥ 2 संकेत:-"वड्दसु दुइत्ति श्री-बलसमागमेन, [? श्रीबलकुमारसमागमेन c। ममाभिप्रेतविद्यासिद्धान् (2)" ॥ Page #227 -------------------------------------------------------------------------- ________________ 168 पुहवीचंदचरिए अट्ठमे गिरिसुंदर-रयगसारभवे 8.165मुणिदिनभोयणाओ अब्भुयभूयं मुहं समणुपत्तं । एवं सुहाणुबंधं नरिंद ! तुम्भेहिं चौहि पि ॥ 165 ॥ __ एयमायन्निय संजायजाईसरणेहिं सपुत्तकलत्तेहिं भणियं सिरिबल-सयबलेहिं 'अहो ! भगवओ नाणाइसओ, जमेवमनचरियं पि साणुभूयमिव निरवसेसं सीसियं, इच्छामो य भगवओ वयणाओ नाउं-सुलक्खणावहारगविजा हरस्स को वुत्तो संवुत्तो? ति । भगवया भणियं "सो वराओ तहाविजासाहणपरत्तो कह वि मंतजावखलिओ 5 छलिओ मंतदेवयाए गहिओ उम्माएण । अवि य पत्तो सैम इभंसं चत्तो विजाहि सो असेसाहिं । धणहीणो कामं कामुओ ब्व मुवियड्ढवेसाहि ॥ 166 ॥ सीया-'ऽयवखवियंगो भमिओ सुइरं वणंतरे वरओ । कत्तो कयाइ जायै दुम्नयनिरयस्स कल्लाणं ? ॥ 167 ॥ तन्हुन्ह-छहदुहत्तो कयाइ तत्तो वणाओ निक्खंतो । पत्तो देव्वनिओया कंपिल्लपुरं परियडतो ॥ 168 ॥ तत्थ पुण तया विहरै हरिसेणो नाम महरिसी धीरो । उग्गतवतेयकलिओ भुवणब्भुयभूयमाहप्पो ॥ 169 ॥ 10 तदिटिजटिपुट्ठो नट्ठो दुदृग्गहो लहुं तस्स । उवलद्धचेयणस्स य पच्छायावो ददं जाओ ॥ 170 ॥ लक्खियमुणिमाहप्पो पणओ पयपंकयम्मि सो मुणिणो । तेणावि साणुकंपेण से कया देसणा विहिणा ॥ 171 अवि य 'ता जीवह बहुदुक्खलकाख पडिवक्ख विसट्टहिं, ता दुम्नयदुजयभडोहनरिम दलवट्टहिं । ता दोग्गइ ता रोग सोग तणु मणु संतावहिं, जा जिणभासियरम्मधम्मसंबंधु न पावहिं ॥ 172 / / 15 सग्गु घरंगणु मोक्खसोक्खु ऐदृरि न वट्टै, छणमयलंछणकंतिकंतु जसविसरु विसट्टै । तासु न दुल्लहु किं पि भुवणि कल्लाणु मणिच्छिउ, जिणवरदेसिय धम्मि जासु माणसु सुविन्निच्छिउ'॥173॥ एवमाइमहामुणिमुहकुहराओ नीहरंतं देसणासुहारसं कनपानपुडएहिं पियमाणो विमुक्कमोहविसविगारो पाविऊण विवेगचेयणं पडिबन्नो चरणपरिणामं । तओ विहिणा पवनपव्वज्जो पाविऊण केवलसंपयं संपत्तो परमपयं" ति। 20 इय माहप्पमणप्पं राया सोऊण समणधम्मस्स । वढियचरणुच्छाहो वंदै जयनंदगमुर्णिदं ॥ 174 / / भणइ य 'मे मुणिपुंगव ! तुम्ह पसाएण संपयं मुन्निओ। मुणिधम्मस्स पभावो अचिंतचिंतामणिसमाणो ॥ 175 काऊण रज्जमुत्थं ता तुरियं तुम्ह पायमूलम्मि । एयपडिवज्जणाओ करेमि नियजम्मसाहल्लं' ॥ 176 ॥ गुरुणा वि 'अविग्धं ते, मा पडिबंधं कुण' त्ति बितेण । दिनाणुम्नो राया पमुइयहियो गओ सगिहं । / 177 / / आउच्छिऊण हत्थं तत्तो नीसेसमन्ति-सामन्तं । सयबलकुमरं रज्जेऽभिसिंचिउं उज्जओ जाव ॥ 178 / / 25 विणयपणएण भणिओ ताव कुमारेण मौलियकरेण । 'वयगहणाणुनाए देव ! पसायं कुण ममावि ॥ 179 ॥ जं संसारसमुद्दो रुंदो उद्दामदुक्खकल्लोलो । न विणा चरणतरण्डं तीरै तरिउं ऐदुरंतो' ॥ 180 ॥ रना वि तो पवुत्तं 'जुत्तमिणं वच्छ ! नायतत्ताणं । किंतु कमागयमेयं रज भोत्तण केइ दिणे ॥ 181 ॥ ठविऊण रज्जभारं पोढीभावं गएमु कुमरेसु । दंतिदिओ सुहेणं तुमं पि गिन्हेज पन्चज्ज' ॥ 182 ॥ एवमाइविचित्तजुत्तिवुत्तो वि जाहे सो न पडिवज्जइ रज्जं ताहे गिरिसुंदरं रज्जेऽभिउंजिय रयणसारं च जुव30 रायं ठाविऊण निव्वत्तियजिणाययणमहामहा कयसयलसंघपूया संतोसियदीणास्थिसत्था अणेगमन्ति-सामन्ताइनरनिउरुम्बपरिगया गया महाविभूईए गुरुसमीवं सिरिबल-सयबला, सुयविहिणा पव्वैया य, कमेण य जाया 1 जुत्तिउत्तो जे विना ॥ Page #228 -------------------------------------------------------------------------- ________________ 200] गिरिसुंदर-रयणसारजणयाणं सिरिबल-सयबलाणं पवजागहणं । 169 जहुत्तकिरियाकारिणो महारिसिणो त्ति । इयरे वि जणयाणुरोहपडिवघ्नं रज्जमकज्ज व मनमाणा अंगीकयदेसविरैगुणहाणा कालमैवाहिउं पवत्ता । अवि य पौरप्पयावसाहियपविठ्ठमुपहठ्ठदुद्रुवेरीणं । तेसिं भडसंदोहो चिट्टै रणकोडिओ चेव । / 183 ॥ उद्धरियसयलविहलम्मि तम्मि रज्जे मणोरमे तेसिं । अत्थियणं अलहंतो दाणव्वसणी दुई जियै ॥ 184 ॥ तहा 5 नोसियकरा मणुस्सा नासाभंसं सया वि पाविति । गायंति पहा तह वि गुणगणं ताण दोन्हं पि ॥ 185 ॥ ठाणे ठाणे निम्मवियजिणहरं पुहैमंडलं तेहिं । सग्गसिरिं व हसंतं कयं लसंतं समंतेण ॥ 186 ॥ सम-मद्दवरसिया विहु असमं माणं सया वि पाविति । मुणिणो महाणुभावा जणसुहए तेसि रजम्मि ॥ 187 ॥ मोत्तूण सामि-सेवयववहारं तत्थ राय-पगईणं । अन्नोन्नगोरवरई साहम्मियभावओ जाया ॥ 188 ॥ एवं च विसट्टामोयविमलकमलालंकिए अणिट्ठियवियड्ढमहोदए रज्जमहासरेऽभिरममाणाण तेर्सि रायहंसाणं 10 कयाइ अरुणोदयालिंगियपुव्वदिसंगणे मंदायंततारयनहंगणे विरलायन्ततिमिरजाले पहायकाले कप्पमहीरुहसिहरनिसनमत्ताणं दट्टण मुविणे पडिबुद्धो बहलकागलीगीयसंवलियमंगलतूरनिग्घोसेण गिरिसुण्द्र्न्रिण्दो। विम्हिओ औन्चमुविणोवलभेण । 'उवट्ठियं मे कि पि महाकल्लाणं' ति भावितो ठिओ प्र्मेत्तिन्मोक्कार्स्र्न्न्त्प्प्रो। एत्यंतरे पढियं veyAlieNa'teyakaMtamahIharamatthayapaDivanapAyakoDI वि । अब्भहियसिरिं मरो पाविउमारुहै नहमिन्हि ॥ 189 ॥ 15 कयदोसंतमहोदय! दसदिसिवित्थरियनिम्मलपयावं । उन्नैमपत्तपुव्वं गोवै ! पावेहि सयराई' ॥ 190 ॥ तओ ऽमुविणत्यसंवाई पाढो ऽत्ति सुट्टयरं पहट्ठमाणसो माणसुच्छंगाओ रायइंसो व समुट्ठिओ स्य्न्निज्जाओ। काऊण चंगमंगे सिंगारं गरुयभत्तिराएण । जिणबिम्बपूयणत्यं पत्तो उज्जाणजिणभवणं ॥ 191 ॥ maNimayayaMbha'bhirAmaM रामापडिबिम्बजोडकयसोहं । सोहंतकंतकोट्टिमसंकंतुल्लोयमणितारं ॥ 192 ॥ तारतवणिज्जनिम्मियदुवारसाहामुणालियारुइरं । रुइरमुरागमरंजियवंदण-पूयक्खणियभवियं ॥ 193 ॥ 20 तत्थ य जहाविहाणं पूर्व काऊण तिहुयणपहूणं । रोमंचंचियकाओ कयंजली कुणै थुइमेवं ॥ 194 ॥ 'निम्मलमऊहजाला जयै जिर्णिदस्स पायनहपंती । छज्जन्ती नयसुरवैमौडुक्खुडिय व मणिसेणी ॥ 195 ॥ वंदे ते जिणचलणे जेसि नहंकेसु पडियपडिबिम्बो । पणमंतजणो छज्जइ हरो न एंगारससरुवो ॥ 196 ॥ सो जयौ जिणनगिंदो जईयपाएसु सहै नहराई । नहयलभमणुझ्या वीसमिरी तारयालि व्व । / 197 ॥ भई जिणिंदपायाण ताण रेइंति जत्थ नहमणिणो । दसविहधम्मुज्जोयणसमुज्जया दसपईव न्च ॥ 198 ॥ 25 इय विविहोवमरम्मं सम्मं थोऊण जिणवरं राया । संवेगभावियमणो निक्खंतो चेइयगिहाओ ॥ 199 ॥ दह्रण य सुपसंतं नवजोव्वण-रूव-कंतिकयसोहं । सहयारतलनिसन्नं वंदै मुणिपुंगवमहेगं ॥ 20 ॥ 1 सङ्केत:-"नाशिताः कराः-हस्ताः, राजदेयभागाश्च येषाम् । नासाया भ्रंशम् , न च आशाया भ्रंशम्" ॥ 2 संकेत:-" अशमंशमरहितम् , असमं च-अनन्यसदृशम् । मानम्-अहकार पूजा च" ॥ 3 'पगिईणं भ्रा. ॥ 4 सङ्केत:-"विसट्ट त्ति विकसितम् , मामोद-परिमलः प्रमोदश्च; कमलानि-पद्मानि, कमला च-लक्ष्मीः । अनिष्ठितं वियड्ढं ति विशेषेण तड्ढं शीतं महदुदकं यत्र, अनिष्ठितथ विदग्धानां महोदयो यत्र" ॥ 5 " एकत्र-अनिष्ठितविहगाढयमहोदके, राज्ये-अनिष्ठितविदग्धमहोदये" खंरटि0 ॥ 6 संकेत:-" कृतो दोबान्ते-प्रभाते महोदयो येन, कृतश्च दोषान्तेन-दूषणविनाशेन महोदयो येन । गोपतिः-आदित्यो भूपतिश्च" ॥ 7 पकारस जे विना ॥ 8 सङ्केत:-"उवाय त्ति खिन्ना ॥ 8 ॥ " ॥ pu0 22 Page #229 -------------------------------------------------------------------------- ________________ 5 10 15 20 170 पुहवीचंदचरिए अट्टमे गिरिसुंदर - रयणसारभवे [ 8.201 defa धम्म भाउसाए अभिनंदिऊण नरवइणो । पारद्धा विहिणा धम्मदेसणा सुहनिसन्नस्स ॥ 201 ॥ 'पयैअसारे विरसे संसारे निम्बकुसुमसारिच्छे । मा कुणसु रई महिवै ! असासए इंदयाले व्व ॥ 202 ॥ जम्मं मरणस्स कए, उप्पज्जइ जोन्वणं जराकज्जे । रूवं रोगावासो का णु सुहासा भवे भूव ! 1 ॥ 203 ॥ रुज्जइ एगेसि घरे, गिज्जइ नचिज्जई य अन्नेसिं । आसन्न मंदिराण वि जत्थ भवे तत्थ किं सारं ? ॥ 204 | विलसति दिति एगे, सुयंति अन्ने उ लंघणं काउं । एगोयरा वि जम्मि उ भवस्स का सारया तस्स ? ॥ 205 ॥ तावन्ति रोग-सोगा, मरणभयं निच्चमेव सन्निहियं । आसासपयं पत्थिव ! भण किमिह भवम्मि पावम्मि 1 ॥ 206 ॥ जं पीमं भोगसुहं भुजंतं कुणै पाणिणो तुट्ठि । सुत्रिणोवभोगसरिसं तयं पि तित्तिं न संजणइ ॥ 207 ॥ एयासत्ता सत्ता धम्मं न कुणन्ति जिणवरुद्दिद्धं । पञ्चंति तओ धणियं पुणो पुणो गन्भकुंभी ॥ 208 ॥ इय एयम्मि असारे नरिंद ! खणभंगुरम्मि संसारे । न खमं खणं पि रमिउं विभायजिणिंदवयणस्स' ॥ 209 ॥ एवमतो राया गहिओ तिव्त्रसंवेगेण, मुको दुरासाए, आलिंगिओ चरणपरिणामेण दूरीकओ अविरईए सव्वहानियतपुत्त- कलत्त- रज्जकज्जग्गही वंदिऊण मुणिवरं जंपिउं पत्रत्तो ऽभयवं ! मोहनिदानिरुद्धसुद्धबुद्धिचेयत्रो बोहिओ हं भगवया उदत्तदेसणापाहाउयतूरनिग्घोसेण' / ता 'पाविऊण जयनंद णमुर्णिदार्णिदपायारविंदमवस्सं' पव्वैस्सं 'ति' कयनिच्छओ गओ नरिंदो समंदिरं । निवेइओ निययाहिप्पाओ रयणसारस्स । बहुमनिओ तेणावि, जंपियं च 'अणुभूयं पिसता सामन्नसुहं जए असामन्नं । सुहलवलुद्धा मुद्धा गिहवासे हा! ठिया कह णु ? ॥ 210 ॥ मोहिज्जेति वराया अनायतत्ता इहावरे सत्ता । जाईसरा मुहा कह मुद्रा मो दिट्ठचोरेहिं ? ॥ 219 ॥ ता सव्वा न जुत्तं मुहुत्तमेतं पि संपयं बसिउं । काराहरघोरयरे गिवासे दुक्कयावासे ॥ 212 ॥ धना य गाम- नयरा संपर विहरंति जत्थ सुहनिहिणो । जयनंदणसूरिवरा सुसत्थवाहा भवारने ' ॥ 213 ॥ एवं च परिभावंता वद्धाविया ते उज्जाणवालएण ' जस्स वयणारविंदे लद्धरसा नयणमहुयरा तुम्ह । न लहंति रई अन्नत्थ कत्थई किर निमेसं पि ॥ 214 ॥ जस्स य पयपउमजुयं हिययसरे निच्चमेव तुम्हाणं । चिह्न चित्तालिहियं व सुत्थियं एगरूवेण । / 215 / / सोऊण नाम- गोयं पि जस्स तुम्हाण हिययमुल्लसर । गिम्हुम्हतवियसिहिमंडलं व नवमेहरसिएण ॥ 216 ॥ सो पणयपणयपाणिप्पणामियाणंतकंतकल्लाणो । मन्नामि देवपुन्नेहिं आगओ मुणिवई अज्ज' ॥ 217 ॥ तओ 'समागओ भगवं सुगिहीयनामधेओ जयनंदणमुणीसरो' त्ति ससंभमं सिंहासणाओ ओयरिऊण अभि25 गमिण य सत्तट्ठ पयाई तत्थट्ठिएहिं चेव वंदिओ राय-जुबराएहिं भयवं, दिनं च मणोरहाइरित्तं वित्तं वद्धावयस्स । तत्तो विभत्तिनिभरमणेहिं गंतूण वंदिओ विहिणा । पीयं च तम्मुहाओ सुदेसणावयणपीऊसं ॥ 218 ॥ ओ निवेइऊण निययाकूयं गुरूणं तयणुनाया गया समंदिरं, दाऊण य सुरसुंदरकुमारस्स रज्जं निव्वत्तियजिणगि महामहा संपाइयसमण संघपूओवयारा संतोसियदीणा 'णादाइसमत्थात्थिसत्था महाविभूईए गयो गुरुसमी । पव्वैया य सममणेगमन्ति-सामन्त-सृद्धन्तेहिं । 'फलिओ मम सुत्रिणओ संजमकप्पपायवारोहणेणं' ति 30 परितुट्टो नरिंदमुणी । तओ गुरुबहुमाणसारमहिज्जियाई एगारसंगाई, अन्युट्टिया चरणकरणेसु, समुज्जया तवो1 भुज्जंतं kha2 भ्रा* ॥ 2 माइतो भ्रा0 ॥ Page #230 -------------------------------------------------------------------------- ________________ 219 ] गिरिसुंदर - रयणसाराणं पव्वज्जागहणं देवलोगगमणं च । 171 वासु, कयनिच्छया वेयावच्चेसु, बद्धबुद्धिणो भावकरणसच्चे, अपरिस्संता सज्झाय-झाणेसु, अपमाइणो संजम - अरे, अहिया परीसहोवसग्गेहिं, अग्विज्जंता महानरिंदवग्गेहिं, उत्रवृहिज्जेता समणविंदेहिं, तुलियतेयकंतिणो रवि - हिंदेहिं, चिरमणुवालिऊण संजमरज्जं, काऊण संलेणाविहिं समाहिणा कयदेहच्चाया जाया उवरिमोवरि वेज्जगम्मि अहर्मिंदा सुरवर ति । ईसा विसाय-मय-मोह - वियारमुका, दिव्वेसु तेसु विसएस दढं पसत्ता । दुक्खेण खीणदुरिया मणयं पपुट्टा, ते सागराई इगतीस तर्हि गर्मिति ॥ 219 ॥ ॥ इय पुहइचंदमहारिसिचरिए गिरिसुंदर रयणसाररिसिचरियमट्टमभवगहणं समत्तं ति ॥ [ ग्रन्थाग्रम्--87 ] 5 Page #231 -------------------------------------------------------------------------- ________________ [ नवमो कणयज्झय-जयसुंदरभवो ] जयै जिणाणागंगा कलुसोदयमाणसाइं मोत्तूण । उत्तमपयमुहकामा मुणिहंसा जत्य लीयंति ॥ 1 ॥ आणाणुभावपत्तं अहमिंदामरमुहं चिरं भोत्तुं । किंचावसेसपुभो गिरिसुंदरमुरवरी चवियो ॥ 2 ॥ 5 तो कत्थ उववन्नो ? मुण अस्थिधण-कण-कणयसमिद्धसमुन्नद्धपामररमणीरमणीयगामाभिरामे अणेगनगरा-'ऽगर-गिरि-तरंगिणी-पसाहियपिहुपुहइपीटे अणुवलब्भमाणमाणवकिलेसे वंगाभिहाणदेसे तामलित्ती नाम नयरी । - जा सा मुरैयणरम्मा विष्फुरियमुहासणा मुहिधणेसा । रेहन्तमुरागारा हरिसहिया तियसभूमि व्व ॥ 3 ॥ बहवा10 इंदायई नरिंदो, नारीओ जत्थ अच्छरायते । धणिणो अमरायंते, सुरभूमी सा फुडं चेव ॥ 4 ॥ किंच अरिह-महेसर-पुरिसोत्तमेहि कमलालएहिं बुदेहिं । मुरनिम्मिय व छज्जह सव्वेहि नरेहि सा नयरी ॥ 5 ॥ चडुकम्मेहि पगामं सुवियड्ढविलासिणीहि तरुणाणं । चोरिज्जति मणाई, न धणाई तत्य केणावि ॥ 6 ॥ तीसे पायारवरो चुंबिज्जतो वि जलहिवेलाहिं । आलिंगणं न सिदिलै गुरुगुणगणगहियहियओ व ॥ 7 ॥ 15 सयलत्यमुत्थियाए संभमरहियाए तीए नयरीए । चोज्जमिणं जं निचं मुहिया दीसंति पंचेंजणा ॥ 8 ॥ तीए मणि-प्पवाल-मुत्ताहलुक्केरसंकिन्नरच्छाए अलयाउरीसिरिमडप्फरमलणपरिहत्याए सुर-खयरविम्हयकरीए पवरनयरीए दरियारिवारणहरियच्छो अणेगपहरणप्पहारपरिमंडियवच्छो पवरंगणालिंगणलीलादुल्ललियाहुदण्डो पौरपयावोहामियसरयमत्तण्डो पणईयणमणोरहसंपायणकप्पसालो अनायकारिजणयाकवियकालो नियपहुत्तोवहसियाखंडलो सुमंगलो नाम राया। तेएण तस्स नणं झुलुक्कियंको कलंकिओ चंदो । भीओ व तप्पयावा नहंगणे संसिओ सरो ॥ 9 ॥ तस्स य परकमाओ नज्जइ पंचाणणो वि परिभीओ । पडिको वणवासं, को वा तत्तो न संतत्यो ? ॥ 10 ॥ तस्स य राइणो उवहसियमरगयमणिकिरणोहेहिं सिरोरुहेहि, अहरीकयपंकयवणेहि लोयणेहि, कुंदकलियायन्तीहि दंतपंतीहि, सुरकरिकुंभसरिच्छेण वियडवच्छेण, निज्जियनवमुणालियाहि बाहुलैयाहिं, कंकेल्लिपल्लवसाहु छेहिं करयलेहिं, सिमुमुहिगेज्झेण तिवलिविराइयमज्झेण, सुरसरिपुलिणायारेण नियंबवित्यारेण, परितुलियकय25 लिगन्भेहिं ऊरूयंभेहि, कुम्मुन्नैमाणमलणेहिं चारुचलणेहिं, दलवट्टियरैरूवगन्धग्गहा सिरिप्पहा नाम महादेवी । संकेत:-"जयहः इत्यादौ कलुषोदकानि मानसानि सरांसि, कलषस्य-पापस्योदयो येषु मानसेषु-चित्तेषु । उत्तमपयःसुबे, उत्तमपदसुखे-मोक्षसौख्ये च कामः-अभिलाषो येषाम्" ॥ 2 पवित्रं भ्रा विना ॥ 3 'यपुहा' जे विना ॥4सोत्ः-" सुरजनः सुरतेच सुरचनया वा रम्या । सुधाशनम्-अमृतभोजनम् , सुखासनानि च-यानविशेषाः । इन्द्रस्य सुहद् धनेश:-धनदः, सुखिनश्च ते बनेशा:-बनस्वामिनो यस्याम् । शुभाकारा, सुधागाराणि च-सुधाधवलितगृहाणि । हरिणा-इन्द्रेण, हरिभिव-अवैः सहिता, यदा हर्षाव हिता" ॥ 5'सुहागारा इति सकेतसम्मतः पाठः ॥ 6 व कजा khN1॥ 7 संकेता-"पश्च-संख्या जनाः-पुरुषाश्च" ॥ 8'परिहछाप जे विना । "दक्षायाम्" खंरटि. ॥ 9 मुलंकियंको जे विना ॥ 10 नांगणं जे विना ॥ Page #232 -------------------------------------------------------------------------- ________________ 9.1-19] कणयज्झय-जयसुंदरराहावेहविन्नाणरंजियाणं सकनयाणं सुरवेग-सूरवेगाणं तामलित्तीसमागमणं । 173 तीर मुयकामाए मयनयणाए मयंकवयणाए । उयरम्मि समुप्पभो गिरिसुंदरमुणिमुरो धन्नो ॥ 11 ॥ दिट्ठो य तीए सुविणे नाणामणि-रयणमंडियसुदण्डो । लम्बंतकणिरकिकिणिमुहलियगयणंगणाभोओ ॥ 12 ॥ फलिहं-उंक-कुंद-हरिणंककिकिओ' कुसुमदामचिंचइओ । वयणेण कयाणंदो महज्झओ उयरमणुपत्तो ॥ 13 ॥ परिओसमुहारसपीणियाए तत्तो उ पीणसिहिणाए । वज्जरिओ नरपहुणो, तेणावि मुओ समाइहो ॥ 14 ॥ नाओ सत्तममासे चेइय-मुणिपूयडोहलो तीसे । तुटेण मुट्ट संपूरिओ य रमा वि सविसेसं ॥ 15 ॥ काले मुहं पस्या सूरं सरयम्मि मेहलेह च । तेयड्ढं जणमण-नयणहारयं दारयं देवी ॥ 16 ॥ तत्तो चारयमोयणाइविहिणा दिज्जंतदाणुत्तमं, नचंतंगणपंगणं पइयरं वजन्ततूरं वरं । रना वदणयं पुरे विरइयं वित्थारसारं तहा, जायाणंदमय ब सबनयरी वग्गन्तवन्ना जहा ॥ 17 ॥ एवं परमपमोए मासे समैच्छिए महाभोए । विहियं मणोभिरामं सुयस्स कणयज्झओ नाम ॥ 18 ॥ चंदो व विवड्दंतो सयलाहिं कलाहिं एस पडिवन्नो । वित्यारियगुणकिरणो कुलंबरुज्जोयणो जाओ ॥ 19 ॥ 10 इओ य रयणसारमुरो वि चविऊण तस्स चेव राइणो सयंपभाए देवीए कुञ्छिसि पुत्तभावेणोववन्नो । जाओ य उचियसमए कयजयसुंदराभिहाणो पाविओ एसो वि जोवणारंभं । पुत्रभवन्भासेण य अन्नोन्नमणुरायनिब्भरा दो वि एगत्य चेवाभिरमंति, उपसंता सरूवेण, परम्मुहा पाववावाराणं । पगरिसो तेसिं धणुव्वेए, अओ चेव राहावेहविणोएण चिट्ठति । अभया सुरवेग-सूरवेगखेयरराएहिं कहंचि कज्जागएहि दिवा ते रओण्हं विधेन्ता । तओ ठाण-करण-दिहिनिवे- 15 साइसाइसयं तन्निभाणमुवलब्भ परिओसरसपरव्यसा मोत्तूण तदुवरि कुमुमवरिसं गया सट्ठाणं । विम्हिओ कुमारपरियणो, 'देवपूइया एएऽत्ति वित्थरिओ जणवाओ, parituTTo sumNglnriNdo| ___ अभया राइणो नमंतमन्ति-सामन्तमहुयरनिउरुम्बचुम्बिज्जमाणपायपंकयस्स सहस त्ति उत्तरदिसाए समुचलियो हंस-कुंच-सारसरसियसंवलियखुहियमहोयहिरवाणुगारी तूरनिग्योसो । 'औव्वसरूवो ऽत्ति विम्हिया रायाइणो, संभावियपरचक्कागमा खुहिया सुइडा, 'अदिट्ठसंभमोत्ति आउलीभूओ न्य्रीज्ञ्नो। निउणनिरूवणाए 20 'गयणंगणे इमो' ति कयनिच्छया सविम्हया ठिया सव्वे तओमुहा । ताव य समोइना दो विज्जाहरकुमारा, सम्माणिया कालोचियं राइणा, सुहासणत्था सविणयं भणिउमारदा___ "देव ! अत्थि उत्तरदिसाए पुव्वा-'वरसमुद्दसंपत्तोभयपेरंते सरयबलाहयसिहरिहारिसिहरहरियहरियस्सविहारपसरे वेयड्ढगिरिम्मि लीलाविलामुल्लासोवहसियसुरलोओ खयरलोगो । तत्थ अणेगगाम-नगरा-जरामरम्मविविहदेसपसाहिए सेणिदुगम्मि सुरवेग-सूरवेगनामाणो एगोयरा रायाणो सामित्तमणुहवंति । तेर्सि पुण अमनदेवी- 25 संभवाणं स्वलायन्नपहसियसइग्गसुंदरीणं सयलकलाकलावसंगयाणं सयं सयं कनयाणमस्थि । दिट्ठा य कयाइ तेहिं तुम्ह मुया राहावेहे पवत्ता, विनाणपगरिसरंजिएहि य मुक्का तदुवरि कुसुमबुट्ठी, पसंसिया य सुबहुं नियनियसभामु । तमायभिऊण 'राहावेहरंजियजणया वंगाहिवतणया भे पइणो' ति सुमरियनिमित्तियाएसाओ जायाओ असेसाओ तयत्थिणीओ ख्य्रेस्र्क्न्न्याओ। विनायतयाकूया नेमित्तियनिरूवियवीवाहवासरा दारियाहिं सह समागया एए ते खयरेसरा । नयरसंखोहरक्खणत्यं च तेहिं पेसिया वयं तुम्ह वद्धावया । संपइ devo pmaann"ti। 30 to असंभावणिज्जयाए कजस्स ' किंकायब्व यावाउलिओ किं पि संकिन्नं रसंतरमणुहवंतो जाव राया न 1 "सित" खंटि* ॥ 2 नरवहुणो je0 ॥ 3 नचंतं गणियंगणं भ्रा0 ॥ 4 राहं वेधंता भ्रा0 ॥ 5'सव्वसुंदरीणं जे.॥ Page #233 -------------------------------------------------------------------------- ________________ 174 पुहवीचंदचरिए नवमे कणयझय-जयसुंदरभवे 9. 20किं पि जंपइ ताव भणियं मैसुंदरमंतिणा 'देव ! किमसंभावणिज्ज पुग्नपगरिसस्स ? पुनपगरिसविणिम्मिओ देवो जस्स पञ्चक्खदेवा इत्र इमे पुत्ता संवुत्ता, ता करेह खयराहिवाणं पत्तयालं sAgayapaDivattiM'ti / तओ सहरिसो समाइसिऊण नयरसोहं सव्यसामग्गीए निग्गओ अम्मोगैयाए सुमंगलपस्थिवो, बहुमभिओ खयराहिवेहि, जायमनोन पडिवत्तिसोहियं सोहियं, दिनाओ सुहमुहुत्ते कन्नयाओ सुरवेगेण कणयझयस्स, सूरवेगेणावि ज्य्सुण्द्र्कुमार्स्स्। tao5 नचंतखयरनारीमणिकुण्डलकिरणदलियतिमिरोहं । दंसणकौगकयविविहरूवसंपत्तसरं व ॥ 20 ॥ तरुणियणवट्टसंघट्टतुट्टहारोहगलियमुत्ताहिं । दिप्पंततारतारयविहायसायंतमहिवढं । / 21 ॥ उच्छलियबहलकप्पूररेणुधवलियसमत्थदिसियकं । चंदायवभासियसरयजामिणीमणहरच्छायं ॥ 22 ॥ रोलंतबहलपरिमलकुसुमुक्करभमिरभमररणिएहिं । बहलियगेयायनणपमत्तपवडन्तनर-विलयं ॥ 23 ॥ वियरिज्जमाणमणि-मौड-कैडय-कुंड लकलाव-तुडिओहं । सुमहग्यचंगदेवंगदाणसंतुसुहि-सयणं ॥ 24 ॥ . 10 भुवणच्छेरयभूयं पीणियनड-नट्ट-भट्ट-चट्टोहं । साणंदोभयपक्खं विहिणा वारेज्जयं जायं ॥ 25 ॥ वंगाहिवस्स रिद्धिं पलोयमाणा खणेण खयरिंदा । मुंचंति चिरुव्वूढं विज्जाहररायसिरिगव्वं ॥ 26 ॥ पत्ता य पत्तसंजोयणेण परमुद्धवं खयरपवरा । इयरे वि खयरपरिपूइय त्ति अंगे न मायंति ॥ 27 ॥ इय संवड्ढियसम्मयसुहपारावारसनिमग्गाणं । सव्वेसिं तेसिमलक्खिय व्यतीया दिया न्नेगे॥28॥ संभासिऊण बहुहा सुमंगलं गलियबाहंसलिलोहा । सुरवेग-सूरवेगा तओ गया निययनयरेसु ॥ 29 ॥ 15. कुमरा वि सयलमेइणिगिज्जंतजसा सुर व्व लीलाए । सुरवहुसमाहि ताहि खयरी हिं समं अभिरमंति ॥ 30 ॥ आयंति य अणवरयं सयंवराओ नरिंदकनाओ । तग्गुणगहणायनणपवत्तपेमाणुरागाओ ॥ 31 ॥ एवं च ते पत्तेयं पंचहिं पणइणीसएहिं परिगया सयलभरहद्धनरिंदपेसिएहिं गय-तुरय-रयणाइपाहुडेहिं परिवड्ढमाणपरियरा कयसयलरायचित्तचमुक्कारं जीवलोयसारं मुहमणुहवंति । इओय सुमंगलनरिंदो तणयाणुभावा णमंतमहन्तसामन्तसेविज्जमाणपायारविंदो अमंदाणंदसुहरसासायतित्तो 20 पुणो पुणो सुयगुणगणाणुचिंतणक्खित्तचित्तो पहायसमयावगयनिद्दनयणसयवत्तो परिभाविउं पइयत्तो___"अइअच्छरियं चरियं मईयपुत्ताण पुनजुत्ताण । अमरप्पाया वि जओ खयरा वसवत्तिणो जाया ॥ 32 / / ता सचमेयं सुभासियं- . - तुंगा मायंगपूगा सुतरलतुरया संदणा मुप्पउत्ता, पाइका वा सुपक्का विविहपहरणाडोवभीमा सुंदप्पा । - विज्जा देवप्पसाओ अतणु तणुबलं सुद्धबुद्धिप्पओगो, सव्वं जं किंचि एयं बलमिह नवरं पुम्नमेगं नरस्स ॥ 33 ॥ 25 अओ चेव सब्बहा पुनजणमेव जुत्तं दीहपेहिणो पुरिसस्स, तं पुण विसिट्ठधम्माओ संभवै, अओ मम जुत्तं पालियकुलकमागयाकलंकरजस्स उपलद्धभोगोवभोगसारस्स पाउन्भूयपुहइपालणपञ्चलपुत्तरयणस्स परलोगसुहावह धम्ममणुचिहिउं, 'को उण एत्य धम्मो?'त्ति न नज्जइ, जओ अणेगहा पासण्डिणो अन्नोन्नासंवाइसत्थेहिं धम्ममुवैसन्ति, 'को उण तेसु सन्भूयवाइ ? 'त्ति नावगच्छामो, असब्भूयधम्माओ कुप्पहा इत्राणत्थो वि संभावियै, ता पुच्छामि मैसुंदरमंतिमेत्य प्र्म्त्थ्ण्"| ति संपहारिऊण समाहूओ मन्ती, निवेइओ निय्स्ण्क्प्पो। तेणावि भणियं 30 'सोहणं परिभावियं देवेण, ता पुच्छिज्जंतु पासंडिणो धम्मवियारं, जो संसारववहारविवरीओ सो चेव सुंदरो धम्मो त्ति तकेमि, सो चेत्र परलोगस्थिणा उवाएओ सुसामिसालो व भोगस्थिण' ति । 1 वसंपन्नसूरं भ्रा0॥ 2'कणयकुं जे विना ॥ 3 पवत्तो जे विना ॥ 4 "समर्थाः" खंरटि. ॥ 5 संकेत:"सुपक्क(? दप्प)त्ति सुष्ठु दर्पवत (न्तः)" ॥ Page #234 -------------------------------------------------------------------------- ________________ 61 ] कणयज्यपिउगो सुमंगलस्स मर्चिता आयरियदेसणा य । सोऊण पुनाहो सुमंतियं मैन्तिणा सौच्छाहो । संपत्ती अत्थाणं वयम्मि काउं व पत्थाणं ॥ 34 ॥ ताव य खणेण गयणं पच्छाइयमुच्छलन्तरोलेहिं । नयरुत्तरदिसिभाए अमरेहिं कयं व भ्रमरेहिं ॥ 35 ॥ जयजयरवसंवलिओ दुंदुहिसदो य तत्थ उच्छलिओ । असमप्पमोयकलिओ तं par3a नयरीजणो चलिओ ॥ 36 ॥ तं पुलइउं पवत्तो खयरागमसंकिओ पुरीनाहो । भणिओ पणामपुव्वं सहसा उज्जाणत्रालेण ॥ 37 ॥ 'देवाऽऽयाओ कल्लं उज्जाणे तुम्ह मुणिगणसमेओ । धम्मो व मुत्तिमंत्तो सूरी सेयंबरो पत्ररो ॥ 38 ॥ जो भयारिसा वि धणियमालिंगिओ तवसिरीए । उत्रसमरओ वि निम्महियरायसीहो ऐनिरीहो । / 39 ॥ तस्स उण रयणिसेसे निरुद्धनी से सकरणवित्तिस्स । झाणुकरिसविसेसा जायं नाणं जयपहाणं ॥ 40 ॥ य एए सुरभमरा बद्धकंठा सहावसुहयम्मि । लीयंति सुतुरंता मणोरमे तस्स पयपउमे ॥ 41 ॥ ता जुत्तमे मुहकमलदंसणा पूय्पात्र्म्प्पान्न्ण्। काउं, नाउं च तदा ऐदियं किं पि परमत्थं ' ॥ 42 ॥ एयं निसामिण 'सिद्धं समीहियं' ति सपरिओसो सव्त्रसामग्गीए गओ गुरुसमीवं नरिंदो । पणमिऊण 10 गुरुं सपरियरं निसन्नो धरावीढे । ताथ य पारद्वा भयवया धम्मका । कहूं ? 'भो भो ! संसारकंतारेऽणोरपारे भयंकरे । सिद्धिं गंतुमणाणं पि सुद्धमग्गो सुदुल्लाहो ॥ 43 ॥ कुप्पहा बहवो जेण संति जेहिं त्रिमोहिया । जीवा नेव्वाणकामा वि पाउणंति घणं दुहं ॥ 44 ॥ कत्थई रागसीण, कत्थई दोसल्ला । कत्थई मोहरक्खेण, गसिज्जंति रसंतया ॥ 45 ॥ उज्झति को दावेण खलंती माणपव्वए । मूढा मायाकुडंगेसु, लोभकूवे पडंति उ ॥ 46 ॥ विस विसरुखे वीसमन्ता सुसिणो । निच्चेयणत्तमात्रम्ना न याणंति हिया 'हियं ॥ 47 ॥ मित्तरूवेहिं धुत्तेहिं मुसिज्जंति पुणो पुणो । मग्गाभिमुहमायंता निज्जन्ते कुप्पहन्तरं ॥ 48 ॥ अन्नाणदिसिमोहेण पडिप्पहपहाविणो । पडते कुगईगत्ते मच्चदुत्तडिपाडिया ॥ 49 ॥ नाणावित्तिकंटी विलग्गंता निरंतरं । भवकंतारपारं ते पाउणंति कयाइ नो ॥ 50 ॥ तम्हा कुमग्गचाएण सुद्धमग्गम्मि लग्गहा । जेण पावेह भो ! सिग्घं नेव्वाणनयरं परं । / 51 / / सरूवं सुद्धमग्गस्स सव्वसावज्जवज्जणा । सत्तु-मित्ताइरूवेसु सत्तेमु समचित्तया ॥ 52 ॥ पाणघाय-मुसावाय चोरिका 'वंभरंभणं । परिग्गह परिचाओ पंचिदियविणिग्गहो ॥ 53 ॥ अत्ती खंति-मुत्तीणं मद्दव - 'ज्जवसारया । मणो-वाय - सरीराणं सव्वहा सुपउत्तया ॥ 54 ॥ एयमग्गेण वच्चंतो सुमित्तपरिवारिओ । रागाइएहिं खुदेहिं मणागं पि न तुज्जए ॥ 55 ॥ तओ संसारकंतारं लंघिऊण लहुं जओ । नेव्वाणं पट्टणं जाइ तेणेसो सुप्पहो मओ ॥ 56 ॥ दिट्ठो एस वरिद्वेण केवलमाणसालिणा । राग-दोसविउत्तेण सव्वाणुग्गहकामिणा ॥ 57 ॥ तित्थंकरेण वीरेण सुरा--सुरसुसामिणा । तम्हा एस असंदिद्धो सिद्धो मुत्तिपुरीपहो । / 58 / / अप्पच्चएण तिस्थेसे होइ अप्पा हु वंचिओ । एगंतवच्छलो एत्तो ननो जन्तूण विज्जई ॥ 59 ॥ ता सव्वा महाभागा ! भाविऊण सुबुद्धिए । वीयरागोवइट्ठम्मि मोक्खमग्गे पट्टा' ॥ 60 ॥ एयं च सुणमाणस्स राइणो वियलिओ कम्मगंठी, पणट्टमन्नाणतिमिरं, उज्जोइयं मणोमंदिरं विवेगपईवेण, 30 चितिउं च पत्रत्तो ऽएए लोइयदेवा राग-दोसेहिं दूसिया सव्वे । दारपरिग्गह-पहरणरणरसिया जेण सुव्वंति ॥ 61 ॥ 1 मंसिणो जे बिना ॥ 2 कजमित्र कमलमिवेत्यर्थः ॥ 3 सङ्केत:- " रायसिंहो ति राजा सिंहश्व, राग एव सिंहः सिंहो सङ्केतसम्मतः पाठः ॥ "" 175 5 15 20 | राय 25 Page #235 -------------------------------------------------------------------------- ________________ 176 पुहवीचंदचरिए नवमे कणयज्झय-जयसुंदरभवे [ 9.62सावा-'णुग्गहदाणा नचिय-हसिएहिं कूड-कवडेहिं । अम्हाण निविसेसा एगंतहिया न जंतूणं ॥ 62 ॥ अनाणिणो वि नियमा जेण छलिज्जन्ति ते वरच्छीहिं । कीलारया पयाम बाल व्व हिया-'हियाकुसला ॥ 63 ॥ ता कहणु तदुवइट्ठो लट्ठो धम्मो siva'ppaNapaDiTTho ? / एवं च ठिए मन्ने धम्मो जिणदेसिओ चेव । / 64 ॥ ता दुल्लहं निहिं पिव एवं दिलु पि जे न गिन्हति । संसारदुक्खदालिदुवदवो सासओ तेसिं ॥ 65 ॥ 5 अहवा किं मम परचिंताए ? करेमि एयस्स भगवओ पायमूले परलोगहियं । ति संपहारिय विश्नत्तो वैयमंत रेण गुरू । लद्वगुरुसमाएसो पविट्ठो नयरं । तो पसत्थमुहुत्ते काऊण कणयज्झयकुमारस्स रायाभिसेयं, दाऊण जहोचियपसाए सामन्ताईण, महया विच्छड्डेण pancaio सुम्ण्ग्ल्म्हाराओ। कणयज्झय-जयसुंदरा वि जाया परमसावगा पालिंति रज्जं, अहिलसंति पयज्ज, भुंजति भोए, ऊसुया गुरुसंजोए, सलहिज्जति जणेण, न मज्जति धणेण, वड्दति हरि-करि-रह-जोहसंदोहेण, न य छिप्पंति लोहमोहेण, 10 कयप्पसाया खयराणं, निरीहा परगाम-नयराणं । कि बहुणा? रणसंकहा पणट्ठा, पम्डुटुं चारयस्स नाम पि । सारेसु बंध-बह-मारणाई जाणइ जणो तैया ॥ 66 / / ते राम-केसवा इव जाया जं अद्द्द्ध्भ्र्ह्विक्खाया। वेयड्ढकूडबहुखयरमिहुणसंगीयगुणनिवहा ॥ 67 ॥ जाणंति अरिं चकं, कडयं करमूलभूसणं चेव । जुज्झं तु मल्लजुझं अट्टणसालापवेसम्मि ॥ 68 ॥ एगंतसुहपसत्ता विचित्तकीलाविणोयगयचित्ता । दोगुंदुग च देवा गयं पि कालं न याणंति ॥ 69 ॥ ___ अह अन्नया पहाए पिंजरिए तरणिसारहिपहाए । पढियं किर मंगलपाढएण उद्दामसदेण ॥ 70 ॥ 'जयै पिहुपुहैमंडलपहियपयावो सुमंगलंगरुहो । जलज्जिओ व सूरो पेहै उदयदिअंतरिओ । / 71 ॥ कह व न लज्जइ सरो कणयज्झयपुहैसामिणो तस्स । एगत्थठियस्स वि जस्स तिहुयणे पसरै पयावो ॥ 72 ॥ जयै सुमंगलतणओ न माइ एक्को वि जस्स जसहंसो । रुंदे वि इंदि! वसुहासरम्मि लीलाए vilsNto॥73॥ एयं च मुणमाणेण चिन्तियं कणयज्झयराइणा 'किपमाणा पुण एसा मेइणी?, केत्तिया वा मम वसे वट्टै ? 20 ति महंतमेयं कौगं, ता करेमि दिसियत्तं । जओ भणियं - निग्गंतूण गिहाओ जो न नियै पुहैमंडलमसेसं । अच्छेरयसयरम्मं सो पुरिसो कूवमैण्डूको ॥ 74 ॥ तहा बंदामि जिणिदजम्मण-निक्खमण-नाण-नेव्वाणभूमीओ, पूएमि पौरपुर-गामा-'ऽगर-नगर-निगम-सन्निवेसेसु भवियजणविणिम्मावियचेइयाई, सासेमि जिणसाहुपडणीए, उद्धरेमि सडियपडियाइं जिणभवणाई, संथुणेमि मुणिगणं, सम्माणेमि साहम्मियजणं' ति। निवेइओ नियमणोरहो जयसुंदरस्स मन्तिमण्डलस्स y। तेहिं वि taha'tti 25 वुत्ते दवाविया पयाणयढक्का । तओ सेणाहिवाएसेण चलियाओ कयचलंताचलभंतीओ मत्तदन्तिपंतीओ, संपत्थिया समुप्पाइयसुरविमाणसम्मोहा संदणसंदोहा, पयट्टा विसट्टगहिरघग्घरारावसमुद्धरंगा विविहतुरंगा, पहाविया विविहपहरणविहत्या प्याइस्त्था। तयणु नाणाविहभंडभरियजाणवत्ता व्न्निय्पुत्ता। तओ वि खर-करहारोवियगुणलयणीओ पनरमणीओ । किं बहुणा? सव्वे सिप्पी सव्वे वि पन्निया मग्गणा वि बम्गंता । चलिया कौगकलिया अदिट्ठजत्ता समन्ता vi ॥ 5 ॥ 30 tatto vi suhamuhutte sNteur-mitt-म्ण्ति-साम्न्तो। चलिओ महानरिंदो चंदो व्व सतारओ तुरियं ॥ 76 ॥ तओ 1 "प्रतविषये" खंरटि* ॥ 2 मंडुको जे विना । / Page #236 -------------------------------------------------------------------------- ________________ 177 96] सुमंगलनिवपञ्चज्जाणंतरपत्तरजाणं कणयज्झय-जयसुंदराणं देसजत्तापत्थाणं । उन्नयगइंदसिहरो पहरणसोयामणीहिं दिप्पन्तो । गंभीरतूरगुंजियगज्जियपडैत्यदिसियको ॥ 77 ॥ उद्दामदाणजलवुद्वितद्वतन्हालुपणइबप्पीहो । ऊसियविचित्तछत्तयटिविडिक्कियवियडभूवीढो । / 78 ॥ दीसंतो उन्नयकंधरेण उक्कंठिएण लोएण । अहिणवघणो व्य भुवणं पहिडिओ सो सुहावितो ॥ 79 ॥ जत्तो जत्तो वच्चै अग्धिज्जइ तत्थ प्रत्थिवसएहिं । आभरण-रयण-रहवर-तुरंग-दोघट्टथहेहिं । / 80 / / आरोहंतो गुरुगिरिसिरेसु, गिरिसरि-सरेसु मजतो । कीलंतो नंदणकाणणेसु संचलै हेलाए ॥ 81 ॥ जो जो रम्मपएसो तहि तहिं जिणहराइं कारेइ । सकारेइ पुराणे करेई पडियाणमुद्धरणं । / 82 ॥ मुणिजणपभावणपरो उस्मुंके सावए वि कुणमाणो । भमिओ सो भरहद्धं वाससहस्साणि णेगाणि ॥ 83 ॥ पत्तो य भमन्तो पुहैमंडणं सयलसिरिकुलावासं । साएयपुरं पुरिसोत्तिमेण रना समाहूओ ॥ 84 / / / पेच्छइ य तयासने उज्जाणे भैसालरमणिज्जे । जिणमंदिरमैतुंग रेहंत मंदरगिरि व ॥ 85 ॥ आइजिणतित्थमेयं ति हरिसिओ हरिसिओ व्य हलपाणी । जयसुंदरेण सद्धिं तत्थ पविट्ठो नरवरिट्ठो ॥ 86 ॥ 10 संपूइऊण मणि-मोत्तियाइमालाहिं सुप्पवालाहि । कयपंचंगपणामो जिणविम्बं थउमारद्धो ॥ 87 ॥ 'जय तिहुयणभुवणुज्जोयदीव ! देविंदविंदकयसेव ! / भवभीयजीयसासय ! सासयमुहदाणदुल्ललिय ! ॥ 88 ॥ रायमयरायरायंचुयस्स दोसानले कमेहस्स । हयमोहजोह ! तुह सुहय ! सेयया मे नमो हौ ॥ 89 ॥ कोहकरिदरियकेसरि ! मयपव्ययदलणवज्ज ! निरवज्ज !मायापिसाइवित्तासमंत ! सामिय ! नमो तुज्झ ॥ 10 ॥ लोहमहोयहिसोसण! झोसण ! दुदृढकम्मरासिस्स । भवभीयजंतुसंताणताणदाणक्खम ! नमो ते ॥ 91 ॥ 15 भुवणभुयभूयमहाइसेससंसोहियंग ! gysNg!| सव्वाणुग्गहरयमै ! नमो नमो ते मुणिगणिद !' ॥ 92 ॥ इय विणयपणयपणओ पुणो पुणो संसिऊण जिन्न्नाई। कयकिच्चो इव राया निक्खतो जिणगिहाहितो ॥ 13 ॥ तयणु तवतवियदेहं गंभीरोरल्लिविजियनवमेहं । निसुणै सज्झायंतं मुणिविंदमईवसुपसंतं ॥ 94 ॥ नियई गंधेल्लीए कंकेल्लिमहादुमस्स तस्सरिं । सूरं व तेयवंतं धुव्वंतं भव्यसत्तेहिं ॥ 95 ॥ तो ऽअहो ! जंगमं तित्यति जपतो पत्तो तयंतियं, वंदिऊण मुणिंदमाणदनिभरो निसनो तयासने भूमि- 20 तले । ताव य भणियं भगवया 'राहावेहनिदसणेण दुलहं माणुस्सखेत्ताइयं, सामगि लहिऊण पुन्नवसओ सव्वन्नुणो सास्न्ने। कायचो दढमुज्जमो अणुदिणं तुम्भेहि भो! सव्वहा, jeNa'nnanaguNajjaNeNa सहला एसा समत्था भवे ॥ 96 ॥ इच्चाइउवैसंते सूरिम्मि सास्यं पिव पयंपिओ एण्रिसोत्तमरायपुरोहिओ कविजलो नाम 'सव्वमेयमुववनं जीवसब्भावे भवै, सो पुण नत्थि पचक्खाइपमाणागेज्झत्तेण । तहाहि-न एस घडचिडओ विव पवेस-निग्गमा-'वत्था- 25 गाणि कुणंतो नयणेहिं उपलब्भइ, न य संखाइसदो व्व सवणेहिं, न कप्पूराइपरिमलो व्व घाणेण, न तित्ताइरसो ब्व जीहाए, न य सिसिरोसिणाइपवणो व्व फासेण । अओ नत्थि जीवो, पंचभूयपरिणामो चेव नर-तिरियसरीराणं चेयणाइववहारो' त्ति । ___ गुरूहि भणियं "सोममुह ! एयं तुह जीवाभावसाहगं विनाणं विजमाणमविज्जमाणं वा? / न ताव विजमाणं, अमुत्तत्तेण करणपंचयागेज्झत्ताओ । अविज्जमाणे य तम्मि सिद्धो जीवो, पडिसेहगाभावाओ । अह इंदिया- 30 गेझं पि तमत्थि एवमणेगंतिओ हेऊ जीवाभावं पि कहं साहेज ? / अन्नं च-अंध-बधिराईहिं अणुवलब्भमाणा वि 1 जिन्नाणमु kha1 खं2 ॥ 2 पुरिसोत्तमेण खं1 खं2 ॥ 3 णभवणु' जे विना ॥ 4 सङ्केतः-"रायंबुयस्स त्ति शरभस्य" ॥ 5 सम्वहा मे je0 ॥ 6 "छायायाम्" खंरटि. ॥ 7 सन्नभूमि जे विना ॥ 8 पुरिसोत्तम जे विना । / pu0 23 Page #237 -------------------------------------------------------------------------- ________________ 178 पुहवीचंदचरिए नवमे कणयज्झय-जयसुंदरभवे [ 9. 97संति चेव रूबाइपयत्था, तयनेसिमुवलंभाओ; एवं छउमत्थापञ्चक्खो वि नाणाइसयसंपन्नपरममुणिपञ्चक्खो त्ति अत्थि चेव जीवो । भणियं ca__ अणिदियगुणं जीवं अगेज्झं मंसचक्खुणा । सिद्धा पस्संति सव्वन्नू णाणसिद्धा य साहुणो ॥ 97 ॥ तहा भद्दमुह ! जो एस भूयपरिणामो चेयणाववहारो तत्थ भणम् - ताई भूयाई चेयणाइमचेयणाई वा ? / 5 जै चेयणाई ता सिद्धा णे एगिदिया जीवा, बहुजीवसंघाया य नर-तिरियाइदेह ति। अह अचेयणाई ता कहं तेसिं समुदाए वि चेयणापरिणामो घडै ? / न हि जं जेसु. पत्तेयं नत्थि तं तेसिं समुदाए वि संभवै, तेल्लं व वालुयाघाणए । न य वत्तव्वं 'जल-गुल-तंदुलाइसु पत्तेयमविजमाणं पि संजोएण मयजणणसामत्थमुवलब्भइ', पत्तेयं पि तेसिं बलविद्धिजणगत्तेण mylesheuttaao"| एमाइ सवित्थरं वजरंते मुणिवैम्मि पडिउत्तरमलहन्तो ठिओ तुन्हिक्को कविजलो पुणो भणिओ गुरुणा 'भद्द ! न तुज्झ एस साहाविओ कुबोहो, किंतु सिक्खाविओ तुमं पुन्वदुक्कओवणय10 जच्चंधभावेण तिव्वमिच्छत्तोदयपच्छाइयपरलोयभएण केसवाभिहाणमाउलएणं ति । अवि य मोहंधयारनडिया पाविउकामा दुरंतदुक्खाइं । नहा नासिंति परं पि तुच्छमिच्छोवएसेहि' / / 98 ॥ अह पुरिसोत्तमराया सवियको भणइ मुणिवरं नमिउं । 'भयवं ! किं पुण पुन्वं तेण कयं जस्स फलमेयं ? ॥ 99 ॥ तओ पकहिओ भगवं इहेव भारहे वासे वसंतपुरसामी वीरंगओ नाम राया होत्था । सो पुण सयलगुणसंगओ वि मयंको ब्व कलं15 कमेकं पारद्धिपियत्तदोसमुन्वहै, तन्निमित्तं च गओ कयाइ नयरासन्नमरने, पवत्तो पारद्धिकीलाए । कहं ? तुरयारूढो मूढो धावै एगेसि पिट्ठओ तुट्टो । अन्ने सरेहिं ताडइ धावन्त-खलन्त-निवडते ॥ 10 ॥ छंदाणुवत्तिलोया साहुकारं मुणित्तु उक्करिसा । दुगुणियजवं तुरंग पेल्लै वणपाणिणंतेण ॥ 101 ॥ अनेसि भुलंतो सतालगालीसहस्समुहलेहिं । भिच्चेहिं उवहसिज्जइ निल्लज्जो पहरै तहा वि ॥ 102 ॥ धावंतेमु पहावै, वलै वलंतेसु सस-मयाईसु । अग्नेसि मइग्गलग्गो ठाइ लहुं दुट्ठपरिणामो ॥ 103 ॥ रसनिब्मरेण एवं दिट्ठो तरुगहणगिरिनिगुंजम्मि । भयतरलच्छो हत्यं वराहपोओ निलीयंतो ॥ 104 ॥ ताडियतुरियतुरंगो आयम्नागिट्ठलटकोदण्डो । मुयै य चंडं कंडं तस्स वहाए महावेसो ॥ 105 ॥ चलिओ य तयणुमग्गं पेच्छइ झाणट्टियस्स वरमुणिणो । चलणंतरम्मि पडियं नियबाणं, न उण तं कोलं ॥ 106 ॥ ताहे संभंतो 'अहो ! महापावो हं मणागं न पाविओ म्हि मुणिवहमहापावेणं' ति चिंतयंतो निवडिओ मुणिवरचलणेसु, खामिउं च पवत्तो । कहं ?25 'सयलजयजीववच्छल! कारुघ्नामयसमुद्द! ज्ञ्न्मुद्द्॥ धीरिमतुलियधराहर! खम-दम-समसार !जिय्मार्!॥107॥ पावेण मए मुणिवर ! अयाणमाणेण तुम्हमिह बसहिं । मुक्को वाणो किर सूयरस्स घायाय मूढेण ॥ 108 ॥ पत्तो वि पायमूलं न तुम्ह पीडावहो जमह जाओ । तं तुम्ह पभावाओ पावाओ सामि ! छुट्टो मि ॥ 109 ॥ इद्धी ! मणा न पडिओ अयसमहाकद्दमद्दहे रुंदे । आकप्पमणप्पाओ तुह माहप्पामो अन्जाहं ॥ 110 / / ता पसिय पसिय महरिसि! खमसु महं गरुयमेयमवराई । हुन्ति खलु मुणियतत्ता खमापहाणा महासत्ता ॥ 30 अहवा किं बहुएणं? खित्तो अप्पा मए तुहंकम्मि । समसत्तु-मित्त ! जं ते उचियं तं कुणसु एत्ताहे॥ 112 ॥ असमत्तझाणजोगा मुणिणो पडिउत्तरं अपावितो। सुठ्ठयरं परिभीओ पुणो वि भणिउं स्मारो॥ 113 ॥ 'भयवं ! किं न वियाणसि वसंतपुरसामियं ममं पावं ? / अकुणतो अणुकंपं नणु कंपं कुणसि मे जेण ॥ 114 ॥ 1 पुरिसोत्तिम जे विना ॥ 2 मग्गमग्गे ठाइ जे विना ॥ 3 आइना जे. ॥ 5 'प्पा अणजो हं जे विना ॥ Page #238 -------------------------------------------------------------------------- ________________ 130] पुरिसोत्तमरायपुरोहियस्स कविजलस्स पुष्वभवकहा । तेएण तणं व जणं दहति तुम्हारिसा खणरेण । सावेण खणेण सुराहिवं पि सग्गाओ टोलिंति ॥ 115 ॥ ता धरै नरो जीयं जाव भवंतो कुणंति कारुनं । ता गदहस्स कन्ना पडिहासइ सामिणो जाव । / 116 ॥ आसासेसि न संपइ जै ता मुणिचंद ! खंतिजोन्हाए । अबराहदाहविहुरो चयामि ता निच्छियं पाणे' ॥ 117 ॥ इय लल्लिपरो पडिपुनझाणजोगेण साहुणा भणिओ |'मा भाहि पुरिसपुंगव ! न रोसणो रिसिजणो होइ ॥ 118 ॥ आओवमाणपरिगणियपरजणा सत्तु-मित्तसमचित्ता । रूसन्ति नेव रिसिणो पगिट्ठदुढे पौद्वे वि ॥ 119 ॥ 5 तं पुण अदुट्टभावो अविहियपावो वि जायमणतावो । अन्नस्स वि कोवपयं न होसि, किं पुण जैजणस्स ? ॥ 120 ॥ नवरं सुण मम वयणं करिकन्नचलम्मि भोगसंजोगे । तरुणीकडक्खतरलम्मि जोव्वणे जीवियव्वे य ॥ 12 ॥ न खमं खणं पि रमिउं पावारंभेसु नरयहेऊसु । दीहाणुपेहिणो नणु हुन्ति सयाणा नयपहाणा ॥ 122 ॥ पेच्छइ दुद्धं मुद्धो मज्जारो न उण लौडयपहारं । एवं पात्रपसत्तो न गणइ नरयावइं मूढो ॥ 123 ॥ पुण दुल्लहं नराहिच ! मणुयत्तं होइ कुगैपत्ताणं । किं लब्भइ वररयणं पडियमगाहे सलिलनाहे ॥ 124 ॥ 10 परिगलै सययमाउं, अभिधावै मचुरक्खसो घोरो । ता चय पावपसंग नरिंद ! धम्मुजओ होसु ॥ 125 ॥ परिहरम पावमूलं पाणिवहं नरयनयरपौणपहं । सारीर-माणसाणं कुलगेहं दुक्खलक्खाणं ॥ 126 ॥ पियजीवियाण जीवाण जीवियं जे हरंति मुह्तिसिया। ते घोलिऊण घोति जीवियत्थे विसं घोरं ॥ 127 ॥ पावं करेइ मूढो जाण कए पुत्त-पुत्ति-पत्तीणं । ते हंति न ताणं नरयचिचिणा पच्चमाणस्स ॥ 128 ॥ चिट्ठतु ताव सयणा जो किर अच्चंतपोसिओ देहो । सो वि vilodRi मरणे रणे कुभिच्चो व्व नियमेण ॥ 129 ॥ 15 ता परलोयसहायं जल-थल-रण-दुग्गमग्गभयहरणं । पडिवज्ज महामै ! धम्मसामियं सव्वहा सरणं' ॥ 130 ॥ एवमाइमुणिमुहकुहरपझरंतपवरधम्मोवएसवारिसारणीपक्खालियकलिमलपडलो गंठिभेयाहियसम्मत्तपरिणामो पडिबुद्धो वीरंगयराया, पडिकन्नो सम्मत्तमूलाई पंचाणुव्वयाई, वंदिऊण य मुणिं कयकिच्चमप्पाणं मन्नमाणो गओ सट्टाणं, पवत्तो परिवालिउं सावयधम्मसमायारं । तस्स य राइणो जिणप्पिओ नाम सड्ढो अहिगयजीवा-'जीवो उवलद्धपुन-पावो उजुपनो कुग्गाहकलंकविमुक्कविमलबोहो मग्गाणुसारी मुणिजणबहुमओ य पैदिणमागम्म उववूहं 20 करेइ, कहेइ जिणसाहुगुणे, होइ जिणपूयाए सहाओ । तं च बहुमन्नै राया, पेच्छइ धम्मगुरुबुद्धीए । अस्थि य तम्मि नयरे उच्छन्नधण-सयणो सावयनिस्सासंपन्नसरीरवित्ती अपत्तभावसम्मत्तो मोहणो नाम आजीवगसावओ । तेण भणिओ जिणप्पिओ 'दंसेहि मं नरवैस्स, जेण तन्निस्साए निच्चिंतो धम्ममणुचिट्ठामि' त्ति । तेणावि साहम्मियवच्छलयाए निवेइए अंगीकओ राइणा निउत्तो जिणपूयाइकज्जसाहेज्जे । 'रायसम्मओ' त्ति जाओ सेसजणस्स वि गोरवट्ठाणं । / 25 अन्नया धम्मजागरियाजागरणाओ वीरसेणकुमारं रज्जारिहमवगच्छिऊण निचिन्नकामभोगेण चरणपरिणामोवगएण भणियी एस राइणा 'भद्द मोहण! उवलभाहि कहिचि कंचि धम्मायरियं, जेण तस्स समीवे संजमपडिवत्तीए समुत्तारेमि रुंदाओ भवसमुद्दाओ अप्पाणं' ति । तेणावि 'एवं' ति पडिवज्जिऊण 'न एयमंतरेण ममेस सुहासियासंभवो' त्ति भाविऊण लद्धावसरं सब्भावसारमिव भणिओ एस 'देव ! निरूविओ मए सओ परओ य न कोइ तहाविहो गुरू संपयं पलोइज्जइ, जं पहाणपोयमिवोवसंपज्जिऊण जणो संसारसमुद्दमुत्तरै, दुक्करं च समण- 30 तणं, जओ-पवणुद्धयधयग्गचंचलं चित्तं, विसयलोलाइं इंदियाई, चिरभत्थो दुपरिचओ पमाओ, एवं च ठिए न तीरंति धरिउं एगंतापमत्तमुणिजणाइन्ना अट्ठारससीलंगसहस्सा, एगाभावे वि सन्वेसिं तेसिमभावो सुए वधिज्जइ, 1 टरालंति जे विना । / 2 पुत्त-पत्ति-पत्तीणं जे विना ॥ Page #239 -------------------------------------------------------------------------- ________________ 180 पुहवीचंदचरिए नवमे कणयज्झय-जयसुंदरभवे [9. 131विराहियधम्माण य अणंतो संसारो, ता वरं गिहिभावे चेव सामाइयपोसहाइणा जहासत्ति धम्मासेवणं, न खलु मंचयाओ पडियस्स तहा पीडासंभवो जहा तुंगाओ गिरिसिंगाओ, एत्तो चेवाहं संसारभौबिग्गो वि न पचयामि' त्ति । एयमायनिऊण चिंतियं नरिंदेण 'अहो ! लोय-लउत्तरविरुद्वमंतिएहिं एसो संजमस्स एगंताणुवाएयत्तं ठावेइ, लोए ताव किसि-चाणिज-रोगचिगिच्छा-रिउविजय-गमणा-'ऽगमणाइसव्वकिरियासमुच्छेओ पसज्जइ सव्वत्थावाय5 संकासंभवाओ, लउत्तरे वि अणाइभवन्मत्थपमायाईहिं विग्यसंभवाओ मोक्खाभावप्पसंगो, पसिद्धं च जिणमए जैधम्माओ नेवाणसाहणं, ता किमेइणा सह विवाएण? जिणप्पियं चेव पुच्छामि परमत्थं । ति संपहारिऊण वाहरिओ जिणप्पिओ, निवेइओ निययाभिप्पाओ मोहणभणियं च । तओ मोहणमुद्दिसिय जंपियं जिणप्पिएण "भद्द ! सचं मोहणो सि, जो रायाणं संजमुज्जोयाभिमुहमेवं मोहेसि। तहाहि मुण किं कुणै चलं चित्तं ? किं वा ऐदुजओ करणवग्गो ? / किं व पमाओ पभवै ? साहसरसियाण धीराण ॥ 131 10 सज्झाय-झाण-तवमुट्ठियाण गुरुवयणविणयनिरयाण । न चलै पावेसु मणं भवभमभीयाण विरयाणं ॥ 132 ॥ उप्पाडिऊण गरुयं सोलंगाणं महाभरं सत्ता । मुंचंति न अद्धपहे सच्चपइन्ना महापना ॥ 133 ॥ न य खलणामेत्तेण वि भन्जइ साहूण हंदि ! सीलंगं । अवि य विमुज्झइ अणुतावसारपच्छित्तचरणाओ ॥ 134 जै कोइ कम्मदोसा वच्चंतो खलै मुत्तिमग्गम्मि । जुज्जइ न तदुद्देसा अपवित्ती तत्थ अन्नेसि ॥ 135 ॥ . . जै कह वि जाणवत्तं भिन्नमौन्नस्स नीरनाहम्मि । ता मा विसौ किमन्नो तत्थ नरो लच्छितल्लिच्छो ? ॥ 136 ॥ 15 जरिओ तिमो मूढो जै कोई महु-घयाई भोत्तणं । ता किं कयाइ केणै महु-घयभोगो न कायन्यो ? ॥ 137 ॥ गिरिसिहरपडणनाया जं पि निवारेसि संजमारुहणं । समभूमिसमं नृणं ता बहुमन्नेसि मिच्छत्तं ॥ 138 ॥ गिरिसिहरपडणनायं दिज्जइ चरणाओ परिवडंताणं । उववूह च्चिय उचिया चरणाभिमुहाण पुणरत्तं ॥ 139 ॥ चरणपडिवत्तिविग्धं कुणंति जे घडियकूडजुत्तीहिं । ते तिक्खदुक्खलक्खाण भउइणो हुति पैजम्मं ॥ 140 ॥ को तत्तो पावयरो? पडणीओ वा जिणिंदधम्मस्स? / उजुधम्मियाण जो भावपाडणं कुणै मूढप्पा ॥ 14 ॥ 90 अमंच भावपडिवनचरणो कंटग-जर-मोहसरिसविग्धेहि । खलिओ वि मुत्तिमग्गे लग्गइ नियमेण भणियं च ॥ 142 / / पडिबंधो वि य एत्थं सोहणपंथम्मि संपयट्टस्स । कंटग-जर-मोहसमो विन्नेओ धीरपुरिसेहिं ॥ 143 ॥ जह पावणिज्जगुणनाणओ इमो अवगमम्मि एएसिं । तत्थेव संपयट्टै तह एसा सिद्धिकज्जम्मि ॥ 144 ॥ इय चरणकौच्छाहं जो विनिवारेइ अलियजुत्तीहिं । पाराण वि सो पावो नेओ जिणधम्मपंडिणीओ ॥ 145 ॥ 'ने य दीसइ कोइ गुरू संपइ संसारतारणसमत्थो' / इयभूयनिन्हवाओ नजइ छन्नं पि मिच्छत्तं । / 146 ॥ चत्तघर-घरिणिसंगा वय-समिई-गुत्ति-संतिसंजुत्ता । तव-नाण-झाणफलिया दीसन्ति फुडं महामुणिणो ॥ 147 ॥ जयपयर्ड जैवग्गं न नियै मिच्छत्तछाइओ जीवो । न नियच्छइ जचंधो घड-पड-कडगाइ संतं पि ॥ 148 ॥ ता पडिकमाहि सम्मं सुंदर ! दुम्भासियस्स eyss। jai kira necchasi भमिउं भीमे संसाररनम्मि" ॥ 149 ॥ __एवमाइ जिणप्पिएणाणुसासिओ विरइयविविहवठ्ठत्तरपरंपरो गहिओ मोहणो महापडिनिवेसेण । 'पडिया30 राणरिहोऽत्ति उवेक्खिओ जिणप्पिएण, भणिओ य राया 'देव ! धन्नो तुमं जमेवमचंतदुल्लहं मुणिचरियमज्झ 1'तकरणाओ je0विना ॥ 2 जंच नि जे विना ॥ 3 भायणो जे.॥4क्द्दुच्छाई जे विमा ॥ 5 पडणीमो वे विना ॥6m इदी जे. ॥ 7 जयमगं खं1 ॥ Page #240 -------------------------------------------------------------------------- ________________ 153] पुरिसोत्तमरायपुरोहियस्स कविंजलस्स पुत्वभवकहा । 181 वसिओ सि, ता कल्लाणभाईणमेव एवंविहमणोरहो वि संभवै, ता पुज्जंतु ते मणोरहा देव-गुरुपायाणुभावेण, सहाओ एत्याहं पि देवस्स, समागओ य हिज्जो इह नयरे उवसमसिरिकुलहरं हरहास-कासकुसुमसमुज्जलजसपसरो सरणागयजंतुवच्छलो छलमच्छरुच्छेयदच्छातुच्छवयणवित्थरकुसलो सलक्वणपाणि-पायतलो धम्मो व्व मुत्तिमंतो जयकंतो नाम मुणिवई, तयन्तिए साहेमो समीहियं 'ति । तयणु पहढमुहपंकओ ऽतह 'त्ति पडिवज्जिऊण गओ गुरुवंदणवडियाए राया। सोऊण य असारयंजीवलोयस्स, अणिचयं जीविय-जोव्वण-धणाणं, अपरमत्थपेच्छित्तं पेमपरिणामस्स, उवादेययं च मुणिधम्मस्स, संवेगभावियमई वीरसेणकुमारारोवियरज्जभारो सद्धिं जिणप्पिएण मंति-सामन्तसेटि-सत्यवाहाईहिं पियपणइणीहि य पवनो विहिणा पन्चज्जं ति। अहिजिओ एगार्स्ण्गाई। 'विणीयविणओऽत्ति निउत्तो गुरूहि वेयावचे अज्जिणिऊण य महंतं पुनसंभारं, छठ्ठ-भट्ठमाइविगिट्टतवोणुट्ठाणनिद्ववियाणि? कम्मंसो जाओ महासुक्के मुरिंदो । जिणप्पिओ वि पत्तो तस्सेव सामाणियत्तं । सो वि वराओ मोहणो पडिनिवेसाओ विप्पडिवनो जईण जाओ छिद्दनेसी निरुवेइ पमायखलियाई, दट्टण 10 य सेह-मंदधम्माईणं करेइ गुरुगणावनवाय, विपरिणामेइ उजुधम्मिए, विसेसओ दाणसद्धिए । एवमसन्भूयभावणाहिं भाविऊण परमप्पाणं च अणालोइयपडिकतो तहाविहायंकसंपकपयट्टमहट्टज्झवसाणो कालं काऊण समुप्पनो विंझारने मायंगो, गहिओ वारिबंधप्पओगओ वणयरेडिं, उवणीओ हेडावणियस्स, तेणावि महुराहिवस्स, तेणावि 'सरोऽत्ति निउत्तो संगामेसु, निसग्गेण पडणीओ जैजणस्स । ___अन्नया पच्चासनौज्जाणे सोऊण सज्झायंते साहुणो भग्गालाणखंभो पहाविओ तयभिमुहं, 'कोहंधो ऽत्ति 15 पंडिओ अंतरखड्डाए, भग्गो अंगभारेण, वियारियं मोत्तियत्थीहिं कुंभयलं । तओ अमुहलेसापरिणओ मओ गओ रयणप्पहं । सहिऊण तत्थ दारुणवियणाओ to uncaTTo जाओ सेणपक्खी । तओ वि भरियपावभरो गओ वालगप्पहं । तत्तो वि उबट्टो सीहभावमणुभविऊण कूरकम्मोवज्जियनरयाऊ पाविओ पंकप्पहं । तहिं चाणुभविऊण वयणगोयरावकंताओ दुरंताओ वेयणाओ समुप्पनो सिरिघणनयरे कामदत्तवाणियगस्स वसुयत्ताए कंताए पुत्तभावेण, कयसुमित्तनामधेओ पवड्ढिउं पवत्तो । इओ य जिणप्पियसुरो सुराउयमैवाहिऊण पुन्नसेसेणोववन्नो तम्मि चेव नयरे विणयंधरधणड्ढनेगमस्स सुरमुंदरिसमहेलाए महेलाए सयलगुणवईए गुणवईए नीसेसलक्खणसंगओ अण्गो। सो वि निबत्तियगुणधरनामो संपत्तसयलकामो सुहि-सयणजणमणाभिरामो असंपत्तमणसंतावं पाविओ तरुणभावं । पुलभासेण य पीई तस्स सुमित्तम्मि सम्भावेण, इयरस्सावि कैयवेण । अभिरमंति य दो वि एगत्थ, 'अप्पधणो ऽत्ति लज्जइ नियतुच्छनेवस्थेण सुमित्तो, तहा वि गुणधरो सविसेसं तमणुवत्तै । अन्नया सकम्मवसएसु पंचत्तं गएसु जणणि-जणएसु लद्धाव- 25 सरेणेव अभिभूओ सो दालिद्दसत्तुणा, परिभूओ सयणेहिं, जाओ अवमाणभायणं सहवासिलोयाणं । अवि यचिंतानडिओ अवमाणपीडिओ गलियबुद्धिचेयनो । दालिद्दग्गिपलित्तो जीवंतमओ मओ पुरिसो ॥ 150 ॥ वजन्तो अनकहं अनकहं चेव कुणै एगग्गो । चिट्ठइ निचाउलओ निच्चाऽऽउलओ विहवहीणो ॥ 151 ॥ छंदमणुयत्तमाणो पियं भणतो वि विणयनिउणो वि। रामेइ मणो धणइत्तयस्स न कयाइ धणहीणो ॥ 152 ॥ लज्जइ छणम्मि, न मिलै महायणे अण्ग्भोग्निर्वेक्खो। 'सिरिहितो पुन्यमयाण निधणो दुकरं जियै ॥ 153 ॥ 30 1 णमेवं विह je0विना ॥ 2 पवडिउं अंजे विना ॥ 3 संपन्नस जे.विना ॥ 4संकेत:-" वर्जयनन्यां कथा भवकथामेव" ॥ 5 संकेत:-"निचाउलओ [निचाऽऽउलओ] ति चाउलाः-तन्दुलास्तद्रहितः नित्यमाकुलश्च" ॥ 6 siri hu~to खं1 / सिरिहंतो खं2 भ्रा.॥ 20 Page #241 -------------------------------------------------------------------------- ________________ 5 पुहवीचंदचरिए नवमे कणयज्य - जयसुंदरभवे [ 9.154 सो वि सुमित्तो सहवासिजणावमाणणोवणीयदीणभावो पुच्छंतो विचित्तदेसपौत्ति 'पेवसिउमणो' त्ति मुणिओ गुणधरेण, चिंतियं च 'मरणं खु सउस्सासं अणग्गिदाहो अनामओ वाही । अविसं घारणमंगे दालिहं होइ पुरिसस्स ॥ 154 ॥ विगो रोगो मुहं सहिज्जइ अद्विजोगो वि । निद्धणभावो पुण माणसालिणो दुस्सहो नृणं । / 155 / / इय दुस्सहदुहतत्तो पसिउकामो व्व एस मम मित्तो । सरमाणो व्त्र पसिद्धं सुभासियं सुंदरं एयं ॥ 156 ॥ पुरिसेण माणधणवज्जिएण अच्चंतझीणविहवेण । ते देसा गंतव्वा जत्थ सवासा न दीसन्ति ॥ 157 ॥ अनं च - 182 लज्जणयम महंतं ममात्रि मित्तो विसीय जमेवं । रयणायरकयसेवो किं नाम न सुत्थिओ होइ ? ॥ 158 ॥ दिज्जते उण वित्ते न याणिमो किं पि गुरुजणो भ्न्निही। एसो वि लहुत्तभया न गिन्हिही दिज्जमाणं पि । / 159 10 ता सहाओ गंतूण देसन्तरं करेमि धणज्जणं । एवमेसो वि अणवगयगरिमो समुद्धरिओ होइ । गुरुजन स विचित्तमन्ना न होइ' / त्ति संपहारिऊण भणिओ सुमित्तो 'मित्त ! अस्थि में दव्वमुवज्जिउं मणोरहो जै तुमं साहेज्जं पवज्जसि' / तेणावि कवडसीलयाए पडिवुत्तं 'जं तुममाणवेसि', चिंतियं च ' वच्चामि सममेएण, तओ हेर् मायापचेण समत्थं पि रित्थं गिन्हिस्सामि' त्ति । तओ कह कह वि मोयाविऊण जणयं भूरिभण्डभरियविविपवहणेहिं पयट्टो तस्सहाओ गुणधरो । अणवर15 यपयाणएहिं लंघिऊणाणेगदे से पत्ता एगं महाडविं । आवासिए य सत्थे कौगवसेण दो वि जणा पत्रत्ता वणमबलोइउं, पत्ता य उंबरतरुहेद्वा । तस्सरूवदंसणाओ पढियं गुणंधरेण 'सिसिरच्छाओ वि तुमे samamu~bara ! तुलौ कह तरू अन्नो ? / जं मूलाओ फलसंपयाए उवयरसि पहियाणं' / / 160 इयरेणावि 'अत्रो ! सज्जणगोहि व्व सीयला दुपरिचया य एयच्छाया, ता वीसमामो खणं' ति जंपतेण रैया पल्लवसेज्जा । निनो तदुवरोहेण गुणधरो । पवीइओ इयरो वि पत्तसाहाए । तओ मग्गपरिस्समाओ संतावो20 वसमाओ विस्सत्थभावाओ य उवागया गुगंधरस्स निद्दा । 'एस अवसरो' त्ति पलाणो तुरए गहाय इयरो । 'सबरेहिं गहिओ गुणधरो, ता पलायह पलायह' त्ति भणतेण पेल्लिओ णेण सत्थो अन्नमग्गेण । कवडसोएण पत्तियाविऊण परियणं पडिवनं भंडसामित्तं । 'अहो ! सयंवरा लच्छि' त्ति हरिसिएण चिंतियं च 'अवलोइओ म्हि अज्जं नूणं विहिणा सिणिद्धदिट्ठीए । आलिंगिओ म्हि कमलालयाए देवीए जं एवं ' ॥ 169 ॥ यदि समागमज्झदिणे सहस त्ति तदीयपावोदयचोइओ ब्व समुच्छलिओ कथंतजीहा करालजालामाला25 सहस्सालिंगियाणेगनगनिलीणदीणडज्झमाणकुलायविहंगविरुयरवाऊरियनहंगणो इओतओपलायंत रुरु-रोज्झ-सरहसंबर-वराह-मय-मयाहिव-जंबुय-वलीमुहपमुहवणय र विमुक्ककंदसद भेरवदिसायको फुडंतवेणुवणुच्छलन्ततडयडारकुब्वेवियसमत्तसत्तसवणविवरो सुजवणपरणपेलणावन्नमण पसराइरित्तवेगो महया वित्थारेणं भुवणं पिव गसिउकामो नवपाउस मेहमालायंतमहंतधूमपडलपिहियन हयलो महंतो दवानलो । तओ विमुक्कललकपोकारवो अवहत्थियजीवियासो अनोनाणवेक्खाए पलाणो सत्थियजणो सुमित्तो य । कयंतेण विय कवलियाई खणद्धेण दवग्गणा सयल30 जाण-वाहणारं । 'निव्भग्गसिरोमणि' त्ति चत्तो य भियगवग्गेण एसो मूढदिसायको तन्हा-छुहाभिभूयविग्गहो पविट्ठो गिरिकर्ड, दिट्ठो तस्संठियचिलाएहिं बद्धो अल्लचम्मेण । विन्नायतत्तेहि य विमुक्को तिरत्तावसाणे किच्छेण पाविओ वसिमं भिक्खावित्तीए पहिण्डिओ पुहैमण्डलं । 1 पवलियमणो je0, पषिसियमणो 1 भ्रा0 ॥ 2 अहो ! स' je0 विना ॥ 3 स्स निण्दा। 'एस je0 विना ॥ For Private Personal Use Only Page #242 -------------------------------------------------------------------------- ________________ 168] पुरिसोत्तमरायपुरोहियस्स कविंजलस्स पुव्वभवकहा । 183 ___io य सो गुणधरो तहाविस्सत्थपमुत्तो दिवसंते दिट्ठो तयासन्नपल्लिनाहेण मिगयागरण सेहरेण, चेयाविऊण पुच्छिओ पौत्तिं । तेणावि साहिऊण जइट्ठियं 'कहिं पुण सुमित्तो ? त्ति सवियक्केण सदुक्खं भणियं 'अवि दिट्ठो तुब्भेहिं इह पएसे मम वीयसरीरभूओ सहायपुरिसो ? / पल्लिबैणा वि 'ण दिट्ठो, तहा वि मम भिच्चा लहुं लहिस्संति तप्पउत्तिं सत्थवुत्तत्तं च, एह ताव पल्लिं' ति भणंतेण सगोरवं नीओ नियपल्लिं । कयं न्हाण-भोयणाइवच्छल्लं, विसिगोट्ठीए वोलिया रयणी । ताव य निवेइयं पल्लिवइणो निउत्तपुरिसेहिं जहा 'तकालमेव तुरन्तो 5 पउत्थो सो सत्थो, न य निरूविओ को वि कहंचि औन्नपुरिसो' ति । तओ ऽकिमेयमसंभावणिज्जं ?' ति अणप्पवियप्पाउलमणो भणिओ गुणधरो सबरेसरेण 'अज्ज ! मा विसायं गच्छ, जो सत्तसारा तुम्हारिसा न सिरीए मुच्चंति । पढियं च वसणागमि न विसाउ मणि, विहवि न थड्ढिम जाई । कुढि लग्गी संपय सरै, साहसरसियह~ ताहं ॥ 162 ॥ अमं च-वीरपुरपत्थिओ तुम, सत्थो य तत्थ गिरिपरिरएण चिरेण पहुप्पिही, भवंतं पुण पयमग्गेणाणागयमेव 10 तत्थ पहुत्तं क्रीहामि॥ भणियं गुणधरेण वि 'निकारणवच्छले सुबंधुम्मि । तै सन्निहिए सज्जण ! को अवगासो विसायस्स ? ॥ 163 ॥ अवि य संसारविसमविसपायवस्स अमयप्फलाई एयाइं । अंगुट्टियगेयं सुयणसंगमो अवसरे पढिय' / / 164 ॥ पल्लिवइणा पवुत्तं 'सुंदर ! वणसावयाणमम्हाणं । सारा-'सारावेईण केरिसं नाम सुयणतं?' / / 165 ॥ 15 गुणधरेण भन्ना 'विसहरसिरे वि वुत्थं विसहरणं किं न होइ मणिरयणं ? / अंगुट्ठियगुणनिहिणों ठाणं सुयणस्स किं हरै? ॥ 166 ॥ __ इय सुयणसमुचियालावसंकहापम्हुसियमणपीडं धरिऊण केइ दियहे विओयभीरुणा विसजिओ पल्लिवइणा समप्पिऊण सयसहस्सवेहिरसपडहच्छं तुंवयं, भणिओ य 'अज्ज ! अत्थलालसो तुमं ता गिन्हाहि एवं दिट्टपञ्चयं महारसं । अवि य 20 तौ-तार-तम्ब-कालायसाण छिक्काणमेयले सेण । जायै कंचणभावो सहस ति किलेसविरहेण ॥ 167 / / जै कह वि दिव्वजोगा न मिलै सत्यो तहा वि सुविसत्थो । एएण धणसमिद्धिं सुहेण संपाउणेज्जासि ॥ 168 ॥ एवं भणिऊण पच्चैयसहाएहिं पेसितो वीरपुरं गुणधरो । सो वि सबराहिवसोजनावज्जियमणो पत्तो तत्य, ठिओ विट्ठदेवजुम्नवाणियगमंदिरे पैदिणं सत्थमग्गावलोयणवावडो चिट्ठइ । अभया सुमित्तो वि छुहा-परिस्समाइसुसियमलीमससरीरो दुइंसणीयसेहरत्तमणुहवंतो समागओ गुणधरासने, 25 न य पञ्चभिन्नाओ गुणधरेण । सो वि 'न एयं विणा भोयणसंपत्ती vi'tti पायडियकवडनेहो तं कंठे घेत्तण परुनो । सद्देण परिभाय समासासिओ गुणधरेण, पुच्छिओ वुत्तंतं । तेणावि परिकप्पिऊण निवेइयं घग्घरसरेण "तया तुइ निदासुहमणुहवंतस्स सहस त्ति पुक्करियं सत्थिएहिं, तओ निदामुहविधायभयाओ भवंतमबोहिऊण पहा. विओ म्हि तोहुत्तं, ठूण सबरघाडीए लूडिजंतीओ सत्थविलयाओ भंडवक्खरं च पजुज्झिओ म्हि सकुलपुत्तो सबरेहिं सद्धिं, देव्यवसएण पाडिऊण कुलपुत्तए बद्धो हं तेहि, नीओ नियपल्लिं । विभाइयाइं कयाणगाई, समीहि- 30 याइरित्तवित्तसंपत्तीए पारद्धो अकालच्छणो । तओ तेसिं पमत्ताणं पडिया वैरिधाडी, पवत्तमाओहणं, पलाणो पल्लिजणो, अहं पि लद्धावसरो पलाइऊण समागओ पडिपहेण, भमिओ भवन्तमग्निसंतो सयलमरकं, न य कत्थइ 1 च जुज्मियो जे विना ॥ Page #243 -------------------------------------------------------------------------- ________________ 184 पुहवीचंदचरिए नवमे कणयझय-जयसुंदरभने [ 9. 169उवलद्धो सि । तओ ऽकयाइ बीरपुरं गओ भविस्सइऽति संभावणाए आगच्छमाणो पुव्यपुनेहिं एस मिलिओ म्हि नियबंधुणो" ति । गुणधरेणावि 'भोय ! सुहं गिहे निवसंतो मए पाडिओ सि किलेसगहणम्मि, सुंदरं तु एयं जं जीवमाणो मिलिओ सि' त्ति समुल्लवंतेण नेऊण गिहं काराविओ सरीरटीं, सिट्ठो रसलाभावसाणो सेहरसंपओगवैयरो, साहिओ पोगविही, भणिओ ऽमा विसायं गच्छ, लहुमिओ भंड-वाहणाइ सविसेसं संपाएमोऽत्ति । 5 इयरेणावि वंचणुज्जयमइणा भणियं 'एयं चेव वहामो, किमन्नभण्ड-पाहणाडंबरेण ? सुहं 'गिहे क्न्न्य्मुप्पाइज्जि। गुणधरेण भणियं 'सच्चमेयं, किंतु लज्जिज्जइ सामग्गिरहिएहिं सदेसं विसंतेहिं । इयरेण वुत्तं 'जै एवं ता इहेव रसतुम्वयं चिट्ठौ, केइ दिणे पेच्छामो देसंतराणि, न नज्जइ कयाइ पुण गिहाओ निग्गमो hoi'tti। तयणुरोहाओ देसदसणकउगाओ य पडिवनिमेयं गुणधरेण । तओ अकहियपरमत्थयं तुंबयं नासयं समप्पिऊण जुनसेट्ठिणो निग्गया नगराओ, पहिण्डिया पुहिम्न्न्द्द्ल्ण्। ताहे 10 सुमित्तकुमित्तो ऽन ममेयम्मि धरमाणे तं रसतुम्बयं थिरं होइ, ता कहंचि वावाएमि एवं 'ति कयाभिसंधी तहा विहमुवायमलभंतो भणइ 'मित्त! वच्चामो तामलित्ति, अवगाहेमो भगवंतं रयणायरं' ति। तओ गुणधरो ऽकहमेयं नीविं विणा घडै ? अहवा न कायव्यो तुह वयणभंगो, ता पेच्छामो ताव वेलाउलं' ति भणंतो पत्तो तामलित्तिं । समागयाणि य तत्थ तम्मि दिणे कडाहदीवाओ पवहणाई, गया कउगेण ते तत्थ । 'भदागी' ति बहुमनिओ जाण वत्तसामिणा गुणधरो, भणिओ य 'गिन्दाहि उच्चत्ताए सन्चभंडमेत्तियमोल्लेण' / अणुकूलसौणवलाओ पडिवनं 15 गुणधरेण, भणियं च 'इओ परं अहमेव भंडसामी, तुन्भे उण मोल्लसामिणो' त्ति। 'ठिया सर्टि' त्ति तेहिं वुत्ते समागया पंचौलिगा महानेगमा y। 'को एत्थ सामिओ?'त्ति पुच्छिए दाविओ बहणसमिणा गुणधरो । तओ पंचौलिगेहि निरूवियाई कयाणगाई, कओ सुंकपरिच्छेओ; ठविओ अग्यो, गहियं महाजणेण सव्वभंडं, जाओ लाभो गुणधरस्स दोणारकोडी । 'पढमदंसणे चेव तुट्ठो णे तरंगिणीनाहोऽत्ति जंपिरेण पसाईकया सा सुमित्तस्स । तहा वि सो तदु वरिं अपीइपरिणामाओ रसलोभाओ य पभणियाइओ ऽएयाए नीवियाए गिन्हिऊण परतीराचियं भंडं वच्चामो 20 चीणदीव ति । तओ ऽमहिच्छो एस न एत्तिएण संतुस्सइ, कायन्यो य मए एयस्स इच्छाइरित्तवित्तसंजोगोऽत्ति भाविरेण गुणधरेण कया संजत्ती, पेल्लियं पसत्थवासरे जाणवत्तं । तओ पेच्छंता महामच्छपुच्छुच्छालियलोलकल्लोलपणोल्लियुत्थल्लकुंधरुज्जोइयजलुप्पीलं जलकरिकराहयहयहेसारवुत्तत्थनर-नक्कचक्कसंकुलं, पाउसं व समुच्छलियर्पणघोसं, महानरिंदसेन्नं व घणडिण्डीरपिंडपण्डुपुंडरीयं, नंदणवणं व बहुवि(मोहसोहियं, महामुर्णि व अणिट्ठसंख संगयं, भुयंगभोगं व विसालं नीरनाहं थेवदिणेहि य पत्ता समीडियदीवं । तत्थ य लग्गो संववहारो, विद्वत्तं 25 मणोरहाइरित्तं वित्तं । तओ गहियपडिभण्डा पयहा पडिपहेण । तओ लंघियपाए पारावारे ऽअन्ज पूएमि एएण जलनिहिं 'ति निच्छियमणो ठिओ सुत्तजग्गिरो गुणधरं काइयाकए जाणवत्तपेरन्तमल्लियन्तं परिवालिन्तो सुमित्तो । तओ मज्झरत्तसमए सुमिणे काइयाकरणनिविटं तं दट्ठण दरविगयनिदो समुट्ठिऊण पवत्तो तं पेल्लिङ, आवेसवसेण य नीसाहारो निवडिओ नीरनिहिम्मि, न लक्खिओ भियगेहिं । पहाए तमपेच्छंतो उचिग्गो गुणधरो, विलविउं च पवत्तो । अवि य 1 भाइ! सुई जे विना ॥ 2 गहे जे विना ॥ 3 'उच्च क' इति गूर्जरभाषायाम् ॥ 4 संकेत:-" कुंधु(घ)र ति मत्स्याः " / "लघुमत्स्याः " खंरटि. ॥ 5 सङ्केतः-" धनानां-मेघानां घोषः, घनश्चासौ घोषश्च" ॥ 6 सङ्केत:-"पुण्डरीकाणिअत्राणि, पुण्डरीकाश्च-जलव्याघ्राः" ॥ 7 सङ्केतः-" विद्रुमाः-विशिष्टा द्रुमाः, विद्रुमाणि c-प्र्वालानि"|8 सङ्केत:-"न इष्टं संख्यसंग्रामः सङ्गतं च-सं(स)ख्य केनापि यस्य, अनिष्ठेश्च-अनन्तैः शंखैः सङ्गतम् " ॥ 9 सङ्केत:-"विसालं ति विषयुक्तं विस्तीर्ण च" ॥ Page #244 -------------------------------------------------------------------------- ________________ 195] पुरिसोत्तमरायपुरोहियरस कविंजलस्स पुब्वभवकहा । 185 "हा ! केण कयं पावं ? अवहरिओ केण वल्लहो मज्झ ? / हा ! कस्स मएऽवकयं ? निकारणवेरिओ को मे ? ॥ 169 ॥ इदी ! विहिणो ललियं पियमाणुससंगमं जओ काउं । एवमयंडे चण्डो विओयदण्डो को मज्झ ॥ 170 ॥ 'काहामि लहुं सुहियं मुहियं सुहियं ति लालसावसओ । हा! कह मए महन्तो कओ अणत्यो समित्तस्स? ॥ 17 ॥ हा हा ! न जए जुत्तो आसाबंधो जणस्स तणुओ वि। पहवंते बलवंते दड्ढकयंते देयावंते ॥ 172 ॥ मित्तसिरीदंसणओ नयणाण मुहासियं किर करिस्सं । नवर दुरंतो दाहो सोयानलजोगओ जाओ ॥ 173 ॥ / मित्तविउत्तो वयणं कह दाइस्सं सवासिलोयस्स? / ता पि अन्ज सज्जो जलहिं सरणं पवजामि" ॥ 174 ॥ इय विविहं विलवंतो खिविउमणो जलनिहिम्मि अप्पाणं । कह कह वि वारिओ परियणेण एवं भणन्तेण ॥ 175 "संजोगाओ विओगो होइ, विओगा पुणो वि संजोगो । संसारघडीजन्ते जियाण तुम्बा-'रयाणं व ॥ 176 ॥ विहुरे वि गया धीरा पयंगपडणं कुणन्ति न कयाइ । 'जीवन्तो भद्दसए लहै' त्ति जणप्पवायाओ ॥ 177 ॥ मरणम्मि धुवो विरहो, जीवंताणं तु घडै जोगो वि । संघडण-विहडणावावडस्स विहिणो निओगेण" ॥ 178 ॥ 10 ऐमोहिओ वि भियगेहि बोहिओ सो मओ न खलु तैया । अणुमरै जए को वासुपिए वि गए परामुत्तं 1 ॥ सोयंतो अणुसमयं पत्तो सो तामलित्तिमचिरेण । उत्तारिऊण भंडं गवेसिउं मित्तमारद्धो ॥ 18 ॥ मुइरं पि गविट्ठो जलनिहिस्स तीरेसु जाव न वि दित्त्त्थो। ता सो विसायविहुरो चलिओ सत्येण नियनयरं ॥ 18 ॥ वीरपुरं संपत्तो गोरविओ जुन्नसेविणा धणियं । दाऊण रसमसेसं तस्स निरीहस्स मड्डाए ॥ 182 ॥ उप्फालियसत्तगुणं सत्तगुणं मूलनीवियं काउं । पत्तो सिरिधगनयरं खेमेण गुणधरो तुरियं ॥ 183 ॥ 15 जाओ य महाणंदो बधवलोयस्स तस्स आगमणे । नयरे वि साहुवाओ पोसिओ सबलोएण ॥ 184 ॥ मिलिओ वि बंधवाणं कयसकारो वि नायरजणेण । विदै गुणधरो न हि रैं विओए वयंसस्स ॥ 185 ॥ न वणे न जणे न धणे न पेंच्छणे न च्छणे मुहिगणे वा । रमै मैमोहिओ सो मित्तविउत्तो मुहुत्तं पि ॥ 186 ॥ अनदिणे उज्जाणे कारुनाओ सुहम्मरिसिणा सो । नाणनयणेण निउणं पलोइओ चोइओ एवं । / 187 ॥ 'परितप्पसि मित्तकए कीस तुमं सोम ! नेहमयमूढो । मित्ता-'मित्तसरुवं जहट्ठियं किं न लक्खेसि ? ॥ 188 ॥ 20 अन्नो सो नणु मित्तो जेण सहारण निच्च्क्य्र्क्खो|प्त्तो सि नेव निदणं तेण कुमित्तेण सह भमिरो' ॥ 189 ॥ तो ऽकहं सो कुमित्तो? को वा मए सद्धिमवरो परिभमिओ? त्ति सवियक्केण 'na'nahApAI मुणिजणो' त्ति संभावणाए समुप्पन्नजिन्नासेण सविणयं बंदिऊण पुच्छिओ णेण मुणी परमत्यं । तेणावि से जिणप्पिय-मोहणाइपुन्चवैयरमुप्फालिऊण निवेइओ सब्भावोऽजं वीरंगयराया पव्वजानिच्छिओ कओ तुमए । आसी समच्छरो तं तुमम्मि एसो तया काले ॥ 190 ॥ 25 साहम्मिओ त्ति बाढं मेत्तीभावो इमम्मि ते आसि । तेण तै मच्छरी सो, तुह मेत्ती तम्मि ई जम्मे ॥ 191 ॥ मुक्को सि वणे घोरे तेण तुमं निग्धिणेण सुहसुत्तो । जलहिम्मि वि पक्खिविउं समिच्छिओऽणज्जचरिएण ॥ 192 जम्मंतरमुकयजिर्णिदधम्ममित्ताणुभावओ नवरं । पुट्ठो सि खणं पि न आवयाहि, पत्तो सि सुहरिद्धिं ॥ 193 ॥ अवि यरणे वणे वैरिगणाण मज्झे, दहे पहे साव्य्स्ण्पोगे। रुद्दे समुद्दे जलणे जलन्ते, रक्खेइ जंतुं खलु धम्ममित्तो । / 30 जग्गइ सुपसुत्ताण वि, अलसाण वि उज्जमी सया धम्मो । रक्खइ य अप्पमत्तो पमत्तचित्तं पि नियमेणं । / 195 ॥ 1 संकेत:-"सुहियं सुहियं सुहियं ति सुहृदं सुष्ठुहित सुखिनम् । लालसा-इच्छा' ॥ 2 संकेत:-"दयावंते ति दयया वान्त्ः-त्य्क्त्ः"॥9॥ 3 संजोगओ je0विना ॥ 4 "प्रतिपादितसत्त्वगुणम्" खं1टि. खरटि0 ॥ pu0 24 Page #245 -------------------------------------------------------------------------- ________________ 186 पुहवीचंदचरिए नवमे कणयज्झय-जयसुंदरभवे [ 9. 196ता सुंदर ! मित्तसिरोमणिम्मि धम्मम्मि कुणसु पडिबंध । किं तेण कम्मगुरुणा मुइसंगाजोगमित्तेण? ॥ 196 ॥ आजीविगाभयाओ जैजणगुणनिन्हवं कुणतेण । बद्धममुहाणुबंध मिच्छत्तं तेण मूढेण ॥ 197 ॥ कुणमाणेण पोसा अवधवायं जईणमणवरयं । दुभाम-गोयपमुहा अणुबद्धा अमुहकम्मंसा ॥ 198 ॥ भमियव्यमणेण चिरं भवन्नवे नरय-तिरियजोणीसु । मणुएमु वि दुह-दालिद-रोग-सोगाइतविएण ॥ 199 / / एत्तो चिय सो तुमए सब्भावसिणेहनिब्भरेणावि । न हि सक्किओ वराओ मुइसंपयभायणं काउं' ॥ 20 ॥ ___ एवं च ओहिनाणिमुणिणा पवेइए साणुक्कोसमाणसेण भणियं गुणधरेण 'भयवं ! सायरमरणाणंतरं कत्थ सो वराओ उपवनो ?' त्ति । मुणिणा भणियं 'सो तया जलतरंगरंगंतविम्गहो, अंछविअंछीकीरमाणो कूरजलयरेहि, नियासमिक्खियकारियाणुतावी, संभावियमहावराहेहिं वाऽसुहकम्मरायभडेहिं मोयाविऊण देहगेहं छूटो सागेयनगर वासिदुग्गयधेज्जाइगेहिणीकुच्छिकुडिच्छगुत्तीए महापावो ति, तत्थ धरिओ वरिसमित्तं, तओ नयणहरणपयंडइ0 डंडेण दंडिऊण निच्छूढो किच्छेण, तत्थेव कयकेसवनामो खसु-खास-कच्छु-अच्छिरोगाइवेयणाविहुरो जणणि-जणयजणिउम्वेवो संपयं परिवड्ढइ' ति। सोऊण तस्स पावस्स परिणइं जणियमाणमुकंपं । वेरग्गभावियमणो गुणधरो भवभमुभंतो ॥ 201 / / मोयाविऊण जणए मुणिणो तस्सेव पायमूलम्मि । पडिवन्नो सामन्नं भवकंदुद्दलणकोदालं ॥ 202 ॥ सम्ममहिज्जियमुत्तो सम्मं सच्चरणकरणगुणरसिओ । पत्तो य सरिपयविं गुरुजणपायप्पसाएण ॥ 203 ॥ 15 सो हं संपइ इहई समागओ तुम्ह बोहणनिमित्तं । अक्खायं च तुहेयं पुवकयं के सवदियस्स ॥ 204 ॥ वीरंगओ वि राया चुओ तो सत्तमाओ कप्पाओ । जाओ सि महाराओ तं नरवै ! एत्थ नयरम्मि ॥ 205 ॥ गुरुवेयावच्चकयं भोगफलं सग्गभुत्तपरिसेसं । चिरमुवभुत्तं तुमए संपइ कीरौ पुणो चरणं ॥ 206 ॥ ___ इय वज्जरिए गुरुणा जाइं सरिऊण जायसंवेगो । कयपंचंगपणामो पुरिसोत्तमपत्थिवो भणइ ॥ 207 ॥ 'साहु महायस ! पडिवनपालणे तं सि निच्छिउच्छाहो । ज मह विबोहणत्थं इहागओ सरियसंकेओ ॥ 208 ॥ 10 ता एस रज्जमज्जेव वज्जिङ निजिउज्जिय्भ्वासो। तुह पयमूले पहु ! पन्चयामि काऊण करणिज्जं ॥ 209 ॥ एत्थंतरे सुमरियजम्मंतरवैयरेण भणियं कविंजलेण 'मुट्ठ दिनो ममावि भगवया भववियडागडे निवडमाणस्स हत्थावलम्बो, ता दिट्ठदुन्नयफलो संपइ अहं पि अंगीकरेमि मुणिचरिय' ति । पुणो पुच्छियं पुरिसोत्तमेण 'केरिसं पुण कविंजलेण दुनयफलं दिह?' ति । गुरुणा भणियं "एसो वि वराओ उज्जुयसहावो पडिवनाणुच्चओ सामाइयपोसहोववासाइकिरियारूई पडिवनवम्भचेरो 25 वसंतौरे चेव सिवदेवो नाम सावओ आसि । 'अपरिणयजिणवयणो ऽत्ति मोहिओ तया मोहणेण । तओ अवहीरियमुणिजणवंदणाइविणओ परिवडियवत्था-'ऽसणाइदाणपरिणामो विराहियसम्मैंसणो असावगो सावगाभिमाणी अणालोइयपडिक्कतो मरिऊण जइअवन्नोवज्जियनीयागोया-'सुहनामकम्मंसो उववनो किब्बिसियवन्तरो । दोहग्गकम्मोदयाओ निद्धाडिओ महिड्ढियवंतरेहिं मणुयलोयमसाणाइसु जीवियमैवाहिऊण पत्तो चंपाए चंडालभावं । तओ वि जीवघायाइपावभरभारिओ धूमप्पभाए नेरइयत्तमणुभविय जाओ एस क्विण्ज्लो। पीई य एयस्स केसवम्मि, 30 अओ तन्वयणेण सिदिलिऊण कुलक्कमागयं परलोगाणुढाणं लग्गो एस नाहिय्वाए। 'उज्जुसहावाओ न तिव्वमिच्छ तमुवज्जियमणेणं' ति जाइं सरिऊण पडिबुद्धो संपयं । केसवो उण तिव्वाभिनिवेसदोसओ चिरं भवाडवीए परियडिस्सइ त्ति । अवि य 1 अच्छवियच्छीकी je0 ॥ 2 पुरिसोत्तिमेण जे विना ॥ 3 भाविओ zrA0 ॥ Page #246 -------------------------------------------------------------------------- ________________ 234] पुरिसोत्तम-कविंजल-कणयझय-जयसुंदराणं पव्वज्जागहणं । 187 सम्भावेण वहंति संजमभरं जे भत्तिए सत्तिए, नाणुज्जोयतवोविहाणविहिणा तित्थुन्नईकारिणो । कुव्वन्ता सुमुणीण ताणमणिसं हीलं महावालिसा, अप्पाणं नरयानले मुहु मुहुं पाडिन्ति मूढा मुहा । / 210 कामा-'रम्भ-परिग्गहग्गहपरा भोगोवभोगत्थिणो, जे वम्भव्ययधारिणो मुणिवरे हीलन्ति मोहाउरा । ते काणं-'धय-कुंट-मंट-बहिरा दालिदिणो रोगिणो, संसारे सुइरं सरन्ति सययं हीलिज्जमाणा ज्ञ्ने॥211 अन्नाणंधा एवं नरवर ! जिणसासणं पि लहिऊण । मजन्ति भवसमुद्दे अणोरपारे दुहालिद्धा ॥ 212 ॥ ता पत्तविवेगाणं अणेगविग्याउलम्मि संसारे । सत्ताण चरणकरणे समुज्जमो सव्वहा जुत्तो" ॥ 213 ॥ इय सुणिय मुणियतत्तो संवेगमणुत्तरं समणुपत्तो । पुरिसोत्तमनरनाहो जाओ चरणे ददुच्छाहो । / 214 ॥ तओ पुरिसचंदं कुमारं नरिंदपए निरूविऊण कविजलपमुहपहाणपरियणेण समं पवनो समणभावं, जाओ जहुत्तकारी उज्जयविहारी महामुणि त्ति। अह कणयज्झयराया सौं दठ्ठण ताण चरियाई । विम्हियमणो मुर्णिदं वंदित्तु कयंजली भणइ ॥ 215 ॥ 10 'जयसुंदरं कुमारं रज्जे ठविऊण तुम्ह पयमूले । एस पवज्जामि अहं पि उत्तमासेवियं चरियं ॥ 216 ॥ तं पडिभणइ murNido bhviyNbhoruhvibohdivsiNdo| 'जिणमयकयभसलाणं जुत्तमिणं चेव कुसलाणं ॥ 217 ॥ . चोज्जमिणं जं रज्जे रज्जति भवारिसा मुणियतत्ता । बालोचियधूलिघरुल्लएहिं छेया न हि रमन्ति । / 218 / / पुबज्जियसुकयाणं रज्जे को नाम तुम्ह पडिबंधो ? / न कुणंति कोडिधणिणो कुवलय-चणएहि वाणिज्ज ॥ 219 ॥ . उत्तमतवारिहाणं छज्जइ रज्जट्ठिई न तुम्हाणं । रेहंति कयाइ न जच्चहीरया रीरियाहरणे ॥ 220 ॥ 15 छज्जइ जणो पबुद्धो पसाहिओ संजमेण परमेण । सोहै सरएण अखंडमण्डलो पुनिमायंदो ॥ 221 / / ता सव्वहा न जुत्तो मुहुत्तमेत्तं पि संपइ पमाओ । लोए वि पयडमेयं-तुरिओ धम्मस्स गैमग्गों ॥ 222 ॥ iya muNivaiNA''Natte rAyA vddddhnttivvsNvego| 'भयवं ! तह' त्ति भणिऊण पमुइओ पडिगो कडयं ॥ 223 ॥ सामन्त-मन्तिमण्डलपुरओ जयसुंदरो वरकुमारो । तो तेण इमं वुत्तो ऽवच्छय ! पडिवज रज्जधुरं ॥ 224 ॥ ऐयं पुण उत्तमपुरिससेवियं मुत्तिपुरवरीपयविं । गिन्हामि गुरुसमी- दुरियंतकरि महादिक्खं ॥ 225 ॥ 20 पडिभणइ तं कुमारो ऽकिं जुत्तं उत्तमाण पियबंधुं । छोढूण गुत्तिबंधे पलायणं अप्पणा तुरियं ? ॥ 226 ॥ जै सावज्जमणज्जं रजं वजेह सामि ! किर तुन्भे । अम्हे वि कह रमामो इमम्मि काराहरागारे? ॥ 227 ॥ गुरुवयणमुणियनिग्गुणभवस्सहावाण देव ! अम्हं पि । न रमै मणयं पि मणो खणं पि विसयामिसे पावे ॥ ता किं बहुणा ? पहुणा सहिया सहियाय उज्जमिस्सामो । अम्हे वि, न कज्जमवजहेउणा पावरजेण' ॥ 229 / / नाऊण निच्छयं से राया कणयज्झओ कणयकेउं । नियतणयं अहिसिंचइ रज्जे तुरिओ चरणकज्जे ॥ 230 ॥ 25 काऊण जहाजुत्तं माणं सामन्त-मन्ति-पत्तीणं । विच्छड्डेण सुवड्डेण बंधवा दो वि पन्चइया ॥ 231 ॥ राया वि कणयके ऊ वयगहणमहामहं विहेऊण । तेसि कयवंदणो विरहविहुरिओ नियपुरि पत्तो ॥ 232 ॥ ते दो वि महासत्ता वियसियवत्ता समुल्लसियगत्ता । गुरुजणविणयपवत्ता महामुणितं लहुं पत्ता ॥ 233 ॥ अवि यसिद्धं सिद्धंततत्तामयममयमणा अप्पमत्ता पियंता, चित्तं चित्तं पवित्ता सम-पसमपरा सत्तवं sNtvNtaa। 30 सत्ता सत्ताण ताणे हियविहियविऊ वीयरागेक्कराया, संताऽसंता सुकिच्चेऽकलिलकलिलया सच्चरित्तं च्र्न्ति॥234॥ हेमंते निति रत्तिं वसणविरहिया काणणे कंदरे वा, आयावंते सुतत्ते पुहै-सिलतले गिम्ह्म्ज्झ्न्ह्काले। 1 'बदर" खं1टि* खंरटि0 ॥ 2 वीतरागैकरागौ सन्तौ सुकृतेऽश्रान्तौ दुर्भद्यकलिलवरहितावित्यर्थः ॥ Page #247 -------------------------------------------------------------------------- ________________ 5 हवीचंदचरिए नवमे कणयञ्झय-जयसुंदरभवे दोण्हं देवलोगगमणं । [ 9.235-39] वासारते सुगुत्ता गिरिगुहकुहरे ठन्ति संलीणकाया, झायंता वीयरायं सिवपयमुहयं सिद्धिबद्धाणुराया ॥ 235 ॥ कमलविमलचित्ता कोईचंद सोमा, तरुणतरणितेया निब्भया केसरि व्व । सलिलनिहिगभीरा खंतिजुत्ता महीना, समणगुणमणीणं पाविया से निहित्तं ॥ 236 ॥ तवखवियसरीरा सेलरायग्गधीरा, गरहियाइयारा पत्तसामन्नपारा । अणसणथिरचित्ता देहगेहं रहित्ता, विजयवरविमाणं ते गया पुनठाणं ॥ 237 ॥ सद्दे य रूवे रस-गंध-फासे, अणुत्तरेऽणुत्तरपुन्नजोगा । संवेयमाणा गयकामकामा, कालं वयंतं पि न ते मुणंति ॥ 238 ॥ ईसा विसाएहिं मणे अपुट्ठा, संपन्नसव्विंदियकामियत्था । बत्तीसईसागरनामधेयप्पमाणमाउं विगमिंसु तत्थं ॥ 239 ॥ ॥ इय पुहइचंदचरिए कणयज्झयरायरिसिचरियं नवमं भवग्गहणं समन्तं ॥ [ ग्रन्थाग्रम्-601 ] 188 1 गणंति je0 1 ॥ Page #248 -------------------------------------------------------------------------- ________________ [ दसमो कुसुमाउह-कुसुमकेउभवो] जयह जिणपायपउमं विमलंगुलिपंतिपत्तरेहिल्लं । जम्मि निलीणा पाविति निव्वुइं भन्नभमरोहा ॥ 1 ॥ अह अत्थि सुत्थदोणयतरुणंगणगेयखित्तचित्तेहिं । मयजूहेहिं समंता पए पए मण्डिउद्देसो ॥ 2 ॥ देसो देसंतरगिज्जमाणगयमाणगुणगणो विउलो । अंगा नामेण अचोर-मारि-परचक्कभयसंगो ॥ 3 ॥ गामा नगरागारा, नगरागाराणि गामरुंदाणि । नगराणि हरंति सिरिं अमरावै-जक्खनयरीणं ॥ 4 ॥ ठाणे ठाणे वियरिज्जमाणदाणेहिं तह निवाणेहिं । पाहेय-नीरभाराविउणो पहिया सुहीयंति ॥ 5 ॥ पत्तलक्षणेसु जत्थ य समियसमा गीयगाणवक्खेवा । न येणंती पयाणखणं पंथियसत्था सुवीसत्था ॥ 6 ॥ तुंगगिरिकूडमौडो सरकुंडलमण्डिओ नईहारो । हरै हिययं जणाणं महानरिंदो व्य सो देसो ॥ 7 ॥ 10 तत्य य सप्पायारा संपुभायारसालिलोया वि । गर्यसंगया वि नीरोग-सोगनागरकयाणंदा ॥ 8 ॥ असमा वि सिरिसमिद्धा अहंगसाला वि सर्वनिवसिद्धा । जणमणपियाणुकंपा अस्थि पुरी पायडा चंपा ॥ 9 ॥ सिंगारकुलागारं पसज्झमज्झावओ सुभणियाणं । सोहग्गामयजलही पायं महिलाजणो जत्य ॥ 10 ॥ अकलंककलाकलिओ चाई पडिवमसुंदरो स्र्लो। जत्थ य दक्खिन्ननिही कयपुरिसोहो सुपुरिसोहो ॥ 11 ॥ जत्य य वावीहि मही, वावीओ जलेण, तं पि कमलेहिं । भमरेहिं पंकयाई, भमरा विरुएण सुहयंति ॥ 12 ॥ 15 छज्जइ विहवेण जणो, विहवो चारण, सो सुवायाए । वाया सचेण, तयं दयाए, सा वि हु विवेगेण ॥ 13 ॥ 'सोहेहिं सहति घरा, सोहाणि सहति चारुतरुणीहि । तरुणीओ सुवेसेहि, ते वि विरायंति सीलेण ॥ 14 ॥ किं वभिज्जौ तीए नयरीए जीए सन्चभवणाई । सुरभवणाई व सया निरंतराई मुपवेहि ? ॥ 15 ॥ तत्य देलियारविंदो रो ब्व पयावसोहिओ सुहओ । नवर वियासियकुमओ अज्जियविजओ जओ राया ॥ 16 ॥ 20 वनंति जस्स विउसा विउसत्तं, मग्गणा सया चायं । सरत्तं सत्तुभडा सहासु, नारीओ सोहगं ॥ 17 ॥ जैसं पमुइया तस्स सारं गायंति किन्नरा । जं सुणंता न उम्मत्ता सारंगायन्ति किं नरा ? ॥ 18 ॥ मज्जायवित्तिं सुगभीरिमं च, अणमतुल्लं कलै त्ति काउण्। अहिडिओ सायरसंकियाए, लच्छीए एसो सयमेव नूणं ॥ 19 ॥ तस्स य मयंकवयणा कुवलयनयणा सियंगसमवयणा । कुंदकलियालिरयणा पियवयणा पियमई देवी ॥ 20 ॥ 1 निव्वुई जे विना ॥ 2 "कुटुम्बी" खं1टि* खंटि* ॥ 3 सङ्केत:-"नागरा नागराण(नगरागारा, नगरागाराणि) त्ति [नगराकाराः], नगरस्य अगाराणि-गृहाणि" ॥ 4 जानन्तीत्यर्थः ॥ 5 संकेत:-" स्वल्पाकारा सप्राकारा c"| 'स्वल्पाकारा स्वस्पाचारा वा, विरोधपरिहारे तु-सप्राकारा सम्पूर्णाकारशालिलोका सम्पूर्णाचारशालिलोका च' इत्यर्थः ॥ 6 सङ्केत:- गजैगदेव साता" ॥ 7 सङ्केत:-" सह मया-लक्ष्म्या वर्तते या सा समा, न समा असमा; अनन्यसदृशी च" ॥ 8 संकेत:-" सर्वनृपाणां सिद्धा-वशंगता, प्रसिद्धा [च]" ॥ 9 सङ्केतः-"सोहोहों(हेहिं) ति सौधैः-धवलगृहः" ॥ 10 संकेत:-"दलितानि-विकाशितान्यरविन्दानि येन, दलितानि च-विदारितानि [आराणि-] अरिसत्कानि वृन्दानि येन । सुहयः-सुतुरगः, सुखदश्च । कुमुदानि-कैरवाणि, कौ च-पृथिव्यां मुत्-हर्षः" ॥ 11 सङ्केत:-"प्रमुदिताः सन्तः किचरास्तस्य राज्ञो यशः सारभूतं गायन्ति, यद्यशः शृण्वन्तः सन्तो नरा उन्मत्ताः किं न सारङ्गायन्ते !-मृगा इवाचरन्ति !" ॥ Page #249 -------------------------------------------------------------------------- ________________ 190 पुहवीचंदचरिए दसमे कुसुमाउह-कुसुमकेउभवे [10. 21अन्नत्थावीसभा हरिऊण सुरा-'सुराण रमणीणं । तीए समप्पियं पित्र विहिणा लायन्नसनस्सं ॥ 21 ॥ मुद्धन्तकमलसण्डं सयलं आर्हिडिऊण नरवइणो । मणभमरो रमै सया तीए च्चिय वयणकमलम्मि ॥ 22 ॥ तह तीए तणुईए रुद्धं मणमंदिरं नरिंदस्स । अन्ना ओगासं न हि विंदै रुंदे वि जह तम्मि ॥ 23 ॥ सन्निहियसुहनिहिं तं घेरणि धरणिं च भुंजमाणस्स । समैच्छिया अणेगे समाण लक्खा समद्धं च ॥ 24 ॥ 5 पालिंति सावयत्तं असावयाई पि दो वि किर ताई । paDivana'NuvbayAI वि महब्बयायारकलियाई ॥ 25 ॥ अनया कणयज्झयमहारिसिजिओ तओ विजयविमाणाओ चुओ पियमैदेवीए कुच्छिमंदिरे vshimuvgo। ' तओ सा पवसिउकामजामिणीदंसणाउ व मंदायन्ते चंदमण्डले, सूरपडिववागमसंभावणाओ व विरलायंतेसु तारएस, पच्चासनदोसंतयाए व्ब विमलायंते भुवणमंदिरोयरे, सुरसरिपुलिणविसाले नवणीय-सिरीसपसूण सोमाले परमरमणिज्जे दिवसयणिजे सुहपमुत्ता सुमिणं पेच्छियाइया-किर निवेसिऊण नियसिंहासणे समारोविओ 10 राइणा ममुत्तमंगे मणि-रयणकिरणपज्जलन्तो महामउडो त्ति। __ एत्यंतरे पवज्जिया जमलसंखा, पहयाई मंगलतूराई, कओ जयजयारवो मंगलपाढएहिं । तओ सा सहसा पबुद्धा बुद्धारविंदमुंदरमुही हरिसनिम्भरमणा देव-गुरुनमोक्कास्परायणा गया नरवइणो समीवं, निवेइऊण मुविणयं उवट्ठिया सौं तप्फलं । राइणा वि औन्धसुविणयायमणविम्हिएण परिचिंतिऊण भणिया 'पिए! विउलपुहैपरिवूढो महा नरिंदसहभायणं ते पुत्तो भविस्सइ' त्ति । 15 तो सा पहढवयणा विसट्टकंदोडपत्तसमनयणा । अभिनंदै निवभणियं समूमुया पुत्तलाभस्स ॥ 26 ॥ पत्तेण य अत्थाणं रन्ना विनायसुविणसत्थाणं । नेमित्तियाण सिट्ठो सुविणो रिहिणा झाइत्तो॥ 27 ॥ तेहि वि तं चेव फलं आइटं पियमईए हियइटें । परिवड्ढियसंतोसा गम्भं परिवालए तो सा ॥ 28 ॥ जाया य तीए सैद्धा संपत्ते पंचमम्मि मासम्मि । 'चेइय-जईण पूर्व करेमि अच्चन्भुयब्भूयं ॥ 29 ॥ संपाइया य रमा सविसेसं तोसमुव्वहंतेण । ओसहमेगं मिटें बीयं वेज्जेण उवैट ॥ 30 ॥ एत्यंतरे दुजणो व्व फएण्रुसवायाडंवरसंतावियजणो, कलिकालो व दोसासंगबहुमाणिमाणवमणो, पत्थिज्जमाणकिवणो ब मलिणीकयासो, कुनरिंदो व कयविसयविणासो, चिरपीलियतिलखलो ब्व मुक्करुक्खो, निग्धि। णनरो ब्व जियलोयजणियगाढदुक्खो, कयंतो व्ध अपत्थियागमो, महापित्तजरोदओ व पवड्ढमाणमहादाइतन्हुग्गमो, अहम्मपुरिसो व्व परिगलियसेयप्पवाहो समागो पढमनिदाहो । अवि य चंडत्तमुव्वहंतो परिवड्ढियवासरो सुमंदगई । संतावै जम्मि मणं मित्तोऽमित्तो व्य जंतूणं ॥ 31 ॥ 25 निबिडपडचोडया जे पेमपयं आसि सुत्थियजणस्स । जाया ते दोसपयं, किं कस्स सया पियं लोए ? ॥ 32 ॥ जायाओ छायाओ इट्टा-'णिट्ठाओ आसि जा सिसिरे । घम्मोदए नराणं जायाओ अन्नहा ताओ ॥ 33 ॥ करवत्तभारमुढिया विरलच्छायादुमेसु मग्गेसु । 'हहहा ! हह !' त्ति भणिरा पहिया किच्छेण वच्चंति । / 34 ॥ 1 सङ्केत:-" सनिहितसुखस्य निधिम् , सन्निहिताः शुभनिधयो यस्याः" ॥ 2 घरिणि जे.विना ॥ 3 संकेत:-" अश्रावको असाऽऽपदौ च, अणुव्रतानि अणुव्ययश्च, महाव्रतानि महाव्ययश्च" ॥ 4 "दोहद" खंरटि0 ॥ 5 संकेत:-" [फरुस0 इत्यादौ] पु(प)रुषवाचः पु(प)रुषवाताश्च । दोषाः-पैशुन्यादयस्तदासङ्गः, दोषा च-रात्रिस्तया स्म्ः। मलिनीकृतमास्यं येन, मलिनीकृता आशाःदिशो येन । कृतो विषयस्य-देशस्य विनाशो येन; कृतो वीनां शतस्य विनाशः, विशदवीनां वा-हंसानां नाशो येन । श्रेयःप्रवाहः स्वेदप्रवाहश्च" ॥ 6 सङ्केत:-"चंडत्तमुय्वहंतो0 इत्यादौ, [गा. 31-] सूरपक्षः सुगमः, अमित्रपक्षे तु परिवर्द्धितानि-वृद्धि नीतानि दासराणि लोकानां येन, दुःखातेर्दिनानि गमयितुमशक्यत्वेन वृद्धिप्रतिभासात्, अमित्रस्य च दुःखहेतुत्वात् । सुष्ठु मन्दस्येव-शनैश्चरक्रूरप्रहस्य यथा, गतिः-प्रकारो यस्य । [ गा* 33-] जायाः-भार्याः इष्टाः, शीतापहारित्वात् तदालिङ्गनस्य । पा( छा)यास्त्वनिष्टाः ॥ Page #250 -------------------------------------------------------------------------- ________________ 15] जयरायाणुरत्तवंतरीकयं पियमैभवहरणं । तहा जम्मि___ चंदो चंदणपंको जलं जलद्दा समीरणो हारो । पल्लवसेज्जा मल्लियफुल्लाइं हरन्ति हिययाइं ॥ 35 ॥ __एवंविहे गिम्हकाले भुत्तुत्तरं जयमहानरिंदो पियमईए समं जलकीलानिमित्त पत्तलतमाला-'सोय-सहयारपमुहमहामहीरुहतिरोहियमिहिरकरनिवायं इओतओवियरंतसारणीसलिलसंगसिसिरीभूयभमिरमणोहरमारुयं नवबौलपाडलाबहलमयरंदलुद्धमुद्धमहुयरझंकारमणहरं कीलंतहंस-सारस-सकुंतकूइयकोलाहलमुहलियदिसामंडलं पविट्ठो गिम्हुम्हसंतावसमणं पमयवणं । तओ विचित्तजन्तपुत्तियाहि पुप्फंजलीहिं पूइज्जमाणाई, जलभरियभिंगारेहिं न्हविज्जमाणाई, घुसिणकप्पूरसंवलियसरसगोसीसचंदणच्छडाहिं फैसलाइज्जतगत्ताई पत्ताई घणसारघुसिणसुरहिपिंजरजलासु जन्तप्पओगभरिज्जन्त-रित्तिज्जंतासु कीलावावीसु, पवत्ताई कीलिउं मच्छुब्बत्त-हंसड्डीणाइविविहकरणेहि । तओ अनोनपेल्लणुल्ललणलोलणाऽऽमजणाइरमणिज्ज । सुइरं रमिऊण जले गयाइं कयलीवणं रम्मं ॥ 36 ॥ रमिऊण खणं तहियं पुण दक्खामंडवेसु रुंदेसु । सहयारवीहियाए वीसमणकए निसलाई ॥ 37 / / 10 गहिऊण करे वीणं पारद्धं राइणा तओ गीयं । तारमहुरं सुललियं मणहरणं किनराणं पि ॥ 38 ॥ - एत्यंतरे राइणो रूबलायन्नसुंदेरावज्जिया तदुजाणवासिणी देवया तिन्वमयणानलपलित्तहियया रायसंगसमूच्या चेडीरूवेण देवि गिहाभिमुहमाहूय गयाए तीए विउरूविऊणालंकारसिंगारहारिपोढंगणारूवं पत्ता रायसमीवं, पत्थिउं च पवत्ता अणेगवडुकम्मरम्माहि विचित्तौत्तीहिं । वयनिच्छियहियएण पडिसेहिया महीनाहेण, भणिया य 15 "पावे ! पलायमु लहुं मा मह कोवानले पयंगि च । वच्चसु खणेण नासं नियदुन्नयदूसिया दुत्ति ॥ 39 ॥ न खमामि खणं पि जओ नियरज्जे दुनयस्स थेवं पि । 'होइ अवज्झा नारि' त्ति एत्तियं कित्तियं तुज्झ ॥ 40 ॥ परदुम्नएसु असहो करेमि कह दुम्नयं सयं अहयं ? / तिमिरहरो न पयंगो करनियरं झामलं कुणई" ॥ 41 ॥ तीए भणियं 'पिययम ! मा परनारिं ममं वियप्पेहि । अवि उज्जाणमुरा हं तुह पडिबद्धा सयाकालं । / 42 ॥ पत्थियसारो दक्खिन्नसुंदरो तमसि चारुकारुन्निओ। ता निन्नवेहि हिययं मम मम्मणसिहिसिहालीढं' ॥ 43 ॥ 20 रुटेण निठुरयरं तो भणिया पत्थिवेण 'हे दु?!| चिट्ठसि अजावि इहं !, लज्जाए किं न फुट्टा सि ? ॥ 44 ॥ इय दुट्टचेट्ठिया तं विग्गोवसि देवजाइमवि घटे ! / अलमुल्लविएण तए समं ति ऊसरसु लहु एत्तो' ॥ 45 ॥ इय नरिंदेण निम्मच्छिया हत्थमेव तिरोहिया वन्तरी । 'मायापओगेण एस रमियव्यो' त्ति अवसरं निहालंती चिट्ठइ । राया वि 'एयं देवीए निवेएमि' ति सविम्हओ गओ सोवणयं । वाहराविया देवी । तओ लद्धावसरा वंतरी साहरिऊण दक्खिगावहे देविं कयदेविनेवच्छा इत्यमागया रायसमीवं । अइऊसुयाए पवत्ता गयलज्ज- 25 मालवणा-'ऽलिंगणाइववहारे । तओ 'न एसा पियमई, कयतनेवच्छा नूणमेसा सा चेव वन्तरि' ति कलिऊण निठुरमुहिताडणापुव्वं केसेसु गहिऊण निच्छूढा वासभवणाओ । 'अहो मणा न भग्गं वयं ति, मा पुणो वि . एयाए छलिज्जिस' ति पडिवनो बंभवयं । निरासीभूया तिरोहिया vNtrii। राया वि 'कहमाहूया वि देवी चिरावै ?' ति गओ से गिहं । 'न दिवा देवि' त्ति आउलचित्तेण पुच्छिओ परियणो । 'न कोइ सम्मं वियाणइ' त्ति अवगयं राइणा 'तीए खुद्दवन्तरीए अवहड' त्ति, निउत्ता समन्तओ त्य्न्नेस्गा। 'नोवलद्धा कहिंचि' त्ति विसनो 30 जयराया, भाविउं च पयत्तो 1 तं संपत्तो पत्तल je0 ॥ 2 फेसला ख्ण्। खंर । "कर्बुरित" khN1त्ति.॥ 3 'णाऽऽइजणाई kha2 ॥ 4 सङ्केत:"मम्मणसिहि ति मन्मथामिः" ॥ 5 निहालिती खं1 prA0 ॥ Page #251 -------------------------------------------------------------------------- ________________ 192 पुहवीचंदचरिए दसमे कुसुमाउह-कुसुमके उभवे [10.46'जम्म-जर-मरणवेयण-इविओगाइदुक्खभरियस्स । मायासुविणयजइणो धिरत्थु संसारवासस्स ॥ 46 ॥ खणसंजोय-विओए खणपरियट्टन्तमुह-दुहाभोए । खणदि-नट्ठविहवे सारं किं नाम संसारे? ॥ 47 ॥ जेण विणा न हु सक्का धरिलं पाणे निमेसमेत्तं पि । तन्धिरहिएण विहिणो वसेण वासा गमिज्जन्ति । / 48 ॥ पुत्त-कलत्तं सुहि-सयण-बंधवा संपया वि जीवाणं । कुणै सुहं भवगुम्बे तं पि अणजो हरै वेहा ॥ 49 ॥ मुद्धा मए विउत्ता न याणिमो कं दसं समणुपत्ता ? / जै ता धेरही पाणे ता गम्भगुणा धुवं जाणे ॥ 50 ॥ अमयमइओ ब्व होही कयाइ सो वासरो सुक्रयजोगा । जम्मि वयणं पियाए पेच्छिस्समहं पमुइयाए' ॥ 51 ॥ इच्चाइ चिंतयंतो अविज्झिय्भोय्न्नाइव्व्हारो। भवविरयनेहनडिओ संकिन्नरसो निवो जाओ ॥ 52 ॥ आसासिओ य बहुसो अमच्च-नेमित्तिएहिं निउणेहिं । दैयासंगमसंस्यणेण तह पुत्तलामेण ॥ 53 ॥ 'दैयासमागमाओ परेण गेहासमे न ठाइस्सं' / एक्कयनिच्छओ तो. पकओ देहडिई राया ॥ 54 ॥ 10 देवी वि वन्तरीए मुक्का घोरे विसालरनम्मि । विम्हय-भयाभिभूया चिन्तिउमेवं समारद्धा ॥ 55 / / 'हा! किमियमिदयालं? किं वेलविय म्हि द्द्द्व्सुविन्नेन्न्?| कत्थ तयं मह गेहं? कत्तो सुन्नं इमं रनं?' ॥ 56 ॥ 'हा अज्जउत्त! तुरियं पडिवयणं जै न देसि एत्ताहे। जलणपडियं व मयणं ता मज्झ विलिन्जए हिययं ॥ 57 / / तै पुहैसामिसाले केणै खुद्देण निरवराहा वि । नाहाऽणाह ब अहं पेच्छारम्नम्मि छूट म्हि ॥ 58 ॥ ___ हा! किं नु मए पुव्वं पावाए पाक्कम्ममायरियं ? / जेपातक्कियमेयं समागयं दारुणं वसणं' ॥ 59 ॥ 15 इय विविहं विलवन्ती बहुसावयसदसवणकयकंपा । उहै मुदीणवयणा 'नमो जिणाणं' ति जपंती ॥ 60 ॥ विहुरगयाण वि जेसिं जीहग्गे फुरै जिन्न्न्मोकारो। ते धन्नाण वि धन्ना सुजीवियं जीवियं तेसिं ॥ 61 ॥ 'कत्तो वयामि संपइ? कत्तो वसिमं च ? निभयं क्त्तो?'| इय चिन्तावाउलिया चलिया सादाहिणाहुत्तं ॥ 12 ॥ कत्थइ सीहनिनायं वग्धघुरुकं च कत्थइ सुणती । फेरवरवं च घोरं कंपइ पवणाहयलय च ॥ 63 ॥ रवितवियमेइणीएऽणुवाहणा डज्झमाणपायतला । गोखुरुकंटयविद्धा सोणियचितलियमहिवीढा ॥ 64 ॥ अड्डवियड्डा चण्डे सुन्ने रनम्मि तम्मि चंकमिरी । वच्चै कहंचि मुच्छं, पवणेण य चेयणं लहै ॥ 65 ॥ चिंतै 'अतक्कियं कह महंतमेयं समागयं वसणं? / रूसामि कस्स संपइ अमुणियतत्ता भयदुहत्ता ? ॥ 66 ॥ अहवा अन्नाणवसा कयं मए कि पि पावमइयोरं । तस्स विवागा दुक्खं विसहामि सुदुस्सहं इन्हि ॥ 67 ॥ उवभुंजइ पुन्चकयं सबो वि जणो सुहा-'सुहं सव्वं । नियकयकम्मुवभोगे कं पइ किर रूसिउं जुत्तं ॥ 68 ॥ भाविती जिणभणियं पुरओ दगुण वाहसमुवितं । भयवेविरसव्वंगी पुणो वि तुरियं तो नट्ठा ॥ 69 ॥ कत्थइ करिवरदरिया, कत्थइ वणसेरिहाणमुत्तत्था । तन्हा-छुहाभिभूया राणा दीणा दुहकिलंता ॥ 70 ॥ परिणयपायम्मि दिणे रुयमाणी तावसीहि सा दिहा । आसासिया कमण्डलुजलेण सिसिरेण घिमलेण । / 71 ॥ नेऊण आसमपयं गुरुणीए दंसिया दयासारं । तीए वि समणुसट्टा कारविया पाणवित्तिं च ॥ 72 ॥ भणिया य नेहनिउणं 'एरिसकल्लाणमुत्तिजुत्ता वि । कहमिव भीमे रन्ने पत्ता सि इमं महावसणं ?' ॥ 73 / / तीए वि 'अकारणवच्छल 'त्ति कलिऊण विणयपणयाए । सिट्ठो नियवुत्तंतो जै वि न संभावणाजोगो ॥ 74 ॥ 30 तावसीहिं भणियं 'ही! निग्गुणो संसारो जत्थेवमसंभावणिज्जाणि पाणिणो वसणाणि पाउणंति, ता परिचय विसायं, अत्थि य ते पुनसंचओ जेण तवोवणमागया सि, ता चिट्ठ ताव निव्वुया जाव कुलवई विनविय 1 धरिही je0विना ॥ 2 गोखुरक भ्रा0 ॥ 3 रूसियं जु जे. ॥ 4 सकेत:-"वाहसं ति अजगरम्" ॥ 5 "भीता" खंटि0 ॥ 6 घणसेरिहीण खं1 खं2 ॥ 25 Page #252 -------------------------------------------------------------------------- ________________ 15 88] कुसुमाउहस्स जम्मो । 193 वसिम ते दंसेमो' त्ति । तओ पियमई देवी संजायजीवियासा बहुमग्निऊण तव्वयणं ठिया तत्थ केइ वास्रे। अन्नया विश्नत्तो ताहिं कुलबई । तओ तेण परिणयतावसे हिं सह पेसिया सिरिउरं । दंसिऊण वसिमं नियत्ता तावसा । इयरी वि गम्भभरालसा किच्छेण पत्ता नयरुजाणं, समासत्था सहयारच्छायाविस्सामेण, सोऊण य समासन्नचेइए जिणत्थुइनिनायं सहरिसा गया जिणहरं, वंदियाओ पूयासामग्गिविरहाओ अंसुजलपव्वालियगंडयलाए कालोचियविहिणा जिणपडिमाओ, तयणंतरं च साहम्मियवग्गो । तओ बहुमाणसारमासासिया जिणसुंदरि- 5 सावियाए, पुच्छिया य 'कओ साहम्मिणि ? 'त्ति । पियमई वि सोयभरनिरुद्धकंठा कि पि अकहिऊण रोविउं चेव पवत्ता । तओ 'न एयागिईए एसा सामन्नमहिला, अवि उत्तमवंमुभवा का वि' ति भाविंतीए साणुणयं भणिया जिणसुंदरीए ऽमहाणुभावे! भावेहि संसारसरूवं, किमेइणा सरीरसंतावयारिणा रोइएण ? / अवि य एगंतदुक्खनिलए संसारे को दुहेसु उव्वेवो ? / अवगाहिऊण जलहि तिम्मियदेहो किमुब्बियै ? ॥ 75 ॥ एयारिसे वि एयम्मि पाणिणो अभिरमन्ति मोहंधा । मन्नन्ति खरा खारे लोहन्ता निव्वुइं परमं । / 76 ॥ 10 धनेहिं एस पावो भावियतत्तेहिं दूरओ चत्तो । न रमन्ति रायहंसा पेयवणे पूइगंधम्मि । / 77 ॥ सुलहाणि सुयणु ! दुक्खाणि एत्थ, दुलहो जिणोइओ धम्मो । लद्धे इमम्मि दिनो दुक्खाण जलंजली तुमए । ता मुंच विसायं सुयणु ! संपयं संपयं कुणसु धम्मं । एत्तो परं न विजइ महोसहं सव्वदुक्खाणं' ॥ 79 ॥ एवं मिउमणोहारिभारईसारणीए निन्दावियहियया जिणसुंदरीए नीया सा नियमंदिरं, दंसिया जणणि-जणयाणं, तेहिं वि पडिवना धम्मदुहिया । साहियनियवुत्तन्ता जणयगिहे ब सुहमच्छिउं पइयत्ता । / अह गिम्हचरडविद्दवियजणवयं महियलं निहालितो । पसरियघणतूरखो अवयरिओ पाउसनरिंदो ॥ 80 ॥ आयड्ढियमुरघणुणा पूरसरासारवरिसिणा तेण । निव्वावियाई सहसा हिययाइं कुडुविलोयस्स । / 81 ॥ पत्तघणोदयसंगा उच्छलियनवंकुरोरुरोमंचा । कुणै धरा सिंगारं परिहियतणनीलकंचुलिया । / 82 ॥ दतॄण घणासत्तं पुहइसहिं लन्जिय व्व न्ह्ल्च्छी। घणवणगहणंतरिया न हि नज्जइ कत्थइ पउत्था । / 83 ॥ सुरगोवयच्छलेणं पायडरागं महीवहुं दट्टुं । पमुइयमण व मेहा पहसंति वलायपंतीहिं ॥ 84 ॥ 20 नाऊण चिरुव्बूढ घणसंगरयं गिरीहिं महिमहिलं । लज्जाए व मुहाई घणनिबिडपडेहिं ठइयाइं ॥ 85 ॥ निज्झरदीहरहारा नवकुडय-कयंत्रपुप्फपरिमलिया । निव्वुयमण व्व गिरिणो विरलिंति सिहण्डिदलकेसे ॥ 86 ॥ घणरसियमुच्छियाओ पए पए पंथियाण परिणीओ । आसासिउं व परिओ 'पियं पियं' विति वप्पीहा ॥ 87 ॥ इय पाउसे पवत्ते सायं पायं पियस्स सरिऊण । नेहनडिया रुयंती रोयावै पियमई सहियं ॥ 88 ॥ साणुणयं च भणिया जिणसुंदरिजणएण धणंजएण 'पुत्ति ! तुहासामन्नसोजन्नरंजियमणाणमम्हाण वि महई 25 मणपीडा वट्टै, किन्तु गिरिसरीहिं दुग्गमा मग्गा, न संचलंति संपयं सत्था, ता चिट्ठ धम्मकम्मनिव्वुया वासारत्तं जाव, ततो परं सुत्थसत्थेण तुह समीहियसंपत्ती भविस्सइ' त्ति । पियमईए भणियं 'ताय ! तुह पायसुस्वसणपराए न मे काइ अनिव्वुई, किंतु दुरंतो पेमतंतुवंधो बला वि दुक्खमुईरेइ, करिस्सामि य जहासत्तीए तायाइ8'| ति भणंती निवडिया जणयचलणेसु । एवं च मुहं चिट्ठमाणी अन्नया सुहमुहुत्ते पसूया नयण-मणाणंदयारयं दारयं, गहिया हरिस-बिसाएहि, पडियरिया जिणसुंदरीए, कारियं धणंजएण रायाणमणुनविय चारयमोयणाइयं महावद्धावणयं । पस- 30 त्थवासरे रूवगुणरंजिएण सेटिणा कयं नामं दारयस्स कुसुमाउहो त्ति । वोलीणे वि पाउसे 'बालबच्छ' त्ति न विसज्जिया धगंजएण, टिया तत्थेत्र बरिसदुगं । / 1 सङ्केत:-"संपयं ति शं-सुखं तस्य पद-स्थानम् , यद्वा साम्प्रतं-युक्तम्" ॥ 2 पवता जे विना ॥ 3 परहिय जे. saM2 ॥ pu025 Page #253 -------------------------------------------------------------------------- ________________ पुहवीचंदचरिए दसमे कुसुमाउह - कुसुमकेभवे [ 10.89 एत्यंतरे पत्थिओ तभयरवासी वासवदत्तो सत्थवाहो चंपाउरिं । 'अत्ताणनिव्विसेसो त्ति दिनवाहणाइपरियरा भलाविया तस्स पिंयमई धणंजाण । पंत्ता सिंधुवद्भणनयरं, आवासिओ तयासभुज्जाणे सत्थो, तयासन्नसहयारपियमईवि । तम्मिय नयरे सुंदरी नाम राया गुरुमूलधम्मसवणपडिबुद्धो पुरंदरभायरं रज्जेऽभिसिंचिऊण पव्वइउमिच्छइ । सो त्रिसंसारविरत्तमणो न तं पडिच्छइ । 'नत्थि अन्नो रज्जारिहो' त्ति अहिवासियदिव्वेहिं रायारिह5 मनिसावे । कम्मधम्मसंजोएण पडिवनो दिव्वेहिं कुसुमाउहो सदेवीओ नीओ रायमंदिरं । 'कल्लाणागि ' ति हरिसिया सुंदर - पुरंदरा । 'माय !' त्ति भणिय पणमिया पियमई, भणिया य 'अम्ब ! पडिवज्ज रज्जभारं, उत्तरामो तुहप्पसारण पडिवन्नसंजमजाणवत्ता दुत्तरं संसारसारं ' ति । पियमईए भणियं 'पुत्त ! अबला अबला चेत्र hor3a, बालिसो य एस तुम्ह भाया, ता संपयं जमेत्थ जुत्तं तं सयं चैव वियारेह' / एत्थन्तरे विनायवृत्तंत्तो समागओ तत्थ वासवदत्तो विघ्नविडं पइयत्तो ऽदेव ! एसा अंगा हिवइणो जयरायस्स 10 महादेवी नासगभूया मम संपयं, ता मुंचह एयं जेणाहं नोवालंभभायणं भवामि त्ति । तओ ऽकिं पियमई कलिंगाहिवधूया मम माउच्छा चेव तुमं ?" ति सुंदरेण पत्ता परुना देवी समासासिया सुंदरेण, सत्यवाहो वि भणिओ 'पत्ता एसा नियघरं, ता वच्च निव्वुयमणो, जाणावेज्जासि एयवैयरं जयराइणो' ति । ताहे देविमौच्छिऊण गओ सत्यबाहो । सुंदर-पुरंदरात्रि 'अम्ह चेत्र बंधवो एसो' त्ति मंति-सामंताणं जाणाविय कुसुमाउहस्स कयाभिसेया समीहियमणुचिट्ठिउं पवत्ता । कुसुमाउहो वि अखंडियसासणो राया संकुत्तो । 15 या अवतिदेसाहिवो रायसेहरराया सोऊण तं बालरज्जं नियबलुम्मतो कुसुमाउहस्स दूयं विसज्जइ, भणइ य 'समप्पेहि मे गय-तुरयाइयं, पडिवजाहि य भिचभावं जेण सुहेण चिट्ठसि । अवि यन जिय सुहं विहंगो गहिएण महामिसेण चंचूए । पेच्छंतेसु छुहालुयओलावय ढंक-कंकेसु । / 89 / / स्तर् #ईओ महिवईणमसि होसु मा गम्मो । चिद्वसु निन्भयहियओ मौ व ताराहिवल्लीणो ॥ 90 ॥ इय दूयगिरं सौं संदिट्ठे सालमंतिणा तस्स । 'सेवाविहिं न याणइ अज्ज वि कुसुमाउहो बालो ॥ 91 ॥ अज्ज विकीलिकामो गय-तुरयाईहिं एस सयमेव । ता तुज्झ कहं पेसइ बालसहावा अबीहंतो 1 / / 92 ॥ नै पुण अवस्सकज्जं तुह पहुणो तुरय- दंति- भिचेहिं । पेसौ भण्डागारं जेण किणावित्तु पेसेमि' ॥ 93 ॥ इय सावन्नं भणिओ दूओ पडिभणइ कोवपज्जलिओ । 'एरिसमंतीहिं चिरं काही कुसुमाउहो रज्जं ! ॥ 94 ॥ कारिज किर रज्ज राया मंतीहिं दीहदंसीहिं । वालत्तमबालत्तं न कारणं पुइपालाणं । / 95 / / दाणेण पणामेण व साहिज्जइ दुब्बलेहिं बलसाली । लीलुल्लावेहिं न तस्स रोसणं संगयं एवं ॥ 96 ॥ पणईए जो पसज्जा किं तस्स पवढिएण कोवेण ? / न हि नहछेज्जं कज्जं कीरै हु कुहाडयच्छेज्जं ॥ 97 ॥ देइ पन्नो सोक्खं देवो इत्र रायसेहरो राया । कुविओ जमो व्व दावानलो व्त्र सहसा खयं नेइ' ॥ 98 ॥ इय जंपतो दूओ भणिओ सालेण मैविसालेण । 'अट्ठावियमतित्तं करेसि किं मूढ ! परगेहे ? ॥ 99 ॥ किं तस्स पसायाओ भुंजइ कुसुमाउहो इमं रज्जं ? / जं तुज्झ सामिओ सो निल्लज्जो एवमाणवै ॥ 100 ॥ - बालं कलिऊण इमं पडिवो पोरुसेण तुह सामी । छलमभिसंति निययं कीवा लीवा~ वि (? व) भसणाणं ॥ रे दूय ! बुज्झ फुडं एसो बालो वि तुम्ह न हि सज्झो । दुब्बलो वि सीहो गंजिज्जइ जंबुयाईहिं ? ' ॥ 102 इय निठुरवयणपण्डकण्डसन्ताडिओ महाकोना । साहै जहट्ठियं दुट्ठमन्तियं नियनर्रिदस्स । / 103 ॥ 20 25 194 30 1 पता सिववद्धण je0 विना ॥ 2 पवत्तो je0 विना ॥ 3 जाणविज्जासि खं 1 ॥ 4 माउच्छिय गओ je0 विना ॥ 5 पन्ना । je0 ॥ 6 'मदीयः' इत्यर्थः ॥ 7 संकेत:- "लीवा वि ( 1 ब ) [ भसणाणं ] ति शुन मालका [ ? iva ]" ॥ For Private Personal Use Only Page #254 -------------------------------------------------------------------------- ________________ 118] जयरायस्स वंतरिहरणानंतर जायपुत्ताए पियमईए सह मेलावओ । 195 सो विघयत्तिपावपलित्तचित्तो महन्तकडएण । चलिओ चलन्तहरि करि भडकं पिय पुहइपिहुपीढो ॥ 104 ॥ इओ य वासवदत्तसत्थवाहो पत्तो चंपाउरिं, गहियमहापाहुडो य गओ रायसमीवं, पाहुडोवणयणपुत्रं च वाणि राया । 'वाहि महामहिवर ! एकं बीयं पुणो त्रि तैयं च । दैया स्लोभेहिं पुत्तस्स य रज्जलाभेण ' ॥ 105 ॥ तओ विम्हिण राइणा भणियं 'कहमेयं ? ति नावगच्छामि सम्मं' / तओ सत्थवाहेण निवेइओ जहादिट्ठ- 5 निओ सिंधुवणागमपज्जवसाणो सव्ववैयरो । तमायनिय हरिसिओ नरेसरो काऊण य सत्थवाहस्स महन्तं पसायं उक्कंठाइरेगओ गओ सव्वसामरगीए सिंधुवहणं, मिलिओ घरणि-तणयाणं, पवत्तो नयरे म्हाप्मोओ। विनायवृत्तं समागओ तत्थेव पियमैजणओ माणतुंगराया । सम्माणिओ जयराएण, सिद्धो तस्समक्खं देवीए कडपूयणावयरो । तीए वि तस्स नियाणुभूयं अच्छरियं ति । विम्हिओ राया परियणो य । तओ --- चिरविरह संगमाओ नेहनिरंतरमणाण सव्वेसिं । सुहनिव्भराण सहसा वोलीणा वासराऽणेगे ॥ 106 ॥ अह रायसेहरो नरवई व कयकयगरुयसंरंभो । सोऊण वैयरमिणं विलक्खभावं गओ धणियं ॥ 107 ॥ चिन्त 'रित्थु लोहो मैमोहो जंतुणो जओ होइ । पाडिज्जइ मूढजणो जेण महाऽऽयासपासेसु ॥ 108 ॥ किं किर न मज्झ पुज्जइ ? संपज्जइ किं न निययरज्जम्मि ? / पररज्जहरणकज्जे जमेवमायासिओ अप्पा ॥ 109 ॥ पत्तं परेण जै सुकयजोगओ बालएण किर रज्जं । का नाम अक्खमा मे तत्थ महामोहनडियस्स ? ॥ 110 ॥ को तरै त ! हरि N नरस्स नियपुन्नपावियं लच्छि ? / तुट्टो वि सुहू को वा वियरै गयभग्गसंगस्स ? ॥ 111 ॥ 15 अहह ! घिरत्थु निरत्थं लज्जणयकरं मए समारद्धं । पत्तो अमित्तभावं मित्ताण विजयनिवाईणं ॥ 112 ॥ खामेमि सव्वहा ता गंतूणं दो त्रि पत्थिवे तत्थ । भुल्लो वि सुंदरी सो लग्गर्3a मग्गम्मि जो झत्ति' ॥ 113 ॥ रनहारिणं संपत्थिओ तयहुत्तं रायसेहरो, पेसिओ पुव्वयरमेव पडिवत्तित्रयणनिउणो सुंदरमंती । तेणावि पणाम पुत्रं संलत्तो जयनरवई 'देव ! अविनायपरमत्थेण कओ तुह तणयं पर महासंरंभो त्ति पच्छायावानलपलित्तमाणसो संपयमवराहखामणत्थमागच्छा अम्ह सामी, ता न तुब्भेहिं अन्नहासंभावणाए खेओ कायव्वो' त्ति । जय- 20 राणा वि 'जुत्तमेयं, खलियपच्छायाविणो चेत्र महाणुभावा भवति' त्ति भणमाणेण सकारिओ मन्ती, निरूविया आवास-घासाइसागयपडिवत्ती, अभिगमिओ उचियभूमिभागे । किं बहुणा - अनोन्नगरुयपडिवत्तिरंजिया नेहनिग्भरा सव्वे । अम्नोम्नविरहभीया चिरं ठिया पत्थिवा तत्थ ॥ 114 ॥ तप्पभितं नरं विक्खायं रायसंगयं नाम । इंतेहि समंता वणियउत्त-भड भट्ट-चट्टे हि ॥ 115 ॥ दिनाओ बत्तीसं कमाओ रायसेहरनिवेण । कुसुमाउहस्स गोरत्रमहग्घमचंततुद्वेण ॥ 116 ॥ * एत्यंतरे समागओ तम्मि नयरे सोमयाविणिज्जियमयलंछणो तेयसंपओवह सियसरयपज्जोयणो गंभीरिमातुअर्तेरेद् धीरिमाहरियधराहरवरो रुवाइसयविसाइयसिरिनंदणो वयणसिसिरत्तोहामियसरसचंदणो कमलदल - विमलचित्तो सारयसलिलनिम्मलचरित्तो नीसेसगुणरयणखाणी विमलंकेवलनाणी पत्रड्ढमाणपसमसायरो गुणसायरो नाम सूरी । निस्सान गुणो जो सामन्नगुणोहमुव्वहंतो वि । परसासणनिम्महणो परसासणसत्तचित्तो वि ॥ 117 ॥ सहसंबवणे विविणे सुरनिम्मियकणयपं कयनिसन्नो । धम्मं वागरमाणो नाओ जयपहराईहिं ॥ 118 ॥ 1 "लामेद्दि य पुदेग् je0 विना ॥ 2 'ओ सिववद्वणा je0 विना ॥ 3 "त्रिषादितमदनः " खं2Ti0 ॥ 4 रससायरो संर A* ॥ 5 सङ्केत:- "निःप्रामा ( श्राम ) या निःसामान्याश्च गुणाः । परेषां शासनम्-आशां मना (ना) ति परं च प्रकृष्टं शासनं - darzanam " ॥ For Private Personal Use Only 10 25 30 Page #255 -------------------------------------------------------------------------- ________________ 196 पुहवीचंदचरिए दसमे कुसुमाउह-कुसुमकेउभवे [10.119तो ते तओ वि भूवा भत्तिभरनिन्भरा सपरिवारा । तं वंदिऊण विहिणा उवविट्ठा धम्मसवणाय ॥ 119 ॥ मुणिणा वि महुरझुणिणा करुणासहिएण तिहुयणहिएण । पारद्धा सुविसुद्धा गंभीरा देसणा तेसिं ॥ 120 ॥ 'भो भो भवभीयमणा! भव्यजणा! पाविऊण मणुयत्तं । जलबिंदुचले जीए अप्पहियं सबहा कुणह ॥ 121 ॥ तं इणह जेण निहया, तं विजिणह जेण निज्जिया तुन्भे । तं धरह बसे निचं वसीकया जेण सव्वे वि । / 122 / / तं कीरौ परमरणं परमरणं जत्थ नत्थि नियमेण । तम्मि रई कायन्या जम्मि रई सन्चहा नत्थि' / / 123 ॥ __ अह भणइ माणतुंगो राया 'भयवं! न याणिमो सम्मं । तुब्भेहिं जमाइर्ट इमेहिं गंभीरवयणेहि ॥ 124 ॥ जओनिहया वयं न केणै, न निज्जिया, न य वसीकया जाउ । सच्छंदनरिंदाणं ता भणह किमेवमाइलु ? / / 125 ॥ किह वा तं परमरणं परमरणं जत्थ सव्वहा न्त्थि?| कह कीरौ तम्मि रई जम्मि रई नियमओ न्त्थि?॥126॥ 10 अवितहवाई भयवं, तहा वि अम्हे अईवदुम्मेहा । सम्मं अबुज्झमाणा पुच्छेमो एत्य परमत्यं ॥ 127 ॥ तो भणइ मुणिवरिंदो 'मोहनरिंदेण कारिया तुब्भे । अन्नाणमज्जपाणं तेण न लक्खेह परमत्थं' / / 128 ॥ तो पहसियमुहेण भणियं रायसेहरेण 'भयवं ! को एस मोहराओ ? कत्थ वसइ ? केरिसी वा तस्स रजटी ? त्ति नाउमिच्छामो भगवओ पसाएण' / भगवया भणियं "अंतरंगो सो, जिणधम्मनरवइओ सुबोहनामो सुदंसण चुनं जया तुम्ह दाही तया जहटियं तं तुम्भे मुणिस्सह, आगंतुकामो य सो तुम्ह समीवं, jAva'jjavi न पहुप्पइ 15 तावाहं पि तुम्हमैकौगं ति साहेमि तस्सरूवं केत्तियं पि [11. कम्मपरिणामस्वयं] अत्यि अणेगाच्छेरयपौरे जयौरे नयरे मुरा-'सुर-नरिंदाखंडियसासणो सिहजणजणियपसाओ दुट्ठलोयदावियाणिनिट्ठो कम्मपरिणामो नाम राया। तस्स य एगन्ताणुरत्ता. छंदाणुवित्तिनिउणा कालपरिणई नाम सहयरी । तेसिमदिट्ठविप्पओगदुहाणं सयलनायरजणाखंडियसासणाणं अणाइरज्जाणुपालणरयाणं कयाइ जाया चिन्ता 'केत्तिओ 20 अम्ह अंतरंगपरिवारो ? को वा केत्तियाहिगारकारी ? केवैयपसायारिहो व 'त्ति । तओ दिट्ठो मोहकुमारो ऐबलवं राग-दोसमुहडेहिं । नीसेसरज्जकजाणुचिंतणे वावडो निच्च ॥ 129 ॥ अन्ने वि सत्त कुमरा नाणावरणाइणो जणगभत्ता । जयौरलोयं सयलं अणन्नचित्तं थिराविता ॥ 130 ॥ तो भणइ महाराओ देविं 'एवंविहेस कुमरेसु । निहिऊण रज्जभारं चिट्ठामो निव्वुया इन्हेइं' ॥ 131 ॥ सा भणइ 'जुत्तमेयं पिययम ! पुरिसस्स बुद्धिमंतस्स । कुमराण वि पुत्तत्तं सलाहणिजं हवै एवं ॥ 132 ॥ 25 भणियं च जाएमु जेसु जणओ पुब्बिं पिव वहै दुव्यहं भारं । वालेयाण व तेसिं सुयाण जम्मं मुहा मन्ने ॥ 133 ॥ तुटेण तओ तुरियं मोहकुमारो पैडिओ रज्जे । सेसाणं च पसाया कया महन्ता जहाजोगं ॥ 134 ॥ भणिओ मोहो ऽपुत्तय ! सवहिगारी पुरा वि तं आसि । इन्हिं तु विसेसेणं पालेजसु पुरजणं एयं ॥ 135 ॥ ऐयं तु निव्वुयमणो निच्चं पेच्छ्न्न्य्पेच्छ्न्न्क्ख्न्निओ। वियरिस्सामि जहिच्छं संपइ एत्थेव नयरम्मि' ॥ 136 ॥ मोहो वि समुन्नद्धो जयौरलोयस्स बहुमओ अहियं । अविभावियपडिवक्खो संपत्तो रायरायत्तं ॥ 137 ॥ अन्नदिणे सहस चिय धाहासदो पुरे स्मुच्छ्लिओ। 'किर निजति पयाओ चारित्तनिवेण सिवनयर' / / 138 ॥ . तो कोवारुणनयणो कयभीसणभिउडिभंगदुप्पेच्छो । वड्ढियगाढामरिसो मोहनिवो भणिउमारतो ॥ 139 ॥ 1 जण पायं खा ॥ Page #256 -------------------------------------------------------------------------- ________________ 197 160] गुणसायरसूरिदेसगाए कम्मपरिणामरूवगं । 'रे ! कत्तोच्चयमेयं मै जीवंते वि मज्झ नयराओ । हीरन्ति मम पयाओ ? चारित्तनिबो वि को एस ? ॥ 14 ॥ रे राग-दोससुहडा ! तुरियं सन्नहह सबजत्तेण । नियनियमुएहि सद्धिं जयनगडणपत्तकित्तीहि ॥ 141 ॥ रे रे मिच्छादसण ! मए निउत्तो सि रज्जचिंताए । किं मुयसि सुत्रीसत्थो ? न मुणसि नयरं पि हीरंत ! ॥ 142 ॥ रे रे ! संचलह लहुं नाणावरणाइणो महाजोहा ! / जेण मलेमो माणं अज्जेव चरित्तचरडस्स । / 143 / / सिरसूलमैमहंतं मै विजंते वि जयौरे एत्थ । उन्बहै रायसदं अन्नो वि अखंडमाइप्पो' ॥ 144 ॥ एवाहित्थविहत्थो भणिओ अविवेगमंतिणा एस्-| देव ! पसीय पसीयहि मा खिज्जैमु मोरकुल्लाए ॥ 145 ॥ जं पुण धाहावणयं एत्य इमं कारणं सुणौ देवो । तुइ पिउणा वीराहे अंगुट्टपमोयणनिमित्तं ॥ 146 / / दिनं चिरट्टिईए तुह माउच्छाए नयरमज्झत्थं । सत्तरिअहियं पाडयसयं विसिढे पि इट्ट पि ॥ 147 ॥ अनत्थाऽणासासा तीए को तत्य पत्थिवो धम्मो । सोमो सरलसहावो मुसीलवं सुंदरो सूरो । / 148 ॥ सो पुण एगन्तहिओ बहिरंगजणस्स देव ! सबस्स । देइ मुहं मुसमिद्धिं विहिसेवीणं विसेसेणं ॥ 149 ॥ 10 तित्थयर-चकि-केसव-मण्डलिय-महिन्भसंपयामुइए । / अने पासायाणं उवरिल्लतलेसु विलसंते ॥ 150 ॥ पेच्छंता निमुणंता तस्स पसाया मुहत्थिणोऽणेगे । बहिरंगजणा पायं तं चिय सेवंति जत्तेण ॥ 151 ॥ जे वि य मिच्छादसणपमुहेहि तुहंतरंगभिच्चेहिं । नरयाइगुत्तिखित्ता कयत्थिया दीहरं कालं ॥ 152 ॥ निव्वेयाइसयाओ काल-सहावाइसनिहाणेण । ते वि कह कह वि छुट्टा सरणं धम्मं पवनंति ॥ 153 ॥ परिवालिऊण सुइरं रज्जं तेणावि सुहियहियएण । उत्तमगुणमणिनिहिणो दिनं चारित्तपुत्तस्स ॥ 154 ॥ 15 पडिबन्नधणं परकज्जौज्जयं पवरविरियसंपन्नं । बहिरंगनरा तं विश्नर्विति दीणाणणा निच्चं ॥ 155 ॥ 'mohANucarabhaya'ttA अम्हे तुह पाडएमु संपत्ता । ते पुण वगयसंका एत्थ वि दीसति वियरंता ॥ 156 ॥ ता तं तहट्टियं चिय अम्ह भयं सामि ! ता पसाएण । दंसेहि तं पएसं जत्थ पयारो न एएसिं' ॥ 157 ॥ भणियं च तेण 'मा भाह भद्दया ! अत्थि सिवपुरं नयरं । सबभयविप्पमुकं अचंतागम्ममेएसिं । / 158 ॥ जाव य तत्थारोढुं न तरह निस्सेणिविरहओ तुम्भे । आरुहह ताव एवं विवेयसेलं महातुंगं ॥ 159 ॥ 20 एत्य य ठियाण तुभं एए दप्पुब्भडा वि मोहभडा । अणुकूलकारिणो च्चिय होहिति, न संसओ एत्थ्॥160॥ एयवयणाणंतरमेव निउत्तो सयागमो विवेगपव्ययारोहणे । तेणावि तमारोवियाऽणेगे बहिरंगनरा, दिना पसम-संवेगाइणो अंतरंगसहाया । तो तत्थ केइ दिणे वीसमिऊण केवलनाणदंसियमग्गा सिवपुरमवि गच्छन्ति । जे य देवस्स चौरो अंतरंगभाउगा नाम-गोत्ताइया 'पवंचिऊण एए नियत्तिस्सामो' त्ति व आसाए गया आसि ते वि निरासीभूया संपइ सगिहमागया, तेहि य एयं धाहावियं । ता देव ! अलं संरंभेण, माउच्छा चेव नियपाडय- 25 तत्ति काही । मोहराएण भणियं 'भद्द ! तहा वि पाएहि सव्वे वि संसारिजीवे अन्नाणमहामज्जं, जेणामुणियजहद्वियधम्मगुणा न मम निबिज्जति' / तओ 'आएसो' त्ति भणंतो गंतूण तुरियमागओ अविवेगो, 'अणुचिट्ठियं देवसासणं' ति भणंतो निवडिओ मोहरायचलणेसु । तुरियागमणाओ तमसदहंतो सयमेव तं भुयाए गिन्दिऊण पहिण्डिओ तं नयरं मोह्राओ। दिट्ठमन्नाणमैरापणासियचेयणं अमुणियगम्मा-'गम्मं अविनायधम्मा-'धम्मं अपरियाणियकज्जा-'कजं अपरिहरियखज्जा-'खजं सचराचरं सव्वं नयरं । नवरं दिट्ठा पुत्रभणियपाडएमु नाणाविह- 30 नेवच्छधारिणो नाणाविहसमायारा 'धम्मं धम्म' ति वाहरंता बहुप्पयारा पासंडिणो । तओ भिउडिभंगुरभालेण 1 सङ्केत:-"पवाहेच्छविहाच्छो(पवाहित्थविहत्थो)त्ति एवं किंकर्तव्यताव्यामूढः" ॥ 2 खिजह मोजे ॥ 3 saGketaH"morakullApa ति मुधा" ॥ 4 अंगुट्ठयमो' खं2 ॥ 5 नाणदेसिय जे. ॥ 6 चौरो भाउगा जे विना । Page #257 -------------------------------------------------------------------------- ________________ 198 पुहवीचंदचरिए दसमे कुसुमाउह-कुसुमकेउभवे [10. 161मणिओ मोहराएण अविवेगो ऽअरे ! कहमेए मज न पाइया ? / तेण भणियं 'देव ! सुठ्ठयरमेए पाइया मज्जपरवसा चेव धम्ममुग्धोसिंति, न उण जहट्ठियं धम्मसरुवं जाणंति ति सम्मं परिभावेउ देवो, न ताव एए विवेगगिरिमारूढा, न य चारित्तजणणीणं समी-गुतरणं भत्ता, न तदीयं वयसिरिहरं रक्खंति, न य तदीयपसम-संवेग-निव्वेयाइअंत-- रंगपरियणेण सममेएसिं मेत्तीभावो वि दीसइ' त्ति । मोहराएण भणियं 'अरे ! अविवेगो तुमं बुच्चसि ता कहमेवं 5 वियाणेसि ?' / तेण भणियं 'मिच्छादंसगाएसाओ जीवाण हरणत्थं विवेगगिरिं गओ हं, न य तत्थारोहु~ तरामि त्ति कुग्गाहाइभडे पेसिऊण वीसमंतेण मुया मए जिणागमस्स धम्माराहणविहि भणंतस्स केइ पडिसद्दा, तेण एत्तियं वियाणामि, एयम्मि अवसरे कुग्गाहभडेहिं ओयारिया केइ जीवा विवेगपधयाओ, तओ घेत्तूण तुरियं पलाणो म्हि'| पुणो मोहराएण पवुत्तं 'हौ अनेण, कहेहि मे किमेत्य माउच्छारज्जे केइ ममाणाकारिणो संति, न वा?'| पडिवुत्तमविवेगेण - 10 'सव्वे वि जणा तुह देव ! किंकरा जे विवेगगिरिहेट्ठा । उवरिं पि केइ विरला तुहाणुवित्ति नहि कुन्न्ण्ति'॥161॥ इय निसुणंतो गहिओ अत्तुकरिसेण मोहमहराया । सविसेसं तम्मि पुरे उद्दामं रमिउमारद्धो । / 162 / / कयबहिरंगावेसो गायै वायै य नच्चई हसई । कलहै हणइ पलोट्टै रमेइ रामै विरमई य ॥ 163 / / सोयै केंदै विलबै बीहै बीहावई रुयै सुबई । मुच्छागो व चिट्ठइ मुइरं अनेसु पत्तेसु ॥ 164 ॥ आलिंगणमसुइकलेवराणमवरोप्परं विगयलज्जो । कारेइ मुकवत्थी छन्नं पयडं च लोयाणं ॥ 165 ॥ 15 चुम्बै असुइमुहाई कारेड् अणेगकवडचाणि । अनेमु कयावेसो जुबईणं पडै पाएमु ॥ 166 ॥ आवेसिऊण कोहाइणो भडे कुणै भीमसंगामे । पहरै पडिपहरंतो मारै मरै य खणरेण ॥ 167 ॥ भोगंगदाण-पोसण-पालणओ किंकरत्तपत्तो वि । उन्बहै पहुत्तमयं बहूण बहिरंगलोयाण ॥ 168 ॥ 'ऐपरिओसरसाओ सहिओ भाईहिं सपरिवारेहिं । वियरै नवरसरम्मं नहू~ जणयस्स दावितो ॥ 169 ॥ [कम्मपरिणामस्वयं समत्तं. 11] 20 एवं च ठिए बुज्झह निहया सव्वे वि पाणिणो तेण । विजिया य पगाम लोभवेरिणा दुज्जयबलेण ॥ 170 ॥ धरिया य वसे निचं मोहकुलुत्थेण इंदियगणेण । ते हणह जिणह धरह य वसम्मि सोक्खाणि जै महह ॥ 17 ॥ परमं पि रणं तं चिय मारिजइ नाबरो जहिं जीयो । सो पुण सुसंजमो चिय विजई रागाइवेरीणं ॥ 172 ॥ रै-अरैविप्पमुक्के रैरसरहिए हिए हियत्थीणं । एगंतसुहसरूवे रई वि तत्थेव खलु जुत्ता । / 173 ॥ इय भो महाणुभावा ! मा मोहविडंवणं मुहा सहह । आरुहह विवेगगिरि चारितं सरणमल्लियह" ॥ 174 ॥ ___ अह रायसेहरो रइयसेहरो करयलेहिं दोहिं पि । सह माणतुंगरम्ना पमोयरोमंचिओ आह ॥ 175 ॥ 'भय ! नजइ दिनो धम्माइटेण बोहदूएण । अम्ह सुदंसणचुम्नो सक्खं पिव लक्खिमो जेण ॥ 176 / / माइंदयालसरिसं विरामविरसं असासयमसारं । संसारमुहं सयलं एगंतविडंबणारूवं ॥ 177 ॥ मोहंधो एस जिओ विनडिज्जतो वि दड्ढमोहेण । मिच्छाभिनिवेसहओ हिया-'हियं नो वियाणाइ ॥ 178 ॥ ता इच्छामो हच्छं हाउं गेहं दुहोहपडहच्छं । मोहवलदलणदच्छं चरिउं चरणं च सइ पच्छे ॥ 179 ॥ 30 तो केवलिणा वुत्तं 'समुहं कल्लाणमज्ज संवुत्तं । तुम्हाण जेण चित्तं जायं एगंतसुपवित्तं ॥ 180 / / तो मा करेह विग्धं साहिज्जौ नियसमीहियं सिग्धं । चवलो करणग्गामो, दुलहो चारित्तपरिणामो' ॥ 181 ॥ तो तेहिं जओ भणिओ ऽपडिवजसु अम्ह संतिए रज्जे । अम्हे उ उज्जमामो सम्मं परलोगहियकज्जे ॥ 182 ॥ Page #258 -------------------------------------------------------------------------- ________________ 210] जयरायाईणं पवजा कुसुमाउहस्स रजसंपत्ती कुसुमके उजम्मो य । 199 पभणइ जओ ऽममावि हु संपंनो दाणि चिर को निय्मो। पञ्चइउमणो पुचयरमेव मोत्तूण ता रज्ज' ॥ 18 ॥ पुनाहिओ त्ति कैलिउं दाउं कुसुमाउहस्स रजाई । पन्चइया ते सव्वे केवलिणो पायमूलम्मि ॥ 184 ॥ पन्वइउमणा वि ददं पियमैदेवी अवच्चनेहाओ । पिउ-पइ-अमच्चवयणा पपालिया बालरायं तं ॥ 185 ॥ ___ कुसुमाउहो वि राया पत्तो जणयस्स रायहाणीए । बालो वि जयपयासो संजाओ सरयसूरो ब्व ॥ 186 ॥ मुविणीयमंति-सामंतचिंतियासेसरजवावारी । सुहसागरावगाढो पत्तो विद्धिं समिद्धिं च ॥ 187 ॥ आलिंगिओ य सव्वंगमेस सव्वेण गुणसमृहेण । अलहंतेण व अन्नं भुषणे वि तहाविहं पत्तं ॥ 188 ॥ निभरभरिए गुणसंपयाए अंगे प्वेस्म्ल्ह्ण्तो। रुसिऊण व तस्स जसो वियरै सेसेसु देसेसु ॥ 189 ॥ न तहा रमै मणो से रज्जे सुहसंपयाभिरामे वि । जिणसासणम्मि जणयाणुसेविए जह महासुहए ॥ 19 ॥ गय-तुरयवाहणे मल्लजोहणे कौगी तहा नेसो । जह जिणमजण-पूयण-जत्तामहिमाविहाणेसु ॥ 191 ॥ धम्मेकमणं दहण तं निवं मच्छरम्गितवियं च । मन्ने दुत्ति पउत्थं मिच्छत्तं तस्स रज्जाओ । / 192 ॥ इओ जिणसंबद्धं सव्वं भव्वं कव्वं मणोरमं गेयं । नड-नट्ट-भट्ट-चट्टाइया वि गायंति से रज्जे ॥ 193 ॥ उज्झियदोसासंगे अमयकलंके अखण्डवित्तम्मि । उल्लसइ तम्मि लोगो दिट्ठम्मि औन्नचंदे व्व । / 194 ॥ गायंति जणा तं चिय, तं चिय सुमरंति विहुरकालम्मि । मरणे वि रणे वि महूसवे वि झायंति तं चेव । / 195 ॥ ___ अह अत्थि तस्स देवी अंगरुहा रायसेहरनिवस्स । लक्खणलक्खसणाहा छंदो-वागरणरयण न्च ॥ 196 ॥ कुसुमावलि त्ति नाम रैमुहसोहग्गकुलहरसरीरा । आलाणखंभभूया नरनाहमणोगइंदस्स ॥ 197 ॥ 15 - अह जयसुंदरदेवो बद्धक्कंठो व्ध भाऊणो धणियं । अवयरिओ सुहचरिओ कुसुमावलिदेविकुच्छीए ॥ 198 ॥ तो सा निद्धयतमं सत्तसिहासोहियं सुहयकंतिं । दट्टण सिहि सुविणे मुहेण तुंदं पइ सरंतं ॥ 199 ॥ पाहाउयतूरनिनायबोहिया कहै राइणो मुइया । तेणावि समाइट्टा उप्पत्ती पवरपुत्तस्स ॥ 200 ॥ सोऊण रायभणियं धणियं देवी पमोयमावन्ना । अरुणोदयम् इयसूरदसणा चक्कवाइ च ॥ 201 ॥ कयगुरुयपयत्ताए गम्भं परिवालिउं पवत्ताए । संवुत्तो डोहलओ कारियजिणभवणेसोहलओ ॥ 202 ॥ 20 दिभकिवणाइदाणो संपाइयसाहुसंघसम्माणो । संपाइओ य विहिणा नरवइणा धम्मगुणनिहिणा ॥ 203 ॥ तो सा वद्भियतोसा गहबलजुत्ते सुसोहणमुहुत्ते । पुत्तं गुणसंजुत्तं मुहं पयाया महाभाया ॥ 204 ॥ तयणु सुमंगलसारं अणवस्यं दिजमाणघणसारं । वियरिज्जमाणसारं कयसयलमलीमसासारं ॥ 205 / / विच्छडेण सुबडेण कोड्डिणा मड्डिमंडियजणोहं । वद्धावणयं कुसुमाउहेण कारावियं रम्मं ॥ 206 ॥ . संपत्ते मासंते पैडियं नेहनिब्भरमणेण । नियनामद्धसणाई वरनामं कुसुमकेउ त्ति ॥ 207 ॥ नक्खत्तचाई पैवासरंसो, विडप्पसंगेण अग्ण्जिय्प्पा|कालेन्न् संपन्नकलाकलावोजाओ औव्यो ब गहादिवो सो॥ गीए रसिओ; तिसिओ सुभासिए, भ्व्य्क्व्व्किनिउन्नो। खग्गग्गणी धणुद्धरपुरस्सरो चित्तनिग्धट्ठो ॥ 209 ॥ पत्तो जए पसिद्धिं साइसयकलाहि सो समग्गाहिं । रूवेण य जोवणसन्निहाणफारेण सारेण ॥ 210 ॥ अन्नया महुराहिवमहा कित्तिनरिंदमहन्तएण महाबुद्धिणा विनत्तो कुसुमाउहो "देव! अत्थि अम्ह सामिणो मणोरमाइदेवीसंभूयाओ मयरद्धयनरिंदरायहाणिभूयाओ पञ्चक्खा इव दिसाकुमारीओ अट्ठ वरकुमारीओ, तासिं पुण वियड्ढि- 30 1 संपत्तो खं1 ॥ 2 कलियं खं1 ॥ 3 "उदरम्" खंरटि0 ॥ 4 कयगरुय जे विना ॥ 5 णछोइलओ je0विना ॥ 6 सोत:-"नक्षत्राणि प्रतिदिनं त्यजति । विडप्पो राहुस्तस्य सङ्गेन, विटानां प्रसङ्गेन च । अत्र बिडप्प0 इत्याद्येव विशेषणं व्यतिरेकसूबकम् , अन्ये तु द्वे साधयेण" ॥ 7 "चन्द्रः" संरटि* ॥ 25 Page #259 -------------------------------------------------------------------------- ________________ 200 पुहवीचंदचरिए दसमे कुसुमाउह-कुसुमकेउभवे [10. 211माथड्ढीकयाणं समारूढनववयाणं पि न कोइ रायकुमारो मणमावज्जइ, सुयं च ताहिं जणयपुरओ वेयालिणा पढिज्जमाणं gAhAjuyalaM'neho सारो रैकीलियम्स, नेहस्स होइ सब्भावो । सम्भाव-नेहरहियाण रैरसो केरिसो होइ ? ॥ 211 ॥ घेप्पंतु धणेण पणंगणाओ धणसंगमेकरसियाओ । सम्भावगज्झहियया छेया कह ताहिं घेप्पंति ?' ॥ 212 ॥ 6 तओ 'साहिप्पाओ महाकै' ति विम्हियाण निवेइयं वेयालिणा 'जयमहारायकुलनहयलामलमयंकस्स ___ कुसुमाउहपुहइपालस्स नंदणो महापनछप्पन्नहिययानंदणो सयलकलावियक्खणो सयाकलब्भासरसकयक्रवणो विउ सचक्कचमुक्कारहेऊ कुसुमकेऊ कुमारो एयासि कई' त्ति। इयसवणपवणसाहेज्जपजलियपज्जुनजलणालिद्धमणकुडिच्छाओ पवड्ढियतस्संगमिच्छाओ ताओ किच्छमच्छन्ति, अओ पेसिओ हं तुम्ह समीवं सामिणा, भणिओ य 'गुणलेसेण वि सैमयं न इंति तुह नंदणस्स एयाओ । मम धूयाओ तह वि हु तम्मि दढं बद्धरागाओ ॥ 213 ॥ 10 एयाण निग्गुणाण वि महागुणो एस चेव किर एक्को । जं उत्तमसंगमलालसाओ na'naM समीहंति ॥ 214 ॥ ता सव्वहा महापुरिसादुल्लहं कारुन्नमुररीकाऊण पेसिऊण कुसुमकेउं कुमारं कीरौ एयासिं मणनिव्वुई' त्ति । अन्नं च छज्जइ नहउच्छंगे संपुघ्नकलालओ वि हरिणको । ताराहिं तारतेउज्जलाहिं परिवारिओ राओ ॥ 215 / / जा सोहा किर करिणो लीलायन्तस्स करिणिमज्झम्मि । सा कत्तो वणयरसंकुले वि एगागिणो रन्ने ? ॥ 216 / / ता पत्तयालमेयं जै वा वायालयाए कि अम्ह ? / जुत्ता-'जुत्तत्थवियारयाण देवो च्चिय पुरिल्लो" ॥ 217 ॥ 15 एवमुल्लविऊण विरए महाबुद्धिम्मि भणियं कुसुमाउहेण 'जुत्तमेव मंतियं महामंतिणा, किंतु एस मम सुओ संपत्तजोव्वणो वि न छिक्को मयणवियारेहिं । जओवंकं न भणइ, न चलेइ तणुलयं, कुणै नाइसिंगारं । न निहालै ललणावलियलोयणं केलिमुहविमुहो ॥ 218 ॥ वन्नेइ न नारीणं जोव्वण-नेवच्छ-ललियभणियाई । मज्झत्थमणो समणो ब्व नीरसो एस रमणीम् ॥ 219 ॥ ता न नज्जइ तस्स चित्तं, केवलमत्थि गुरुवयणाराहणमहव्वयं, तेण कयाइ करिस्सइ mamAesaM'ti । 20 जाव य एत्तियं राया वज्जरै तात्र पडिहारनिवेइओ पत्तो सागेयाहिवरबिसेणमहन्तओ सुगुत्तो नाम, तेणावि विश्नत्त "देव ! अत्थि अम्ह सामिणो सयलकलापत्तट्ठाओ लट्ठाओ पंचसरपिययमाणुगारिणीओ जणमणहारिणीओ पुहैरयणागरसारियाओ अट्ट दारियाओ । तासिं पुण पुरिसदेसणीणं हिययजाणणत्थं दाविया णेगे रायउत्तपडिच्छंदगा, न य केणै र्ण्जियाओ। नवरं कुसुमकेउकुमारपडिबिम्बावलोयणवावडाओ लद्धच्छिद्देण व ताडियाओ विसमसरेण । तबियाराविभूयभत्तारोययाइरोगाण ताण 'न कुसुमकेउं कुमारं विणाऽवरो पौणीकरणसमत्थोत्ति 25 पेसिओ म्हि तुम्ह समीवं रायरविसेणेण । तव्वयणाओ विनवेमि देवं- सबहा परोवयारसारचरिओ निरुवचरिय सोजन्नामयभरिओ दक्खिननीरसायरो कारुनपुनरयणायरो देवो पेसिऊण कुमारं करेउ तासि jIviyarakvaNaM"ti / ___जाव य पुव्वजुत्तीए तं पडिभणइ ताव पविट्ठो वच्छाहिवदूओ सुभणिओ नाम, सविणयं च भणिउं पवत्तो ऽदेव ! विन्नत्तं साहावियगुणाणुराएण जयतुंगराएण-अस्थि मम रूव-सोहग्ग-विज्जाविजियरै-सिरि-सरस्सईओ मैविहवोहामियबहस्सईओ सयलविनाणवियक्रवणाओ अंगोवंगपइट्ठियपगिट्टलक्षणाओ उवहसियनागकन्नयाओसोलसं 30 कनयाओ । तासिं च समाइटो दिट्ठपच्चएण नेमित्तिएण कुसुमकेउनामो तुह तणओ पाणिग्गाही, ता ममाणुग्गहेण पडिच्छह एयाओ, पेसिज्जौ य तुरियं कुमारपुंगवो ऽत्ति । 1संकेत:-"छप्पन्न ति विद्वांसः" / "छैल" खंरटि. ॥ 2 "कुडीरम्" खं1Ti0 खंटि* ॥ 3 "समताम्" खंटि0 ॥ 4 महाराणा खं2 ॥ Page #260 -------------------------------------------------------------------------- ________________ 201 . 240] कुसुमकेउगो बत्तीसाए रायकनाहिं सह विवाहो । सोऊण तस्स वयणं वद्धियपरमुद्धवो भणइ राया । 'एगो एस कुमारो दिवसो एगो विवाहस्स ॥ 220 ॥ तिम्नि वि अलंघणिज्जा नरनाहा किमिह संपयं जुत्तं ? / पेसेमि जै कुमारं एगस्स उ दोन्ह तो हीला ॥ 221 ॥ निदोसाण वि दोसो नियमेणाऽऽरोविओ हबै दोन्हं । ता सम्बनिसेहो चेव संगओ अम्ह पडिहाई ॥ 222 ॥ तो भणइ महावुद्धी 'लग्गविसुद्धी सुदुल्लहा होइ । तेण न जुत्तो विग्यो कुमारियाणं विवाहेसु ॥ 223 ॥ ता देव ! संपयं संपेयं इमं सबरायदुहियाओ । एत्थेऽऽवायंतु सयंवरामो कि सेसजुत्तीहिं ?' !! 224 ॥ 5 मज्झत्थभणियमेयं जायं सव्वेसि वहुमयं तेसिं । कुसुमाउहो वि पभणइ 'साहु महावुद्धिनामं ते' / / 225 ॥ 'जुत्तमिणं जुत्तमिणं' भणंति अन्ने वि धीधणा धणियं । होइ समाणा दिट्ठी विसुद्धबुद्धीण पाएणं । / 226 ॥ तओ सम्माणिऊण भणिया तिम्नि वि या राइणाऽभणियव्या नियपहुणो तहा तहा चित्तहेउजुत्तीहिं । अम्हामु मंदनेहा जहा न जायन्ति मणयं पि ॥ 227 / / न य किंचि अणुचियत्तं निवकम्नाणं सयंवरागमणे । तम्हा पेंद्वियवाओ कन्नाओ अणन्नचित्तेहिं' / / 228 / / 10 , __ तओ ऽएवंति भणिऊण सपरिओसा गया ते नियनियट्ठाणेमु । निवेइओ वुत्तंतो नियसामिसालाण । बहुमयमिणं सव्वेसिं । तओ पत्ताओ विभूईए निरूविए वासरम्मि सब्बाओ । परिणीयाओ तह कुसुमकेउणा जणयवयणाओ ॥ 229 / / वत्ते वीवाहमहे महिड्ढिओ मुरवरो व मुहमेसो । सुरवहुसमाओ ताओ रामिंतो रमै सच्छंदं 230 ॥ पैभवमन्भासाओ विसयाण, वहूण गुणसमिद्धीओ । नबनेहनिभरो सो जाओ एगंतरैरसिओ ॥ 231 / / 15 एत्यंतरे गुरुपयपसायासाइयसू रिपओ पुरंदराइपवरमुणिपंचसयपरिगो ओहिनाणोवलद्धकुसुमाउहपरिचागसमओ समागो तत्थ सुंदरायरिओ, ठिओ नागकेसरुज्जाणे । उज्जाणवालयाओ वियाणिओ कुसुमाउहेण घणुनैदसणाओ नीलकंठेण व पमोयमुन्वहंतेण, सव्वसामग्गीए गंतूण वंदिओ यातओ असमपसमसंपयावलोयणहयहियो पप्फुल्लपंकयायमाणनयणजुयलो अणिमिसाए दिट्ठीए गुरुमुहपलोयणातित्तचित्तो, निविट्ठो तयंतिए । संभासिओ भयवया अमयरसनिस्संदसुंदराए गिराए, भणिओ ya___ 'महाराय ! असारो एस संसारो, सारो एयस्स धम्मासेवणं, सावजं रज्जं बहुजणकम्मयरत्तरूवं परमत्थेण, आहोपुरिसियापायाओ रिद्धीओ, तुच्छं भोगसुहं परिणामदारुणं नियमेण, विप्पओगदुहहेयवो सव्वसंजोगा, सव्वहा सुविर्णिदयालविब्भमो सव्वसंसारववहारो त्ति, एवं च ठिए जुत्तं महासत्ताण सत्ताणकारणं धम्ममासेविउं । अवि य सुइरं भुत्ता भोया, नरवैसदो समुज्जलो वृढो । संपाइया य पणईण निव्वुई दीहरं कालं ॥ 232 ॥ उवभुत्तसारमिन्हिं रज्जं चइऊण संजमे जयसु । पत्तलिलिहणं पज्जत्तभुत्तभत्तस्स नहि जुत्तं ॥ 233' 25 इय मुणिवैवयणमहामएण सिञ्चन्तचित्तकंदस्स । नरवैतरुणो रोमंकुरेहि चञ्चिक्कियं अंगं । / 234 ॥ चिंतै य 'अहो ! भयवं एगंतेणेव वच्छलो मज्झ । अहवा महाणुभावा परहियनिरय च्चिय हवंति ॥ 235 ॥ परिनिव्वविति गिम्हुम्हतावियं पुहैमंडलं मेहा । जुन्हामएण भवणं तिप्पेइ निसग्गओ चंदो ॥ 236 ॥ पचुवयारनिरीहा महादुमा दिति पुप्फ-फलनिवहं । पयईए चिय सव्वस्स वच्छलो मुणिजणो होइ ॥ 237 / / तह वि सविसेसमेसो भयवं मम वच्छलो जओ इमिणा । बालो वि अबालो इव पुहैवैत्ते निउत्तो म्हि ॥ 238 ॥ 30 इन्हिं तु भीमभवचारयाओ मोइउमणो व्व में एसो । सासेइ पस्सयं हिययसंसियं सयंतो व्व ॥ 239 ॥ मूढो य अहं अहियं जो पिउणा दंसिए वि सुहमग्गे । इंदियविसयवसट्टो न पयट्टो एत्तियं कालं ॥ 240 ॥ 1 "युक्तम्" खं1टि* खं2Ti0 ॥ 2 "प्रेषणीयाः" खरटि0 ॥ 3 भोत्ता जे. ॥ 4 महदुमा je0विना ॥ 20 pu0 26 Page #261 -------------------------------------------------------------------------- ________________ 5 10 111 15 20 25 30 202 पुहवीचंदचरिए दसमे कुसुमाउह - कुसुमकेभवे [ 10.241 1 क मारिसपुरिसा पति हरिण व्व कूडपासेसु । दोग्गइनिबंधणे रज्जबंधणे मोहधंधा ॥ 241 ॥ जिणनाइम्मि वि नाहे जीवा जीयन्ति विसयवेरीहिं । न रमंति मुत्तिमग्गे, बलवं खलु कम्मपरिणामो ॥ 242 ॥ ताकि बहुणा ? संपइ करेमि एयस्स भगवओ वयणं । किं कुच्छिएण इमिणा भीमेण भवाणुबन्धेण ?' ॥ 243 ॥ इय चिंताभावियमाणसेण वेरम्गमग्गलग्गेण । संवेगसारपणएण राइणा मुणिवरो भणिओ ॥ 244 ॥ 'जह आइसंति गुरवो निकारणनिद्धबंधवा बुद्धा । तं तह करेमि निस्संकमाणसो आयहियकामी ॥ 245 ॥ म धन्नामहं सिरोमणी जं गुरूहिं अणुसहो । न कयाइ मंदपुन्नाण मंदिरे पडै वसुहारा ॥ 246 ॥ aroor सुप्पसना रोग-जरा-मरणहरणपडहच्छं । वियरंति मुत्तिमुहयं उवएसमहोसहं गुरुणो । / 247 ॥ ता सव्वा कुमारं रज्जे अज्जेव जाव ठावेमि । गिन्हामि सामि ! निरवज्जसंजमं ताव पावहरं' ॥ 248 ॥ गुरुणा समन्नाओ सम्मं नमिऊण तस्स पयपउमं । पत्तो गिहं नरिंदो साणंदं नंदणं भणइ । / 249 / / 'वच्छ ! पडिवज्ज रज्जं अहयं गिन्हामि अज्ज पव्वज्जं । परिवज्जियसावज्जं तायाइनिसेवियं वैज्जं ' ॥ 250 / / तो भै बरकुमारो ऽजुत्तमिणं ताय ! मुणियतत्ताणं । किंतु न विंदामि रई तुह मुहकमलं अपेच्छंतो ॥ 251 ॥ रज्जेण न मे कज्जं, न यावि भोएहिं, नेय लोएहिं । jar3a ता पेच्छामि न इंदुसुंदरं मुहु मुहु मुहं ते । / 252 ॥ अनं च न जुत्तं चिय उत्तमसत्ताण वल्लहावचं । मुत्तं मोचूण पलित्तमंदिरे नासिउं तुरियं । / 253 / / भीमम्म भारताय ! मयलीवकीत्रमैदीणं । दुहदवतविओ वि तुमं मं मोतुं मा पलायाहि' / / 254 ॥ एर्स् पुणो नरनाहो ऽपुत्तय ! दंतिंदियाण पाएण । परिणयत्रयाण जुज्जर्3a निप्पच्चहो समणभावो ॥ 255 ॥ तं पुण बालसहावो पवणुद्धुयधयसुचंचलं चित्तं । न निरंभिउं समत्थो अज्ज वि ता केह णु पव्त्रयसि ? / / 256 ॥ अज्ज विरजविलासा न कया, न य माणिया समरकेली । सेच्छाविहारसारं न याणुभूयं पहुत्तं पि ॥ 257 ॥ उवलद्धविसयतत्तो पूरियनीसेसकौगो वच्छ ! / पच्छिमत्रयम्मि निययं जींदिओ पव्वज्जासि' / / 258 ॥ इ भणिओ नरवणा जणणीए मित्त-मंतिपमुहेहिं । जणयसिणेहा न मुयै पव्वज्जानिच्छ्यं कुमरो ॥ 259 ॥ भै य 'तरंति मंदावि तारुया पोढतारुयसहाया । जुज्झति संगरे भीरुया वि सूरस्स निस्साए ॥ 260 ॥ तायम्मि सत्थवाहे तारुन्नारन्नमेयम इदुग्गं । लंवेज्ज सुद्देणाहं किन्नाम न निच्छिउच्छाहो ! ॥ 261 ॥ दिन् हत्थाम्बं ता अच्चतवच्छले सम्मं । तुंगं पि सीलसेलं लीलाए आरुहिस्सामि ॥ 262 ॥ ता हीरस् हिययं नित्रसिरीए दारेहिं भोगसारेहिं । पुरिसस्स जा न छूढं पोढे संतोसपायारे ॥ 263 / / ता वियर सच्छंदो चलो मणमक्कडो मणुस्सस्स । जा नाणसंकलाए निविडीस नेव संजमिओ' ॥ 264 ॥ एवमेतनिच्छियमणं कुमारं नाऊण 'अहो ! धन्नो लहुकम्मो महासत्तो एसो' त्ति चिंतयंतो दाऊण देवसेणकुमारस्त रज्जे, कुसुमके उपमुहपंचहिं पुरिसस एहिं बत्तीसाए देवीहिं सुन्हाहि य सद्धिं कयचेइय संघसकारो दवावियावारियसत्तो संपूरियसयल मइग्गणजणमणोरहो पुरिससहस्सवाहिणीए सिबियाए महया हय-गय-रह- जोहसाहणाजुगरण देवसेणराइणाऽणुगम्ममाणो gaMbhIratUranigdhosavahiriya'mbaro अमंदाणंदबिंदुसंदोहपप्पुयच्छो पत्तो गुरुसमीचं राया, उवसंपन्नो सपरियणो विहाणेण । गुरुणा वि पव्त्राविओ चीवंदणाइकमेण । भणियं च चीवंदण रयहरणं अट्टा सामाइयस्स उस्सग्गो । सामाइयतियकड्ढण पयाहिणं चेत्र तिक्खुत्तो । / 265 ॥ वत्ते निक्खमणमहामहम्मि त्रिम्हइयसयलनरनाहे । नवनवसंवेगसुहारसेण संसित्तचित्ताणं ॥ 266 ॥ चरणपरिणामसाही नवप्परूढो वि पोढिमं पत्तो । तह जह जाया छाया जणमणनेव्वाणसंजणणी ॥ 267 ॥ 1 जीवा जियंति वि je0 विना ॥ 2 वर्ये श्रेष्ठमित्यर्थः । 3 भग्गणयमणो जे विना ॥ For Private Personal Use Only Page #262 -------------------------------------------------------------------------- ________________ 294 ] कुसुमाउह-कुसुमकेऊणं पञ्चजागहणं । अविय जा छक्खंडमहीपसिद्धिसमए चक्कीहिं नाऽऽसाइया, जा दप्पुद्धरकंधरारिमहणे पत्ता न सार्ण्गिन्ना। जा पत्ते पियसंगमे विरहिणा केणावि नो' पाविया, साउव्वा वयपत्तिओ समुइया तेसिं मणोनिव्वुई ॥ 268 ॥ तो ते सुंदरसूरिणो पयकए फुल्लंधुयत्तं गया, सुत्त-'त्थोरुपरागपीणियमणा तत्थेव बद्धग्गहा । निच्चं तिब्बतबोवहाणविहिणा कम्मक्खयाऽऽकंखिणो, जाया उज्जयसंजएमु निययं दिटुंतभूया लहुं ॥ 269 ॥ 5 जं कुणै तवं जणओ तणओ वि तमेव कुणै नियमेण । विहरंति ठंति एगत्थ दो वि नेहाणुबंधेण ॥ 27 ॥ __ अह भणिया ते गुरुणा 'छिंदह भो ! नेहबंधणं एयं । नीहरह जेण भवचारयाओ केणावि अक्खलिया । / 271 जिणवयणभावियाणं समतण-मणि-सत्त-मित्तचित्ताणं । न हि जुत्तं संजमिउं अप्पाणं नेहनियलेहि ॥ 272 / / नेहेण तिला वि सहति पीलणं, तह महिन्जए दहियं । मइलिज्जइ अंगं अम्बरं पि नेहाणुसंगेण ॥ 273 ॥ चिट्ठौ ता सेसजणो भारियकम्मो अनायसद्धम्मो । भवसिद्धिया विन लहंति केवलं नेहसंजमिय अनंच को कस्स सया जणओ ? को वा तणओ सुही व बंधू वा । माया भइणी भजा धूया सुन्हा व संसारे 1 ॥ 275 ॥ सव्यो जणओ सव्वो वि नंदणो बंधवो riOM मित्तो । जाओ अणंतखुत्तो संसारे एकमेक्कस्स ॥ 276 ॥ भुत्तो छुहाइरेगा, निहओ वेरि त्ति मच्छरवसेण । परिवालिओ य नेहा सन्चो सव्वेण सयखुत्तो । / 277 ॥ नमिओ गुरुवुद्धीए, भिच्चो दासो त्ति धणियमाणत्तो । बूढो य, वाहिओ वि य सयसो सव्वेण सन्यो वि ॥ 278 ॥ 15 इय परियत्तसहावे संसारे मुणियधम्मतचाणं । रागो रोसो वि न होइ संगओ संगरहियाणं' ॥ 279 ॥ तो भणइ कुसुमकेऊ 'भयवं ! भवभावणापरस्सावि । पसमै न मज्झ नेहो, न याणिमो कारणं किं पि ॥ 28 ॥ कुसुमाउहो विपभणइ 'एवमिणं सामि ! जं मुओ वयै । जै नवरं गुरुणो च्चिय एत्थ वियाणंति परमत्थं' / / 281 ॥ आह गुरू 'चिरजाओ पैजम्मं पोसिओ य तुम्भेहिं । दुपरिचओ य तेणेस संपयं तवरयाणं पि ॥ 282 ॥ एयाणुभावओ च्चिय जहुत्तजिणधम्मकारयाणं पि । न हि संवुत्ता मुत्ती अविओगासंसओ तुम्ह' ॥ 283 ॥ 20. कहिऊण पुवचरियं नीसेसं ओहिणा परिभायं । संजायजाइसरणा पुणो वि गुरुणा समणुसहा ॥ 284 / / ताहे संविम्गमणा गुरुवयणाओ पिहंपिहभूया । भवभावभावणपरा मुणिचरियं चरिउमारद्धा ॥ 285 ॥ __ अह अन्नया कयाई साहू कुसुमाउहो महासत्तो । पडिवन्नो गुरुवयणा एकल्लविहारियापडिमं ॥ 286 ॥ एगत्तभावणाभावणुजओ निम्मओ निरास्ण्सो। निम्भयनिप्पडिकम्मो अनिययचारी जियपमाओ ॥ 287 ॥ वसइ गिरिनिगुंजे भीसणे वा सुसाणे, वणविडवितले वा सुन्नगारे व घोरे । 25 हरि-करिपभिईणं भेरवाणं अभीओ, सुरगिरिथिरचित्तो झाणसंताणलीणो ॥ 288 ॥ जत्थेव मरो समुवेइ अत्थं, तत्थेव झाणं धरई पसत्थं । वोसट्टकाओ भय-संकमुक्को, रौद्दखुद्देहिं अखोहणिज्जो ॥ 289 एसइ उज्झियधम्मं अंतं पंतं च सीयलं लुक्खं । अकोसिओ हओ वा अदीणविदाणमुहकमलो ॥ 290 ॥ इय झोसंतो देहं कम्मसमूहं च धीवलसहाओ । पत्तो कयाइ धीरो गामम्मि सुभोमनामम्मि । / 291 ॥ तत्थ य मुन्नागारे धम्मज्झाणे सुनिच्चलमणस्स । परिसुद्धमुत्तरुत्तरसंजमठाणं चडंतस्स ॥ 292 ॥ 30 जायं कह व पमाया पलीवणं मज्झरत्तकालम्मि । पलयसमए ब जलणो पज्जलिओ मारुयवसेण ॥ 293 ॥ 'उट्ठह धावह लग्गं कुक्कु' त्ति भणंतसंभमुभंतो । करगहियकडिल्लो चिय अड्डवियड्डो जणो भमिओ ॥ 294 ॥ 1नो वेइया je0विना ॥ 2 "भ्रमरत्वम्" खं1टि. खंरटि0 ॥ 3 रिव जे निना ॥ Page #263 -------------------------------------------------------------------------- ________________ 5 10 204 पुहवीचंदचरिए दसमे कुसुमाउह-कुसुमकेउभवे [10.295समकालमुक्कगोहणनिरुद्धकुहणीसु गंतुमतरतो । जाइ खलंतपडतो हाहारवनिन्भरो कोइ ॥ 295 ॥ पहभग्गसगडसंघडणवावडो धरणिनिवडियकडिल्लो । न तरै गंतुं मोत्तुं पि दुग्गओ जलणलीढो वि ॥ 296 / / काउं कडीए एग बीयं बाहाए कड्ढिरी बालं । गलियकडिल्लुवरिल्ला पलाइ भयनिब्भरा काइ ॥ 297 ॥ चिरनिग्गया वि अन्ना बालं सरिऊण सयणपम्हुटुं । पविसइ नेहपरद्धा जालावलिकवलियं निलयं ॥ 298 / / डझंतवंसदंडयतडयडतहत्तडारवसुईओ । ठाणे च्चिय कंडिछुट्टा का वि ठिया रमणभरमुढिया ॥ 299 / / डज्झंतसव्वसारे सव्वत्थ समुच्छलतपुकारे । पबलानिलसंवलिए हुयासणे तम्मि पज्जलिए ॥ 300 ॥ सहसा चेव पलित्तं मुन्नहरं जत्थ सो ठिओ भयवं । कयसज्झाणपइन्नो न पलाओ सो महाभाओ ॥ 301 ॥ छिन्नसमत्तममत्तो दढयरमन्नन्नभावणासत्तो । सुक्कझाणपवत्तो अचलियचित्तो महासत्तो ॥ 302 ॥ अवियाणियतणुदाहो हिययभंतरनिहित्तजिणनाहो । अविगलसंवेगरसो महायसो धरियवीररसो ॥ 303 ॥ जलणपलित्तं गत्तं चइऊण समाहिसंगो भयवं । उववन्नो मुंहपनो सव्वट्ठमहाविमाणम्मि । / 304 ॥ दगुण तं पहाए गामीणजणो विसायमावभो । पम्हुट्टनिययदुक्खो सोइउमेवं समारो । / 305 ॥ 'हा! दुटु दुढ जायं एस महप्पा समाहिकयनियमो । निक्वामिओ न केणै एयाओ सुन्नगेहाओ ॥ 306 ॥ पत्तो कलंकपंक एयाओ दुक्याओ घोराओ । आजम्मं गामजणो अहो ! महापावमिह जायं ॥ 307 ॥ इय सोइऊण सुइरं काऊण य तस्स उचियकायव्यं । लग्गो उचिग्गमणो गामीणनणो सकज्जेसु ॥ 308 ॥ ____ अह सुंदरमुणिवइणो निच्छियमइणो विसुद्धजोगम्मि । घणघाइकम्मघाया संजाया केवलुप्पत्ती ॥ 309 ॥ विहिया य महापूया सनिहियसुरेहिं विम्हयपरेहिं । सावस्थिपुरवरीए सुदंसणे काणणे रम्मे ॥ 310 ॥ तत्य य लद्धावसरो पुच्छइ उत्कंठिओ कुसुमकेऊ । 'विहरै कत्थेयाणि कुसुमाउहमुणिवरो भयवं !?' ॥ 311 / / वज्जरै केवली से जहडियं सव्वमेव वुत्तंतं । उप्पत्तिं च विमाणे सव्वद्वे निद्रियाणिद्वे ॥ 312 ॥ मणइ 'मुलद्धं जीयं महरिसिणो तस्स पूयपावस्स । तह घोरे उवसग्गे जेण तहाऽऽराहिओ अप्पा ॥ 313 / / 20 कीरै संगचाओ, मुहेण तप्पिजई तवं घोरं । विहुरावडियाण जयम्मि दुल्लहाऽऽराइणपडाया ॥ 314 ॥ तं येनं तं धेनं सा लेसा सो परक्कमो विमलो । तारिसए उवसग्गे जायै तस्सेव धमस्स । 315 ॥ तम्हा न सोइयव्यो स महाभागो तए समणसीह ! / मिलिहिसि असंसयं चिय तुम पि से येवकालेण ॥ 316 ॥ दलियमिव कम्मसेनं, तिन्नो व्य भवोदही भवंतेहिं । ता मा कासि महायस! अधीं थेवं पि हिययम्मि' ॥ 31 ॥ इय केवलिणाऽऽणत्तो संविग्गो कुसुमकेउमुणिवसभो । सविसेसं संसारासारत्तं चिंतिउं सुइरं । / 318 ॥ 25 वेरम्गाइसयाओऽणुन्नाओ सरिणा समारो । सुत्तभणिएण विहिणा सम्म संलेहणं काउं ॥ 319 ॥ कासी य विचित्ततवं चौरो संवच्छरे suicritto। विगई विवज्जियाई पुणो वि चत्तारि वासाइं ॥ 320 / / एगंतरोववासो दो वासे अम्बिलेण पारियवं । अविगिट्ठतवं कासी छम्मासे परिमियाऽऽयामं ॥ 321 ॥ छम्मासे उ विगिहें तवं तवेसी तमेव पारणयं । संवच्छरं तु एकं कासी य निरंतराऽऽयामं ॥ 322 ॥ परिसुसियपिसिय-रुहिरो चम्म-'ट्ठि-नसावसेसतणुलट्ठी । गुरुपयमूले सम्मं सल्लद्धरणं तओ कासी ॥ 323 ॥ 30 आहारपरिचायं काऊण गुरूणमणुमओ सम्मं । गिरिकंदरम्मि रम्मे पायवगमणं अह पवनो ॥ 324 ॥ 1 संकेत:-"कुडणीसु सि रध्यासु" ॥ 2 संकेत:-"कडिछुट्ट ति स्थूलकटितया" ॥ 3 सकेत:-"सुडिय ति श्रान्ता ईम्.]" ॥ 4 जत्थ संठिमो जे विना ॥ 5 सुहपुत्रो je0 ॥ 6 से पारणे मियायाम जे विना ॥ 7 तवंबरेली जे विमा । Page #264 -------------------------------------------------------------------------- ________________ 205 329] कुसुमाउह कुसुमके उमुणीणं देवलोगगमणं । निप्पडिकम्मसरीरो गुरुवयणाओ मुणीहिं निउणेहिं । सम्ममुववृहणाए संवड्ढियमुद्धपरिणामो ॥ 325 ॥ पणुवीसवासरेहिं चइऊण कलेवरं पयैपूइं । धन्नो सो उववन्नो अणुत्तरे सुरविमाणम्मि ॥ 326 ॥ जं तं संसारसारं अपमयपमयं निहिएसा-विसायं, कामं निकामकामं परममविरमं नहनीसेसकेसं । संसुद्धं सुद्धलेसं गय-भयरहियं रूवमुंदेरसीमा, तं सपत्ता पवित्तं मुचरियचरणा दो वि ते धम्मदेवा ॥ 327 ॥ असमसमसमग्गा भग्गदोहग्गमग्गा, रै-अरैविउत्ता सार्स्ण्तोस्जुत्ता। तिगसमहियतीसं सागराई निरीसं, धरिय मुरवरत्तं पुनपब्भारपत्तं ॥ 328 ॥ अणिच्चभावं भवसंभवाणं, भावाण सवाण वि दावयंता । भुत्तावसेसेण सुहेण सद्धिं, चर्विसु तत्तो लहिउं व सिद्धिं ॥ 329 ॥ ॥ इय पुहइचंदचरिए कुसुमाउहरायरिसिचरियं दसमं भवग्गहणं सेमत्तं । / [ ग्रन्थानम्-560 ] 1 सम्मत प्रा. Page #265 -------------------------------------------------------------------------- ________________ 5 10 [ एगारसमो पुहवीचंद गुणसायरभवो ] 1 ॥ जय जिणवयणगंभीर सायरो जत्थ सीलरयणाई । लहिऊण सुकयमुकया जंति परं निव्वुरं धीरा ॥ सुविसग्गामो बहुकणयालंकिओ घणवणो य । संपन्नवहुपसाओ सुहडो इव भरसुपसिद्धो ॥ 2 ॥ सुन्तलिघोसो फलिओ व्त्र महादुमो सुनैकलिओ । पहियसमतावनासो रमणीओ कोसैलो देसो ॥ 3 ॥ पुंडुच्छुवाडवहमाणजंतचुंकारमुहलदिसियको । सुघणसहयारकाणणविणिवारियमिहिरकरपसरो ॥ 4 ॥ सामोयकलमगोवीसंगीययसवणखलियगमणेहिं । पैहिएहिं मएहिं य निच्चलेहिं चचिकिउसो ॥ 5 ॥ सयलसिरीण निवासे देसे एयम्मि अत्थि सुपयासा । बहुपयैपूरियासा पुरी अझ ति नामेण ॥ 6 ॥ दो विसमासु जी से पढमजिदिस्स रज्जकज्जेण । कीरै चारुनिवेसो सुरेहिं सुररायत्रयणेण ॥ 7 ॥ छज्जइ पैसंडिघडिओ मणिकिरणावद्धसककोदण्डो । पायारो परिवेसो व्त्र भाणुणो महियलावडिओ ॥ 8 ॥ भवणेहिं रयण-मणिनिम्मिएहिं सययं पयट्टनहिं । भोगुब्भडलोएहि य जा सुरनयरिं विसेसेइ ॥ 9 ॥ जत्थ वियरंतविलयामणिकुंडल कंतिदलियतिमिरेसु । उदय-'त्थैमणं रविणो न मुणिज्जइ जाउ भवणेसु ॥ 10 ॥ सैरला सुपत्तफलया जत्थ भडा पायवा वि सच्छाया । नार्सेति संसियाणं परतावं समंतेण । / 11 / / जत्थ पनविलयासरीराणीव विडंकसंसियाई, कुट्टणीहिययाणींच महालोहग्गलाई, महासराणीव कमलोदया15 विरहियाई, सुपुरिसहिययाणीव सुविसालाई, संसांरचरियाणि व्त्र विचित्तचित्तसाराई मंदिराई । तहा मुणिणो व्व सुहासा, हंसा इव विसुद्धोभयपक्खा, करिणो व्त्र पसरंतसम्मया, मयारिणो व्त्र सुकेसरा जणविसरा । तहा सज्जणा इव नेबहुला, जिणभत्ता इव सुधनपुन्ना, तरुणभावा इव पयासियमुत्ताहलुज्जलरयणा, वेसाविलासा इव दावियबहुवित्तत्रियारा, सुकैकन्त्रबंधा इव सुत्रनयपसाहिया, जिणा इव दावियाभया, केसवा इव सामलया, थेरी इव 1 संकेत:- "अस्थि सुविसयेत्यादौ शोभनो विषयाणां शब्दादीनां प्रामः-समूहो यस्य, शोभना विषया ग्रामाच यत्र । बहुना कनकेन, बहुभिश्च कणैः कैश्च - जलैरलङ्कृतः । घनानि व्रणानि वनानि च यत्र । सम्पन्नः प्रभुप्रसादो यस्य, सम्पन्नानि बहूनि प्रकृष्टानि च शाकानि यत्र । [ gA0 3 - ] श्रूयमाणो वीनां कुलस्य घोषो यत्र, श्रूयमाणाश्च विपुला घोषाः - गोकुलानि यत्र । सुष्ठु नत्यादिभि ( नतिभिः नदीभि ) व कलितः । पथिकानां श्रमं तापं च नाशयति" ॥ 2 कोसलादेसो je0 विना ॥ 3 पहिपछि य महिपछि य नि भ्रा0 ॥ 4 सङ्केत:"पसंडिति सुवर्णम्" / / 5 त्थवणं 2 भ्रा0 ॥ 6 संकेतः- " शरान् लान्ति गृह्णन्तीति शरलाः [ सरलाश्च ] / सुष्ठु प्राप्तं फलकं - खेटको यैः, शोभनानि पत्राणि फलानि च येषु । सच्छायाः सश्रीकाः सातपाभावाश्च । परेभ्यः सन्तापं प्रकृष्टसन्तापं च " ॥ 7 संकेत:- " [ विडंकेत्यादौ, ] विटानामङ्के संश्रितानि, विटङ्केश्ववरण्डिकाभिः शंसितानि श्लाघितानि । महता लोभेन अर्गलानि - अधिकानि, महती च लोहार्गला येषु । कमलान्वितैरुदकैः कमलोदयेन चाविरहितानि । सुष्ठु विशालानि, सुष्ठु विशिष्टाश्च शाला येषु चित्राणिआश्चर्याणि आलेख्यानि च ॥ 8 संसारिच' je0 विना ॥ 9 सङ्केत:- " [ सुहासयेत्यादौ, ] शुभाशयाः सुहास्यकाश्च । प्रसरन् सम्मदः सम्मतं च येषाम् । सष्ठु केसराणि येषाम्, शोभनस्य च कस्य सुखस्येश्वराः " ॥ 10 सङ्केतः - " [ नेहेत्यादौ, ] स्नेहः - प्रेम घृतादि च । सुष्ठु धन्याः पुण्याश्व, सुधान्येन व पूर्णाः । रदनाः-दन्ताः रत्नानि च वज्रादीनि । नेत्राणि चक्षूंषि तेषां विकाराः, वस्त्रविशेषाश्च तेषां विकाराः । सुवर्णकाः- देशादिवर्णनानि, सुवर्णकं च कनकम् । दापिताभयाः, दर्शिता अभयाः- हरीतक्यो येषु । श्यामलकाः सामलकाच । शोभनम् अक्षसूत्रं यज्ञोपवीतम्, अक्षाणां च बिभीतकानां सूत्र-सूत्रणा येषु महद् गरे -विषम्, महय अगरु - गन्धद्रव्यम् । सुरसेनया, सुष्ठु रसेन - पारदादिना, अनुगताः । सुष्ठु वेश्यानां वारका येषाम् वैश (वेस) वारश्च प्रतीतः । नागराजेन, नागरस्य च -सुण्ठ्या आयेन - लामेन, सारा । नानामार्गा, नाणावट्टश्व प्रसिद्धः " / / 11 " ब्राह्मणाः" खं2Ti0 ॥ For Private Personal Use Only Page #266 -------------------------------------------------------------------------- ________________ 11. 1-27] कुसुमाउहदेवजीवस्स paumAvaigabha'vayaraNaM / 207 सुयक्खमुत्ता, हरा इव संगहियमहागरा, सुरिंदा इव मुरसेणाणुगया, नरिंदा इव सुवेसवारा, पायालवासिणो न नागरायसारा, बहुहिण्डियमणुस्स व मुदिट्ठनाणावट्टा बहुपयारा महाहट्टा । किं बहुणा ?- . रक्खसहिया सुरावणसारा लंकाउरि व्व सा तेण । रामाणुगयाण दहं नवा नराणं रई तत्थ । / 12 / / . सुरघरडझंतागुरुगुरुधृमसिहाकयंबुहरसंका । निचं पि घरमऊरा कुणंति केयारवं तत्थ । / 13 ॥ सुविसट्टनट्टपेच्छयपडहच्छे रुंदहट्टचौहट्टे । न लहै सया वि मग्गं तत्थ जणो कज्जतुरिओ वि ॥ 14 ॥ तीए य सोहग्गाइसयतुलियदामोयरो पणइपणइणीविंदाऽमंदामोयरो paJcUhabUhovagIyamANapara'kkamo अलंघियकुलागयनीइपरक्कमो नीइचारेकमण्डणो निवारियदुनयपयारभंडणो अकयादोसयारिडण्डणो अणिहसिढदिहविसिहमग्गखण्डणो पैरसंपयानिरीहो अबहुमन्नियदोजीहो कलाकोसल्लोवलद्धपढमलीहो हरिसीहो नाम राया । अवि यजणो जणस्स, धणओ धणत्थिणं, कुचरियाण कीणासो । मारो दैयाण, मुसेवयाण चिन्तामणी एसो ॥ 15 ॥ सरणागयाण बसणे, सयणे दझ्याण, संगरेऽरीणं । दाणचसणी व वणं पुर्हि न कयाइ सो देइ ॥ 16 ॥ 10 चित्तं जं तस्स जसो ससंक कुंदुज्जलं पि अणवरयं । गायंतीण वि कसिणं करेइ वयणं रिउवहूणं ॥ 17 ॥ अनं पि महाचित्तं उत्तमराओ वि जं इमो निचं । दरियमेराए मेइणीए उन्बहै नाहत्तं ॥ 18 ॥ तस्स य सुवित्तमोत्तियगुणासया विहियहिययमुहसोहा । मुविसुद्धसमायारा मणोहरा हारलैय च ॥ 19 ॥ अन्तेउरप्पहाणा देवी देवि च सइ मुहाहारा । नयणविलासोहामियपउमा पउमावई नाम । / 20 ॥ पवरोरुतोरणोवरिसुपइट्ठियसिहिणमंगलियकुंभा । विहिणा विणिम्मिया सा रईए संवासवसहि च ॥ 21 ॥ 15 वारियपरप्पवेसं पुहई पिव तं प जमाणस्स । वोलेइ मुहमणेहा हरिणो जह तियसवासम्मि ॥ 22 ॥ अन्नया तीए कुसुमदंतपंतीए ललामलीलावईए पउमावईए मुणालवेल्लहलबाहियाए पुत्तजम्मणुम्माहियाए मयरद्धओ व्च लच्छीए अवयरिओ कुच्छीए कंद-चंदजलमहायसो कुसुमाउह्तिय्सो। तो सा नवणीय-सिरीसपसूणसोमाले मुरतरंगिणीपुलिणविसाले पवरपुनोदयभयणिज्जे सुहसयणिजे वाय-पित्ताइवियारविप्पउत्ता सुहपसुत्ता रयणीए पच्छिमे जामे पाहाउयतूररवाभिरामे तिरोभवंततारयजाले पहायकाले विरायन्तथंभसयं सबरयणमयं पत्र- 20 शुद्धयधयवडवमालं टंकारभरियभुवणोयरघंटियाजालं लंविरमणहरमणि-मोत्तिओऊलं विविहविच्छित्तिविरइयसुरदुग्लं महप्पमाणं सुरविमाणं वयणे पविसमाणं पलोइऊण संपत्तपडिबोहा पमोयरसुल्लसियधाराहयकयंबसंवाइसरीरसोहा गंतूण सविणयं तं महासुमिणयं राइणो निवेयाइया। तेणावि समाइट 'देवि ! तुमं सयलपस्थिववरिढं । पसविहिसि महातणयं समग्गजणनेव्वुईजणयं' ॥ 23 ॥ बहुमयनिववयणाए कलहंसबहूसमाणवयणाए । गम्भमणुवालिरीए वड्डंतीए तणुसिरीए ॥ 24 ॥ 25 पियमहुरालावाए अरोसणाए सुसीलभावाए । पंचममासे सद्धा जाया सद्धम्मपडिबद्धा । / 25 ॥ 'पूएमि देवयाओ, करभररहियां करेमि य पयाओ । कयमुणिजणसम्माणं देमि जियाणं अभयदाणं' ॥ 26 ॥ संपूरिया य एसा नरवइणा पमुइएण सविसेसा । जाया जणस्स तुट्ठी, गब्भस्स य उत्तमा पुट्ठी ॥ 27 ॥ 1 सङ्केत:-"रक्षसानां हिता, रक्षया सहिता च । सुरावणेन, सुरापणैश्च-देवहट्टः कुत्रिकापणैः, सारा । रामचन्द्रानुगतानां वानराणां न-नैव रतिस्तत्र, रामाभिश्च-स्त्रीभिरनुगतानां नराणां नवा-प्रत्यग्रा रतिस्तत्र" ॥ 2 हरसंकं । je0 ॥ 3 संकेत:-"अमन्दम् आमोद-प्रमोद रा[ ती ]ति अमन्दामोदरः । प्रत्यूहव्यूहेषु कर्तव्येषु पररुपगीयमान आक्रमः-आक्रमणं यस्य, परशन्दश्च(स्य) चाग्रे पातः प्राकृतत्वात् , पदा परश्वासावाक्रमच" ॥ 4 परप्पसायानि je0 विना ॥ 5सङ्केत:-"उत्तमे रागो यस्य, उत्तमश्चासौ राजा च । मुक्कमर्यादाया मेदिन्या मे(?एव खियः यः(1), दूरे मर्यादा यस्यास्तस्या पृथिव्याः" ॥ 6 पच्छिमजामे जे विना ॥ 7 सुविणयं जे विना ॥ Page #267 -------------------------------------------------------------------------- ________________ 10 208 एगारसमे पुहवीचंद-गुणसायरभवे {11. 28तओ पसत्थे तिहि-करणजोगे सचदोसविप्पउत्ते नक्खत्ते कूरग्गहानिरिक्खिए सुहग्गहदिढे गहवलसमग्गे लग्गे उवलद्धसूरोदया कमलकलिय व्च बहलमयरंदं पस्या सेयणालिहिययहारयं दारयं । तयणु बद्धाविओ हरिसीहराया रोमंचंचियदेहाए पियंगुलेहाए मयह रिगाए । तेणावि कयचारयमोयणं नयरनर-नारीजणप्पमोयणं नचंतवारविलयं पाउन्भूयदुरियवारविलयं तूररवापूरियंबरं अन्नोन्नमवहरियम्बरं पवत्तजणमहाभोगं सुमहाभोगं कारियं महावद्धावणयं । 5 वड्ढियपरमाणंदं मासे समैच्छिए मुहुत्ते व्व । निव्वत्तेइ नरिंदो नामं नियबंधुपञ्चक्खं ॥ 28 ॥ जाएण वासभवणं पभासियं नहयलं व चंदेणं । पुहईवई य होही एसो ता पुहइचंदो त्ति । / 29 ॥ अह पंचधाइकरकमललालिओ जाइसरणसंबुद्धो । कयजणयसम्मओ सम्मओ य नवजोवणं पत्तो ॥ 30 ॥ नवरं न कुणै केलिं, न य दूमै के पि फरुसवयणेहिं । न हसइ, न चेव विलसइ सुपसंतो वीयरागो व्य्॥31॥ वाहै न गय-तुरंगे, न य पहरणगुणवणे कुणै कोडं । मल्ला-'लंकारपसाहणाणि ववहारओ कुणै ॥ 32 ॥ भत्तो माइ-पिऊणं, भत्तो जिणचेइयाण साहूणं । भत्तो जिणमुणिसेवापराण साहम्मियाणं पि ॥ 33 ॥ तो चिंतै हरिसीहो ऽकह नाम इमो अणंगसरिसंगो । भोगोवभोगमग्गे लग्गिस्सइ रायसुयजोग्गे ? ॥ 34 ॥ सलहिज्जइ जियलोए रायकुमाराण जोवणारंभे । सिंगारहारि चरियं समुज्जमो वेरिविजए य ॥ 35 ॥ एवं विष्फुरै जसो सव्वत्तो srysshrpyaaso। तेओ सिरी पहुत्तं जायै अप्पडिहयं एवं ॥ 36 ॥ एस उण मुणिवरो इच पसंतचित्तो अणिट्टपरपीडो । होही गम्मो उज्झियपरकमो दुब्बिणीयाणं ॥ 37 ॥ ता पत्तयालमेयं कारेमि कलत्तसंगहं तावं । तब्बसगओ सयं चिय काही सव्वं जओ भणियं ॥ 38 ॥ ता छेओ ता माणी ता धम्मी ताव उजुओ सोमो । जाब घरट्टो व नरो न भामिओ दड्ढमहिलाहिं ॥ 39 ॥ करिणो सिणीहि, वग्गाहिं वाइणो, गोमुर्गा वि नत्थाहिं । कीरति वसे पुरिसा मराललीलाहिं म्हिलाहिण्'।40॥ एवमालोइऊण पेसिया जयौरं म्ह्ण्त्या। तेहिं वि जाइओ कुमारमाउलगो विजयदेवराया पुव्वपडिवनं ललियसुंदरिकनं । पेसिया तेण सममन्नाहि सत्तहिं क्नाहिण्। संपत्ता महया भडचडयरेण रायौरं, पविट्ठा तयहिवइणो 20 माउलगस्स देसणनिमित्तं, अत्थि य तस्स रूव-गुणगचियाओ कणगवईपमुहाओ अट्ट धूयाओ, 'न अन्नो एयाणमणु ख्वो वरो' ति कयसंपहारेण पेसियाओ ताओ वि तीए समं तेण । पत्ताओ ताओ महासामग्गीए सवाओऽउज्झाउरिं, सम्माणियाओ राइणा, भणिओ य कुमारो ऽमहानरिंदेहिं गोरवेण पेसियाओ, अओ सव्वहा विवाहियव्वाओ एयाओ, एवं कए मम जणणीए य परमनिव्वुई होइ' त्ति । तओ अकामेणावि जणयाणुरोहाओ भणियं कुमारेण 'जं ताओ आणवेइ' / तओ पत्तपरमप्पमोएण गणयनिरूविए सुमुहुत्ते निव्वत्तिओ विवाहमहूसवो । केरिसो?25 सिंगारहारिपमुइयनर-नारिगणेण सुरसरूवेण । अवयरियतियसलोय व्य पुरवरी जम्मि संजाया ॥ 41 / / सयलं तं बोलकरं तंवोलकरं जणं निहालिंता । चिट्ठति निच्चला चंचला वि गयणे जहिं खयरा ॥ 42 ॥ गंभीरतूरगुंजियपंडंसुयं नहयलं पि तम्मि दिणे । वड्ढियपरमाणंदं नज्जइ परमूसवं कुणै ॥ 43 ॥ रोलंतबहलकप्पूरपरिमला भमिरभमरकयरोला । संवड्ढियप्पमोया पगाइया तम्मि धरणी वि । / 44 ॥ आसीवायपरायणपुरंगणाणं गणेहिं मुइएहि । गिजंतचारुचच्चरिरासयरम्मा पुरी जाया । / 45 ॥ 30 एवंविहविच्छड्डे कयबहुकोड्डे पढंतबहुडोड्डे । दिसिदिसिविसट्टनट्टे पमुइयचट्टे बहुपयट्टे ॥ 46 ॥ 1 सयणगणहियय je0विना ॥ 2 मवहारियजे0 ॥ 3 महाभोगं कारियं जे विना ॥ 4णपडिबद्धो जे विना ॥ 5 "हर्षः" खंरटि* ॥ 6 गोमया je0 ॥ 7 सङ्केत:-"तं बोलकरं ति तं जनं कोलाहलकरम्" ॥ 8 संकेत:-"परिप्पु(पडंसु)यं ति प्रतिशन्दितम्" ॥ Page #268 -------------------------------------------------------------------------- ________________ 5 68] पुहवीचंदस्स जम्म-पाणिग्गहगाणि, निविण्णमणपुहवीचंदकहिओ केसवबडुयदिटुंतो य । 209 / / पुहईचंदकुमारो निज्जियमारो विवेयगुणसारो । बट्टै मज्झत्थमणो अरुहतुट्ठो जहा समणो ॥ 47 ॥ चिंतै य 'अहो ! गहणं संसारे मोहविलसियं सयलं । जेण जणो विनडिज्जइ अनायतत्तो मुहा एस ॥ 48 ॥ गीयं पलावपायं, सममेत्तं तूरताडणमसेसं । नट्ट पि गहाहिटियचरियाओ निविसेसमिणं ॥ 49 ॥ खेइज्जइ खलु अप्पा मल्ला-'ऽभरणाइभारवहणेण । पयईअसुंदरो पुण न हि देहो सुंदरो होइ ॥ 50 ॥ दीसंति सुंदरा जै मल्ला-'लंकार-वत्थमाईया । देहस्स किमायायं असुईबीभच्छपयैस्स ? / / 51 ॥ को कस्स मुओ? को कस्स बंधवो ? सामिओ वि को कस्स? | पमैयमणोजणोऽयं जस्स कए रमा अविरामं ॥ 52 पेच्छ जणयाण मोहो कैचच्छरसाहियम्मि संवासे । खिज्जंति मज्झ कज्जे जमेवमुद्दामनेहेण ॥ 53 ॥ एयाओ वि बहूओ मोत्तूण सुवल्लहं सयणवग्गं । दूराओ आयाओ अनजमाणस्स मह कज्जे ॥ 54 ॥ इय मोहविनडियजणे संसारे अक्कतरुफलासारे । न खमं खणं पि रमिउं भावियतत्ताण सत्ताणं ॥ 55 ॥ / निब्बंधो जणणी-जणयाण एत्थ वत्थम्म । नेहनडिया ताईन सहति खणं पिमह विरी॥56॥ 10 उव्याहियाओ दूरागयाओ पेमुन्भडाओ एयाओ। मुच्चन्तीओ वालाओ मोहाओ hu~ti दुहियाओ ॥ 57 ॥ अन्नो वि जणो मोहा निंदै म पव्ययंतमेत्ताहे । तायागुरोइओ ही ! पडिओ कह संकडे अहयं ? ॥ 58 ॥ अहवा न कि पि नटुं, संपइ बोहेमि कह वि एयाओ । मा कम्मलहुययाए सव्वाओ वि पव्वैस्संति ! ॥ 59 ॥ महुरभणिएहिं जणए विवोहिउं पव्ययामि जै अहयं । ता सविसेसमिमेसिं उपयरियं होइ सव्वेसिं' ॥ 60 ॥ इय हियए झायंतो निव्वत्तियसयलदिवसकरणिज्जो । पत्तो पियार्हि सहिओ वेसहीए वासवसहीए ॥ 61 / / 15 भदासणे कुमारो इयरीओ विमलरयणपट्टेसु । सन् मियतणुलयाओ उवविद्याओ जहाजेढें ॥ 62 ॥ रेहै सोमसहावो कोमुइचंदो व्व सो व्र्कुमारो। उवहसियतारताराछायाहि वहहिं परियरिओ ॥ 6 ॥ मंथरमुहीहि समयं खिप्पंतकडक्वतिक्खबाणाहि । सो ताहिं न संविज्झइ अंगीकयसमतणुत्ताणो ॥ 64 ॥ चलपम्हलं सुतारं सुसिणिद्धं महुरमणहरं दिहिं । देइ न खणं पि कुमरो तासिं उत्कंठियाणं पि ॥ 65 ॥ अवि य 20 होइ अमयाओ अहिओ नवनेहे लज्जमांणमिहुणाणं । परियणमज्झे चोरियनिरिक्खिए दिविसंजोगो । / 66 ॥ तं पुण कुमारमीसि पि अकयदिठिविआरमवलोइऊण पढियं ललियसुंदरिवियड्ढचेडीएऽनवरसभरियासु वि कमलिणीसु विलसंतकमलनेत्तासु । खिबै न दिहिं हंसो न याणिमो कारणं किं पि' ॥ 67 ॥ तो ललियसुंदरीए bhaNiyaM'piyasahi ! जलासयाणं न तारिसी जोगया कमलिणीणं । रंजिज्जइ जीए मणो सुवियक्खणरायइंसस्स' / / 68 ॥ 25 तओ ईसि हसिऊण भणिओ कुमारो विटुंबडुएण 'सामि ! वेरग्गिओ व्व तुम्ह परियणो लक्खीयै, ता कीरौ एयस्स मणनिव्वुई' / कुमारेण भणियं 'वेरग्गकारणं चेव संसारो, जओ कूडबडुओ व्च विनडिज्जइ एत्थ पाणिगणो' त्ति । सविम्हएण 'को सो कूडबडुओ ?' त्ति बडुएण भणिओ पकहिओ कुमारो [12. केसवरडुयदिढतो] अस्थि परितुलियालयाउरीए महुराउरीए कुलकमागयदालिदो केसवो नाम बडुओ । कविला य तस्स रोहिणी:30 पयईए फरुसभासिणी दुन्विणीया वीभच्छदसणा झिंखणसीला य । तीए पावपरिणईए व्व वसीकयस्स तस्स चक्क 1 सङ्केतः-"वसहीए 2( वासवसही )e ति वसतौ-आवासे वासाय वृषाभ्यां(? यो)-प्रधानायाम् ], यद्वा वासवस्यैन्द्रस्येव रमणीयतया सख्यं [यस्यास्तस्याम् ]" ॥ 2 "प्रच्छादित" खंटि* ॥ 3 'वडू" ख्ण्.2त्ति.॥ पु. 27 Page #269 -------------------------------------------------------------------------- ________________ 210 पुहवीचंदचरिए एगारसमे पुहवीचंद-गुणसायरभवे [11. 69यरवित्तीए वोलीणो णेगकालो । अन्नया आवनसत्ताए वुत्तो तीए 'अजेहि किं पि घय-गुलोसहाइ पाउग्ग' / इयरेण भणियं 'निम्विन्नाणो हैं, तुममेव साहेहि किं पि उवायं' / तीए भणियं 'गच्छ सुवन्नभूमि, तत्थ कम्मयरा मुवनमेव वित्तिं लहंति, तओ सुबहुं सुवन्नमुवन्जिय तुरियमागंतव्वं' ति । तओ सो तयाएसपवणपणोलिओ पत्तो सुवनभूमि, उवज्जियं च पभूयं मुवनं । सिद्धप्पओयणो पडियागच्छंतो दिवो इंदयालियधुत्तेण 'कुओ किमत्यं वा 5 परियडसि ? ति पुच्छिओ । मुक्खत्तणओ निवेइओ सम्भावो वडुएण । तओ इंदयालिणा दंसिया नवतारुनय पसाहिया माहणकन्नया । जायाणुराएण जाइयाणि से जणयाणि । तेहिं भणियं 'जै मुवन्नसहस्सं देहि । पडिवन्नं वडुएण । 'इयाणिमेव लग्गं' ति को विवाहो, दंसियाई अणेगाइं खज्ज-पेज्जाइं, परितुट्ठो बडुओ सुकलत्तलाभेण । खणंतरे उवसंहरिऊणमिदयालं गहियसुवन्नो पलाणो इंदयाली । 'हा! किमयं ? ति विसनो बडुओ चिंतिउंच पवत्तो10 'कुविओ कस्स कयंतो? अवहरिया केण पिययमा मज्झ ? / को सप्पडोड्डियाए कोट्टाकंडूयणं कुणै ? ॥ 69 ॥ जै पविसइ पायालं जै वि मुरिंदं पवजए सरणं । पावेमि धुवं निहणं नराधमं पिययमाचोरं' ॥ 70 / / इय डोडुजराविहुरो कंपंततणू पहाविओ तुरियं । परिभमिओ य वराओ पौत्तिमेत्तं पि अलहंतो ॥ 71 ॥ तन्हा-छुहाभिभूओ सुइरं भमिऊण भूरिदेसेसु । वियलियदप्पो दीणो पुणो वि कविलाए संभरै । / 72 ॥ चिंतै य 'अहो! मे मूढया जमज्जिऊण मुहाए हारियं सुन्वनयं ति, खिजिस्सइ कविला वराई ममादसणेण, la15 जामि धणविरहिओ पडिगच्छतो. ता किं पुणो वि सुवनभूमि चेव वच्चामि? चिरविरहविहरियं पणइणि वा समस रामि? / त्ति चिंताविलासिणीए दोलाविज्जमाणमणंदोलओ पत्तो कंचि गामं । देव्वजोगेण भोइओ केणावि दहिकरं, जाओ समासत्थो, पसुत्तो नग्गोहतरुछायाए, मुविणं च पेच्छियाइओ ऽकिर खणमाणेण मए गिहहेट्ठा मणि-कणयदिन-वत्था-'ऽभरणभरियं महन्तं भूमिगिहमुवलद्धं, तओ कारियं वद्धावणयं, भोयाविओ सयणवग्गो, सम्माणिया राय-नायरया, मिलिया य तत्थ नवपरिणीयबंभणी, बहुमन्निया कविलाए । एत्यंतरे खरखरारावरखीणनिदो पडिबुद्धो 20 केसवो, पमुइयचित्तो पुणो वि चिंतेइ 'अरे ! अस्थि चेव मम मंदिरे पज्जत्तमत्थजायं, ता कीस गहग्गहिउ व्य एवं हिण्डेमि' ति । चलियो सउल्लासपहसियमुहो, कहाणयविसेसेण पत्तो गिहं । मुह-नयणवियासेहिं 'विद्वत्तधणो' त्ति वियाणिओ कविलाए, मजण-भोयणाइणा ददं गोरविओ य । जाहे न किंचि विद्वत्तं दावेइ ताहे अक्कोसिऊण मणिओ भट्टिणीए ऽकि न दंसेसि वेढेतिं ? किं मम पि वंचिउमणो सि?'| केसवेण वुत्तं 'मा ऊसुगा होहि, थिराण चेव लच्छी होइ, उज्जलीकरिस्सं ते मुहं, किन्तु निमंतेहि हिज्जो सयणवग्गं, आणिऊणाऽवमिच्चएण घय25 गुल-तंडुलाइ करेहि सन्वरसोववेयं महापागं, तो भुत्तुत्तरे विम्हावियसयणवग्गं दाइस्सं ते कयचित्तचमुक्कारं विदत्तसारं । तीए भणियं 'तहा वि दंसेहि ताव केत्तियं ? जं विणोइऊण करेमि भोयणवित्थरं, न खलु उद्धारयललं चित्तनिव्वर्ड कुणड' / केसवेण भणियं 'अड! ववडियं खतं. ता सयणसमक्खमेव पायडिज्जिही. मा पनि व मम वयणमियाणि पि पडिकूलेहि जै मम सिरिं माणिउमिच्छसि । तमेवं सावट्ठभजंपिरमुवलब्भ 'सघणो इव आणवेई' त्ति संभंताए निमंतिओ कविलाए सयणवम्गो, निन्वत्तिओ भोयणविही । 'केसवो समज्जियधणो बद्धा. 30 वणयं कुणै' ति पवायाओ सकौगो मिलिओ कोऊहलाउलियमणो नौयरजणो । तओ जिमियसयणपञ्चक्खं पारद्धो सुविणोवलद्धपएस खणिउं केस्वो। 'किमयं ? ति पुच्छिओ सयणेहिं भणइ 'मम सव्यसारमिह चिट्ठई' / सयणेण भणियं 'केण कया निहितं ?' / सो भणइ 'न याणामि, किंतु दिलु मए अमुगगामे बडहेट्ठा पमुत्तेण' / 1 विडतं? भ्रा* ॥ 2 अपमित्यकेनेत्यर्थः ॥ 3 नयर' खं2 ॥ Page #270 -------------------------------------------------------------------------- ________________ 84] केसवबडुयदिटुंतपुररसरो पुहइचंदकओ भजापडिबोहोवएसो । 211 इयरेहिं वुत्तं 'तव्वेलमेव कीस न गहियं ? / सो पडिभणइ 'गहिउमणो जग्गाविओ म्हि रारडंतेण दुट्टगद्दभेण तेण न गहिउं pAriya'ti । ताव य 'अहो! महामूढो सुविणाणुमग्गेण धावई' त्ति कोलाहलमुहलियनहयलेहि दिन्नतालमुवहसिओ समाणमाणवेहि, खित्ताओ छार-कयारमुट्ठीओ सिरम्मि, खिसिओ गेहिणीए, तहा वि अञ्चंतमूढयाए न उवरओ खणणाओ ताव जाव कुड्डपडणेण मोडियकडियडो पत्तो एगंतसोयणिज्जमैदारुणमवत्थंतरं ति । [ केसवबडुयदिलुतो समत्तो. 12 ] एवं सुणमाणीओ लज्जोणयवलियकंधरं ताओ । सव्याओ गलियलज कहकहसदं पहसियाओ ॥ 73 ॥ अह भणइ पुहइचंदो ऽभो विट्ठ ! कहे हि सच्चयं मज्झ । हासयरं होइ न वा केसवबडुयस्स परियमिणं? ॥ 74 ॥ आह पहट्ठो विठू "हासयरं कुमर! मुट्ठ एयं ति । किंतु 'कह तेण तुल्लो पाणिगणो एस सबो वि?' ॥ 75 ॥ एयं तुम्ह पसाया इच्छामो जाणिउं सभावत्थं" / इय पुट्ठो परितुटो वजरै कुमारवरसीहो ॥ 76 ॥ 10 "भट्ट ! सन्यो वि जीवो मुक्खबंभणसमो, जओ न याणाइ हिया-'हियं, न बुज्झइ कन्जा-'कजं वसीको पयैफरसाए पडिकूलसहावाए पावाए कम्मपरिणईबंभणीए भूरिभवगहणभवणभमणवित्तीए कालमैक्कमेइ । तन्निओगओ चेव कयाइ सुवनभूमिं व पुनसुवन्नुप्पत्तिरमणिज्जमुवेइ मणुयजोणि । भवियव्ययावसेण य दाणा-'णुकंपा-'कामनिजराईहिं समज्जियसुकयकणओ वि मोहिज्जइ मयणमाइंदजालिएण । तओ परमत्थओ अविजमाणाए वि सजइ विसयसेवामायाकन्नयाए । तस्संपत्तिनिमित्तं च पवत्तमाणो नाणारम्भेसु घाएइ पाणिणो, वंचेइ अलियप्प- 15 लावेहि परं, हरेइ परधणाई, मग्गेइ परदाराई, पिण्डेइ परिग्गरं, करेइ कलहडमराई, दूमेइ परपरिवाय-पेसुन्नय-5 भक्खाणदाणेहि पाणिगणं । एवं च हारियपुव्वज्जियसुकयकंचणो अणासाइयसमीहिओ भमै नरय-तिरियगैरूवेमु विचित्तदेसेसु । पुणो वि कत्थइ भवसन्निवेसे जायाणुकंपेण केणै धम्मायरियगाहावइणा तवचरणदहिकूरदाणेण समासत्थीकओ पाविऊण नग्गोहगंधेल्लिं व वीसामथामभूयं राय-तलवर-महेसराइ-कुलुप्पत्तिं सुबै मोहनिदाए । तओ मोहिज्जइ सुविणोवलंभविम्भमेण खणदिट्ठनटेण भोगसुह-संपया-सयणपरियणसंपओगेण । तो अन्नाणदोसओ पुणो 20 पुल्वपरिचियं कम्मपरिणइबंभणीमणुसरइ । परिकप्पइ अविज्जमाणं पि आयमंदिरे सुहसमिद्धिं । कहं ? - हय-गय-कोस-वसुंधर-bhicca'jjaNa-पालणप्पयासं पि । मन्नै अणन्नसामन्नसुहमहो ! मोहमाहप्पं ॥ 77 ॥ रमै निकामं कामाउरेण हियएण बाहिरम्मेसु । मल-मंस-वच्चपरिपूरिएसु जुवईणमंगेसु ॥ 78 / / दीसंतासुइजल-जइलुस्स-दूसियादूसणं पि रमणीणं । मन्नई लोयणजुयलं सरिसं सरसारविंदेण ॥ 79 ॥ निच्चपरिकम्मरम्मं चम्म-'टि-सिरावियाणसन्नद्धं । सुइणा सारयससिणा वयणं तोलेइ कीलाणं । / 80 ॥ 25 तुंदासुइरसपञ्चालियं पि दंतुल्लिदुरहिगंधं पि । मन्नै अहरो अहरोहमिट्ठममयं व पमयाणं । / 81 ॥ दिहिसरूवाओ चिंतै कंताण द्न्त्प्ण्तीओ। मूढो मणहरपरिमलकलियाओ कुंदकलियाओ ॥ 82 ॥ तयमेत्तगुत्तदोसे उरोरुहे मंसबुब्बुए थीणं । कप्पेइ मोहधुत्तीरयाउरो कणयमयकुंभे । / 83 ॥ मंस-'टिनिम्मियाओ मोहमहातिमिरभरियदिछिल्लो । महिलाहिलाओ मन्नै कोमलकंकेल्लिकर्णईओ ॥ 84 ॥ / 1 "गृह" खरटि0 ॥ 2 मंस-मजपरि je0विना ॥3'jluus-eN भ्रा0 ॥ 4 इ सुगंधिसुइणा सरिसं je0॥ 5 संकेत:-"कोलाणं ति श्रीणाम्" / "नववधूनाम्" खंरटि0 ॥ 6 "जठर" खरटि. ॥ 7 संकेत:-"पञ्चालियं ति प्लावितमाच्छादित वा" ॥ 8 सङ्केत:-"हिलाओ ति भुजाः" ॥ 9 संकेत:-"कणईओ त्ति शाखाः" ॥ Page #271 -------------------------------------------------------------------------- ________________ 212 पुहवीचंदचरिए एगारसमे पुहवीचंद गुगसायरभवे [11. 85मुत्त-'त-पित्त-जंवालबहुलमुयरं पि वच्चहरसरिसं । रामाण मुणति मुमोहमोहिया वजमझं व । / 85 ॥ अणवरयझरंतासुइनिद्धमणमणं पि मयणमयणंधा । रमणीण रमणफलयं सुरसरिपुलिणं ति मन्नति ॥ 86 ॥ पिसिय-'द्विभरियभत्थाजुयलाऽऽभं जंघिओरुजुयलं पि । तोलेइ बालरंभार्थभेहिं बहूण मोहहओ ॥ 87 ॥ वत्था-'ऽहरणाडम्बरपसाहणुप्पन्नवन्नसोहं पि । सुरसुंदरिसंदेरं जुवैतणुं मुणै मोहंघो" ॥ 88 ॥ एवं सुणमाणीओ अवैज्झियरूवरिद्धिगव्याओ । लज्जोणयवयणाओ पचिंतियाओ नववहूओ । / 89 ॥ 'फुडमेयमज्जउत्तो मन्नै, अंगे न चंगिमा अत्थि । अम्हारिसीण, नवरं पुरिसाण वि तं समं चेव ॥ 90 ॥ ता कीस एस निंदै एगंतेणेव इत्थियादेहं ? / अहया ताव मुणेमो पत्थुयवत्थु अहियाओ' ॥ 91 ॥ ताव पभणइ कुमारो "मोहिज्जइ महिलियाहि नह पुरिसो । महिला वि एवमेयारिसेहिं पुरिसाण देहेहिं ॥ 92 / / एरिसनर-नारीणं संगे परमत्थओ सुहमसंतं । पेच्छइ सरीरगेहे पसंजिओ कूडबडुओ व्य ॥ 93 ॥ 10 विसएसु नत्थि सोक्खं, सुहाहिमाणो जियाण पुण एसो । धुत्तीरयनडियाणं उवलम्मि सुवन्नबुद्धि व ॥ 94 ॥ इय उवएसपहाणं सासिजंतो वि बंधवसमेहं' / ऐवच्छलेहि धम्मिअजणेहि तत्तं न वेएइ ॥ 95 ॥ भंजइ तओ तयत्थी मेराभित्तिं कुचेट्ठियकुसीहिं । अयसेण कयारेण व गुंडि जै दुम्नयनरेहिं । / 96 ॥ तो कम्मपरिणईए खिसिज्जइ जीवियन्तकरणेण । निवडै य महादुक्खे भग्गकडी केसवदिओ च । / 97 ॥ इय केसवाओ अहियं उवहासयरं विवेयरहियाणं । अम्हारिसाण चरिये तुमं पि भावेहि ता भट्ट ! ॥ 98 ॥ 15 इय विविहकम्मपरिणामविनडिए सयलजीवलोयम्मि । विप्फुरै सया हियए वेरग्गं जाण ते धन्ना" ॥ 99 ॥ एवं च समुवलद्धकुमारमज्झत्थभावाहिं परिनायासारसंसारसहावाहिं संवेगरसभावियाहिं भणियं रायदारियाहिं 'अवितहमेयमज्जउत्तेणं साहियं भवसरूवं, अह को उण एयपरिहरणोवाओ ?' ति । कुमारेण भणियं 'सुगुरुवयणाओ सुद्धधम्मासेवणं, सुगुरू वि जो इमिणा सुविर्णिदयालविब्भमेण भोगसुहेण न मोहिज्जई' ति। ताहिं भणियं 'अजउत्त ! तुममेव परमत्थवोहणेण अम्ह गुरू, कयत्थीभूयाओ वयं तुह घरिणीसहेण, वियलिया तुह वय20 णाओ भोगतन्हा, ता करेहि संपइ सुगुरुसमप्पणेण सुद्धधम्मचरणसंपत्तिमम्हाणं, तुम्हाणं पि मुणियतत्ताणं न जुत्तं मुहुत्तं पि एत्थ पमाइउं, पलित्तमंदिरोवेहणं खु एयं, अहवा तुममेव बहुं वियाणासि' त्ति । तओ 'पडिबुद्धाओ एयाओ वि' त्ति पमुइएण भणियाओ कुमारेण 'साहु, सुंदरो भे विवेगो, न दुल्लहो मे सुद्धधम्मो, सफला मे मणुयत्त-खेत्त-कुल-रूवविन्नाणाइसामग्गी, समाना ठियाऽसेसकिलेसविप्पउत्तमुत्तिसंपत्ती, ता चिट्ठह तार पंचपर मेद्विपरिहिततिट्ठाओ सव्वसत्ताणुकंपिरीओ पियभासिरीओ अपरोवयाविणीओ जाव समीहियसाहणेऽवसरं लभामो' 25 ति । पडिवनमेयं सवाहिं । तप्पभिई च धम्मवियाराभिरयाण वच्चमाणेसु दिणेसु विटुवयणाओ विनाओ एस वुत्तंत्तो राइणा, चिंतियं च 'न एस महिलाहि वसीकओ, अवि महिलियाओ चेव इमिणा विरागीकयाओ, ता निउंजेमि एवं रज्जदंदे, जेण तव्बाउलयाए वीसारेइ धम्मवत्तं पि' / त्ति निच्छिऊण निवेइयं देवीए । तीए वि भणियं 'देव ! दिट्ठो मए सुमिणओ, किर कुमारो तुमए उज्जल्लाए निवेसिओ नियसीहासणे, तओ ससिंहासणो चेव उप्पइऊण ठिओ पासायसिहरे, तयणु विप्फुरंतफारतेयपब्भारेण भासियासेसभुवणेण तेण दाऊण हत्थावलम्ब 30 अहं तुमं चाऽऽरोवियाई तत्थेव, पणमियाई सबलोएणं ति, अओ मुविणोवलंभाओ नज्जइ सोहणं संपहारियं देवेण, भविस्सइ परमब्भुदयभायणमेवं कुमारो' त्ति । 1 हिण्। पडिवच्छ जे. ॥2देग्न्न् सिटुं भव जे.विना । / 3देग्ण 'सुंदरो जे विना ॥ 4 सन्नावियाऽसेस खं भ्रा. ॥ 5 "सेवा" ख्ण्त्ति*॥ 6 सुविणओ je0विना ॥ 7 सङ्केत:-"उजल्लाइ ति बलात्कारेण" ॥ Page #272 -------------------------------------------------------------------------- ________________ 122] निविण्णमणस्सावि पुहवीचंदस्स रजाभिसेओ । 213 सामस्थिऊण एवं गोसे पयपणमणत्थमणुपत्तो । दिनासणोवविट्ठो भणिओ कुमरो दुवेहि पि ॥ 10 ॥ 'धन्नो सि वच्छ ! कयमुकयसंचओ, वल्लहो सि जणयाणं । उम्बरपसूणदुलहो जीवियसबस्सभूओ सि ॥ 101 ॥ तं जाव नियच्छामो वच्छं नयणेहि मुकयनेवच्छं । जोयणसिरिरुइरंगं मन्नेमो निधुई ताव ॥ 102 ॥ जै पुण रायसिरीए पसाहियं पणयमंति-सामंतं । सेणाणुगयं वच्छं नियच्छिमोऽतुच्छविच्छड्डे । / 103 ॥ वियरंतं नयरे रुद्धरायमग्गेण तरुणिवग्गेण । दिजंतमहासीसं होमो ता खलु कयत्याइं ॥ 104 ॥ जरजजरियतणूणं जीवन्ताणं पि कित्तियं कालं । रज्जपडिवजणाओ जणेहि णे निव्वुइं जाय ! ॥ 105 ॥ इय नेहघणं भणिओ दक्खिन्नमहोयही पुहइचंदो । पडिकूलिउमसमत्थो वेयणं जणयाण विणयाओ ॥ 106 ॥ चिंतै 'अहो ! विरुद्धं रजारुहणं तवुज्जयमईणं । सायरगमणमणाणं हिमवंताभिमुहकमणं व ॥ 107 ॥ निबंधो य गुरूणं लक्विज्जइ गुरुतमो इहत्थम्मि । दुप्पडियारा य इमे न लंघियव्या सयन्नेहि ॥ 108 ॥ संभाविज्जइ पच्छा वि पत्थणा एरिसी खलु इमेसि । धम्मायरियागमणं मए वि नियमेण सहियव् ॥ 109 ॥ 10 तम्हा करेमि वयणं संपइ एयाण नेहनडियाणं । तत्तो वि जहाजुत्तं पत्तावसरो करिस्सामि' / / 110 ॥ एवमवहारिऊण भणियं कुमारेण 'पहवंति अम्म-तायाणि नियमणोरहाणुगएसु नामुकसिएसु निओइउं नियतणयं, न करेमि य गुरुआणाखण्डणमहं, किंतु ताओ चेव रजभारसमुद्धरणधुरंधरत्तं धरमाणो धवलो.ब छज्जइ, न उण मारिसो कावुरिसकसरो, अहवा तुम्भे चेव पमाणं, आणवेह जहाजुत्तं पुत्तकिंकर ति । तो 'अहो! जणयवच्छलो विणीयविणओ य मे नंदणो' त्ति भणन्तेण अग्याइऊण मत्थए गणयनिरूविए पसत्थमुहुत्तेऽभिसित्तो 15 सुबड्डविच्छड्डेण रज्जे पुहइचंदो, पणमिओ सयं, तयणु सामंताईहिं । 'जयै महाराओ' त्ति पवत्तो बंदिविंदबहलमलहरो, पवज्जियाई मंगलतूराई, पणच्चिओ वारविलासिणीसंदोहो, उवणयाइं गय-तुरय-रह-पहरण-रयणा-'लंकाराइपाहुडाई, जाओ नयरीए महामहो । दहण पुहइचंदं दिप्पंतं तहनरिंदरिद्धीए । कयकिच्चो इव जाओ मुइओ राया सदेवीओ ॥ 111 ॥ नवनरवई वि तीए रायसिरीए न रंजिओ कि पि । कुणै तहा वि पवित्तिं उचियं जणयाणुरोहेण । / 112 / / 20 कयमुस्सुकं रज्ज, सव्वाओ मोइयाओ गुत्तीओ। घुट्टो य अमाघाओ नियरज्जे तेण धीरेण ॥ 113 ॥ उवसामिओ य पायं तेण जणो धम्मकहणनिउणेण । आहाणं सचवियं 'जह राया तह पया होई ॥ 114 ॥ ज्जियविसयासाओ विसयासाओ सुध्म्म्निर्याओ। निरयाओ जायाओ जायाआ ताओ भीयाओ॥ 115 ॥ सुद्धमणो अणवरयं वरयं जिणसासणं पहावितो । भावितो संसारं सारं पालेइ सो रज्जं ॥ 116 ॥ अह सो अत्थाणत्यो अआणत्यो कयाइ न्र्सीहो। भणिओ पणामपुव्वं दुवारपालेण सहस त्ति ॥ 117 / / 25 'देव ! तुह दंसणत्थी देसंतरवाणिओ सुधणनामो । पाहुडविहत्थहत्थो चिट्ठइ पडिहारभूमीए' ॥ 118 ॥ 'पेसेहि' त्ति निउत्ते नरवइणा पडिगो पडीहारो । पप्फुल्लप्पलवयणो सुधणो वि समागओ तुरियं ॥ 119 / / पहुपयमूले निहिऊण पाहुडं विणयविहियमुपणामो । कयसम्माणो रना वुत्तो 'विन्नत्तियं कुणसु' ॥ 120 ॥ तेण भणियं 'महापहु ! दिन्भुयभूयपुरिससच्चरियं । विम्हयरसपडइत्थं फुट्टै पोर्ट बला मज्झ ॥ 121 ॥ तेण न तरामि सुबहं पयंपिउं तह वि साहिमो तत्तं । देव ! तुह दंसणत्थी पत्तो म्हि, न अस्थि विन्नत्ती' ॥ 122 ॥ 30 1वयणं सोऊण विण जे. ॥ 2 सङ्केत:-"नामुक्कसियाई कार्याणि" ॥ 3 संकेत:-"मलहरो ति कोलाहल:" ॥ 4 सङ्केत:-"वर्जितविषयाशाः विशदाऽऽस्याः" ॥ 5 कुणमाणो अणवरयं जे. ॥ 6 संकेत:-"अत्थाणत्थो त्ति अर्थिभवनेषु न विद्यते आस्था यस्य सोऽर्था र्थ्य)नास्थः" / "अस्तानर्थः" खंटि0 ॥ Page #273 -------------------------------------------------------------------------- ________________ 214 पुवीचंद चरिए एगारसमे मुहवीचंद-गुणसायरभवे [11. 123राइणा भणियं 'कहेहि, काणि ताणि सुचरियाणि ? / सुधणेण भणियं 'एगं नियनयरे चेवोवलद्धं, वीयमिह नयरीए' / राइणा भणियं 'केरिस केरिस ? ति साहेहि अम्हं पि'| तो 'जमाणवेइ देवो' ति वोत्तूण पिमुणियं सुधणेण ___ अहं खु वत्थन्यो देव ! देवलोगायमाणे सुमहप्पमाणे सुपुरिसुन्नयपायारे सुसमायारे मणिकोटिमाभिरामघरं5 गणे लीलारमुल्लासिवरंगणे सुरसुंदरीहिययहारिनरविन्भमे अविनायपरचक्क-तक्करसंभमे कुरुजणवयविभूसणे अणु वलब्भमाणजणदूसणे नड-नट्ट-जल्ल-मल्लपौरे गयौरे नयरे । अत्थि य तत्थ नयरप्पहाणो कयसयलदुन्नयप्पहाणो, निजियवम्महो रूवेण, अहरियकिन्नरेसरो विहवेण, अणन्नसमो चाएण, सव्वंगमालिंगिओ साहुवाएण, सुनिम्मलो चित्तेण, अणुद्धओ वित्तेण, पियभणीवियरुणो अविरयपरोवयारकरणक्खणो अपरिमियधण-धन्नसंचओ परावंचओ रयणसंचओ नाम सेट्ठी । तस्स य रूवेण रई, कलाकोसल्लेण सरस्सई, सोहग्गेण लच्छी, नवविउद्धकमलच्छी परहुय10 महुरवाणी गुणरयणमहाखाणी गैगुणोवहसियसियविहंगा लक्खणवंजणाभिरामसव्वंगा विणयनयनिउणा धम्मधणज्जणाइपौणा मण-नयणनिव्वुड्कारिया सुमंगला नाम भारिया । अवि ya'so चेव तीए उचिओ, तस्स वि उचिया जयम्मि सा चेव' / मन्ने विहिणा वि विचिन्तिऊण तं जोइयं मिहुणं ॥ सुयजम्मलालसाणं तेर्सि पञ्चक्खपुन्नरासि व्य । जाओ तणओ जणओ जणयाण मणप्पसायस्स ॥ 124 ॥ नयरच्छेरयभूयं विसिट्टमह सेट्टिणा सुतुटेण । विहियं वद्धावणयं विम्हावणयं पुरजणस्स ॥ 125 ॥ 15 गम्भावयारसमए पीओ जणणीए सागरो सुविणे । गुणसागरो त्ति नामं मुयस्स जणएण तो दिनं ॥ 126 ॥ सो पंचधाडकरकमललालिओ पालिओ विहाणेण । काराविओ य काले कलाण सयलाण संगहणं ॥ 127 ॥ पत्तो नवतारुनं पयडियसंपुनपुनलायनं । गलियमरट्टतरट्टीकडक्खजुन्हाधवलियंगं ॥ 128 ॥ चंकमणे आलवणे दाणा-'ऽयाणे मुदिदिखेवेस । सिक्खंति तम्मि नयरे तरुणा लीलाइयं तस्स ॥ 129 ॥ बाला पोढा गयजोवणा वि सीलाणुपालपपरा वि । न तरै धरि दिहि~ बला वि जंति तओहुत्तं । / 130 ॥ 20 सो पण महाणभावो कमल व जलेण पुरसरे तम्मि । निवसंतो विन छिप्पड मणय पि मणोभवरसेण ॥ 131 ॥ अह संति तम्मि नयरे अट्ठ महासेद्विणो गुणगरिटा । गुणसुंदरिपमुहाओ तेसिं कनाओ अटेव ॥ 132 ॥ सन्चकलाकुसलाओ नवजोवणरायरायहाणीओ । रूव-गुणसालिणीओ सक्खं व दिसाकुमारीओ । / 133 / / तासिं पुण संगयसंगयाण एगस्थ कीलमाणीणं । संपत्तो दिट्ठिपहं सवयंसो सेद्वितणओ सो । / 134 ॥ तत्तो अतित्तनेत्तं ताण नियंतीण नयणविसयाओ । वोलीणो तुरियं पिव मंद मंदं पि वच्चंतो ॥ 135 / / 25 तो नीसासायंपियलीलाकमलालिरोलसंवलियं । भणियं सव्याहि 'अहो ! न देइ देवो सुई सुइरं ॥ 136 ॥ भणियं ca__ आसासिज्जइ चक्को जलगयपडिविम्बदसणसुहेणं । तं पि हरंति तरंगा, पेच्छह निउणत्तणं विहिणो ॥ 137 ॥ तहाकि जोवणेण ? किं वा धणेण ? किं वा गुणेहि रमणीणं ? / जै रामिति न कामं कामं व मणोरमं एयं' ॥ 138 एवमाइसलावपराहिं 'न इमाओ अन्नस्स करे लग्गियव्यं' ति कओ सव्याहिं निच्छओ, मुणिओ जणणिजणएहिं । 'ठाणाणुराइणीओ' त्ति परितुहाणि सव्वाणि । अन्नया बहुमाणमहग्यं भणिओ णेहिं रयणसंचओ ऽदिनाओ 1 भणियवि जे विना ॥ Page #274 -------------------------------------------------------------------------- ________________ 156 ] सुघणकहियवित्तंत्ते गुणसायरस्स जम्म- जोव्वण वेगवण्णणं । 215 अहं तु तणस्स कमाओ जै भेऽभिरोय' / सेट्टिणा वि 'नाणुचिओ पूग- नागवेल्लीणं संजोगो' त्ति वयणपुच्वं पडच्छियाओ । एत्यंतरे वायर्र्र्र्र्र् मित्तमंडलपरिगएण नयरतिय- चउक्क-चच्चरालोयणपरेण गुणसायरेण दिट्ठो उवसमविसि तत्रात्रियतणुट्टी जुगमेत्तमेइणीनिहित्तदिट्ठी धम्मो व्व मुत्तिमंतो अतुरियचवलं परिब्भमंतो रायमग्गे एगो महातवस्सी । तं च दहूण चिंतिउमारद्धो ऽअहो ! सुंदरी एयस्स वेसो, मुहुलट्ठो सरीरंगोवंगनिवेसो, 5 मोहरो गैपसरो, मुगुत्तो इंदियत्रिसरो, अणन्नसामना विरागया, सव्वसज्जणसंसणिज्जा निस्संगया, दिट्ठपुत्रमित्र ममेरिस नेवच्छं' / ति विविहमीहमाणो धस त्ति गओ महामुच्छं । संभंतेहि मितेहिं सित्तो सिसिरोदएण, विलित्तो सरसगोसीसचंदणेण, वीइओ तालवेंटेहिं । पत्ताणि दुहत्तचित्ताणि माया- वित्ताणि । खणंतरे लद्धचेयणो पुच्छिओ जणएण 'पुत्त ! किमेयमयंडविड्डरो व समावडियं ? ति अत्रि दिट्ठा का वि तए तरुणजणहिययहारिणी नयररच्छाविहारिणी रायकभया मंति- सामंतकन्नया वा काइ असंभावणिज्जलाभा जेणेवंविहमवत्थमानो 10 सि ? कहि सन्भाव, संपाएमि जेण ते तं, अन्नं पि किं पि जं हिययवल्लहं' ति । भै गुणसाय तं 'ताय ! न कज्जं अणज्जइट्ठेहिं । रोगेहि व दुक्खवित्रढणेहि माणुस्सभोगेहिं ॥ 139 ॥ अमुइअसारेसु असासएमु खणभंगुरे भोगे । को रमै मुणियतत्तो नरयपुरीपण मग्गेमु ? ॥ 140 ॥ भुत्ता य मए भोगा अणेगसो सुरगणेसु चिरकालं । तेहि न जाया तित्ती, इमेहि तुच्छेहि कह होही ? ॥ 141 ॥ सुरभोगा वि न हिययं हरंति मे माणुसेसु का वत्ता ? / अमए विनिष्पिवासो पियै विसं को वि किं विउसो 1 ॥ 142 15 जै सपसाओ ताओ मणोरहे महै पूरिउ मज्झ । ता अणुमन्नौ तुम्नं सामन्नमहं पवज्जामि ॥ 143 ॥ मुणिदंसणाओ संपइ संभरियं मे चिरन्तणं चरणं । न तरामि तेण खणमत्रि ठाउं संसारगुम्मम्मि ' ॥ 144 ॥ तो भै नेगमवरो ऽमा पुत्तय ! एरिसाई मंतेहि । अज्ज वि नवतारुने नावसरो धम्मचरणस्स ॥ 145 ॥ धम्म अत्थ कामो पुरिसत्था वनिया तओ लोए । तिन्हं पि जहावसरं सेवा संसिज्जइ बुहेहिं ॥ 146 ॥ पुज्जियधम्माओ संपत्ती होइ अत्थ- कामाणं । विलसिज्जइ तेहि न जोव्वणे वि jar3a ता मुहा धम्मो ॥ 147 ॥ 20 दाणो भोगविलासियघणाण माणियमैणुभविलयाणं । परिणयत्रयाण पुत्तय ! पुणो वि धम्मज्जणं जुतं ' ॥ 148 ॥ पडिभणइ नंदणो तं 'सच्चमिणं ताय ! मुद्दफलो धम्मो । तं पुण तित्तीओ चिय न कामभोगेहिं सा होइ ॥ 149 ॥ वाहि- जं श्रुत्तमणाइभवे जीवेणाऽऽहार-भूसगाईयं । एगत्थपुंजियं तं अहरेइ धरुद्धरं धरणि ॥ 150 ॥ पीयाई जाई सुमणोरमाइं पाणाई पाणिणा पुत्रं । विज्जति ताई न हि तत्तियाई सलिलाई जलहीसु ॥ 151 ॥ 25 पुष्पाणि फलाणि दाणि जाणि भुत्ताणि पाणिणेगेण । विज्जति न तिहुयणतरुगणेसु किर वट्टमासु ॥ 152 ॥ ता यघरिणिभूया एगेण जिएण णंतसो सेसा । पत्तो य घरिणिभावो अनंतसो एगमेगस्स ॥ 153 ॥ किं बहुणा ? ते नत्थि जए भोगा अणन्तसो जे न पाणिणा भुत्ता । न य संजाया तित्ती रोरस्स व सुमिणत्ती ॥ 154 ॥ अहवा चिट्ठौ तात्र भवंतरवत्ता जीवस्स संपइ भवे वि । सुविणोवलंभपायं सव्वमईयं सुहं होइ ॥ 155 ॥ ता ता ! न तित्तिसुहं चिरं पि भुत्तेहि होइ भोगेहिं । बुज्झसु, मा मुज्झ फुडं पञ्चक्खं पेच्छमाणो वि ॥ 156 ॥ 1 "गुबम्मि 1 2 ॥ 2 'महन्तवि je0 ॥ 30 Page #275 -------------------------------------------------------------------------- ________________ 216 पुहवीचंदचरिए एगारसमे पुहवीचंद गुणसायरभवे [11.157 न न य भोगसुहासाए कीरै धम्मो विवेगिलोएहिं । अवि eganta'JcatiyamuttisuhAsA यतिसिएहिं ॥ 157 ॥ तं इधम्माओ अम्भेण नएण लब्भइ कयाइ । ता मा करेह विग्यं सिग्धं गिन्हामि जिणदिक्खं' / / 158 / / विनायनिच्छओ से जा न तरै किं पि जंपिउं जणओ । ता भणियं जणणीए बाहोलकवोलफलयाए ॥ 159 ॥ 'पुतय! तुह जम्मदिणे हिययधराए समुग्गओ मज्झ । आसादुमो तर चिय पत्रढिओ त्रिणयनीरेण ॥ 160 ॥ 5 मा कैरेहि वंझं संपइ पडिकूलभावदुव्वाया । फुडै फुडं तुह विरहे मह हिययं परिणयफलं व । / 161 ॥ पाहि ताव पियरो जरजज्जरिए सिणेहरसभरिए । पच्छा बच्छ ! न कोई मणिच्छियं ते निवारेही ' ॥ 162 ॥ गुणसारेण भणियं 'मायाए जुत्तमेव संलत्तं । नवरं न चेत्र मैच मैचाण कर्म पडिच्छेइ ॥ 163 ॥ धरै चिरं झमरयं रोगसयालिंगियं पि किर एसो । हरै सिसुं पि अतकियचेडक्कवाउ vva'thakke वि ॥ 164 ॥ जो जाणइ अमरो हं, मेत्ती वा जस्स मच्चुणा सद्धिं । नासद्वाणं व जयम्मि जस्स सो कुणै कैल्लासं ॥ 165 ॥ सन्निहिए मरणे अविजमाणे तहात्रिहे सरणे । आसंसियसिवसम्मो करेमि समणत्तमहमम्मो ! ॥ 166 ॥ अम्नं च अंब ! संसारसायरे विविभवपरावते । पत्ता सव्वे सत्ता सहस्ससो तुम्ह पुत्तत्तं ॥ 167 ॥ पाणेहिंतो वि पिया सव्वे ते A~si, तमवि सव्वेसिं । संजुत्ता य विउत्ता य ते तया कम्मदोसेण ॥ 168 ॥ ता कह सह चेत्र कए खिज्जइ गुरुनेहनित्रभरा अम्बा ? | sar3a संजोग-विओगेसु निच्छिए भवपवंचमि ॥ 169 ॥ अह रोम अहं अम्बाए तह वि भीसणभवाओ । निग्गंतुमणस्स महं निवारणं हंदि ! नो जुत्तं ॥ 170 ॥ किं को वि पि पुत्तं पलायमाणं पलित्तगेहाओ । निक्खममाणं व लहुं घोराओ अंधवाओ । / 171 ॥ जलहिगयं व तरंतं, रणंगणे रिउगणे व पहरंतं । रोगाउरं व किरियं सुवेज्जवयणेण कुणमाणं ॥ 172 ॥ मणिं व सिणार्यतं, दालिदहरं निहिं व गिन्हंतं । वारेइ रज्जमणवज्जमज्जितं च जाणतो ? / / 173 ॥ तापसिय पसिय गुरुनेहमोहिए ! पुत्तवच्छले ! माए ! | लहु निस्सरामि तुमएऽणुमनिओ भवकुवासाओ' ॥ 174 ॥ Trus bhujjo वितयं सुमंगला गलिरबाहजलवाहा । 'सोमालो तं पुत्तय ! कह काहिसि सुद्धसमणत्तं ? ॥ 175 ॥ 20 ताहि 10 15 पंचमहव्त्रयपव्ययभारो सययं सिरेण वोढव्वो । सोढव्बो दुव्विसहो उवसग्गपरीसहुप्पीलो ॥ 176 ॥ दुक्करमाचेलकं अन्हाणा-'ंतसणं लोओ । धरणीयलम्मि सेज्जा भिक्खाभ्रुत्ती मणोगुत्ती ॥ 177 ॥ केत्तियमेत्तं सीसइ ? दीसह अदुक्करा सुजइचरिया । मा पुत्त ! तयासत्तो गिहिधम्माओ वि चुकिहिसि ॥ 178 गुणसागरो विवा तं पुणो ऽनरय- तिरियजोणीसु । दुक्खाई दुस्सहाई सहियाई इमेण जीवेण । / 179 ॥ 25 अवि य 30 अणि वेयरणी कूडसामली तत्तवालुयापुलिणं । करवत्तदारणं सूर्लरोवणं कुंभिपायं च ॥ 180 ॥ खग्गच्छेयण कुंतग्गभेय मोग्गर- मुसुंढिचूरणयं । साणय-सिवाइसणं विलुंपणं ढंक-कंकेहिं ॥ 189 ॥ गणणाईयपयारं सुमरंतो दारुणं नरयदुक्खं । कह न रमिस्सं धम्मे रोगि व्व सुवेज्जकिरियाए ? ॥ 182 ॥ ड्रहणं- ंकण-नत्थण-वाहणाईं हणणं कसं कुसाईहिं । तिरिए संभरंतो कह न करिस्सं समणकिरियं 1 ॥ 183 ॥ विभीसणगन्भवास- जम्मण जराइदुक्खाई । घोराई नियच्छंतो कह न जैस्सं जैत्ते हं ?' ॥ 184 ॥ 1 करेद्द je0 विना ॥ 6 " भाविविनाशम्" खं2Ti0 ॥ 2 मत्तू भ्रा0 ॥ 3 " नराणाम्" संरटि* ॥ 4 " वृद्धम् " संरटि0 ॥ 5 " विद्युत् " खं2Ti0 ॥ 7 आसि, तंपि स je0 विना ॥ 8 सालरोवणं je0 ॥ For Private Personal Use Only Page #276 -------------------------------------------------------------------------- ________________ 15 195] सुधणकहियवित्तंते निविण्णमणगुणसायरविवाहवण्णणं । 217 एवं च विनायतनिच्छयाए चलणेसु निवडिऊण जंपियं जगणीए ऽवच्छ ! निच्छियमणो वि करेहि मे हीणसत्ताए हिययसंधीरणं नवपरिणीयमुहदंसणेण, जेण कयत्थीभूया अहं पि तुमए चेव सममणुपव्ययामि' ति । तओ गुणसागरेण 'अलंघणीयत्रयणा एसा एत्तियमेत्तेण वि निव्वुया हौ' ति भाविऊण भणियं 'न को वि एवंकए गुणो, तहा वि अंबाए धीनिमित्तमेयमभुवगर्य, नवरं न तो परमम्बाए विबंधो काययो' त्ति । तओ 'इयकयनिच्छयाओ एयाओ एत्तियलाभो वि परमकोडि' ति संभाषितेहि सपरिओसं पडिवन्नमेयं जणएहिं । जाणा- 5 वियं वेवाहियसेट्ठीणं जहा 'पव्वइउमणो गुणसायरो, ता इच्छाए कुणह लहुं वीवाहमहं । ते वि 'किमुचियमियाणि ?' ति मंतवाउला विनाया कन्नयाहिं, भणिया य 'न कुलमन्नयाओ दोवारे दिजन्ति. ता कीरौ तरियमेव वारेज्जयं, तग्परिणिसहपवित्तियाओ तमेवाणुपन्वैस्सामो चेव, अविवाहियाओ वि एयमेवाणुगमिस्सामो, नमस्स करेण करं गाहिस्सामो' त्ति । विनायकनाचित्तेहिं पारद्धो तेहि महावीवाहो, पौणीकया सेप्पासंगाइचंगमणि-मोतिओऊलविमलदगललोयालेम्बिरमणितारियानिउरुम्बप्पाइयकउगाययगयणंगणासंका ठाणे ठाणे पयसविलासलास- 10 तंडवा महामंडवा. मेलिओ मणि-रयणाभरणभारनमिरातच्छनेवच्छतरुणनर-नारिवारविब्भमत लियपायाल-सग्गो सयणवग्गो, निरूविया सुरहिविलेवण-गंध-मल्ल-पूग-नागवेल्लिदलुप्पीलसारा दाणप्पयारा, पारद्धाओ सयलसंभविप्पयारमणोजखज-पेज्ज-चुस्स-लेज्झरसवित्थरवईओ महारसवईओ । किं बहुणा ? रणिरमहुरतूरोरल्लिगंभीरगज्जू, सुरहिसलिलवासाकदमुप्पंकदुग्गो । __ चलतरुणिविलोलाणप्पलंकारविज्जू, घणसमयसमाणो संपवत्तो महो सो ॥ 185 ॥ एवं च महाभोगभोगाभिरामे पूरिजंतपणईयणकामे अलब्भमाणनिग्गम-प्पवेसपहे वट्टमाणे महामहे निव्यत्तियासेसकुलायारो कयपमरवणाइवावारो दिप्पंतो व दिवदिवायरो समागओ सपरियणो गुणसायरो । तओ कीरंतेहिं कौएहि, गिजंतेहिं मंगलेहि, गुंजतेहिं मैलेहि, नचंतेहि पाउलेहि, पदंतेहिं भट्टेहि, थुणंतेहिं चट्टेहि, दिजतेहिं आसोवाएहिं, कीरंतेहिं सीहनादेहिं, वियरिज्जमाणेहिं महादाणेहिं, विहिज्जमाणेहिं परोप्परसम्माणेहि, संपुनसयलमणोरहो कमेण वत्तो वीवाह्म्हाम्हो। तो नववहूहिं सहिओ सिबियाए नरसहस्सवोज्झाए । गुणसायरो गिहं पइ संचल्लो बंधुपरिकिन्नो ॥ 186 ॥ चंदं व तारियाहिं, वरच्छराहिं व सुरवई सुहयं । तं रायमग्गगामि दटुं नयरंगणावग्गो ॥ 187 ॥ उज्ञियघरवावारो अव्हीरिय्रोय्मान्न्पिय्द्दिभो। हम्मियगवख-सरघर-रच्छास समंतओ मिलिओ॥188 / / उभयकरधरियपसिढिलधम्मिल्लुबरिल्लनवकडिल्लाओ । धन्नाउसासयाई तेर्सि वियरंति एगाओ ॥ 189 ॥ अन्ना भणंति 'एसो अभहिओ नूण पंचवाणाओ । निजियरईहिं वरिओ किमन्नहा अट्टहि बहूहि~ ? ॥ 190 ॥ 25 अन्ना भणंति 'सच्चं एया मोत्तण जै न प्चाही। अन्नह मन्ने अन्नो नाऽहम्नो तिहयणे एत्तो'॥ 191 ॥ अन्ना भणाइ 'मुद्धे! दूरे एयस्स प्व्य्य्न्न्व्त्ता। हरिणस्स व अट्ठहि वाउराहि गहियस्स समकालं' ॥192 ॥ अन्ना वयन्ति 'धन्नो जै एया मोत्तु एस पचाही । संतच्चाईचाई खल्लाडो मुंडिओ चेव ॥ 193 ॥ अन्नाए भणियं.. 'पन्चइउमणो एसो वरिओ एयाहि पेच्छ मूढाहिं । जै सोवना छुरिया ता किं घाइज्जए अप्पा ? ॥ 194 ॥ 30 इय विविहुल्लावपरायणाहिं पुरसुंदरीहिं दीसंतो । पत्तो वंदणमालारम्मं नियमंदिरदारं ॥ 195 / / 1 सङ्केतः-"सस्या(प्पा)संगाइचंग नि दीर्घानि(ति)रम्या" ॥ 2 लम्बिमणि je0 ॥ 3 गागय je0विना ॥ 4'विलासतंडवा जे विना ॥ 5 वग्गुराहि je0विना ॥ 6 चाई खेल्लौडो je0 ॥ pu0 28 20 Page #277 -------------------------------------------------------------------------- ________________ 218 पुहवीचंदचरिए एगारसमे पुह्वीचंद-गुणसायरभवे [11. 196कयमंगलोवयारो सुमंगलाए सुमंगलुग्गीयं । पत्तो पमुइयमुहि-सयण-परियणं पवरपासायं । / 196 ॥ उपविट्ठो वामेणं रूंदे भद्दासणम्मि जणयस्स । वामेण य से जणणी तयंतिए नववहूवंद्रं ॥ 197 ॥ वजंतवराउज्जं कलवीणावेणुसुद्धसंगीयं । कयसयलजणक्खेवं पुरओ नटुं अह पयह ॥ 198 ॥ गुणसागरो वि नासानिमियच्छो रुद्धैंदियपयारो । चिंतै एगग्गमणो ऽसमणोऽवस्सं सुए होहं । / 199 ॥ 5 एवं तवं चरिस्सं, एवं विणयं गुरूण विरैस्सं । इय संजमे जैस्सं, एवं झाणम्मि ठाइस्सं ॥ 200 ॥ इय निहुयं झायंतो सुमरंतो पुन्बजम्मियं सुत्तं । संपावियसज्झाणो संपत्तो केवलनाणं ॥ 201 ॥ .. ताओ वि नववहूओ तह निचललोयणं तमेगग्गं । पेहंति पहट्ठाओ लज्जामौलितनेत्ताओ । / 202 ॥ चिन्तन्ति 'अहो धन्नो उवसमलच्छीए रंजिओ धणियं । अम्हारिसासु कत्तो रज्जइ सावज्जचरियासु ? ॥ 203 ॥ अम्हे वि सौन्नाओ संपत्तो जाहि मुत्तिमुहरसिओ । सोमसहावो एसो सिद्धिपुरीमग्गसत्थाहो ॥ 204 ॥ ___10 एयाणुमग्गलग्गा सम्मं धम्म सुनिम्मलं चरिउं । काहामोऽसेसभक्षुब्भवाण दुक्खाण वोच्छेयं ॥ 205 ॥ इय चिन्ताविन्तीओ अणुमोयंतीओ सुद्धभावाओ । पत्ताओ केवलसिरिं खणेण ताओ वि सम्याओ ॥ 206 ॥ आवरियं च तव्वेलमेव गयणंगणं सुरगणेहिं । पडुपडहपाडपडिरवमुहलियपासायकोडेहिं ॥ 207 ॥ परिमलमिलिंतबहलालिजालकलवलंयमुहलदिसियको । वुट्टो घराजिरे सुरहिवारिमीसो कुसुमपयरो ॥ 208 / / घोलंतकन्नकुण्डलसुरमण्डलमण्डियंगणं भवणं । तं दळूण पवुत्तो सविम्हओ पुरजणो एवं । / 209 ॥ 15 'भो भो ! पेच्छह चोजं जमज्ज वारेन्जए वणिवरस्स । पुनोहसमाइट्टा सुरा वि बद्धावया पत्ता' ॥ 210 ॥ ताव य 'अहो ! मुविवाहो, अहो ! समाणगुणपत्तजोगो, अहो ! दुकरकिरिया, जमेरिसे मोहोदयकारिसामग्गीजोगे विनिम्महिओ मोहमल्लो, समज्जिया महामुणीगं पि दुरप्पा केवलसिरी महासत्तेहिं भवंतेहि, ता कयकिच्चाणि विपडिवजह दवलिंग' ति सुरेहिं विघ्नत्ते को पंचमुट्ठिओ लोओ बहु-बरेहि, पडिवनं सुरसमप्पियं dbliNg। tao वंदियाइं देवविंदेहि, कया महामहई केव्ल्म्हिमा। तं च दद्रुण रयणसंचय-सुमंगलाण वि समागपतिव्वसंवेगाण 20 वियलिओ कम्मरासी, समुप्पन्नं च तमेव महानाणं । विनायवृत्तंतो समागओ सिरिसेहरराया, वंदिऊण य निविठ्ठो पुरो। अहं पि देव ! इहाऽऽगंतुमणो पुनपेसियजाणवाहणो वि तमसंभावणिजमभुयमायभिऊग कोऊहलाउलिओ पत्तो तमुद्देसं, बंदिऊण य तं महामुणि 'कि सच्चमुप्पन्नमेयस्स केवलनाणं ? उयावरो कोइ एत्थ परमत्थो? त्ति सवियको चिहामि । तयणु दैतपन्तिकंतिसमुज्जोइयभवणोयरेण बजरियं मुणिवरेण "सोम सुधण ! पत्थिओ तुम मोज्झाउरीए, कौगवसेण य इहागओ सि । तहा25 'दरं पत्तो सत्थो, न य मुलहं कौगं पुणो एयं । इय चिंतागौलिओ न तरसि गंतुं न वा ठाउं ॥ 211 / / ता केत्तियमेतमिणं चित्तं वित्तं तुहं जमक्खित्तं ? / दच्छिसि एत्तो अभहियमन्भुयं तत्थ संपत्तो" ॥ 212 / / इय केवलिवयणामयपसमियसंसयविसो तयाइटुं । दट्ठुमणो मुपहट्ठो आयाओ हं इह पुरीए ॥ 213 / / उम्मुक्कसुंकववहारहरिसिए देसिए महावणिणो । दठ्ठण सौत्कंठो पत्तो देवन्तियमियाणि ॥ 214 ॥ एयं च निसामितो गुणाणुरागाइरेगओ राया। पावियपरमाणंदो झाइउमेवं समाढत्तो । / 215 ॥ 30 'सन्चगुणसायरो सो महाणुभावो महामुणी जेण । तह साहियं सकजं निज्जियमोहाणुबंधेण ॥ 216 ॥ धनाण विणिज्जियवम्महाण तुंगा वि भोगसामग्गी । न तरै काउं धम्मतरायमचन्तसन्ता वि । / 217 ॥ 1 वहूविंदं भ्रा0 ॥ 2 सहयसंगीयं je0विना ॥ 3 'लमिलंत जेविना ॥ 4 "रोल" खंरटि* ॥ 5 केवलिम जे विना ॥ 6यभुवणों je0विना ॥ 7 गुभावेण भ्रा0 ॥ Page #278 -------------------------------------------------------------------------- ________________ 236 ] गुणसार पुहवीचंदाणं केवलणाणुप्पत्ती । 219 हा ! कह जाणतो चिय पडिओ हं रज्जकूडजंतम्मि । गुरुजणदक्खिन्नवसा वसारसा मत्तदंति व 1 ॥ 218 ॥ होही सुवासरो सो कैया हं जम्मि धम्मियजणम्मि । अग्गमणीण मुणीणं मज्झे गणणं लहिस्सामि ? ॥ 219 ॥ कैया गुरुपयपणओ नाण-चरित्ताण भायणं होहं ? / कैया उवसमलच्छी वच्छे रमिही मम जहिच्छं 1 ॥ 220 ॥ समसत्तु - मित्तचित्तो सुसाण- सुम्नहर - सेलसिहरेमु । उस्सग्गे ठाइस्सं कैया सज्झाणथिरभावो ?' ॥ 221 ॥ इय उल्लसन्तसंवेगगुरुरसोऽपुव्त्रकरणलाभेण । सित्रपयगमनिस्सेणिं व खवगसेर्णि समारूढो ॥ 222 ॥ सियझाणघणेण खणेण तेण घणघाइकम्मसंघायं । संचुनिऊण संपत्तमुत्तमं केवलम्भाणं ॥ 223 ॥ पत्तो य तयणु सोहम्मसुरवई सुरवरेहि सह सहसा । गज्जन्तगहिरगुरुतूरघोससद्दालसुरमग्गो ॥ 224 ॥ पवित्रलिंगस्स तक्खणा पुहइचंदकेवलिणो । जयजयरवमुहलसुराहिवेण विहिया तओ महिमा ॥ 225 ॥ कण कमलोयरंके ठविऊण महामुर्णि मुणियतत्तो । हरिसियमणो सुरिंदो साणंदो थउमारो ॥ 226 ॥ 'जय रायलच्छिसंगमनिरीह !, मयरद्धयमत्तगई दसीह ! | जय भावियभाव ! विहूयदोस !, तणतुल्लगणियधण-कणयकोस ! ॥ 227 ॥ गेहे वि वसंतह तुह न लित्तु, विसयामुइपंकिण धीर ! चित्तु । उम्मूलियमोह महल्लुसाल ! परं पाविय केवलसिरि विसाल' / / 228 ॥ इय थोऊण सुरिंदो पुणो पुणो भाल्ण्फुसिय्रिसिच्ल्न्नो। उवविट्ठो मुणिपुरओ सिरम्मि करसंपुढं काउं ॥ 229 ॥ हरिसी वि धरेसो सहिओ पउमावईए देवीए । संपत्तो जंपतो ऽअहो ! किमेयं किमेयं ?' ति ॥ 230 ॥ केवललच्छिणाहं नाऊण य नंदणं गहियदिक्खं । इंसियहरिस विसायं कयप्पणामं पत्ता ॥ 231 ॥ --'जुत्तं कुलक्कमागयजिणिदधम्माण puttaya'mhANaM । सामन्नभरुव्वहणं चिरभुत्तनरिंदरिद्धीणं ॥ 232 ॥ तुह विरहभीरुएहिं न कयं तं बाढमूढचित्तेहिं । तुमए पुण लीलाए कह पुत्तय ! साहिओ अप्पा 1 ॥ 233 ॥ मरहमोहिएहि जं रज्जपंजरे छूढो । तं पुत्त ! मरिसियन्वं मिच्छा मिह दुक्कडं तस्स' ॥ 234 ॥ एत्थंतरे विनायकेवलुप्पत्तिवत्तंताओ आणंदबाहम्बुपप्पुयनेत्ताओ रोमंचंचियचारुगत्ताओ संपत्ताओ ललिय- 20 सुंदरि-कणगवैपमुहाओ सोलस वि देवीओ, पणमिऊण य मुर्णि ठियाओ पौमावैदेविपि । संवेगाइ रेगओ समुप्पन्नमेयासिं केवलं, कओ सव्वाहिं दव्वलिंगपरिग्गहो, पणमियाओ पसंसियाओ य देवरायाईहिं । 'एयं तं गुणसायरकेवलिवज्जरियमच्चन्भुयं' ति भावियं सुधणसत्थवाहेण । एत्थंतरे पारद्धा पुहइचंदकेवलिणा धम्मदेसणा-भो भो महासत्ता ! मा चिद्वह विसयपसत्ता, दूरियदुरियारिसंगम करेह सुद्धसंजमं, जओ जम्म- जराइनीराहारो रोग-सोगाइदुक्खलक्खोहारो दुव्वारविसोत्तियावीइसंचारो 25 कुगैवेत्तलयागुम्मरुद्धप्पयारो कसायागाहपायालो कुमयदुव्ययाभिहयभमिरभूरिजलजंतु जालो गंभीरमोहमहावत्तो महात्रयासयसहस्सोसत्तो अणोरपारो एस संसारपारावारो, न खलु सम्मदंसणसुबंधं संवरनिरुद्धरंधं सम्भाणकन्नधारं चारित्तजाणवत्तमंतरेण तरिउं पारीयै, न य एवं मणुयत्त-खेत्ताइसमग्गसामग्गीविरहे पाविज्जर, दुल्लहा य एसा वैणि विणिओइयरयणसं पिंडणनाएण । तहाहि -- [ 13. वणिसुयविणिओइयमहग्घरयणसंपिंडणादिहंतो ] अत्थि समुन्नयसाला पुरुपुप्फ-फलोहभारनयसाला । भमिरवरनाभिरामा मंजीरयरवसमभिरामा ॥ 235 ॥ यह तामलित्ती या तत्थाऽऽसि मलियवलिकित्ती । सिट्ठाद्विपवित्ती सुनओ नामेण सिरिकित्ती ॥ 236 ॥ 1 अन्नन्न je0 विना ॥ 2 सङ्केत - ओहार त्ति मत्स्याः " ॥ 3 वणिक्तविनियोजितरत्नस पिण्डनज्ञातेनेत्यर्थः ॥ For Private Personal Use Only 5 10 15 30 Page #279 -------------------------------------------------------------------------- ________________ 220 पुहवीचंदचरिए एगारसमे पुहवीचंद-गुणसायरभवे [11. 237तूसइ पयाण बहुसंपयाण, दीणाण देइ सुपयाणं । लज्जइ जणेण परिमियधणेण सीयंतविमणेण ॥ 237 / / एत्तो च्चिय जत्थ जणो महाधणो रिद्धिविद्धिप्रिओसा। उन्भेइ मंदिरोवरि कोडिपडायाओ सबो वि ॥ 238 jassa'tthi जत्तियाओ धणकोडीओ घरोयरगयाओ । तावैयपडायादानणेण सो गनमुबहै ॥ 239 / / चारणगणेण गिजइ सयलासु सहासु तस्स माहप्पं । जो अहिओ सो पढमं सन्नत्थ वि लहै सम्माणं ॥ 240 ॥ अह अस्थि tattha'NaggheyabhUrirayaNesaro धणयसेट्ठी । न य ऊसवेइ सो ऊसवे वि किर वेनयन्तीओ ॥ 241 ॥ तस्स य सुया पयाम पसिद्धिसद्धालुया अगिजंता । मन्नन्ति माणहाणि समवयमित्ताण मज्झगया । / 242 ॥ ते विनविन्ति जणयं पुणो पुणो कोडिकेउकरणत्थं । सो भणई 'नो मुणिज्जइ पुत्तय ! तुम्हाण धणसंखा ॥ 243 ॥ संखानिच्छयविरहा न हि जुत्ता केउकप्पणा एसा । अलियवयणं खु एवं नेवुचियं उत्तमजणस्स' ॥ 244 ॥ वारं वारं विनिवारिया वि ते वणिवरेण द्म्मेहा। विरमंति नो वराया दुव्यवसायाओ एयाओ । / 245 ॥ पडिकूलिउमसमत्था वयणं जणयस्स सन्निहिगयस्स । चिट्ठति देसकालं विमग्गमाणा maha'nANA ॥ 246 // अन्नम्मि दिणे धणओ निमंतिओ निबंधुणा धणियं । कत्थई कजे भव्वे पत्तो नयरंतरं अनं ॥ 247 ॥ लद्धावसरेहि तओ धणेसराईहि धणयतणएहिं । सम्वाई रयणाई विक्कीयाई तुरंतेहिं ॥ 248 ॥ गणिऊण धणं तत्तो विहिया कोडिज्झया पमुइएहिं । जाया सव्वजणाओ अह अहिया तेसि परिसंखा ॥ 249 ॥ तो बंदिविंदवनिजमाणकुल-चाय-भोयमाहप्पा । सव्वे वि हट्टतुट्ठा मंतिन्ति परोप्परं एवं ॥ 250 ॥ 15 'अन्धो ! निरत्थयं पत्थरेहि घरसंठिएहिं मुट्ठा मो । वुड्वत्तविवढियदुम्मैस्स तायस्स बुद्धीए' ॥ 251 ॥ ते वि य गाहगनिगमा रयणाई ताई नियनियपुरेसु । अन्ननदिसागयनेगमाण वियरिंसु सवाई ॥ 252 / / धणओ वि गिहं पत्तो पुत्ते पुच्छइ 'किमेयमायरियं । नियकुललहुत्तहेऊ केउविहाणं भवंतेहिं ? ॥ 253 ॥ ते चिय कहंति सव्वं जहटियं तुढमाणसा तस्स । रयणविणिओगवत्तं नियमैविहवं पसंसंता । / 254 ॥ पदंति ya20 'कि तीए सिरीए सुपीवराए छन्नाए गेहनिहयाए । विप्फुरै जए न जो मियंककिरणुजला कित्ती ? ॥ 255 इय सिटे आरुटो पभणइ ते सुटु निहुरं सेट्ठी । 'दुज्जम्मजायनिन्भग्गसेहरा ! रे महामुक्खा ! ॥ 256 ॥ सव्वं पि वित्तमेयं न होइ मोल्लं ममेगरयणस्स । इय हारिऊण रिद्धिं पंडियवारण कह भग्गा? ॥ 257 ॥ ता निस्सरह तुरन्ता मम गेहाओ कुबुद्धिया सव्वे । आणेह वा तुरंता सवाई मज्झ रयणाई' ॥ 258 ॥ परियाणियदुच्चरिया पिउणा निम्मच्छिया tao sance । वणिनाम-धाम-विनाणविरहिया ते समुच्चलिया ॥ 259 25 भमिया य चिरं महिमंडलम्मि विउलम्मि ते विगयभग्गा । न य सव्वरयणजोयं पत्ता ते संभवाभावा ॥ 260 ॥ [वणियसुयविणिओइयमहग्घरयणसंपिंडणदिवेंतो समत्तो. 13 ] इय भो महाणुभावा ! पुणो वि म्न्नुय्त्त्-खेत्त्पामोक्खा। पत्तविउत्ता जंतूण दुल्लहा धम्मसामग्गी ॥ 261 ॥ भणियं ca30 माणुस्स खेत जाई कुल रूवाऽऽरोग्गमाउयं बुद्धी । सवणोग्गह सद्धा संजमो य लोगम्मि दुलहाई ॥ 262 / / * ता मा हारेह इमं विसय-कसाएहिं मोहिया तुब्भे । नेवाणठाणजाणं करेह तव-संजमुज्जोयं ॥ 263 / / 1.इन हि मुजे विना ॥ 26 bhavve pance patto je विना ॥ 3 अमहिया जे विना ॥ 4 'संतिपहि भ्रा0 ॥ 5 णगमणजाणं भ्रा0 ॥ Page #280 -------------------------------------------------------------------------- ________________ 285] पुहवीचंदकेवलिदेसगा पुहवीचंद-गुणसायराणं नेवागगमणं गंथसमत्ती य । 221 एवं च केवलिवयणारविंदमयरंदमिव सबिदियाणंदजणणिं सुदेसणमायग्निऊण पबुद्धो भूरिभवजणो, पडिवनो सामना-'णुव्यय-सम्मत्ताइयं नियजोगयाणुगुणं धम्मगुणं । तओ पणमिऊण भणियं पौमावैदेवीए ऽभयवं! कीस पुण भावियजिणवयणाणं पि अम्हमेवंविहो तुमम्मि नेहो ?' ति । केवलिणा भणियं 'पुन्वभवे एस राया जयनरिंदो, तुमं पियमैदेवी, अहं च तुम्ह नंदणो कुसुमाउहो अहेसि । संजमगुणेण तुब्भे विजयविमाणे मुरा समुप्पना । अहयं पुण सबढे संजोगो इह पुणो जाओ ॥ 264 ॥ एयनिमित्तो संपइ ममोवरि तुम्ह नेहनिब्बंधो । पुन्चभासा नेहो होइ पओसो य ज पायं ॥ 265 ॥ सुमरियपुत्वभवाणं तत्तो संवेगभावियमईणं । सहस त्ति सुद्धनाणं जायं नरनाह-देवीणं ॥ 266 ॥ तेसि पि कया महिमा सुरवइणा भत्तिभारनमिरेण । जाओ परमाणंदो नयरीए जणियजणचोज्जो ॥ 267 ॥ अह सुधणसत्थवाहो नमिऊण मुणि पपुच्छिओ एवं । 'तुम्ह गुणसायरस्स य समाणगुणया कहमिवेसा? ॥ 268 ॥ साहै तओ मुणिंदो संख-कलावैभवाओ आरम्भ । सव्वं नियवुत्तंतं वरकेवललाभपेरन्तं ॥ 269 ॥ 10 'ममसमसुचिन्नधम्मो तणुइयकम्मोऽणुभूयसुरसम्मो । सो कुसुमकेउतियसो सुंदर ! गुणसायरो जाओ ॥ 27 ॥ पुग्नं मुहाणुबंधं समपरिणामेण पैभवं पुढे । समसुहपरंपराए परिणयमम्हाण भो ! एवं ॥ 271 ॥ आसनसिद्धिसुहसंपयाण पारण विसयसंगम्मि । न रमै जियाण संसारभाविभावेसु नणु चित्तं ॥ 272 ॥ एयाओ वि बहूओऽणंतरभवभारियाओ दोन्हं पि । कयसंजमाओऽणुत्तरसुरेसु वसिऊण सुइजोगा ॥ 273 / / जायाओ जायाओ एवं भवियव्ययानिओगेण । संपत्ताओ केवलसिरिं च सामग्गिजोगेण । / 274 ॥ 15 समगुण-धणाण पाणीण पायसो पीइसंभवो होइ । न रमंति रायहंसेसु हंत ! कावंजुयबहूओ' ॥ 275 ॥ इय सोऊण पबुद्धो सुधणो वि सुसावयत्तमणुपत्तो । अन्नो वि बहू लोगो सुचरियचरणुज्जओ जाओ ॥ 276 ॥ बहुजणकयपडिबोहो भयवं अन्नत्य विहरिओ तत्तो । हरिणा हरिसीहमुओ ठविओ रजम्मि हरिसेणो ॥ 277 ॥ अह पुहइसरंके भन्नपंकेरुहाणं, कयविमलविवोहा कुम्घाजेय्तेया। विहयजयतमोहा तेयसा केवलेण, सुबहु विहरिया ते चंद-सूर व दो वि । / 278 / / निनेहा पडिपुन्नधारियगुणा दोसंधयारप्पहा, नंदता वि जणस्स लोयणसुहा विस्सप्पयासक्खमा । दसिंता भवमंदिरे अवितहं वत्थुस्सरूवं फुडं, नेव्वाणं पि गया सुदूमियजणा तेऽउव्वदीवा इव । / 279 ॥ सीलगाइमहामहग्घरयणं खंताइसत्तासयं. सामनं मुनिहिं व संजमतवोमाणिकचञ्चिक्कियं । जे सिद्धंतसुकप्पवुत्तविहिणा गिन्हंति सुद्धासया, कल्लाणाणि लहित्तु जंति पुहईचंदो व ते निव्वुई ॥ 280 ॥ इय पुहइचंदमहरिसिचरियं संवेगदिन्चरसभरियं । मंदमैहियं कहियं फुडकखरं थेवगंथेण ॥ 281 ॥ एत्तो चिय कविधम्मो अप्पो, अप्पो य वनओ एत्थ । ऐबहुयं खु कहंगं तेहि बला वित्थरमुवेइ ॥ 282 ॥ . विविहोकहारम्मं साहियगुरुभत्तिसारजैधम्मं । सोयचमिणं सम्मं दुलहं लहिऊण नरजम्मं । / 283 ॥ 'केई गज्जपिया जयम्मि पुरिसा अन्ने वि पन्जस्थिणो, केई भंग-सिलेसभंगुरमणा अन्ने वि त्क्कोद्दियो। सव्वेसि पि अणुग्गहाय रइयं संखेव-वित्थारओ, एयं चित्तरसं पसत्थचरियं दोन्हें मुणीणं मए ॥ 284 ॥ 30 आसी कुंदिंदुसुद्धे विउलससिकुले चारुचारित्तपत्तं, सूरी सेयंबराणं वरतिलयसमो स्व्व्देवाभिहान्नो॥ नाणासीसप्पसाहापयडियमहिमो कप्परुक्खो व्व गच्छो, जाओ जत्तो पवित्तो गुणसुरसफलो मुप्पसिद्धो जयम्मि ॥ 1 इतोऽप्रे खं2प्रतेरन्तिमं पत्रं विनष्टम् ॥ 2 नाणासूरिप्पसाहापहियसुमहिमो ख्ण्। भ्रा. ॥ 25. Page #281 -------------------------------------------------------------------------- ________________ 222 पुहवीचंदचरिए ग्ण्थ्यार्प्स्त्थी। [ 11. 286-292] तेसिं चासी सुयजलनिही खंतदंतो पसंतो, सीसो वीसो सियगुणगणो नेमिचंदो मुर्न्निदो। जो विक्खाओ पुहैवलए उग्गचारी विहारी, मन्ने नो से मिहिर-ससिणो तेय-कन्तीहि तुल्ला ॥ 286 ॥ तेसिं च सीसो पयईजडप्पा, अदिट्टपुचिल्लविसिट्ठसत्थो । परोवयारेकरसावियज्झो, जाओ निसग्गेण कैत्तकोड्डी । / ___ जो सव्वदेवमुणिपुंगवदिक्खिएहिं, साहित्त-तक-समएसु सुसिक्खिएहिं । / संपाविओ वरपयं सिरिचंदसूरिपुन्जेहि पक्खमुवगम्म गुणेसु भूरि । / 288 ॥ संवेगंबुनिवाणं एवं सिरिसंतिसूरिणा तेण । बजरियं वरचरियं मुणिचंदविणेयवयणाओ । / 289 / / जै किंचि अजुत्तं वुत्तमेत्य मैजड-रहसवित्तीहि । तमणुग्गहबुद्धीए सोहेयव्वं छइल्लेहिं । / 290 ॥ इगतीसाहियसोलससएहिं वासाण निव्वुए वीरे । कत्तियचरिमतिहीए कित्तियरिक्खे परिसमत्तं ॥ 291 / / जयै पयैसुद्धं अंगुलीवत्तवत्तं, सहयमुहयगंधं भवभिंगोहजुटुं । वियसियममिलाणं पावपंकंकमुकं, कयजयसरसोई वीरपायारविंदं ॥ 292 ॥ ॥ इय पुहइचंदचरिए एकारसमं भवगहणं संमत्तं ॥ ॥ पुहईचंदचरियं समत्तं ॥ गंयसिलोयपमाणं सत्त सहस्साई पंच य सयाइं । इय पुहइचंदचरिए विणिच्छियं पायसो गणियं ॥ 1 ॥ अंकतोऽपि 7500 ॥ समाप्तं पृथ्वीचन्द्रचरितमिति । / 15 भव्याम्भोरुहभानुभिर्भवमहीभृच्छेददम्भोलिभिर्मोहानोकहमातरिश्वभिरलं shiilaamRtaambhodhibhiH| विश्वे विश्वकवीन्द्रचक्रतिलकै! केवलं नानाबि(नामभिर्वि)भ्राणैर्मनसा च --(शान्ति)मतुलां चारित्रिणां नायकैः 1 पूज्यैर्निजैर्दलितदर्पककार्मुकज्यैर्योऽचीकरत् कृतनतिश्चरणारविन्दे । पृथ्वीविधोश्चरितमुत्तममेतदादौ तेनैव चारुमुनिचन्द्रमसा- (व्यले )खि ॥ 2 ॥ 1 संकेत:-"अवियझोत्ति आयत्तः ॥ 11 ॥ इति सङ्केत आख्यायि देश्य-लेषादिबोधकः । श्रीपृथ्वीचन्द्रचरिते श्रीरत्न प्रभसूरिभिः ॥ " सर्वाप्रमाणम् 8000 [ख]खेन्द्रियाब्धिसंख्यश्लोकैः ॥ छ । श्रीः ॥ अष्टौ सहस्राङ्कमिते समस्ते ग्रन्थेऽत्र पृथ्वीशशिनश्चरित्र । (अत्र सर्वाङ्क. इत्येतस्मादारब्धः पाठो भ्रा0प्रतिलेखकस्यावगन्तव्यः,न तु स्न्ग्केत्स्य्)॥ 2 अंगुलीचारुवत्तं je0॥ 3'रविदं ॥ 292 ॥ पृथ्वीचन्द्रचरितस्यैकादशमं भवग्रहणं समाप्तम् ॥ छ । / 577 ॥ ग्रन्थानम् 7500 ॥ मंगलं mhaashriiriti-॥ch|| संवत् 1225 वर्षे पोष शुदि 5 शनी अद्येह श्रीमदणहिलपाटके समस्तराजावलीविराजितमहाराजाधिराजपरमेश्वरपरमभट्टारिकौमापतिघरलब्धप्रसादप्रौढप्रतापनिजभुजविक्रमरणांगणविनिर्जितशाकंभरीभोपालश्रीमत्कुमारपालदेवकल्याणविजयिराज्ये तत्पादपद्मोपजीविनि महामात्यश्रीकुमरसीहे श्रीश्रीकरणादौ समस्तमुद्राव्यापारान् परिपन्थयति सती(ति)... je0| (je0 पुस्तकस्येतोऽग्रेतनं पत्रं विनष्टम् ) / 4 सम्मत्तं ॥ एकादशभवयुत्तं पृथ्वीचंदस्स नरवईदस्स 1 चरितं संपूर्णमिदं सजातं सर्वसुखजननम् ॥ 1 ॥ 577 ॥ गंथसिलोगपमाणं सत्त सहस्साई पंच य सयाई । इय पुहइचंदचरिए विणिच्छियं पायसो गणिउं ॥ 1 ॥ अंकतोऽपि 7500 ॥ श्रीः । / संवत् 1512 वर्षे । पक्षेन्द्वीन्द्रियचन्द्रवत्सरमिते श्रीचित्रकूटाचले, पुण्ये भाद्रपदे कुजस्य दिवसे शुद्ध नवम्यां तिथौ । पृथ्वीचन्द्रचरित्रमेतदखिलं पूर्ण यथार्थ मुदा हर्षाद् हेमसमुद्ररिगुरुणा संलेखयामास च ॥ 1 ॥ (अस्मिन् वृत्ते 'पुण्ये' इत्यस्योपरि 'मासे' इति प्रती लिखितमस्ति ) / भद्रं श्रीनागपुरीयमुनीश्वराणाम् । कल्याणमस्तु श्रीपार्श्वप्रसादात् ॥ भ्रा ॥ 5 -+एतच्चिआन्तर्गतः पाठः खं1प्रतेरेव ज्ञेयः । एतत्पाठगतान्त्यपद्यद्वयं प्रस्तुतपृथ्वीचन्द्रचरित्ररचनाविषये विज्ञप्तिं कुर्वता ग्रन्थकारश्रीशान्तिसूरिशिष्येण मुनिचन्द्रमुनिना विरचितमस्ति । अत एव खं:प्रतिः मुनिचन्द्रमुनिलिखितप्रथमादर्शानुसारिणी निश्चीयते । खं1प्रतेः प्रशस्तिः पुष्पिका च प्रस्तुतग्रन्थप्रस्तावनायां द्रष्टव्या ॥ Page #282 -------------------------------------------------------------------------- ________________ पुहवीचंदचरियस्स परिसिट्ठा Ni ॥ Page #283 -------------------------------------------------------------------------- ________________ Page #284 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् । पृथ्वीचन्द्रचरितान्तर्गतानां विशेषनाम्नामकारादिक्रमेणानुक्रमः । नाम किम् ? पत्रम् नाम किम् ! पत्रम् 2.6 13 218 53 उज्जेणी नगरी उत्तरकुरु क्षेत्रम् 120 उत्तरवह देशः उम्मायंती राजपुत्री राज्ञी देवी च 70 तः 73 उवरिमोधरिम देवलोकः 171 औज्झा औज्झाउरी नगरी अओज्झाउरी) अट्टणमाला व्यायामशाला 176 अड्ढभरह क्षेत्रम् अणंगवेग विद्याधरराजा 128 अणतविरिअ तीर्थङ्करः देवलोकः 205, 221 अभय द्वीपः 21 अमियते निग्रन्थः-आचार्यः 16,25 कंपिल्लपुर अणुत्तर नाम किम् ? पत्रम् कविला ब्राह्मणी 209,210 कविंजल पुरोहितः 177,178, 186,187 कंबण श्रेष्ठी कंचणपुर नगरम् 165 168 कामदत्त श्रेष्ठी 181 कित्तिचंद युवराज 160,161 कित्तिमई राज्ञी किन्नर विद्याधरपुत्रः 128 किराय श्रेष्ठी कुमुइणी कुरु 39,40,214 ___76,16. कुसुमकेउ राजपुत्रो निग्रंन्यो देवश्च 204,221 कुसुमरमण उद्यानम् 153 कुसुमाउह राजपुत्रो राजा 193,194, निर्ग्रन्थो देवश्च 195,199 तः 204,207, देशः राज्ञी 167 कुरुदेस , देशः अयलौर नगरम् 128 अरिमहण राजा अवराइअ राजपुत्रः 157 अवराइया विद्या 100, 167 अवसायणी , अति देशः 61, 194 असोगदत्ता राजकुमारीसखी 104106 अंग देशः 189, 194 अगदेस अंगसिरी कृतनारीरूपो देवः 32 आ आइजिण तीर्थङ्करः आणयकप्प देवलोकः 102, 103 आयामुही नगरी 81 आरण देवलोकः 124, 127 आरोग ब्राह्मणपुत्रः 136 आसाऊरिया देवी कडाहदीव द्वीपः 184 कणगवई राजपुत्री राज्ञी च 2.8, 219 कणयकेउ विद्याधरराजा 147 राजपुत्रो राजा च 187 कणयज्झा राजपुत्रो राजा 173, निर्गन्थो देवश्च 171,176, 187, 19. कणयमंजरी राजी कणयमाला विद्याधरराज्ञी 140 कणयवई , 147 कणयसुंदरी राजपुत्री राज्ञी 61.62. देवी च 63,80,82 कणयावली विद्याधरपुत्री 147 कमलसुंदरी राज्ञी कमलसेण राजपुत्रो राजा 31,34,55 तः निर्ग्रन्थो देवश्च 59,61 कमला श्रेष्ठिपुत्री राज्ञी च 15 कलावई राजपुत्री राशी 6,8.11,12, निग्रन्थी देवी च 15,27,28, 29,54,147, 221 कलिंग देशः कल्लाणिगा दासी 139 कविल ब्राह्मण:-श्रोत्रियः 21,22 ब्राह्मणः 111,115,117 221 199 167 कुंभ 115 कुसुमागर उद्यानम् कुसुमावली राज्ञी कुसुमुजाण उद्यानम् कुंजर राजपुत्रः नगरम् पल्लीपतिः कुंभनयर कूडबडु ब्राह्मणः केसव । केसव ब्राह्मण: कोसल देशः कोसला नगरी नगरम् 110 128 209,212 209, तः 212 158,186 206 ईसर निग्रन्थः-आचार्यः 132, 136 श्रेष्ठी 133,134,158 ईसाणकप देवलोकः pu0 29 Page #285 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् । नाम किम् ? पत्रम् नाम किम् ! पत्रम् चौरमह चक्कर चंडसीह चंडाली चंद राजपुत्रमित्रम् 67 नगरम् । 100,101 योधः विद्या राजा 39 तः 13 214 नदी नाम पत्रम् जयवेग विद्याधरपुत्रो 128,129 राजा च 13. जयसुंदर राजपुत्रो 153,174,176. देवश्च 177,187.199 जयसेण राजपुत्रः 6,8 तः 12,15 राजा 11. जयंत विद्याधरराजा 128 अया श्रेष्ठिपुत्री जया श्रेष्टिपत्नी 120 जयादेवी राज्ञी 104, 107 जस श्रेष्ठी 114,115 . जंबुद्दीव द्वीपः 3,30,46,65,73, 89,103,138 जालिणिदेवी देवी 126 : 2 जिणप्पिअ श्रेष्ठी 179 नः 182, देवश्च 185 जिणसुंदरी श्रेष्टिपत्नी 193. जुन्नसेट्टि श्रेष्ठी 184.185 श्रेष्ठो राज्ञी 165 गजणय नगरम् 138,140, 147,152 गय श्रेष्ठी 4,12,13,15.16 गयौर नगरम् गयपुर गयणवल्लह 147 गयसीस गंगा गंगाइच गंगातीर सन्निवेशः गंगादेवी देवी गंगेयसिरि पर्वतः 155 गंधव्य विद्याधरराजा गंधार नगरम् 160,162 गिरिसुंदर राजपुत्रो राजा 155,156, देवश्च 159,161, 162,163,168, 169,172,373 गुणमाला राज्ञो 125,127,129 राजपुत्री 142,143, राज्ञी च गुणवई श्रेष्ठिपत्नी 181 गुणसागर- अष्ठिपुत्रो 214 तः 219, सायर निग्रन्थश्च 221 गुणसायर निर्घन्धः-आचार्यः 150,153, 195 गुणसिरी निग्रन्थिनी गुणसुंदरी पुरोहितपुत्री 37,49,50, पुरोहितपत्नी च 51,52,53 श्रेष्ठिपुत्री 214 गुणसेण गुणसेणा राज्ञी 55,59,61 गुणसेहर निर्ग्रन्थः-आचार्यः 117 श्रेष्ठी 119,120, 121,122 गुणधर श्रेष्ठिपुत्रः 181 तः 186 गुणायर श्रेष्ठी 119,120, 121,122 राजपुत्रः 110 111 चंदकता विद्याधरराजपुत्री 73 74,75 चंदगइ विद्याधरपुत्रः 83,84 च दज्झय राजा 140,144, 145,146 चंदप्पभा विद्याधरपुत्री 99,100 00 चंदमई चंदरांय राजा चंदसेण राजपुत्रो राजा च 132,137 चंदाभा राज्ञी मिर्ग्रन्थिनी नगरी 115 चंपा नगरी 32.33,56,. 142,186,189, 195,195 चारायण बटुकः चित्तंगय श्रेष्ठी वीणदीव द्वीपः योज्जडंबर परिव्राजकः तामलित्ती नगरी 45,49,172, 185,185,219 तारवेग विद्याधरराजा. 140,147 तारा श्रेलिपुत्री श्रेष्ठिपत्नी च 53 तिंदुजाण . उद्यानम् 36 Ti03. तुरुक्क देशः 184 132 छप्पन्नय ग्रन्थः 117 - थाणेसर सभिवेशः जय राजा 189,191,194, 195,198 तः 200,221 जयौर नगरम् 110,196197 जयत निर्ग्रन्थः-आचार्यः 181 जयतुंग राजा जयस्थल सन्निवेशः 119,120,122 जयनंदण तीर्थङ्कर; निग्रन्थः- " 164,165, आचार्यः 168,170 1. सङ्कतकाराभिप्रायेणैष परिचयः ॥ दक्षिणावह देशः 191 श्रेष्ठिपुत्रः 1,5,7 तः 12, 23,24 दंब्याल चौरः 158 दाहिणभरहद्ध क्षेत्रम् 61,125 दोणार नाणकम् 184 देव 114 देवई श्रेष्ठिपत्नी 120 देवकुरा क्षेत्रम् 166 देवगुत्त ब्राह्मणः गुणहर 3000 Page #286 -------------------------------------------------------------------------- ________________ विशेषनाम्नामकारादिक्रमः । 227 नाम पुन्नचंद नंदा नाम किम् ! पत्रम् नाम किम् ? पत्रम् देवनंदि देशः नरसेहर राजा 65.65,68,69 देवपसाब राजा 161162 नंदण नगरम् 39,42,59 देवरह राजपुत्रो 82,84,87, नंदणवण उद्यानम् 1631.33,54 राजा देवश्च 102.103 ब्राह्मणी 134 देवसाल नगरम् 4,5,6,11,15 नंदिपुर नगरम् देवसीह राजपुत्रो 61 तः 64, नागकेसर उद्यानम् राजा देवश्च 78,81 निकरुण भटः 13 देवसेण राजपुत्रो 73 तः 76, निहिकुंडल राजपुत्रो देवश्च 65 तः 69 राजा च नेमिचंद निग्रन्थः-आचायः, 222 देवी श्रेष्ठिपुत्रो श्रष्ठिपत्नी च 53 / / ( प्रस्तुतग्रन्थकारगुरुः ) 2.1 . घण 29 श्रेष्ठी " 133 किम्? 'पत्रम् राजपुत्रो राजा 104,105, देवश्च 107,108, 123,127 पुनजसा श्रेष्ठिपत्नी पुनभद्द अमात्यः पुनमनोरह तीर्थम् 157 पुत्रसम्म पुरोहितः 49.50,52,53 पुनसार श्रेष्ठी पुष्फमाला राज्ञी तापसी 142 143, 144 पुष्कवई राशी पुप्फसाल उद्यानम् 108 पुष्फसुंदरी राजपुत्री 104 तः 107, राज्ञी देवश्च 123,121,129 पुरंदर श्रेष्ठी 115,116 निर्ग्रन्थः 201 युवराजः 194 पुरंदरजसा राजपुत्री, राजपुत्र- 66तः पत्नी देवी च 70 परिसचंद राजपुत्रो राजा च 187 पुरिलोत्तम राजा 177,178, पुरिसोत्तिम राजा . 186,187 पुश्वविदेह क्षेत्रम् 81 पुहइचंद राजपुत्रः 2,208,211, ' केयली च 213,219, 221,222 पुहापुर नगरम् 155,163 पुडौर नगरम् 114,155,158, 159,163,166, 167 पृथ्वीविधु निर्ग्रन्थः-केवली 222 पोयणपुर नगरम् 30,54,56,57 प्रेष्ठिपुत्रः 18,19,111, 112,113 धणय श्रेष्ठिपुत्रः 18,19 220 घणंजय श्रेष्ठी 120.193,194 धणेस निर्ग्रन्थः -आचार्यः 2 (प्रस्तुतग्रन्थकारगुरुस्थानीयः) धणेसर श्रेष्ठिपुत्रः धन्न श्रेष्ठी 18 धम्म श्रेष्ठी 45 तः 49 श्रेष्ठिपुत्रः निम्रन्थः धम्मकित्ति बौद्धाचार्यः 58 धम्मदेव निर्ग्रन्थः-आचार्यः 120,123 धम्मवसु 88,89,102 धम्मेसर , 134 घर विद्याधरराजा 128 श्रेष्ठी ,... श्रेष्ठिपुत्रः 111,112,113 धर्मकीर्ति बौद्धाचार्यः 58-Ti01,4 धीधण अमात्यः . . 7,9 धूमप्पभा * नरक 186 .. 220 पश्ट्ठाण नगरम् 65 पउम राजा 17.21 विमानम् पउमदेव श्रेष्ठी 120 एउमरह राजा पउमसंड नगरम् 133,166 पउमाणण राजा पउमादेवी राज्ञी पउमावई राज्ञी 207,219,221 पउमिणी श्रष्ठिपत्नी पउमुत्तर राजपुत्रो राजा 139,140, निग्रन्थो देवश्च 144 तः 152,154.155 पडविजा विद्या परमभूमण नगरम् पंकप्पहा नरकः पियमई राज्ञी 81,189,190, 191,193,194, 195,199,221 पियंकर राजपुत्रः 76,77 पियंकरा सखी पियंगुदत्ता दासी पियंगुमंजरी सखी 103,107 पियंगुलेहा दासी 208 पुक्खल क्षेत्रप्रविभागः 103 पुनकलस राजपुत्रः 27,28 पुन्नकेउ राजा 17 देशः 132 59,61,76 नरकेसरि नरसीह राजा राजपुत्रो राजा च 80 राजा 125,126,131 बंधुजीच अमात्यः बंभलोय बिंदुजाण उद्यानम् बुद्धिसायर अमात्यः Page #287 -------------------------------------------------------------------------- ________________ 228 प्रथमं परिशिष्टम् । नाम किम् ! पत्रम् बुद्धिसुण्द्री। अमात्यपुत्री 37,43,44 सुंदरी अमात्यपत्नी च तः 47 वुहमति अमात्यः 122 चद राजा भरह भाईरही भारह क्षेत्रम् 3,30,36,46,76, 138,174,177,206 नदी क्षेत्रम् 3,77,89,165, . नाम किम् ! पत्रम् महोदय तापसाश्रमः 141 मंतमुत्ति कापालिकः मंतियावै सन्निवेशः 121 माइदत्त श्रेष्ठिपुत्रः 114,115 माणतुंग राजा 195,196,198 मिहिला नगरी 125,128,130 मुणिचंद निर्ग्रन्थः (प्रस्तुत- 222 ग्रन्थकार शिष्यः) मुत्तावली राज्ञी विद्याधरपुत्री 129,130,132, राज्ञी निग्रन्थिनी 133.136, देवश्च 137.140, 150,151 मेह राजा 60,62,63,79 मोहण आजीवकश्राद्धः 179,180,181, 185,186 . 178 नाम किम् ? पत्रम् रयणावली विद्याधरपुत्री 147 रविकंता विद्याधरराज्ञी रविकिरण विद्याधरराजा 73,74,75 रविचंद 16. रविते राजा 82,85,86,87 रवितेय निग्रन्धः-चारणमुनिः 99 रविसेण राजा 200 रायौर नगरम् रायसंगय 195 रायसेहर राजा 194,195,196, 198,199 रिद्धिसुंदरी श्रेष्ठिपुत्री, 37,38, श्रेष्ठिपत्नी च 45 तः 49 रिद्धी राजपुत्री स्वपरावत्तिणी विद्या 157 रेघई विद्याधरपुत्री राज्ञी च 128 रोग ब्राह्मणपुत्रः 134,135 . भूयतंत भूयरमण विद्यासिद्धः यक्षः 161 र 154 त्म्ह् मैवद्धण अमात्यः 33,34,57 मैसागर अमात्यपुत्रः 66,76,77 मैसार राजमित्रम् 7,8,9 मैसुंदर अमात्यः 174 मज्झिमज्झिम देवलोकः मणिपिंगल देशः मणोरमा राज्ञी 199 मलय सन्निवेशः 121 महसेण राजा 69,163,166 महाकच्छ क्षेत्रप्रविभाग: 69 महाकित्ति राजा महाजालिणी विद्या महापभा राज्ञी महापुर नगरम् 94,95,97 महाबल राजा महाबुद्धि अमात्यः 199,200,201 महालच्छी श्रेष्ठिपत्नी महावेयाल मन्त्रः महावेयालिणी विद्या 144,146 महासाल नगरम् 91,95,97 महासुक्क देवलोकः 181 महिंदसीह राजा 39,40,41,53 महुमुह 14. महुर 144 महुरा नगरी 60,62,63,79, 140,145,181,199 महुराउरी नगरी 144,209 रैचंद राजपुत्रो राजा च 160,161 रइसुदर विमानम् रइसुंदरी राजपुत्री राज्ञी च 37,39 तः 42,53 रैसेणा गणिका 92,95,96,97 रक्खसदीय द्वीपः 15 रमणिज क्षेत्रप्रविभागः रयणौर नगरम् 109,110 रयणचूड राजा 66 तः 69 रयणधण नगरम् 128 रयणप्पभा-पहा नरकः 120,181 रयणमाला राज्ञी रयणवई विद्याधरपत्नी 147 रयणसंचय श्रेष्ठी केवली च 214,218 रयणसार " युवराजपुत्रः 156,159, 162,163,164, 168,170,153 रयणसिह राजपुत्रो 90,99,100, राजा च- 1.1,102 रयणायर निर्ग्रन्थः-आचार्यः 153,154 रयणावली राजपुत्री राजी 82,85,87, देवश्च 102,101 लक्खणा __ अमात्यपत्नी 37 युवराजपत्नी 155 राजपुत्री लच्छी श्रेष्ठिपत्नी 37,109 राशी ललियसुंदरी राजपुत्री 208,209,219 ललियंग राजपुत्रो राजा देवश्च 70 तः 73 ललिया पुरोहितपत्नी 37 लवणोयहि समुद्रः लोयण श्रेष्ठो 46,47,48,49 122 श्रेष्ठी 113 घञ्चहर व!गृहम् वच्छ देशः वणमाला राजषुत्री 144 घरंग अमात्यः वरुण 17,152 वल्हीय देशः वसंत राजा ऋषिश्च 142,153,144 वसंतौर 186 वसंतपुर नगरम् 178 श्रेधी द्वीपः 132 Page #288 -------------------------------------------------------------------------- ________________ नाम डिम् राज्ञी वसंतदेवी वसंतसेणा राज्ञी वसुतेय वसुदत्त वसुपाल वसुयत्ता वसुद्दारा वसुंधरा बंग बंगाल " 56 राजा श्रेष्ठपुत्रः श्रेष्ठो देशः 172,173,174 सनिवेशः वालुगवद्दा नरकः वासवदत्त सार्थवाहः 194,195 विजय तीर्थरा निर्भ केवली 113 76 188, 190, 221 ,, विजयौर विजयपुर विजयदेव विजयनयर विजयरावा विजयवज्रण नगरम् विजयसत्त विजयंती } पत्नी राजा राशी विजया विजयावई नगरी विहड नगरम् 90, 166, 167 श्रेष्ठिपुत्री राजा नगरम् राजा 6,10,11,15 वण्ठः खेडो पत्रम् 82 30 99, 100, 114 33 विदेव श्रेष्ठो विणयंधर 110,115 117, 118 181 53,93 53 विदुर विदेह क्षेत्रम् नगरी विदेहा विदेहादेस देशः बिडी विबुह 115 181 राजपुत्री अमात्यपुत्रः 208 69 119,120,122 ब्राह्मणः 209, 211, 212 183 श्रेष्ठिपुत्रः 34 तः 37,53, श्रेष्ठ थेही 54,55 181 35 विणया पुत्री पत्नीच 53 राजा 145, 146, 147 65 117 61 34,35,54,15 93 66,69 18 129 125 165 82 विशेषनाम्नामकारादिक्रमः । नाम किम् विमलकित्ति राजा 81,82,87,102 वियारधवल राजा बिलासवर्ड राज्ञी सामतराजा विसाल विसालच्छ नगरम् नगरी बिसाला furere विस विसारन मीर वीरपुर वीरसेण वीरंगा 33 वेयरुह बेयसम्म वीरुत्तर राजपुत्रः बेन्षियविद्या विद्या वेयड्ढ पर्वतः सई "" सबर समरसीह सयबल सर्वपभा सरस्सई 33 अष्टपुत्रः स श्रेष्टिनी राज्ञी सक्करण्पभा नरकः समुंजय राजा सप्तप्रकरणी चैवप्रन्थः सम्यह सव्वदेव 104,107 114 6163 73,74,75 165 181 1222 नगरम् 183, 184.185 राजपुत्रः 179, 181 राजा 178179 185. 186 राजपुत्रो राजा च 90.91.96 अरण्यम् तीर्थङ्कर पत्रम् 36 166 श्रेष्ठिपुत्रः राजा युवराजः 2,64,70,72, 83,99, 128, 140. 97 124 84 147.173, 176 पुरोहितपुत्रः 49,51, 52, 53 पुरोहितः 49 115 139 118 30,56,57,110 58- दि. 4 165 55,56 155, 158. 163, 164, 166, 167, 168, 169 99,173 रात्रो देवी देवलोक 204,221 निर्मन्थः- आचार्यः 221,222 (प्रस्तुतग्रन्थकारप्रगुरुः ) 2 नाम डिम ? ससिकुल निग्रन्थकुलम् ससिलेहा राजपुत्री सलिवेग विद्याधरपुत्रो विद्याधरराजा च सहसंबवण उद्यानम् संख संखौर संगा संजमसीह निर्ग्रन्थः- आचार्यः संदिग्भ देश: संतिसूर निर्धन्यः- आचार्यः ( प्रस्तुत ग्रन्थकारः ) नगरम् सापयपुर साय सांगेय सागेयपुर नगरम् कर्षकः सिद्धिकर सिरिउर राजा 3, 10, 11, 17,29, 30,59, 147, 221 3, 4,04 89 59 90 222 37, 177 45 49, 145, 186,200 101 194 साल अमात्यः सावत्थी नगरी 49,50,51, 204 सिद्धदत्त-यत्त श्रेष्ठिपुत्रः 114,115. 116 64 193 219 वनम् नगरम् राजा 229 अमात्यः श्रेष्ठी श्राद्धः राज्ञी पत्रम् 221 140 99, 100, 101 195 सिरिकित्ति सिरिकेड "3 लिरिगुत सिद्धपुत्रः सिरिचंद निर्धम्या आवादी (प्रस्तुत ग्रन्थकार गुरोर्गुरुभ्राता ) सिरितेय निर्मन्थः- आचार्यः केवली 147 सिरिदत्त सिरिदेव 3. 186 6 181,185 सिरिदेवी सिरिघण नगरम् सिरिद्धम विद्याधरराजा सिरिप्पडा राज्ञी सिरियल राजा सिरिमंगल देश सिरिमंदिर नगरम् सिरियाची नी 34 166 222 2 172 155,156,150, 159,163, 164, 166 तः 169 3,7 65,60,69 18 Page #289 -------------------------------------------------------------------------- ________________ 230 प्रथमं परिशिष्टम् । नाम पत्रम् नाम सुभद्दा सुभीम सुमोम सिवी सुमै सुमगल नाम किम्! पत्रम् सिरिवाहण राजा सिरिसेहर , 218 सिरी श्रेष्ठिपुत्री श्रेष्ठिपत्नी च 53 सिवदेव श्रेष्ठो-श्राद्धः 186 नगरी 103 सिंधु सिंधुदेवी देवी सिंधुपार देशः 132 सिंधुवद्धण नगरम् 194,195 सिंहलद्दीव द्वीपः सिंहसेण निग्रन्थः-आचार्यः 123 सीलसुंदरी श्रेष्ठिपत्नी 117,118 सीलंधर निर्ग्रन्थः-आचार्यः 57,59 सीहसेण राजा 103,107,108 किम् ! पत्रम् प्रेष्ठिपुत्री 158,159 राजा 94,95 नगरम् 140,147,152 ग्रामः अमात्यः निग्रन्थः-केवली 100 राजा 172,173.174, 176 214,216 निर्ग्रन्थिनी च 218 भ्रष्ठिपत्नी 117 अमात्यपुत्रः 90 तः 93, 14 सुमगला सुंदर सुमाला सुमित्त 118 123 सुकच्छ क्षेत्रप्रविभागः 73,81 सुकित्ति अमात्यः सुकोसा राजपुत्री सुक्ककप्प देवलोकः सुगिरि पर्वतः सुगुत्त अमात्यः सुग्गाम ग्राम: सुग्गीव नगरम् 99,100 सुघोस पुरोहितः सुजस तीर्थक्करः 101 सुदत्त श्रेष्ठी 90,111,112 सुदत्ता अमात्यपत्नी 106 सुदंसण निर्ग्रन्थः-आचार्यः 110 उद्यानम् 204 सुधण श्रेष्ठी 109,213,214, 218,219,221 सुनंदण नगरम् 111,112 सुपट्ट 82,84 सुप्पह तीर्थकरः सुभणि 20. सुभद्द नगरम् 93,112,113 श्रेष्ठी 117,118 श्रेष्ठी 37,45 श्रेष्टिपुत्रः 181 तः 184 सुमह ब्राह्मणः 142 सुमहा दासी 30.129 सुमेह विद्याधरपुत्रः कुलपुत्रः 165 'सुय राजपुत्रः. 142,143 सुयसागर निग्रन्थः-आचार्यः 77 सुरगुरु निग्रन्थः सुरवै राजा 138,140,146, 151 सुरवेग विद्याधरराजा 173.174 सुरसंगीय नगरम् सुरसुंदर निर्ग्रन्थ:-आचार्यः 108,121 श्रेष्टिपुत्रः नगरम् राजपुत्रो राजा :च 170 सुरहिपुर नगरम् 142,143 सुलक्षणा राज्ञी 155,167 राजपुत्री सुवनभूमि प्रदेशः सुवप्पा राज्ञी सुवयण सुविठ्ठ श्रेष्ठी 119,12. सुवेग विद्याधरराजा 99,100,1.1 किम् ? सुसम्म परिव्राजकः नगरम् सुसीम नगरम् 43,122 सुसेणकुमार राजपुत्रः सुहम्म निर्ग्रन्थः-आचायः सुहम्मरिसि , 181 सुंदर राजा निन्धश्च 194,201 203,204 अमात्यः सुंदरी श्रेष्ठिपुत्री 117,118 राजपुत्रः 110 राजा सूरण विद्याधरराजा सूरतेय राजा ___73,74,75. सूरमई राज्ञी 140 सूरलेहा राजपुत्री 140 सूरवेग विद्याधरपुत्रः 99,101 विद्याधरराजा 173,174 सूरसेण निग्रन्थः-आचार्यः 36 राजपुत्रो राजा च 75,76 देशः राजपुत्रो राजा 129,131, निर्ग्रन्थो देवश्च 136 तः 139, 147 सूरंगय राजा सेयंबर __ जैनधर्मशाखा 175,221 सेहर पल्लोपतिः 183.184 सोम श्रेष्ठिपुत्रः 1819.20. सोहम्म देवलोकः 69,120,135 136,166 " देवः हरिवेग विद्याधरपुत्रो विद्याधर-110,117 राजा निग्रन्थो देवश्च taH153,155. हरिसीह राजा 207,208,219, 221 हरिसेण निग्रन्थः-आचार्यः राजपुत्रो राजा च हिमवंत पर्वतः हेडिमहेट्ठिम देवलोकः 137 76 सखी 219 166 21. 168 221 Page #290 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् । पृथ्वीचन्द्रचरितान्तर्गतविशेषनाम्नां विभागशोऽनुक्रमः । [ परिशिष्टेऽस्मिन् प्रथमपरिशिष्टगतविशेषनाम्नां तत्परिकल्पिता विभागा अधस्तादुल्लिखिता हात तत्तद्विभागदिदृक्षुभिस्तत्तदङ्काङ्कितो विभागोऽवलोकनीयः ] 1 अमात्यपत्नी- 8 क्षेत्र-क्षेत्रप्रविपुत्र्यः । भागाः । 2 अमात्या 9 गृह-शाले । अमात्यपुत्राश्च । 10 ग्र्न्थौ। 3 aajiivkshraaddhH| 11 चौरः । 4 आश्रमः । 12 तीर्थम् । 5 उद्यान- 13 तीर्थङ्कराः । वनारण्यानि । 14 दूताः । / 6 कर्षकः । 15 देव-यक्षाः । 7 कुलपुत्रः । 16 देवलोकाः । 18 देशाः । 19 द्वीपाः । 2. नगर-नगरी - ग्राम्-sliveshaaH। 21 नदी-समुदाः । 22 नरकाः । 23 नाणकम् । 24 निग्रन्धकुल- जैनधर्मशाखे । 25 निग्रन्थाः । 26 निग्रन्थिन्यः । 33 ब्राह्मण-पुरोहित- 27 परिव्राजक-कापा- पल्ल्यः । लिक-विद्यासिद्ध- 34 योध्-भ्त्तौ। सिद्धपुत्राः । 35 राजमित्रे । 28 पर्वताः । 29 पल्लीपती । 36 राज-युवराज30 प्रदेशः । राजपुत्राः । 31 बौद्धाचार्यः । 31 बौद्धाचायः । 37 राश्यो राज32 ब्राह्मण-पुरोहित कुमार्यश्च । तत्पुत्राः । 38 वण्ठः । 39 विद्याधर-विद्याधर राज्-त्त्कुमाराः। 40 विद्याधरराज्ञी कुमार्यः । 41 विद्या-मन्त्राः । 42 विमाने । 43 shresstthiptnii-पुत्र्य्ः। 44 shresstti-प्रेस्स्त्तिपुत्राः। 45 सखी-दास्यः । 46 सार्थवाहः । अट्टणसाला छप्पजय (1) अमात्यपत्नी-पुत्र्यः बुद्धिसुंदरी । लक्खणा मुंदरी । सुदत्ता (2) अमात्या अमात्यपुत्राश्च धीधण वरंग पुन्नभद्द विवुह बंधुजीव साल बुद्धिसायर सिरिदत्त वुमंति सुकित्ति मैबद्धण मैसागर सुमद मैसुंदर सुमित्त महाबुद्धि सुंदर (3) आजीवकश्राद्धः मोहण (5) उद्यान-वनारण्यानि कुसुमरमण पुष्फसाल कुमुमागर विदुजाण कुसुमुजाण विझारन तिदुजाण सहसंबवण नंदणवण सिद्धिकर नागकेसर सुदंसण (6) कर्षकः संग (7) कुलपुत्रः सुमेह (8) क्षेत्र-क्षेत्रप्रविभागाः अड्ढभरह भरह उत्तरकुरु दाहिणभरहद्ध महाकच्छ देवकुरा रमणिज पुक्खल . विदेह पुष्वविदेह सुकच्छ (9) गृह-शाले वचहर (10) ग्रन्थौ सप्तप्रकरणी (11) चौरः दंडवाल । (12) तीर्थम् पुनमनोरह (13) तीर्थङ्कराः अणंतविरिक्ष वीर जयनंदण सुजस विजय सुगुत्त भारह सुष्पह (4) आश्रमः (14) दूताः सुवयण महुमुह सुभणिय महोदय Page #291 -------------------------------------------------------------------------- ________________ 232 द्वितीयं परिशिष्टम् । ईसर (15) देव-यक्षाः अंगसिरी सोहम्म भूयरमण (16) देवलोकाः अणुत्तर महासुक आणयकप्प विजय आरण सुक्ककप्प ईसाणकप्प सोहम्म उवरिमोवरिम हेट्टिमहेहिम बंभलोय (17) देव्यः आसाऊरिया सरस्सई गंगा सिंधुदेवी जालिणीदेवो (18) देशाः अवंति पुंड अंग+देस मणिपिंगल उत्तरवह वच्छ वल्हीय किराय वंग कुरु+देस विदेहदेस कोसल संडिन्भ तुरुक सिरिमंगल दक्षिणावह सिधुपार देवनंदि सूरसेण (19) द्वीपाः अभय महुर कडाहदीव रक्खसद्दीव चीणदीव सिंहलद्दीव जबुद्दोव (20) नगर-नगरी-ग्राम-सन्निवेशाः औज्ज्ञ्या+उरी। कुंभनयर अओज्झउरी । कोसला अयलपुर गजणय आयामुही गयौर-पुर उज्जेणी गयणवल्लह कुंडल गयसीस गंगातीर विजयौर-पुर गंधार विजयनगर चक्कर विजयवद्धण चंदाभा विजयावई चंपा विदेहा जयौर विसालच्छ जयस्थल विसाला तामलित्ती विस्सौरी थाणेसर वीरपुर देवमाल संखौर नंदण साएयपुर । नंदिपुर साकेय पडट्ठाण सागेय+पुर) पउमसंड सावत्थी परमभूसण सिरिउर पुहैपुर सिरिधण पुडौर सिरिमंदिर पोयणपुर सिवी मलय सिधुवद्धण महापुर सुग्गाम महासाल सुग्गीव महुरा+उरी सुनंदण मतियावह सुपइट्ठ मिहिला सुभ रयण उर सुभोम रयणधण सुरसंगीय रायौर सुरसुंदर रायगय सुरहिपुर वसंतौर-पुर सुसम्म वगाल सुसीम (21) नदी-समुद्राः गगा लवणोयहि भाईरही सिंधु (24) निम्रन्थकुल जैनधर्मशाके ससिकुल सेयंबर (25) निर्ग्रन्थाः अमियते रयणायर रवितेय कणयज्झय विजय कमलसेण सम्बदेव कुसुमकेउ संजमसीह कुसुमाउह संतिसरि गुणसागर-सायर सिरिचंद गुणसेहर सिरितेय जयवंत सिहसेण जयनदण सीलंधर धणेस सुदंसण सुमंगल धम्मदेव सुयसागर धम्मवसु सुरगुरु धम्मेसर सुरसुंदर नेमिचंद सुहम्म पठमुत्तर सुहम्मरिसि पुरंदर सुंदर पृथ्वीविधु सूरसेण मुणिचंद हरिसेण (26) निर्ग्रन्थिन्यः कलावई चंदाभा गुणसिरी सुमंगला (27) परिव्राजक-कापालिक-विद्यासिद्ध सिद्धपुत्राः चोजडंबर सिरिगुत्त भूयतंत सुसम्म मंतमुत्ति (28) पर्वताः गंगेयसिरि सुगिरि वेयड्ढ हिमवंत (29) पल्लीपती कलिंग (22) नरकाः धूमप्पभा वालुगप्पहा पंकप्पहा सकरप्पभा रयणप्पभा-'पहा (23) नाणकम् दीणार सेहर Page #292 -------------------------------------------------------------------------- ________________ विशेषनाम्नां विभागशोऽनुक्रमः । 233 (30) प्रदेश . सुवनभूमि रयणमाला रयणावली रिद्धी लक्खणा लच्छी वणमाला वसंतदेवी विजयंती विद्धी विलासवई वियारधवल विमाल वीरसेण बीरंग वीरुत्तर सत्तुंजय समरसीह सयवल संख सिरिकित्ति सिरिकेट सिरिबल सिरिवाहण सिरिसेहर सीहसेण सुभीम सुमंगल सुय सई सयंपमा ससिलेहा सिरिदेवी सिरिप्पहा सुकोसा सुलक्खणा सुवप्पा सूरमई सूरलेहा रोग पुरिसचंद पुरिसोत्तम पुरिसोत्तिम पुहइचंद महसेण महाकित्ति महाबल महिंदसीह माणतुंग मेह रैचंद रयणचूड रयणसार रयणसिह रविचंद रविते रविमेण रायसेहर ललियंग वसंत वसुतेय विजयदेव विजयराया विजयसत्तु विदुर विमलकित्ति (38) वण्ठः विल (39) विद्याधर-विद्याधरराज-तत्कुमारा: सुरव किन्नर सुरसुंदर सुसेण चंदगइ (31) बौद्धाचार्यः धम्मकित्ति धर्मकीर्ति (32) ब्राह्मण-पुरोहित-तत्पुत्राः आरोग पुनसम्म कविल कविजल विट्ठ कूडबडु वेयरुइ केसब - वेयसम्म चारायण सुघोस देवगुत्त सुमुह (33) ब्राह्मण-पुरोहितपल्यः कविला ललिया नंदा (34) योध-भटौ चंडसीह निकरुण (35) राजमित्रे चौरमई मैसार (36) राज-युवराज-राजपुत्राः अरिमहण जयसेण देवपसाअ अवराइय कणयकेउ देवरह देवसोह कणयज्झय देवसेण कमलसेण नरकेसरि कित्तिचंद नरसोह कुसुमकेउ नरसेहर कुसुमाउह निहिकुंडल कुंजर पउम गिरिसुंदर पउमरह पउमाणण चंदज्झय पउमुत्तर चदराय पियंकर चंदसेण पुन्नकलस जय पुन्न केट जयतुंग पुन्नचंद जयसुंदर पुरंदर सुंदर सूरण सूरवेग सूरगय सूरतेय हरिसीह हरिसेण अणंगवेग रविकिरण कणयकेउ ससिवेग सिरिद्ध गंधव सुमेह सुरवेग जयवेग सुवेग जयंत तारवेग घर हरिवेग (40) विद्याधरराज्ञी-कुमार्यः कणयमाला मुत्तावली कणयवई रयणबई कणयावली रयणावली चंदकता रविकता चंदप्पभा रेवई (41) विद्या-मन्त्राः अवराइया महावेयाल अवसोयणी महावेयालिणी चंडाली स्वपरावत्तिणी पड विजा वेउब्दियविजा महाजालिणी (37) राश्यो राजकुमार्यश्च उम्मायंती जयादेवी कणगवई पउमादेवी कणयमंजरी पउमावई कणयसुंदरी पियमई कमला पियगुमंजरी कलावई पुष्फमाला कुमुइणी पुप्फवई कुसुमावली पुष्फसुंदरी गुणमाला पुरंदरजसा गुणवई मणोरमा गुणसेणा म्हाप्भा। चंदमई मुत्तावली चंदाभा रइसुंदरी चंद (42) विमाने रइसुंदर pauma pu0 30 Page #293 -------------------------------------------------------------------------- ________________ 234 कमला गुणवई गुणसुंदरी जया किणसुंदरी तारा नई देवी पदमिनी (43) श्रेष्ठिपत्नी-पुत्र्यः वसुहारा वसुंधरा विजया विणया सई सिरियाएवी गिरी सीलसुंदरी सुभद्दा सुमंगला पुनजसा महालच्छी रिद्धिसुंदरी लच्छी वसुयत्ता अशुभोदये । उद्यमे । सुमाला सुंदरी पत्रम् - पद्याङ्कः 120- 148, 149 4- 39 कामविकारे । 93- 140 कामादिविकार परीक्षणे । 67- 106 जिन ( अ ) दर्शने 16:27- 128 जैनधर्मे । ईसर कामदत्त कुबेर गय गंगाइच गुणसागर गुणहर गुगंधर 168- 102, 173 गुणायर चित्तंगय जस जिणपिय जुन्नसेहि दत्त देव द्वितीय-तृतीयपरिशिष्टे । (44) श्रेष्ठि-श्रेष्ठपुत्राः धण धणय घणंजय धणेसर धन धम्म धरण पठमदेव तीर्थप्रभावनायाम् । दुहितृदुःखे । धर्मप्रभावे । पुनसार पुरंदर नायक (राजकुमार) - रूपवर्णने । नारीदेदवर्णने । माइदत्त रयणसंचय रयणसार लोयण वरुण पत्रम् - पद्याङ्कः 28- 457 6- 66 97- 162 1050 49- 475 43.44 तृतीयं परिशिष्टम् । पृथ्वीचन्द्रचरितान्तर्गतापभ्रंशभाषानिबद्धपद्यानां सविषयस्थल निर्देशः । वसुदत्त वसुपाल बिद्ध विदेव विजयंधर इ सबर सिद्धदत्त-यत सिरिदेव अयोगदा कलाणिगा पियंकरा पियंगुदत्ता वासवदत्त मुनिबन्दनायाम् । shubhodye। सिवदेव सुदत्त सुधण (45) सखी - दास्यः पियंगुळेहा सुदत्ता सुमुद्दा (46) सार्थवाहः जनवचने । सज्जन संयोगे । संसारासारतायाम् । स्नेहे । सुभद्द सुमित सुरसुंदर सुविद्ध सोम पत्रम् - पद्याङ्कः 219- 227,228 120- 146, 147 7-75 11- 128 109- 93, 94 43- 421 Page #294 -------------------------------------------------------------------------- ________________ आचार्यवन्दनम् । उपाध्यायवन्दनम् । ऋषभजिनवन्दनम् । जिनस्तुतिः । देववर्णनम् । देशवर्णनम् (सिरिमंगलदेश 37 3 (स) 3 (अंगस) 189 (कोसलदेस) 206 धर्मजागरिकावर्णनम् । 28 12 " 23 पत्रम् वर्णकः अटवीयर्णनम् । 5-6 कान्तारवर्णनम् । 98 गुरुवर्णनम् । 26 श्रोणवर्णनम् 150-191 20 27 1-2 जम्बूद्वीपवर्णनम् । 2 जिनमन्दिरवर्णनम् । 79 26 / नगरवर्णनम (डर) 3 (देवशाल 4 93 द्र् 93 33 33 138 (डर) / 155 33 नगरीवर्णनम् (चंपा ) | 33-34 189 (महुरा) / 60 ( आयामुही) / 81 (सिवी) / 103 (मिहिला) | 125 ( पोतनपुर 30 23 पत्रम् - 1 9 " 4 चतुर्थे परिशिष्टम् । पृथ्वीचन्द्रचरितान्तर्गतस्तुति बन्दनानां स्थलनिर्देशः । पत्रम् - पधाङ्कः 189- 1 पधाङ्कः 6 1- 1 169 - 195तः 198 177- 88 तः 92 पङ्क्तिः 27-29, 1-4 13-17 10-19 18-22 22-31 3-8 9-10 4-5 4-10 4-7 10-14 11-18 21-26 6-11 6-16 1-7 27-28, 1 11-19 4-9 5-11 जिनस्तुतिः । जिनस्तुतिः पञ्चमं परिशिष्टम् । पृथ्वीचन्द्रचरितान्तर्गतानां वर्णकानामकारादिक्रमेणानुक्रमः । पति: वर्णकः राजवर्णनम् । 1-9 5-8 (एकस्वरमयी) | मुनिवन्दनम् । नगरी " " पत्रम् ( तामलित्ती) / 172 8-15 (औज्झा) / 206 - 207 8-18.1-5 नदीपूरयनम् । 58 नारीदेहासारता 20-23 वर्णनम् । 211 - 212 22-291-4 नृपप्रयागवर्णनम् 17 वर्णकः ( पितृनगरं प्रति ) / 57 पाणिग्रहणवर्णनम् । 11 पाणिप्रमोत्सव वर्णनम् । 107 - 108 129-130 174 प्रमदवनवर्णनम् । प्रियाविरवर्णनम् । भरत क्षेत्रवर्णनम् । राजकुमार जन्मोत् 39 101-212तः 216 2- 7 219-227तः 228 191 8 3 27 वर्णनम् । 139 रामकुमारदेश्णनम् । 105 राजकुमारनगर प्रवेश वर्णनम् । राजवर्णनम् । 57 3-4 30 81 4-10 13-17 28-30, 1 24,1-5 5-10 3-10 6-11 1-3 18-24 21-24 23-27 13-16 18-20, 1-2 12-14 12-14 वीरजिनयन्दनम् । श्रुतवन्दनम् । सरस्यतीवन्दमम् । सिद्धनन्दनम् । 39 " " "2 35 राज्ञीवर्णनम् । 33 " "3 " " पत्रम् 103 125 131 138 - 139 155 172 189 207 वसन्तवर्णनम् । 30 81 103 125 33 राशीयुतराशो नगर प्रवेशवर्णनम् । 27 वर्षावनम् 139 172 189-190 207 58 19.3 31 104 पत्रम् - पद्याकुः 1 27 वृद्धदेहवर्णनम् । 131 शरद्वर्णनम् । 132 स्वयंवरमपवर्णनम् 70 84 सूर्योदयवर्णनम् । 8 2 1 पङ्किः 10-13 9-11 24-30 17- 22,1-2 8-11 16-21 20-23 6-12 15-16 15-18 14-16 12-13 4-6 22-25 24, 1-3 13-15 6-13 7-16 80-87 12-21 17-26 8-20 4-12 11-13 21-24 3-4 Page #295 -------------------------------------------------------------------------- ________________ पुरुषार्थे षष्ठं परिशिष्टम् । पृथ्वीचन्द्रचरितान्तर्गतसुभाषितपद्यानामकारादिक्रमेणानुक्रमः । पद्यादिः विषयः पत्रम्- पद्याङ्कः पद्यादिः विषयः पत्रम्- पद्याङ्क ऐवलहं पि ऐदुल्लहं कन्यादाने 142- 56 उल्लसियतेयपसरो तेजस्विनि अकयसुकया अणेगे अशुभोदये 77- 271 उवभुंजइ पुवकयं कर्मोदये 192- 68 अकलंक दिणभुति रात्रीभोजननिषेधे 133- 157 उवयारं उवयारीण निःसत्त्वे 92- 139 ऐवियाहिंडण- कर्मविपाके 77- 269 उवरिमुवरि नियंतो लोभ-सन्तोषयोः 120- 151 अड्डाण दरिदाण य अपत्यस्नेहे उचहौ पुरिसायं 98- 168 अणवरयझरंतासुइ- नारीनितम्बासारतायाम् 212- 86 पगस्स पाणनासो मृगयानिषेधे 143- 73 अत्यचाएण सरीररक्खणं शरीररक्षणे 135- 214 एगं जस्स कलतं एकपत्नीव्रते .119- 138 अनाणदिसिमोहेण अज्ञाने 175- 49 एगंतदुक्खनिलए संसारस्वरूपे 193- 5 अन्नाणदोसा पुण जे भणति चारित्रनिन्दके 29- 490 एगो हरी करी वा सन्तोषे 59-708 अन्नाणे चिय कटुं अज्ञाने 22- 348 कैया वा महुराहर- प्रियाविरहे 8- 182 अपरिग्गहाण जा होइ अपरिग्रहे 119- 140 कजसहे इयरम्मि य सुजने 83- 38 अमराण माणवाण य. गुणिनि 73- 202 कड्ढेति गुरुं पि भरे एकवाक्यतायाम् 19- 279 अवमाणकारणं चिय सन्तोषे कड्ढिज्जति गइंदा सुजने 47- 425 अधयारसयाणि वि पम्हुसंति सुजने 48-440 कणयस्स गुणो कसबट्टयम्मि योग्यतायाम् 140-10 अविहयैच्छापसरो लोभे 121- 154 कयवम्गविपओगो विप्रयोगकारिणि 143- 1 अव्वंगणेगभोगंगसंगया देवपूजायाम् 65- 6. कर-चरणछेयणं सूल- अदत्तादाने 114- 121 असुइअसारेसु असामएसु विषयासारतायाम् 215- 112 करिणो सिणीहि वग्गाहिं नारीस 208- 10 असुहक्खएण धणिय सन्मार्गादरे कस्स थिरा रायसिरी? कर्मविपाके 160-68 अंगीकाउमसत्ता विषयासक्ती 151- 210 कटट्रि-कट्ठ-कुंथू-[गाथाद्विकम् ] रात्रीभोजनदोषे 133- 154, अंगुट्टिय गुण सजण हैं सुजने 91- 129 155 आओवमाणपरिगणिय- ऋपौ 179- 119 का तस्स छेयया! का गुणिबहुमाने 10- 109 आयन्नपूरियसरो निवदे 136- 233 काम कामकिलंतगत सोया- कामे 67- 10 आयासहि अप्पाणु नाहि शुभोदये 120- 147 कामाऽऽरंभ-परिग्गहरगहपरा मुनिनिन्दानिषेधे 187- 211 आरंभिणो कामगुणेसु गिद्धा साधुनिन्दके 29- 491 किवि भुजहि वर रायलच्छि शुभाशुभोदये 109- 93 आवैगय पि सुहयै अपत्यस्नेहे 14- 185 कि एत्तो लजणयं मृगयानिषेधे 142- 66 आवइसहस्सकसवट्टएसु पौरुषे 97- 165 कि होही सा राई प्रियाविरहे 8- 81 आसासिज्जइ चको 214- 137 कि कुणै चलं चित्तं कर्तव्यनिष्ठे 180- 131 इढविओगोऽणिट्ठागमो संसारदुःखे 72- 194 किं कुणौ पढिय-सुणियं पठितमूर्ख 2.-303 इट्ठविओगो रोगो ... दारिद्रये 182- 155 कि जीविएण? किं वा शरणदाने 16.- 58 इंदियविजओ आरंभवजणं दिनभोजनगुणे 134- 162 कि तीए सिरीए सुपीवराए छन्नाए कृपणधने 220- 255 ईसि पि लद्धपसरो प्रमाद-धर्मयोः 108- 85 कि तीए सिरीए सुपीवराए जा मंदिरेसु , . 165- 146 उचिटुं चढि पिव परदारविरमणे कि न गमिजइ कालो अनुचितानुरागे 75- 229 उत्तमकुले वि जाया नारीनिन्दायाम् 85- 73 कि पेम? को व पिओ? निर्ग्रन्थीप्रशंसायाम् 75- 236 उत्पत्ती छुपमा परोपकारे 25- 50 कि वा कला गया कुलजे 10- 114 उप्पाडिऊण गरुयं संयमपालने . 180- 133 कीरौ परिम्गहस्स वि परिग्रहपरिमाणे 119- 137 deve Page #296 -------------------------------------------------------------------------- ________________ पचादिः कुप्पहा बहवो जेण कुलगिरि समुब्भवाणं कुसलासय हेऊओ कुमियतो इ केरिसओ सो भिच्चो को अभार समत्थह~ ? को उत्तमाण माणो को एत्थ निश्चसुहिओ ? को कस्स सया जणओ ? को करस सुओ ? को कस्स को किर कुलाभिमाणो ? को जजरेइ कुंभे को दत्तोपास को तरह हंत हरिउ को नाम गुणमरट्टो को नाम नरकुटिय को नाम पुरियारो खज्जइ चडफडतो खणदं सियरायरसा खणसंजोय-विओए खेइजइ खलु अप्पा गज्जकुर गोराणं गजंति मियं मधुरं परिति गयरोय-सोय-दोहग्ग गरयाणं चिय भुषणम्मि गरुयाणं चिय विवयाओ दिसोसियाण वि गीयं पलावपायें घणगुणरसाई रामपदो विषयः विपरीतधर्मे पात्रस्नेहे पुण्ये निवेदे दाखे उद्यमे पितृधनपरिभोगे अनित्यतायाम् धर्मनिषेध शुभाशुभोदये अपुत्रत्वे देशाटने मृगयानिषेधे धीरे धीरे धैर्य निरौ प्रौढत्वे दोषविवेके पति विय पेपणे पर्णगणाओ चरणपडिवत्तिविग्धं चंदो गहाण मेरू [गाथाद्विकम् ] जैनधर्मे चाप बलेर परमे चिड ता सेसजणो चिरंतु ताव सणा चिरजीवियमारोग्यं चितानडिओ अत्रमाण सुभाषितपधानामनुक्रमः । पत्रम् - पद्याङ्कः 175 44 7 एकत्वभावनायाम् 203 - 275 2.9- 52 शरणदाने 90- 127 135- 213 180- 141 195- 111 सुज सद्भावे तान्तरायदोषे 70 66- 93 136- 234 20- 330 4- 39 असहायदशायाम् 145- 115 पुरुषनिन्दायाम 14- 116 संसारासारतायाम् 192देहासारतायाम् 109- 50 गणिकानन्दायाम् 47 सौजन्ये जिनबिम्बनिर्माण 98- 167 15- 200 60- 8 98- 166 143 - 72 92- 133 9- 99 64- 59 47- 435 128- 66 48- 446 49 10- 118 133- 152 19- 126 209 200-212 180 - 140 2- 15,16 देवे 61- 10 स्नेहापाये 203- 274 देहासारतायाम् 179- 129 अहिंसायाम् 110- 106 दरिद्रे 181- 150 छह विषयः भार्या साहचयें छमाणो तेओ [गाधाद्विकम् ] शीलवत्याम् छेदमनुत्तमागो दरि शक्यसेवास्तुती अनुरागे रूपः- संयमयोः विघ्नानालम्बने संयमस्खलनानालम्बने धनवति कन्यादाने धर्मे लोम-सन्तोषयोः देवे पद्यादि तुच्छा छुहियाण भोयणम्मि व छूटं संजमको जर कवि कम्बदोशा jar3a को कम्मोसा जै वि न दीसइ पयडा जै वि मणुन्ना कना जग्गइ सुपसुताग वि जत्तियमेत्तो लोहो जत्तो जत्तो वचै जत्थत्थमे तरणी जम्म- जर मरणनीरे जम्म- जर मरणवेयणजम्म-र-रोग-सोगा जय जिण कप्पसालो जय जिणत्रयण गंभीरजयै जिणाणा गंगा जयणाए बट्टमाणो जयणा उ धम्मजणणी. जयपयड जैवरगं जै विपत्थिति पर जरिओ ति मभी मुझे जल पत जह पत्थगालसाणं जह पीछे दो छ आयरि दुध जिबूरि जं न मणोरहविसओ जं पय-देवस-तसरीपीमं भोगसुह जं पुण सोमसहावेसु पेच्छया पुरिसा शूरे धर्म हि जम्मण-जर-मरण-रोय- धर्मश्रणे जहि जण जिमित्त जं काऊण वि पावं जं गब्भगया वियलंति संसारासारतायाम् कामल्यागे जैनधर्मे जिन प्रवचने. यतनायाम् "" यतिद्वेषिणि धनसति विघ्नानालम्बने विषये धर्माचरणे अदानादाने तीर्थप्रभावनायाम् दुर्जन-सुजनयोः हिंसादोषे धमें देवे धर्मे पत्रम् - पधाङः 200- 215 117- 130, 131 181- 152 विषयासारतायाम् मृगयानिषेधे दी 237 165- 147 72- 180 38- 170 180 - 136 180 - 135 92- 132 142- 57 185- 195 120- 150 141 49 33- 43 77- 266 192- 46 69- 134 1 1 138 206 172 1 29- 477 29- 476 180- 148 92- 131 180- 137 38- 161 38- 167 114- 120 109- 94 28- 457 48- 457 110- 109 40- 209 97- 162. 5- 54 89- 126 170 - 207 142 69 48- 461 Page #297 -------------------------------------------------------------------------- ________________ 238 षष्ठं परिशिष्टम् । पत्रम्- पद्याङ्कः 42- 277 19- 278 75- 23. 55- 644 196- 132 10- 12. धर्माचायें अनुरागे पद्यादिः . विषयः जमइलिज्जइ वंसो परदारविरमणे ज लोयणेहि वयणं एकवाक्यतायाम् जाइयमाहरणं पिव सन्तोषे आईसराई नणं जाएसु जेसु जणओ कुपुत्रे जाणति पियं चिय वोनु- प्रियवचसि जायंतिय दीणिम जति दुहितरि जा सोहा किर करिणो भार्यासाहचर्य जिणनाहम्मि वि नाहे कर्मपरिणामे जिणवयणभावियाणं विरक्तौ जीए चलम्मि खणभंगुरेसु अनित्यतायाम् जीवाणं पुण घाओ हिसादोषे जुज्मै जणएण समं दासत्वनिन्दायाम जुत्तं च नायतत्तस्स सुकृते जुत्तीहिं जं न जुजै दवे जूयं जूइयरो सुरं सुरपिओ व्यसने जे उण विसयपरम्मुह- . विषयनिवृत्ती जेऊण रणे रिउणो युद्धनिन्दायाम् जेण विणा न हु सक्का निवेदे जेत्थु गणतेहि अत्थु वैजै कृत्रिमस्नेहे जे पुण चवति अलियं अनृतदोषे जे भुंजंति न रति रात्रीभोजनविरतौ जो कुणै नियमभंग नियमभने जोग्गा वि धम्मरयणस्स धर्माचार्ये जो चरै मणभिरामे पात्ररागे जो जाणइ अमरो है जो जारिसफलजोगो योग्यतायाम् जो थेवसंपयाए असन्तोषपुष्टौ जो मनिजइ सयणो स्वजनकलत्रगौरवे जो मोक्खफलो धम्मो जोयणसय न दूरं लोभ-सन्तोषयोः झडिऊण पल्लविल्ला धैयें तणुतित्तिफला भुत्तो रात्रीभोजननिषेधे तण्हाणुगया बप्पीहया अनुरागे तपंति तवमणेगे देवसाधने तयमेत्तगुत्तदोसे नारीकुचासारतायाम् तवसज्झे मुत्तिसुहे निवेदे तं जंपति सुपुरिसा मर्यादायाम् तं दाणं तं च वयं अहिंसायाम तं नस्थि जं न सिज्झइ शीले 200- 216 202- 242 203- 272 69- 133 110- 108 13- 172 48-449 141- 48 143- 78 49- 466 59-707 192- 48 43- 321 111- 116 133- 160 44- 324 147- 137 धीरे पद्यादिः विषयः पत्रम्- पद्यात तं सज्जण जपति वयणु सज्जनवचने ता छे ओ ता माणी नारीसले 208- 39 ता जिणवयणपरिन्ना 147- 139 ता जीवह~ बहुदुक्खलक्ख जैनधर्म 168- 172 ता दुत्तरो नईसो पुरुषार्थ 61- 11 ताव सुहओ गइंदो सामर्थे 40- 206 ता वियरै सच्छंदो ज्ञानपरिणामे 202- 264 तासि सुलद्धं जीयं शीलवत्याम् ता हीरै हिययं निव- सन्तोषे 202- 263 तुले वि फले वत्थु दोषविवेके 133- 153 तुंगाण मणोदुक्खं समर्थे 84- 39 तुंगा मायंगपूगा सुतरल- पुण्योदये 174- 33 तुंदासुइरसपञ्चालियं नार्यधरासारतायाम् 211-81 ते केइ मिलंति मही- सुजने 6-62 ते श्चिय सुया सुजाया मैत्रीनिर्वद्दणे 39- 193 ते दीणवच्छला इह महानुभावे 32- 34 ते धना सप्पुरिसा संयमे 79- 298 ते धीरा साहसिणो 46-888 ते नत्थि जए भोगा विषयपरिहारे 215- 151 थकाथक्कागामिणि निवेदे 136- 235 थंभइ खणेण जलणं शीले 25- 413 दया सग्गस्स सोवाणं अहिंसायाम् 110- 107 दाण पुभतरुस्स मूलमणहं सुपात्रदाने 37- 141 दालिई दोहग्गं परदारविरमणे 12- 278दिहिसरूवाओ नारीदन्तासारतायाम् 211- 82 दियहाई दो व तिनि व प्रेम्णः क्षणिकरवे 56-671 दिति अवारियसत्तु केवि शुभोदये 120- 146. दीसंतासुइजल-जलस्स- नारीनयनासारतायाम् 211- 79 दीसंति जे पभाए अनित्यतायाम् 72- 193 दीसंति सुंदरा जै देहासारतायाम् 209- 51 दुपरिचयघरणिघरो देशाटने दुलहं मणुस्सजम्म धर्माचरणे 38- 165 दूरनिहित्तं पि निहिं कौशल्ये 9- 102 देवाण य धम्माण य देवादिपरिज्ञाने 198- 145 देहगयं बज्झमलं बाह्यशुचौ 22- 360 देहो धुवं विणासी अप्रमादे 38- 171 दोग्गइमूलं अयसस्स परदारविरमणे 53- 590 दोसे वि गुणे चिय पर 10- 199 धनाओ ताओ मन्ने निग्रन्थीप्रशंसायाम् 75- 235 धन्नाण सुप्पसमा गुरूपदेशे 202- 247 कृतान्ते घम 216- 165 151- 206 121-155 39- 197 164- 143 120- 152 48-447 133- 156 72- 181 91- 128 211-83 136- 237 145- 111 110- 105 25- 15 . सुजने Page #298 -------------------------------------------------------------------------- ________________ सुभास्सित्प्द्यानाम्मुक्म्ः। 239 विषयः घमें अहिंसायाम धर्म पत्रम्-पद्याङ्कः 110-101 108- 91 2- 14 सन्तती धय शोले धमें 46- 387 43- 311 निबले देशाटने सतीपीडने अविचारिकायें 16- 213 आकणनोत्पन्नरागे 34- 66 संसारस्वरूपे 203- 278 प्रायश्चित्ते 180- 134 अदत्तानादाने 114- 119 धर्मविवेके 216- 157 दुजने पद्यादिः धम्मस्स ताव मूलं धम्मेण एगछत्तं धम्मेण धणमणतं धावंत-खलंत-पडंतयाई धीरेहिं कायरेहि य न च यै मेरं सुयणो न जियै सुहे विहंगो नज्जति चित्तभासा न तहा जणइ अणत्थं न तहा तवेइ तवणो न तहा दिटुसरूवे नमिओ गुरुबुद्धीए न य खलणामेत्तेण वि न य घेत्तब सव्वं न य भोगसुहासाए नरेसु न चिरं थिरा खयर-किन्नराईसु वा न हि पत्तियंति पावा नाएण जं न सिद्ध नाम पि भवंतरवल्लहस्स नाम पि सुर्य पडिरूवयं निश्चपरिकम्मरम्म नियगरिमगुणेण मुणति नियमच्चाया देहो निग्गंतूण गिहाओ निरएसु तिवदुक्खं निरुवममुहसंताणे नेहस्स फलमिणं चिय नेहेण तिला वि सहति नेहो सारो रैकी लियस्स पच्चुवयारनिरीहा पच्छाइजइ तेओ पजलिओ वि पयाम पडै अथक्के सव्वत्थ पडिओ अगाहनीरे पढम चिय रोसभरे पणईए जो पसज्जइ परदव्वहरणविरया [गाथाद्विकम्] परपीडाकरणाओ भोगासारतायाम 132- 141 52- 573 अन्याये 50-514 वल्लमे 73 - 201 अनुरागे 62- 26 नारीवदनासारतायाम् 211-80 उदात्ते 51- 564 नियम-देहविवेके 135- 216 देशाटने 176-74 परदार विरमणे 42- 279 निवेदे 136- 236 कन्यादाने 142- 58 स्नेहदोषे 203- 273 सद्भाव-स्नेहयोः 200- 211 मुनौ 201- 237 असहायपरिहारे 145- 116 33-44 77- 267 108- 86 कोपनिषेधे 20- 331 नीती 194- 97 पद्यादिः विषयः पत्रम्-पद्याह परमेटिनमोक्वारो 135- 193 परलोयम्मि दरिद्दा अदत्तादाने 114- 122 परिनिन्वविति मेधा साधूपमाने 201- 236 पसयच्छि! रैपियक्खणि! प्रियाविरहे 35- 73. पहरै रणे पुरत्थं पुण्योदये 91- 13. पहरते सत्तुगणे 1.8- 87 पहु सेवहि वाणिज्ज करहि रयणाया लंघहि अशुभोदये 120- 148 पाएण संपओग समानशीले 53-603 पावं करेइ मूढो पापकरणनिषेधे 179- 128 पाविति सुहं दुक्त्रं [गाथाद्विकम्] शुभा-'शुभोदये 24- 386 पावेण होइ दुक्त आत्मघाते 23- 375 पासाए वसही मही वसगया तारं तहतेउर धर्मे 89- 125 पियजीवियाण जीवाण हिसादोषे 179- 120 पियदसण-धण-जस-जीवियाण सुजनसमागमे 11- 138 पियपणैगीण पुरओ शौर्ये 55- 652 पिसियटिभरियभत्या नायूर्वसारतायाम् 212- 87 पीइलवो पुण विसए सन्मार्गादरे 65- 82 पुत्त-कलत्तं सुहि-सयण देवे 192-49 पुरिसेण माणधणवजिएण दरिद्रे 182- 157 पेच्छइ खूणसयाई रागान्धे 18- 260 पेच्छइ दुद्ध मुद्धो पापिनि 179- 123 पेच्छइ लुद्धो दुद्धं विषयासक्तौ 1.0- 2.4 बझंति गइदा पनगा 158-30 बझंति मुक्खविहगा सद्भावे 39- 203 बहिरंध-काण-खुज्जा हिंसादोषे 110- 110 बभब्बयमैधोर मोक्षोपाये 151- 209 भणिय निच्चं सच्चमेव सत्ये 111- 113 भई कुलंगणाणं शीले 17- 238 भई ते देव ! जेणं पियाविरहे 8-80 भई सज्जणचंदण सुजने 48- 439 भयकायराण सरणं धीरे 16- 209 भरियभुवर्णतरेहि वि गुणग्राहिणि 10- 125 भरियं भंडागारं अर्थसञ्चयपरिहारे 59- 709 भिच्चेहि धणं रक्खह आत्मरक्षायाम् 40- 213 भुजता महुरा विवागविरसा भोगासारतायाम् 132- 14. भुत्ता य परिणिभूया संसारस्वरूपे 215- 153 भुत्तो छुहाइरेगा 203- 277 भुवणश्चन्भुयभूया गुणिनि 73- 202 शरे मरणे ध साता अदत्तानादाने 114-123,124 परपीडा-प्राणहरणयोः 143-70 Page #299 -------------------------------------------------------------------------- ________________ 240 षष्ठं परिशिष्टम् । धर्म सुजने कामे पद्यादिः विषयः पत्रम्-पद्याङ्कः भुजतो परदारं परदार विरमणे 44- 344 भोगग्गहगहगहिया विषयासक्ती 100 - 203 भोसणं सुइसुन्दरे सुरवहू- भोगासारतायाम् 133- 142 भो भो भावेह फुड निवदे 136- 231 मैलै विमलं पि कुलं परदारविरमणे 32- 32 मगंति विम्हिया जह 44-348 मणि-रयणकिरणउज्जोइएसु. जिनमन्दिरनिर्माण 64- 58 मणुया वि पेच्छ निश्च इन्द्रियपारवश्ये 48-464 मत्ता वि बहुगइंदा सामध्ये 145- 118 मत्तो वि मयारिगणो 146- 119 मन्नै असुई पि सुई अज्ञाने 22- 346 मयलुद्धमुद्धमहुयर 108- 90 मरणम्मि धुवो विरहो आत्मघातनिषेधे 185- 178 मरणं खु सउस्सासं दारिद्रये 182- 154 मरणे अवस्समाविणि विलासत्यागे 69- 135 मलिणगी वि अणिती 18- 259 मंसटिनिम्मियाओ नारीभुजासारतायाम् 211- 84 मा कुणह कालहरणं . प्रव्रज्योपदेशे 153- 253 मा मा मा हु पमायह प्रमाद-धर्मयोः 108- 84 मायंग-मीण-पन्नग- इन्द्रियपारवश्ये 48-463 मायंगा गिरिसिंगतुंगतणुणो धर्म 89- 124 मित्तरूवेहिं धुत्तेहि परमार्थधूर्ते 175- 18 मित्ती परोवयारो सुजने 39- 199 मुत्तंत-पित्त-जंबाल- नार्युदरासारतायाम् 212- 85 मुंचंति साणुराये कामे 18- 258 मुंचंति सिरि तुरियं विरक्ते 100- 197 मूया अणि(c)वयणा अनृतदोषे 111- 117 मोहंधयारनडिया मोहान्धे 178- 98 रजंति जाव कर्ज कृत्रिमस्नेहे 14- 195 रजति धणेसु पणंगणाओ गणिकानिन्दायाम् 92- 134 रणे वणे वैरिगणाण मज्झे धर्म 185- 194 रमै निकामं कामाउरेण नारीदेहासारतायाम् 211-78 रंजइ सउणे महुर सौजन्ये रुज्जइ एगेसि घरे निवदे 170- 201 रूपं कलाकलावो सुपात्रदाने 37- 94. रूवं कुलं कलाओ 85- 72 रोहणु खणहि धर्मति धाउ देवय आराहहि अशुभोदये 120- 149 लच्छी करिकन्नचला अनित्यतायाम् 72- 192 लज्जइ छणम्मि न मिलै दरिद्रे 181- 153 पद्यादिः विषयः पत्रम्-पद्याङ्क लज्जंति महासत्ता शरे 142-67 लब्मन्ति दिवभोगा सम्यक्त्वे 26-421 लुद्धो धणेण रमणीहिं असन्तोष 17- 229 वचंति सिवं तिदिव 108- 92 बजन्तो अनकह दरिद्र 181- 151 वत्थाऽऽहरणार्डबर- नारीदेहासारतायाम् 212-88 वरमिह विसमुवभुत्तं इन्द्रियदमे 48- 462 बसणागमि न विसाउ मणि साहसिके 183- 162 वस-मंस-हह-सोणिय [गाथापञ्चकम्] देहासारतायाम् 11-251 तः 255 वसह-गय-तुरंगाणं गुणगुणतारतम्ये 118- 144 वाया सहस्समैया 10- 204 विउसाण कुलीणाणं सख्ये 38- 151 विणयविणयाण थड्ढा रागान्धे 18- 261 विणयाओ गायत्त विनयादी 97- 161 वियरति नावयारं सत्ये 111- 115 बिलसंति दिति एगे संसारासारतायाम् 170- 205 विसएसु नस्थि सोक्खं विषयासारतायाम् 212- 94 विसमं कज्जारंभ अमात्ये 1- 174 विसयम्मि पीइलेसो सन्मार्गादरे विसयविसरुक्खेसु विषयासको 175- 47 विसयसुहं निस्सारं मोक्षप्राप्ती विसयाण कए मूढा विषयासक्ती विसयामिसलुद्धमणा 77- 268 विसहरसिरे वि वुत्थं गुणिनि 183- 166 विहडंति निविडघडिया प्रमाद-धर्मयोः विहलियसुयणुद्धरणे निर्माल्ये 84-40 विहिसारं कीरतो द्रव्यस्तवे विहुरगयाण वि जेसि परमेष्ठिनमस्कारे 192-61 विहुरे वि गया धीरा आत्मपातनिषेधे 185- 177. वेलहलेला-सलै उचितानुरागे ___75- 228 व्यवसायं विदधात्यन्यः देवप्राधान्ये 116- 126 सगु घरंगणु मोक्खसोक्खु जैनधर्म 168- 173 सच्चं वामो कामो कामे 19- 183 सक्छ पि फलिहरयणं दुजनचेष्टिते 35- 81 सज्माय-झाण-तवसुट्टियाण विरक्ते 180- 132 सद्धम्मकल्पपायव परमेष्ठिनमस्कारे 89- 122 सप्पाकणंतर्किकिणि . धर्म 108 - 89 सन्भावी सम्भावियजणम्मि विचक्षणे 163- 110 सम्भावेण वहति संजमभरं मुनिनिन्दानिषेधे 187- 21. 10 स्नेहे Page #300 -------------------------------------------------------------------------- ________________ सुभाषितपद्यानामनुक्रमः । 241 नीती शीले स्नेहे गाथादिः विषयः पत्रम्-पद्याः सरियाण नरिंदाणं 32- 29 सरूवं सुद्धमग्गस्स[गाथात्रिकम् ] जैनधर्मस्वरूपे 175-52taH51 सलहिज्जइ जियलोए जम्मो परोपकारे 34- 49 सव्वस्स सच्चवाई सत्ये 111- 114 सव्वं चिय सुहदुक्खं शोकपरिहारे 48- 448 सव्वो जणओ सवो संसारस्वरूपे 203- 276 सव्वो पुब्धकयाणं कम्माणं कर्मविपाके 25- 399 सव्धो भणाइ महुरं पुरओ 9- 100 सह कोज्झरेहि गिरिणो सुजने 128- 68 सहजाय पि सिहं दुर्जन-सुजनयोः 162- 94 संजोगाओ विओगो . संयोग-वियोगयोः 185- 176 संधुणै विणयपणओ दासे 9- 101 संदेसगस्स लक्खं वल्लभवचने 14- 246 संपत्तीसु पमोओ निवेदे 46- 386 संपाइमसुहुमतसा रात्रीभोजननिषधे 134- 161 स्ण्सार्विस्म्विस्पाय्व्स्स्। संसारसारतायाम् 183- 161 सायर-निसायराणं मैत्रीनिर्वहणे 39- 194 साहुविहाराभावे मुनिविहारे 147- 140 सिद्ध पि महाविज्ज प्रमादे 38- 166 सिसिरच्छाओ वि तुमे उदुम्बरवृक्षे 182- 16. सिंगारवुड्ढिजणणी 8-79 गाथादिः विषयः पत्रम्-पद्याङ्कः सी-उन्ह-तन्हपमुहं [गाथाद्विकम् ] मृगयानिषेधे 143-74,75 सीलड्ढाण जणाणं 25- 414 सीलविउत्ता सत्ता[गाथात्रिकम् ] दुःशीले 117-132taH134 सीलं कुलुन्नैकर शीले 25- 411 सील दोग्गइमहणं 25- 412 सुट्ट वि कयावराहे शूरे 142-68 सुट्ठ वि पियस विरहे प्रेम्णः क्षणिकत्वे 109- 98 सुद्धे वि दले पडिमा धर्माचार्य 147- 138 सुहि-सयणसंपओगा निवेदे 136- 232 सुयै सुह गयराओ रागे 36- 103 सुयणाण निद्धणतं प्रजापत्युपालम्मे 22- 314 सुयणो सरलो विउसो सुजने 33- 15 सुलहाओ विवयाओ निवेदे 46- 385 सोयंति महिलियाओ साहसे 124- 167 हय-गय-कोस-वसुन्धर- मोहान्धे - 211- 77 हद्धी अणत्थजणओ अर्थनिन्दायाम् 59-7.1 हारेइ खणेण जिओ विषयासक्ते 153- 237 होइ अमयाओ अहिओ अभिनवस्नेहे 209-66 होति पओसो विसए सन्मांगद्वषे 65-78 देवार्चने pu0 31 Page #301 -------------------------------------------------------------------------- ________________ सप्तमं परिशिष्टम् । पृथ्वीचन्द्रचरितान्तर्गतानां सक्तिरूपाणां गद्य-पद्यांशानामनुक्रमः । पत्रम्-पछिका 91-1. 1-टि.1 वियषः शुभोदये रक्षो-यक्षस्थाने शीले समवेदने रागपरिहारे स्नेहे स्वमाने विरको 182 185-11 215-15 गुणे 127-1026 48-28 193-9 सूक्तिः ऐसुत्तस्स वि जग्गइ नरस्स पुवज्जियं पुनं । अक्के रक्खो, वडे जक्खो । अखलियसीलाण जओ जगयै मरणं पि सुहमेव । अणुभूयवेयणो चिय जाणइ परवेयणं जणो पायं । अणुमरै जए को वा सुपिए वि गए परासुतं ! / अणुमाणमंतरंगे परोक्खगुणवनणं नेहे । अप्पेइ पन्नगो कि जीवंतो म्त्थ्याभ्र्न्न्ण्?| अमए वि निप्पिवासो पियै विसं को वि कि विउसो॥ अमराण माणवाण व गिजति गुणा मयंककरधवला । अलंघणीयवयणो गुरुयणो । अलियसुहासानडिया पडंति वयणे कयंतस्स । अवगाहिऊण जलहि तिम्मियदेहो किमुब्वियि!| अवयारकारणम्मि वि कारुणिया सज्जणा hu~ti । अवराहेसु गुणेसु य निमित्तमेत्तं परो होइ । अन्वो! साहसभरियं उत्तमचरियं महच्छरियं । असुहस्स कालहरणं सेयं । अहवा, अमग्गियं चिय लहंति सोक्खं जिणमयत्था । अहवा, महाणुभावा परहियनिरय चिय हवंति । अंगुट्टियगुणनिहिणो ठाणं सुयणस्स कि हरै । अंधस्स कूवपडणे को देइ बुहो उबालभं ? / अंधस्स खुलियपडणे को अवराहो वरायस्स! / अंधाण पुरो तेउज्जलो वि किं दीवओ कुणौ । आसावराहविहुरा संकति असंकणिजं पि । आयास-किलेस-महाविरोहणणं खु परदार । आया हु रक्खियन्वो सब्वपयत्ता । आरंभा पुग्नविवजियाण कत्तो फलं देति । आवैपडिया सुयणा सुयणेहि समुसरिजंति । आसानडिया पुरिसा वासाण सयं पि विसहति । इय, खलखोलाओ खलु खलियं अक्खलियचरियस्स । इह-परभवसुहजणणो पहाणमंतो नमोकारो । इंदियवसेण मूढा लहंति वह-बंध-भरणाई । ईसि पि लद्धपसरो कुवियपुयाइ ब्व पीडइ पमाओ । उचिटुं चट्टि पिव परनारि परिहरति सप्पुरिसा । उच्छलियछुहो को वा मिट्ठामिटुं वियारेइ ? / उत्तमकुले वि जाया महिला पाय अणुत्तमे रमै । उत्तमजणाण नूर्ण न अन्नहा होइ परिवन । उत्तमजसा हु सुयणा नियकुलमेरं न लंघेति । गुरुजनगौरव कल्पितसुखासारतायाम् अगण्यकटे सबने माध्यस्थ्ये उत्तमे कालक्षेपे जैनधर्म महानुभावे गुणप्राधान्ये अज्ञाने 25-5 100-8 16-paM0 22 201-27 183-17 18-25 153-11 20-1 सदोषे परदारविरमणे आस्मरक्षणे अशुभोदये सुजने गृखौ 53-13 10-11 19-24 17-18 दुजने 35-14 नमस्कारमन्त्र विषयदुःखे प्रमादे 48-30 108-17 32-12 परदारविरमणे क्षुधि नारीनिन्दायाम् वचनपालने 85-30 49-20 कुलजे Page #302 -------------------------------------------------------------------------- ________________ 243 शरणभये विरक्त माध्यस्थ्ये लोमे चारित्रोपबृंहणे किङ्कर्तव्यस्थिती उद्वेगत्यागे यतनायाम् अनुकूलप्रसादये 68-19 100-1. 192-23 120-29 180-17 93-पं. 29 193-9 29-9 190-19 43-18 83-1 22-7 नीती सुजने अज्ञाने सुदासे सूक्तिरूपाणां गयपद्यांशानामनुक्रमः । उदयम्मि दहणसीले अवणेमो कत्थ गिम्हुम्हं ? / उत्पन्नविलीया खलु वमंति भुतं मणुमं पि । उवभुंजइ पुवकयं सव्यो वि जणो सुहासुहं सव्यं । उपरिमुवरि नियंतो विदाइ धणी वि ऐदरिदो व्य । उबवूह चिय उचिया चरणाभिमुहाण पुणरुत्तं । एगओ वग्यो, अमओ दुत्तडी । एगंतदुक्खनिलए संसारे को दुहेसु उव्वेवो! / एगतसुहावहा जयणा । ओसहमेगं मिटुं बीय वेजण उवइटुं । कज्जम्मि सामसझे को दंडं चंडमाढवै । कजसहे इयरम्मि य उवयारपरा निसग्गओ सुयणा । कज्जाकजविवेगो अन्नाणीण कुओ अहवा! / कजेहि सच्चविजइ पहुम्मि भत्ती सुभिच्चाणं । कड्ढिजति गइंदा पंके खुत्ता महागैदेहि । कत्तो कयाइ जायै दुनयनिरयस्स कल्लाण ? / कमलायरं पमोत्तुं कत्थ व कमला रई कुणौ ! / कयवग्गविप्पओगो डज्झइ पियविप्पओगजलणेण । करगझे वि पयत्थे संतुट्ठो नाऽऽयरं कुणै । करिमरिगहणेण परिस्थियाओ भुंजंति नेह भिल्ला वि । करुणेकरसा सुयणा जुत्ताजुत्तं न हि वियंति । / कस्स घिरं पेम्सुह्ण्!| कस्स थिरा रायसिरी! / कस्स व लच्छी अखंडियच्छाया? कस्स व विवरीयत्तं न होइ मयणेण मूढस्स! / कस्स व समवत्तिणा समं पेमं? / कारिजइ किर रजं राया मंतीहिं दीहदंसीहि । कि अमयाओ अन्नं झरिउ मयलंछणो मुणै ! / कि कस्स सया पियं लोए। कि कुच्छिएण इमिणा भीमेण भवाणुबंधेण? / किं कुणौ पढिय-सुणियं मैविहवविवजियाण पुरिसाण । कि कुणौ पुरिसयारी नरस्स दैवे पराहुते । कि दुबलो वि सीहो गंजिबाद जंबुयाईहि । / किं नाम न कल्लाण जैधम्मो कुणै भव्वाण ? / कि लब्भइ वररयणं पडियमगाहे सलिलनाहे । कि वा कुलुग्गया पुरो परिजंपिएण बहुएण! | कि वा सुपत्तदाणा जायै अचन्भुयं न जे। कीरति राग-दोसोदएण स-परेसि धुइ-निंदा । कुलगिरिसमुन्भवाणं ठाणं रयणायरो हु सरियाणं । कुलसेलया वि सरिया नीय नीययरमणुसरै । केरिसओ सो भिच्चो हियाहिये सामिणो न जो मुणै । को ऐभारु समस्यह~ / / को उत्तमाण माणो कुलकमेणा गयाए भूए । सुजने अपात्रे उचितानुरागे विप्रयोगकरणफले सन्तोषे परदारविरमणे सुजने स्लेहक्षणिकत्वे राज्यश्रीक्षणिकत्वे लक्ष्मीक्षणिकरवे कामान्धे आयुःक्षणिकत्वे अमात्ये प्रियभाषणे प्रियाप्रिययोः निवेदे पठितमूर्ख 47-18 168-7 10-15 . 143-2 120-3. 36-2 159-9 15-11 160-26 15-1. 160-26 194-23 10-25 190-25 202-3 20-1 22-354 194-30 164-26 179-10 10-17 क्षीणबलसमर्थे चारित्रे विनष्टकार्ये कुलजे सुपात्रदाने राग-द्वेषयोः पात्रस्नेहे नारीनिन्दायाम् 74-7 85-30 20-19 सुदासे सामर्थ्य जनकवनोपभोगे Page #303 -------------------------------------------------------------------------- ________________ 244 सप्तमं परिशिष्टम् । अनित्यतायाम् विशेषक्षयादल्पलाभनिषेधे नीतिमति विशेषक्षयादल्पलाभनिषेधे 15-1. 135-26 4-17 149-23 135-27 24-11 195-15 136-23 28-18 143-3 46-21 4-17 को एत्थ निन्य्च्सुहिओ। को कद्दमेण महै धोयणहेडं अहयवत्थं ? / को खलु न्य्प्र्ह्ण्। को गुणै लक्कुडाई कडंगरुक्कुरुडियावाडिओ ? / को जजरेइ कुंमे जउविणिओयत्थमेत्य जाणतो? / कोडिगुणं पिव जायै दुक्खं खलु परिचियजणग्गे । को णु विएसु वियड्ढह~ ? / को तरै हत ! हरिउ नरस्स नियपुनपावियं लच्छि । को नाम पलितकुडिच्छसच्छहे रमै संसारे । को नाम पलित्तगिहे धरेइ उज्झतमप्पाणं । को नाम पुरिसयारो जीवे तणजीविणो हणंतस्स ? / को परिणयमायंदं मोत्तुं निवप्फलं असइ । को परु पियगिरह~ ? / को पुण जाणइ तत्तं हिययगयं गुरुगमीराणं ? / को फलियंबयपत्तो दूरस्थं सिंबलिं महै । को भंजइ नियनियमं पायच्छित्तानुचरणत्थं ! / को लहै साहुवायं धावंतो थेर-पंगुलयं ? / को वा चिरमिह जीवै जीवो विसभोयणासत्तो! / को वा जलासयाणं मालिन्ननिबंधणं न भवे । को सुकय-दुक्कयाणं फलं न पावेइ कम्माणं ! / खजइ चडफडतो अलसकिमी कीडियाहि एगागी । खणरत्तखणविरत्ता नारी । खलियं न समागयं कस्स ! / खंडुम्मीसियसत्तुकुंडि घयवाहु पलोट्टै । खायंति आमिसं कुक्कुरा वि तुट्ठा पहुविदिनं । गल्याणं चिय भुवणम्मि आवया हुंति, न उण लहुयाण । गरुयाणं चिय विवयाओ हुंति भुवणम्मि, नेव इयरेसि । गहकलोलगलस्था ससि-सूराणं, न तारामं । गंधकरिणो वि बहवो भजति मयारिणा तुरियं । गिम्हुम्हसोसियाण वि पुणो सिरी होइ नै-तलायाण । गुणमवि मुणंति दोसं कामग्गहमोहिया पायं । घणगुणरसपुनाई पुरिसफलाई हवंति परिणामे । घंघलसएहि सुयणा विणिम्मिया हयकयतेण । घेत्तवमप्पदोसं, मोत्तन्वं सम्वहा महादोस । घेप्पति सुहेणं चिय सहावविमलाई सुयणहिययाई । चलणं दारुण धणीण मत्थए सुवै स्ण्तुत्त्त्थो। चाउज्जायौं कढियदुद्धि ल्हसि हत्थह पडियौं । चिट्ठइ निधाउलओ निच्चाऽऽउलओ विहवहीणो । चित्तसहावे भुवणे सम्बस्स पियंकरो को वा? चिंतामणि-कप्पमहातरु व्व धम्मो सुहं देइ । छलमनिसंति निययं कीवा लीवा वि (व) भसणांणं । अनुभूतदुःखस्य स्नेहिदर्शने पाण्डित्ये शुभोदये निर्वेद नीती मृगया निषेधे उचितानुरागे प्रियभाषणे गम्भीरे उचितानुरागे विशेषक्षयादल्पलाभनिषेधे दुर्बलपीडने पापिनि जडस्वभावे कर्मपरिणतो असहायदशायाम् नारीनिन्दायाम् 50-21 135-27 143-3 158-29 58-15 160-26 145-29 11-11 15-11 सुजनसइयोगे पितृधनोपभोगे धैर्य 98-2 47-31 128-14 सामध्ये 145-32 18-12 18-13 कामान्धे प्रौढत्वे सुजने दोषविवेके सुजने सन्तोष सुजमसंयोगे दरिद्रे सर्वजनारजने 128-16 132-22 11-1 120-28 11-8 181-28 58-14 108-14 194-29 धर्मे छिद्रष्टरि Page #304 -------------------------------------------------------------------------- ________________ सूक्तिरूपाणां गद्यपद्यांशानामनुक्रमः । 245 सुजने कामे सुजने छाया वि कर करिणी कह काही कक्खडकरीरे! / छायाहरं पि न मुयै हिमकिरणो लंछणं जेण । छुहियाण भोयणम्मि व राओ रमणीसु होइ कामीणं । छेयाण बधण पुण na'naM सम्भावभणियाओ । जै सोवना छुरिया ता कि घाइजए अप्पा ? / जत्तियमेत्तो लोहो तत्तियमेतं जियाण दालिई । जन्थ जणो उचियन्नू वसइ विएसो स कि होइ ? / जत्थत्यमेइ तरणी तं जणयविढत्तयं वणं हरिणो । जम्हा पोतम्मि पिए होइ पियं पोत्तवेढणयं । जयणा उ धम्मजणणी जयणा धम्मस्स पालणी चेव । जयपयर्ड जैवगं न नियै मिच्छत्तछाइओ जीवो । जलपाणट्ठनिविट्ठो उढितो कहै पंथिओ वत्तं । जह राया तह पया होइ । जं कंतविउत्ताणे मरणं सरणं कुलबहूणं । जंज वा भुवणे सुहं सुहयर धम्मेण तं लभए । जं जीवंतो जीवो पावै भद्दाई रुंदाई । जं रागग्गहगहिया कजाकज न बुझंति । ज लोयणेहिं वयणं, वयणेण य लोयणाई रेहति । जाईसराई नूणं नयणाई मणं व हुति लोयस्स । जाणति पियं चिय वोत्तुमुत्तमा अमयमुत्तिणो नूर्ण । जाणतो रयणावलि कुणै को कायस्स कंठे बुहो! / जीयति विसपसुत्ता निसुणता गाइड मतं । जीय सरयन्भचलं । जीवतो भद्दसए लहै । / जुज्झंति संगरे भीरुया वि सूरस्स निस्साए । जुत्तं च नायतत्तस्स जंतुणो सुकयसाहणं निययं । जेणुवलद्धा चोरा सो श्चिय किर पहरयं दाही । जो मनिजइ सयणो तस्स कलत्तं पि गठरवट्ठाणं । जो मोक्खफलो धम्मो संसारफलेसु तस्स कि चोज । जोयणसयं न दूरं पडिहासइ लोहमोहियमणस्स । झडिऊण पल्लविल्ला पुणो वि जायंति तरुवरा तुरियं । झोणो वि ससी कैवयदिणेहि भुजो हवै पुनो। टारस्स मरणसमओ मग्गिजइ पंचहि सएहि । ढयरो वि पडिछलिज्जइ, अवि वंचिजइ जमो वि निउणेण । तण्हाणुगया बप्पीहया वि बहुसो पियं पिय बिति । तरतमजोगेण नराण पोरुसं फुरै जियलोए । तं सजण जंपति वयणु पुणु पुणु परिभाविउ, सक्कहि कालविहीणु जस्स सञ्चप्पणु दाविउ । ता गद्दहस्स कमा पडिहासइ सामिणो जाव । ता न विवुज्झइ कमलं जा नवि छिप्पइ रविकरहिं । / तारुले वम्महवेयणाओ कस्स व मणं न पीडति ? / उचितानुरागे 75-14 10-23 72-3 सद्भावे 39-32 अभीष्टमर्यादायाम् 217-3. लोमे 120-28 33-26 शूरे - 33-22 औचित्ये यतनायाम् अज्ञाने 180-27 औचित्ये राज्ञि 139-10,213-22 शीले 47-1 धर्मे कालयापने रागान्धे भ्रातृस्नेहे 19-6 अनुरागे प्रियभाषणे 10-25 सुपात्रकन्यादाने प्रियनामश्रवणे जीवितव्ये 72-22 आत्मघातनिषेधे 185-9 बलवत्सहाये . 202-20 सुकृतार्जने 48-16 नपुण्ये 7-24 स्वजनकलत्रे 39-26 164-29 लोने 48-13 48-12 निर्मूल्यादरे नैपुण्ये 107.8 अनुरागाभासे 72-4 पौरुषे 146-1 अमोघवचसि निर्बले सज्जनसंसर्ग 147-29 धमें 12.-30 कामे Page #305 -------------------------------------------------------------------------- ________________ 246 सप्तमं परिशिष्टम् । सुखमूलकदुःखे नीतिप्रवर्तने अशुभोदये धर्मकरणे 100-21 191-18 195-15 187-17 162-28 133-23 स्नेहे दोषविवेके तेजस्त्रिनि असहायपरिहारे 8-2 प्रेम्णि वियोगदातरि निर्बले दरिद्रे प्रेम्णः क्षणिकरवे सुजनसम्बन्धे 56-32 162-23 194-24 181-27 56-32 11-9 179-8 21-11 सुजने धमें गुरौ हिंसायाम् देहरक्षणे तित्तकडुयं पि पत्थं ओसहमिह सन्निवाईणं । तिमिरहरो न पयंगो करनियरं झामलं कुणै । तुट्ठो वि सुट्ठ को वा वियरै गयभग्गसंगस्स ! / तुरिओ धम्मस्स गैमग्गो । तुल्लकिरियापवित्ती सारो नेहस्स जं होइ । तुले वि फले वत्थु बहुदोस परिहरति सप्पुरिसा । teyaguNa'nbhahiyANaM किमसज्झं जीवलो गम्मि । तेयस्सी वि मणुस्सो एगो एगो चिय वराओ । दंसणसाराई पेमाई। दाऊण निहाणं न हु कयाइ जुत्तो सिररछेओ । दाणेण पणामेण व साहिजइ दुबलेहिं बलसाली । दालिद्दग्गिपलित्तो जीवंतमओ मओ पुरिसो । दियहाई दो व तिन्नि व रणरणओ होइ पवसिए दइए । दीवंतरह वि रयणु विहि जोग्गि जोग्गु जोइवि नसइ । दीहाणुपेहिणो खलु हुंति सयाणा नयपहाणा दुक्खस्स विनिम्महणो धम्मादन्नो न विज्बै उवाओ। दुलहा सुविसुद्धधम्मसंसिद्धी । दुलहो गुरुस्ण्जोगो। दुहगहणं पान्निघायाओ। देहो धम्मस्स साइणं पढमं । दोसे वि गुणे चिय परजणस्स पेच्छंति उत्तमा लोया । घनत्थिणो किसीए पलाललामे किमच्छेरं । / धम्माय भवे सिणाणं तु । धम्मेण जो। न कणय घडणमोल्लेण वाहिज्जा । न कयाइ मंदपुणगाण मंदिरे पडै वसुहारा । न कयाइ रायलच्छी आइच्छइ तुच्छपुनधणं । न कुणंति कोडिधणिणो कुवलय-चणएण वाणिज्जं । न कुरो उल्लणेण धरिजइ । न खमं खु अक्खमाए करणं नाए वि नीइसाराणं । न खलु उल्लवियाऽनिवणे वि लाघवं बालिसाणं । न चयै मेरे सुयणो ताविजंतो वि तिव्वदुक्खणं । न जई जयम्मि जायै जाउ नरो नायपडिकूलो । नणु पत्तिनिहित्तभरा सुविसत्था हुंति भूवाला । नस्थि असज्झं जयम्मि पुरिसस्स । न दूसमालंबणतप्परेहि पमाइयव्वं मुणिपुंगवेहिं । न देइ देवो सुई सुइरै । न नियच्छा जचंधो घर-पड-कणगाइ संतं पि । न पमायसमो सत्तू । नयहि अपेच्छंता कुसला बुद्धीए पेच्छंति । न य मित्तो धम्मसारिच्छो । आनुषङ्गिकलामे स्नाने धमें असातो मन्दपुण्ये उचितकार्यकरणे असङ्गती क्षमायाम् मूर्खे 136-30 68-28 135-19. 10-23. 164-29 23-2 112-4 157-23 202-6 86-1 187-14 157-23 145-26 156-5020 43-22 145-26 156-11 164-2 29-24 214-25 180-27 108-16 शीले अन्याये आरक्षके पौरुषे अप्रमादे देवे अज्ञाने प्रमादे कौशल्ये धर्मे 108-16 Page #306 -------------------------------------------------------------------------- ________________ सूक्तिरूपाणां गद्यपद्यांशानामनुक्रमः । 247 ऋषौ दुर्जने 52-2. 193-11 221-16 179-4 167-26 194-25 52-27 160-27 35-7 55-19 73-17 192-23 52-18 33-22 न रमै लच्छी कमलायरस्स रूवियवणे कह वि । अनुरागसीनि न रमति रायईसा पेयवणे पूइगंधम्मि । न रमति रायसेसु हंत ! काव्जुय्व्हूओ। न रोसणो रिसिजणो होइ । न सहति त । घरिणीपराभवं जाउ माणधणा । पत्नीगौरवे न हि नहछेज कर्ज कीरै हु कुहाडयच्छे जं । नीती न हि पत्तियति पावा चलभावा सरलसज्जणाणं पि । न हि पावविलसियाणं सुहावहो होइ परिणामो । पापफले न हुति दुद्धे पूयरया । गुणिनि नंदति न जाउ चिरं दुम्मइणो देव्वपरिचत्ता । नाम पि भवंतरवलहस्स निसुयं सुहावहं होइ । वल्लभ नियकयकम्मुवभोगे के पइ किर सिउं जुत्तं? / अशुभोदये नियगरिमगुणेण मुणति नेय खुद्दाण विलसियं गरुया । उदात्ते निय-परदेसवियप्पो होइ फुडं मंदसत्ताणं । निर्बले नियसामियं पमोत्तं रयणं को महै अन्नस्स? / सुसेवके निवडति तणोत्थयकूवियासु तुंगा वि माय्ण्गा। अज्ञाने निहओ चडफडतो अहिययर घसणं लहै । नैफल्ये नेहो पुण विरलाणं जो मरणंते वि निव्वै । अनुरागे पक्खालणबुद्धीए को लिपइ असुइणा नियं देहं । / विशेषक्षयादल्पलाभनिषेधे पञ्चुक्यारनिरीहा महादुमा दिति पुष्फ-फलनिवहं । परोपकारे पच्छाइज्जइ तेओ सूरस्स पयाविणो वि हु घणेहि । असहायदशायाम् पज्जालिऊण भवणं को उज्जोयं कुणै मैमं । अनुचितकार्यपरिहारे पडै विडप्पझडप्पा रवि-ससिसु, न तारनियरेसु । पडिकूलस्स वि पइणो हियमेव मणं कुलवहूणं । पतिभक्ती पडिबिबिज्जइ अप्पा किर केण न दप्पणुच्छंगे? / स्निग्धे पडिवनपालिणो सुयणा । सुजने पणईए जो पसज्जइ कि तस्स पड्ढिएण कोवेण ! / नीती पत्तलिलिहण पजत्तभुत्तभत्तस्स नहि जुत्तं । अकार्यपरिहारे पत्ते चितारयणे दोग, केचिरै होइ! / दुर्लभलामे पत्थातो आरोग्ग । पध्ये पयई असुंदरो पुण न हि देहो सुंदरो होइ । देहासारतायाम् पयईए चिय सव्वस्स वच्छलो मुणिजणो होइ । परघाया पावयरो भणिओ नियपाणघाओ वि । आत्मघाते परपीडाकरणाओ पैजम्मं लहै वाहिविय्न्नाओ। हिंसाफले परिनिव्वविति गिम्हुम्हतावियं पुहैमंडलं मेहा । परोपचारिणि पहओ वि चंडमझ्या लंघै कि सायरो बीमं? / पाउसजलहरु करिवि गजु तक्खणि अलभरियौ पसमा जणह~ असेसु दाहु परियगिरिसरियहु । अमोघवचसि पाएण संपओगा समाणपुलाण हुंति संसारे । समानशीले पाणहरणेण पावै पुणरुत्तमकालमरणाई । हिंसादोषे पाय तुल्लगुणाणं जायै जीवाण मित्तत्तं । सख्ये पालिति सिरि किविणा कस्सइ कजे सौनस्स । घयें 52-18 50-25 72-3 135-26 201-29 115-30 16-16 128-14 24-2. 11-1 14-11 194-25 201-25 25-31 97-14 209-1 201-29 23-16 143-1 201-28 43-22 7-22 53-26 143-1 शीले कृपणे 142-18 Page #307 -------------------------------------------------------------------------- ________________ 248 सप्तमं परिशिष्टम् । वल्लभवचसि आसक्ती रागान्धे निःस्नेहबन्धने गुणिनि श्रेयसि बाल-गर्भपाते औचित्ये निर्बलगर्जने शुभपरिणामे विप्रे पायुम्भवदुक्खाणं पुर्ण धम्मुन्भवं लु पडिवक्खो । पावेण खो। पावेण होइ दुक्खं, पावं पुण पाणघायणाईहिं । पियरस वयणं पुण अमोल्लं । पेच्छइ दुद्ध मुद्धो मज्जारो, न उण लौडयपहार । फोडेइ बिरालो लोलयाए सारे पि उत्तिबडि । बझंति मुक्खविहगा नेहविहूणेण बज्झदाणेण । बहुरयणा पुहई । बहुविग्घा सेयसंपत्ती । बालयगम्भविघाई पैजम्म होज निरवचो । बालोचियधूलिघरुल्लिएहिं छेया न हि रमंति । भवियब्वयानिओया को नाम न पावए वसणं । भसणसहावा भसणा गसणसमत्था न खलु हुति । भावगयं पुण पावं सुज्झइ प्रिन्नाम्सुद्धीए। भिक्खाहारा विप्पा । भुक्खियवसेण पञ्चंति उंबरा, नेह कैया वि । भुजै नरिंदलच्छी कुलकमेणागया वि किच्छेण । भुल्लो वि सुंदरो सो लग्गइ मग्गम्मि जो झत्ति । भुंजतो परदारं दारं पौणेइ नरयगुत्तीए । भोगग्गहगहगहिया कज्जाकजं जिया न याणति । भोत्तुमणा वि अरिहा भुंजति न नालिकेर्ल्ण्बीओ। मत्तगओ वि दमिजइ पडियारनरेहिं बहुएहि । मत्ता वि बहुगइंदा अत्ति पलायंति गंधकरिहितो । मत्तो वि मयारिगणो पहवै रायबुयस्स न कयाइ । मनै असुई पि सुई अनाणविमोहिओ सुइगवेसी । मनंति खरा खारे लोट्टता निव्वुई परमं । / मरणम्मि धुवो विरहो, जीवंताणं तु घडै जोगो कि । माणणीओ मुणिजणो । मुंचंति सिरि तुरियं विरत्तचित्ता नर त्ति कि चोख ! / मोत्तण छुद्दहीरं गहतरे घडै कि जुण्हा ? / रक्खंतएण पाए गडाए वोलियं सीसं । रजंति धणेसु पणंगणाओ, न गुणेसु कुंदविलेसु । रंजइ सउणे महुर फलेहि वडपायवो अपुप्फो वि । रागी उ हंसतूलीगओ वि निई न पावेइ । रामेइ मणो धणइत्तयस्स न कयाइ घणहीणो । रूवं संझाणुरायसमथेनं । संति नेव रिसिणो पगिट्ठदुढे पौढे वि । रेहंति कयाइ न जच्चहीरया रीरियाहरणे । रोरो वि ईसरायै संतोसरसायणे पीए । रोसो वि तओ छज्जइ फलै पसाएण जो पच्छा । लच्छी करिकनचला । 23-18 112-4 03-16 17-30 179-9 52-19 39-32 6-28 136-30 143-2 187-13 158-11 146-2 22-31 148-12 35-24 55-18 195-17 44-23 100-24 148-11 145-29 145-32 146-1 22-7 193-1. 185-1. 23-22 100-1. कालयापने राज्याधिकारे क्षतिशुद्धौ परदारविरमणे विषयासके अनधिकारे असहायपरिहारे समर्थे अज्ञाने मोहान्धे आत्मघातनिषेधे मुनी विरक्त उचितानुरागे अविवेके गणिकायाम् 22-17 92-13 सुजने रागे दरिद्रे रूपे RSI अनुचितयोगे सन्तोषे प्रशस्यरोषे लक्ष्म्याम् 181-29 72-22 179-5 187-15 120-29 161-9 72-22 Page #308 -------------------------------------------------------------------------- ________________ लद्धप्पसरा खलमहिलिया वि न सहै सबत्तीणं । वणिणो वि हु कागिणी गणणनिउणा । नवणं कजविणं समुयापि बरिसंति बहरे काररे विमेआ सहावे ववसायसहायह~ पुरिस हैं कि किर दूरु जै ? | यं कुम ववसायाओ मणिच्छिया लच्छी । यसरि विमाशील चिताममार्ग विउसेहिं वि विद्दिविहियं न तीरए अन्नद्दा काउं ? / विणयाओ गरुयत्तं विप्फुरै सया हियए वेरग्गं जाण ते धन्ना वियरंतो खलु सूरो करेइ भुवणस्स उवयारे । वियारसारा जओ रिसा सूक्तिरूपाणां गद्यपद्यांशानामनुक्रमः । विसयाण कए मूढा कुणंति चित्ताई पावकम्माई । विसरसिरे विधं निखहरणं किं न होइ मणिरयणं ! / विहडति निबिडघडिया पुरिसत्था नियमओ पमाएण । विदुरावडिया जयम्म दुलहाऽऽराहणपढाया विहरे व गया धीरा पयंगपडणं कुणंति न कयाइ । वोल हुलियं जीयं ता मा धम्मे पमाएछ । करमधियन्तु विलोड सग्गो मोक्खो वि धम्माओ । सच्चमिणं जं मारै गामिलो गोद्दहिल्लेण । सश्चमिणं, वंचिज्जर बुद्धो अलियप्पलावीहि । सर्व जं, सिकरिओ समेआमम । सच्छं पि फलिहरयणं उवहाणवसा कलिजए कालं । सर्जति विमच्छियाओ चंद मोतुं । सम्मानियंपियं पुग नजर करे समगुण-धणाण पाणीण पायसो पीइसंभवो होइ । समुदाये च्चिय सोहा जायै सत्रस्त जियलोए । सरिसहायाण होइ फिर पेमे सव्वस्स जणियपणया भण कस्स न वहा सुयणा ? | Roat पुत्रकयाणं कम्माणं पावए फलविवागं । सी भगाइ महुरे पुरम रिउयो वि छंदवित्तए । सहजायं पि सिणेह मुंचति खला तिल व पीलाए । सहयारपायवा बाओ न होइ कश्या वि किंपाये ? / सहोयरा दुबदा सोए । संतच्चाई चाई. खल्लाडो मुडिओ चेत्र । संतिनसायराण का चिता गोपउत्तरणे ? / संग विभी पहुं कुमियो दि विनियि संपत्तीयु पमोभो न तो आसु य विसाओ। सामग्गिगुणेन गुणो उब्मासह सुद्धमणिणो वि साळे पचनापदि साला विरायति । pu0 32 सपत्न्याम् वणिजि निष्फलवचसि दाने उद्यमे " शीले दवे विनये विर शूरे विदुषि विषदायके सहजगुणे प्रमादे धर्माराधने आत्मघात निषेधे प्रमादपरिहारे जनसंयोगे धर्मे निर्बले लोभे अविवेके दुर्जनचेष्टिते हीनासतौ अनुरागे सस्पे एकवाक्यतायाम् सख्ये सुजने कर्मविपाके चाटुभाषणे दुर्ज कुलजे भ्रातरि स्यागयागयोः समर्थ कुदासे धेयें सरस एकवाक्यतायाम् 249 139-12 148-12 58-13 83-9 4-18 97-14 25-22 61-1 197-14 212-15 33-20 50-24 49-1 183-17 108-20 204-20 185-9 38-24 11-7 97-14 143-4 127-4 22-18 35-14 92-13 72-4 221-16 19-5 107-20 39-27 25-5 9-8 162-6 11-5 20-11 217-28 126-13 9-9 46-8 140-6 19-6 Page #309 -------------------------------------------------------------------------- ________________ 250 सप्तमं परिशिष्टम् । साहसे दरिद्रे 5-18 181-3. 25-21 जलशुद्धी शूरे देवतादर्शने गुरौ साहसु माणु वहंतह~ दुकर कि कुणै ? / सिरिहितो पुठवमयाण सिद्धणो दुक्करं जियै । सीलं कुलुन्नैकरं । सील जए जयै । सील जीयस्स भूसणं परमं । सील परमं सोयं । सीलं परमावयामोयं । सीलं दोग्गइमहणं । सीलं दोहग्गकंदनिद्दलणं । सुइ धरणिगय तोयं । सुट्टु वि कयावराहे पहरंति न उत्तमा अपहरंते । सुदुलहं देवदंसणं भुवणे । सुद्धे वि जीवदव्वे न गुणुप्पत्ती गुरुविओए । सुद्ध वि दले पडिमा न होइ मणु सुत्तहारविरहेण । सुपरिच्छियं खु कजं परिणामसुहावहं होइ । सुमिणसमो पेम्प्रिन्नामो। सुयै सुह गयराओ घणकंटयसंगए वि सयणीए । सुलहाओ विव्याओ। सुविणिदयालसरिसे को संसारे रई कुणै । सुहडाण सुहडभावे रणंगणं चेव कसवट्टो । सुहसुत्तं पंचमुहं खलियारिय को गु आइ खेमेण ? / सोहै सरएण अखंडमंडलो पुत्रिमायंदो । हुति खलु मुणियतत्ता खमापहाणा महासत्ता । हुति रक्खसाणं पि मेक्खसा । hu~ti सहेज्जा विहुरे कुविया वि सहोयरा चेव । होइ अमोहो सुरालोओ। होइ अवज्झा नारी । होइ समाणा दिट्ठी विसुद्धबुद्धीण पाएणं । विमर्षणे प्रमपरिहारे विरागे विपदि निवेदे सुभटे वीरे उचितसंयोगे महासत्त्वे समर्थे भ्रातरि देवतादर्शने नारीघातनिषेधे विचारसाम्ये 25-21 25-21 25-21 25-22 25-22 23-9 142-30 161-8 17-21 147-24 20-29 72-22 36-6 46-7 136-22 55-25 55-27 187-16 178-29 95-20 20-12 161-7 191-17 2017 Page #310 -------------------------------------------------------------------------- ________________ शब्दसूचिः [ 'पुहरचंदचरिय' अन्तर्गत देश्यादिकतिपयविशिष्टशब्दानां सूचिः ] सिङ्केतविवरणम् : अणुव्वाय 59 27 अखिन्न. सेए उव्वाय. अषरज्ज 69 11 अतिक्रान्तहिन, येस्तेर्ड्. = हेमचन्द्रोया देशीनाममाला अणेहा 129 22 अनेहस्, काल दय् यदाह-गयभाविवासरेसु divaDMP. = A Critical Study of the ra सारंभे य अवरज्जो' (D. I :6) अत्ता 105 28 पितृवसा, father's अत्ता 1.5 2. पत वसा, fathers Desya and Rare Words sister (D. 151) macAriyasatta 120 18 abAritasatra from the Mahapurana of athaka 4,67 18, 6920, 1266 continuous a!msgiving Puspadanta (1969). अप्रस्ताब (D.524,DMP.521) अवियजा 222 3 आयत्त H = षिद्धबेम छप्तेर् VIII अद्धच्छिपेच्छिम 33 18 अव्वंग 113 5 [अव्यङ्ग] संपूर्ण PSM=पाइअसहमहण्णवो sidelong glance ayo 1. 19 an inteijec.ion exppRSThapaGktisaMkhyAnusAreNa sthAmanirdezaH kRtaH] addha acchipecchiri 106 16 ressing wonder ( D. 15, casting sidelong glances अक्खण(य) 86 22, 96 12, 101 DMP. 743) अंतरीव 155 3 अंतरीप, अन्तर्वीप 11, 2.. 6, 214 8 असणाआ 159 22 अशनाया, बुभुक्षा fondness अप्पाण 125 18 अबल, निर्बल आइच्छइ 86 1 आदित्सति, गृहणाति अक्खणिय 87 21, 1.8 4, 151 अप्पाहिय 51 25 संदिष्ट WAiddha 12 31, 671 परि+ VdhA 11 व्याकुल full of devoted mapphunna 132 20, 159 3, 16318 to wear, to put on to. given to. पूर्ण filled (D. 1 20) आइंधण 83 28 परिधान अगड 44 31 अवट, कूप अब्भडपंच 78 29 going some way Agamesi 65 . आगामी अग्गला 92 16 अप्रला, मुख्या (Old to see somebody off, Ayalla 869 longing, yearning Gujarati AgalaM) 2 ccompanying someone upto (OMP. 800 a short distance to see him अज्झा 7 1, 59 10, 51 26 एषा __off (H.4 395; cf. DMP. 792 आपल्लिअ 93 31 उत्कंठित, this (feminine), yuvatI, /ammaNuaMca) AlajAla 159 24 prattle, nonseyoung lady (D. 1 50) ___nsical words. abhimara 110 22, 11. 23 हत्या अंछण 121 5 आकर्षण अमाघाय 8. 1 अमाघात, अभय-घोषणा आलिद्ध 82 2 व्याप्त अंछविअंछी 1867(v.l. अच्छवियच्छीकी) अम्मोगैय 74 28, 171 3 सैमुख-गमन, आलोडिय 993 churned Pulling and dragging going forward to welcome Asaliya 15 17 prApta avasaTTa 49 27 [ ArtavazAta ] or receive. AsaMghiya 60 11 116 18 Azrita Under the sway of grief bhari 81 13,1.2 14 cakra Asuratta 95 2 शीघ्र-बुख, अतिकुपित अडव 51 28 to pawn अरिट्ठ 118 11 काक आहित्यविहत्थ 1976किंकर्तव्यताम्यामुड cf. Konkani aDava 'to pawn', alaMDa 51 25 Alam false charge [D. | 67 Ahistha-Akula Guj 37510. Pawned' avajjhiya 59 18 syaka PSM vihastha - vyAkula adhiyaDu 77 25, 83 1, 856 apamiccaa 210 21 apamizyaka bought AhiDaNa 7. 25, 83 4 bhramaNa 143 18, 192 20,203 32 ___ on credit? helter-skelter, cross-wise V avayascha / 9,5828 raza to gee. ikaNa 507 cora (D. 180) (DMP. 790) to look at (H. 4 181) iNa 131 5 ina sUrya Page #311 -------------------------------------------------------------------------- ________________ इंदिदिर 33 4, 145 31 भ्रमर उत्थय 52 18 आच्छादित cc vered over uvvasa 159 26 udvasa deserted a large black bee (D. I utthalla 184 22 turned topsy-turny उब्वाय 55 25, 169 24 उद्वात, 79, DMP. 606) उदन्ना 99 2 उदन्या तृष' thirst वातलम, खिन्न H. 4 240, इंदियाल 32 3 इन्द्रजाल, मायाकर्म I 102) उद्दालिय 115 5 स्नत्छेद् ईरिण 34 12, 81 21 सुवर्ण उस्सुंक 152 11 ucchulka free gold (D. I 79) uddhava 23 20, 24 22, 82 2, 88 from customs duty Isara 104 9 manmatha 16 pramoda, utsava पहमेत्तं 6. 24 एतावन्मात्रम् ईहामा 89 1 ईहामृग, वृक, उद्धारय 210 26 buying on credit oUla 70 11, 77 14, 84 21 उकुरुडिया 149 22 (v.1. उकुरिडिया) उद्धमाय 374, 108 1 परिपूर्ण अवचूल, प्रालम्ब अवकरराशि a heap of sweepings unnAmiya 37 2. atisamRddhIkRta 1oDa 32 2. to offer one's (D. I 110) .. shoulder) उप्पंक 150 15 संघात, सम्ह - उकडय 96 17 [उस्कूजित] shouted, ओमंथिय 69 10, 1.6 9 kicidava collection, multitude raised a hue and cry nAmata bent down (D. I 131" ukara 5330,12117,17216 samUha, upaparavaTa 1397 superior (Gujarati oralli 31 14, 64 26. 177 utkara a collection, a heap 18, 217 14 मधुरीघशम्द . उपरबट) (D. 114) उकोवण 66 10, 105 6 उद्दीपन, utpittha 87 3. vidhura, Akula exciting or evok.ng love olagA 132 14 to serve D, I 129) (DMP. 276,277,278 and (DMP. 744) 279) उप्पील 993, 184 22 समूह, संघात ओलम्मा 166 30 सेवा उक्खुडिय 169 22 dislocated a collection (D. I 126) ओलावय 70 27, 194 17 श्येन उच्चत्ताप 18511'उच्चक' इति भाषायाम उपद्दड 49 21, 87 10 उद्धटता hawk (D. 1 160) buying or selling in a lot, (D. I 116) olugga 11 16 vicchAya devoid not of according to the VupaphAla 1.18 21 23, 47 of lustre (D. 1. 164) prices of individual items. 27, 64 22, 1194,185 osatta 13 1 avasakta, saMbaddha, saMyukta Vucira 36 3 lag to stick (2) "15, 185 24 kath totel ucchAha 129 13 tantu, sUtratantu (H. 2 174) 1 ohadda 58 25 to ebb, to reduce in level, to recede (D. I 92) उब्बुडणनिन्खुडूण 58 23. उब्बुङनियुट्टण. (H. 4 419) उज्जल्ला 212 28 बलात्कार fo:ce, 46/5, 77/25 unmajjananimajjana aura violence (D. I 97) nimajjana आहामिय 107 10 अभिभूत उम्मल्ला 5 15, 71 10 बलात्कार defeated, conquered उवामा 63 1, 96 15 उष्ट्री. 'साढणी force, violence D, I 131) (DMP.3) _iti लोकभाषायाम् female चमेल् उम्माहिय 69 3. उत्कठित आहार 219 25 मत्स्य fish उमर 83 4 उद्भट, प्रबल (PSM. उल्ललण 2 18 उल्लवन कक्खड 75 14 कर्कश उड्डामर) उल्लालिय 46 1 उत्क्षिप्त उडिय 32 20 उत्क्षिप्त कंक 194 17 बक उल्लोय 158 18 वितान चनोप्य् उत्ताल 24 7 109 22 शोघ्रकरी कंकेल्लि 66 9, 211 29 अशोकवृक्ष _hurrying, full of baste . awning (D 1 98 ulloya (D. 212) DMP. 828 ullova-canopy) उत्तिविडि 52 19 (v.I उत्तविडि) कंचुलिय 193 18 कबुक भाण्डकावलि e serieso objects udharilla 83 19 uttarIya AcchAdanavastra kaDayaDarava 58 21 sound of placed one upon another uviyaM 36 28 zIghram (D. I 895 falling tree (D.I 22, DMP.821 and 2:) ujvara 89 11 उर्वरा, सर्वसस्याढ्या भूमि कडपृयणा 194 8-9 कटपूतना Page #312 -------------------------------------------------------------------------- ________________ [257 852) कडिल्ल 98 14, 17 3 गहन कल्लाविध 105 26 mixed with a kulIra 86 19 karka wilderness (D. 22) liquid (Marathi कालवणे कुल्लूरिय165 6 कान्दविक बकेर्, कडिल्ल 83 19 203 32, 204 2 ङुज्. 'kAlavaQ') confecticner, (D. 2 41, DMP. 875) परिधान, कहीवन अ lower गर्- कसर 213 14 अधमबली वदं a bull HErr, a choti (D.252, of the lowest quality or kuvalaya 187 11 vadara DMP. 469) low breed who shuns work कुसुमाल 160 14 चार कदुयालय 8 13 लघुमत्स्य अ स्मल्ल् (D. 2 4, DMP. 861) (D, 2 10, DMP. 879) ___i.h D. 251) कसव्वं 12 8 stokam a little कुसूल 142 12 कुशल, धान्यकोष्ठ (D. 2 53) कैटेयढि 19 7 कर्षापकर्ष pulling kuhaNI 2041 rathyA a street, road kahiyA 97 29 kathA and dragging (D.262, DMP. 880 and कणई 15 15, 66 9 लता, 138 3 काइया 184 26 कायिका, शौचक्रिया 181) 211 29 शाखा (D. 22:) कागुवयण 118 5 काकूवचन कुहाडय 194, 29 कुठार कारिम 14 29 कृत्रिम artiticial kevaiya 96 22 kiyat kaTi 101 28 a thorny shrub (D.2 27, DMP. 471) /koka 56 1 Ahe kaTeolla 131 14 a kind of veg:- kAliyA 77 18 kAlikA. meghapaDita tablc cf. C. at कालियावाअ 46 कालिकाबात कोट्टा 125 5, 210 10 ग्रीवा, प्राकार kattozcaya 197 1 wherefrom hurricane कोड 17 15, 1.9 14 कौतुक, काजुय 118 2, 22116 पक्षिविशेष, longing, yearning (D. 2 33, कंदट्ट 9830, 19. 15 नीलकमल ___काक (D. 2 29) कामिजुली DMP. 888) blue lotus (D. 29, DMP. किंकिय 29 19, 38 13, 141 15, कोडिअ 8 21 कौतुकयुक्त, कुतूहलिन् kammariba 151 15 karmakara 140 13, 159 2,1733, yearning, longing (D. 2 33, __ zukla, dhavala (D. 2 31) DMP. 888) kaya 75 2 kaja, kamala lotus किलिकिलिंत 93 1 squabblirg कोड्डी 222 3, कौतुकयुक्त कयार 211 3 kacavara rubbish, dirt (monkeys) kohAla 186 13 a pickexe (D. 1 11, DMP. 841) कीला 46 16 ज्वाला कोसकिरिय 104 25. कोशक्रिया, कोशपान करचंडा 119 22 (1) कोला 211 25 स्त्री, नववधू committing suicide with karaya 53 2 karaka vAghaTikA a pot for kukku 203 32 agni (1) a sword-thiust fitcbiog water kucala 157 12 kuDmala kosalliya 107 26 prAmRta a gift, a karimari 36 2 bA~deNI a slave girl kuDiccha 76 1, 136 2.3, 186 present (D. 2 12) (D. 5, DMP. 858) 9, 20. 7 कुडीर, कुटी अ खइय 96 16 खादित करीर 6 4 हस्तिप्रतिक्षेपक हुत्, अ चोत्तगे (D.2_64) खग 85 16 बाण kalavalaya 218 13 rola noise kuDhi lagga 183 9 one who is khaMkAra 110 19 to make kalla 101 24 one who speaks on the trail (D. 2 62, coughing sound indistinetly (Gujarati कालु) DMP. 871) खड 120 24 तृण (D. 2673 कबुडी 18 14 कपर्दिका कुंट 101 24 cripple, maimed DMP. 1326- khaDayAsI = (DMP. 872) 'grass-eater). kabolavAbha 96 29 kapAlavAda kuMDa 120 2 (Perhaps for kuMTa) empty talk khaDahaDaraba 9 6 thundering sound हस्तहीन, वामन कलंतराजीव 20 8 कलन्तराजीवक (of clouds) Ole who lives by moncy *kuMdhara 184 22 (v. 1. kuMdhura) khaDDA 120 3, 181 16 gata a pit, leading matsya, laghumatsya ditch kali 529 bibhItaka kuppAsa 92 19 cAlaka a blouse khaNI 81 19 Akara a mine Page #313 -------------------------------------------------------------------------- ________________ 258] khatta 111 29 khAna digging an opening for robbing (Gujarati sAtara) khannAi 119 24 one who beleves gettiog rich by digging out precious stones from mides खमा 88 13 पृ.वी खलियारिय 55 25 कथित खल्ल 41 13, 131 11 रिक्त hollow (ङुजरति खालु) खल्लय 92 19-20, 92 20 गुह्यक p.cket खल्लाड 21728 खल्याट bald-headed khasu 1861. ringwer n खाई 74 19, 9 : 11 आगमिकभाष यां ततः खलु इत्यर्थः a particle in the sense of then (H.4 424) khila 45 14 Upara, अकृष्ट इखि स 136 17, 211 3 निंद् to censu e, to blame khuDiya 121 17 truTita khuDukka 20 21, 48 18 to rankle (H. + 395) khutta 48 18 nimagna stuck (in the mud etc.) (H.4 10', DMP. 6971 kheDana 143 10 hunting खेडय 126 21 अग्र हार (1) खेल्ल 56 2, 120 29 क्रीड् खेल्लगय 8 22 क्रेडनक अ तोय् *स्वाट्टिया 92 24 कुट्टिनी खोडय 114 7 wooden feilera (DIP. 1393 खोटक = fitters. खोल 35 14 लघु, तुच्छ (ङुजरति खोलकुं young one of a donkey) *gajja 30 7, 92 12 (v.I gujja) yava barley (D. 2 81) /gaMja 194 30 to overpower gaDA 22 18 gata a pit, a ditch (H. 135) गंडीच 87 4 धनुष् (D. 2 84) गहल्भ 5 16, 122 17 कणकटु पनि (D.282) गद्दहिला 164 19 (1) voking pin ! (cf. PSM. gatta.) गंतिया 94 6-7 गंत्रिका अ चर्त् गंधिल्ली 90 27 छाया shade गंधेल्लो 177 19, 211 19 छाया shade (D. 2 100) गरुड 89 16 drohibheda a kind of rice galattha 17 31 grasta caught galla 86 19, 131 11 kapola gamviya 146 15 kathita gahakallola 47 31 राहु (D. 286) गहनाह 38 8 ग्रहनाथ, चन्द्र *गहर 70 2, गृध a vulture (D. 2 86) gahilla 148 12 possessed by unreasonably strong predilection (DMP. 473) (cf. Guj. ghelo) gAmauDa 134 16 prAmapradhAna the headman of a village (D. 2 86) (Kannada गाउंड, गौडा) गामगोह 20 20 ग्रामप्रधान the headman of a village (D.289) gAmella 20 22 grAmINa a village boor गिट्टि 15 10, 133 20 गृष्टि, सकृत् प्रसूता गौः a cow which has calved once only guMta 157 11 guMjana guDiya 146 11 armoured guNalayaNIa 176 28 a tent guMdi 104 21 lumbI, maMjarI a cluster, a bunch. (cf. DMP. 752 ita v. 1. tilf='a cluster or bunch of blossoms' cf. D. 295 goMDI-maMjarI). gumugumaMta 63 8 sounding of taburs (maddala) gumma 192 4 215 17 (v.1 guMba) gulma, gahana thicket, wilte rness guliyA 112 20 guTikA gulugulaMta 91 27 grunting (of elepha: ts) goja 80 2 a musician gohilla 113 4 (v.1. godahila) नागरिक गोस 23 27, 51 18, 84 25, 213 1 प्रभात, प्रात:काल D.2 69, DMP. 914) गोसग 26 4 प्रभात (D. 2 96) ghagghara 21 29 choked hoarse (voice) ghaMghala 128 16 saMkaTa adver.ity, trouble (H.4 422, MP. 918) ghaNa 58 8 bahu ghaNaghaNArava 8 17, 140 28 rattling sound (of chariot wheels) ghayapugna 12 7 miSTAnnavizeSa Cuj. ghevara a kind of sweetmeat (DMP. 62) gharaTTa 105 14, 208 16.gin ding stone gharullaya 187 13 a small toy house Page #314 -------------------------------------------------------------------------- ________________ ghADeruya 44 13 bandhanyuna ghAri 4228 5 sleepy due to the effect of poison cr intoxicants. ghuruka 20 * roar (of a tiger ) ghuraghuraghuraMta growling (w. I. to tiger) घुसिण OM घुसृण, चन्दन घोरत 133 8 घूर्णमान gholiya 11622 mingled or mixed in the form of salve (Gujarati Mag) cauTTa 200 7 [ catuTTa ] a city square cakkayara 209 31 bhikSuka beggar 69 10 लज्जा संगतण 85 13 चारुत्व गिमा 56, 512 चारुत्व (D 31, DMP. 929) cika 8119 mai adorned (D. 34) ciki 7 13, 20126, 221 23 arpita adorned (3 4. H. 2 174) चट्ट 139 9 छात्र चट्टी 32 12 बाट इति लोकभाषायाम् (?) चक्का 163, 2168 vidyut lightning caDaphaData 14 19:50 25, 94 32, 145 29 wriggling, writhing caDayara 121 7 ADambara pomp, parapharnelia caDayara 208 19 samUha war 11 12 : spindle (D. 3 1) चंद्र 11 [] वर्ण चंदुजय 31 4 कुमुद (D. 34 चंदोज्जय = कुमुद ) दोयय 15 चनोप्य् (DMP. 330 चंदोष) चष्फल 127 4 मिथ्याभाषी अ लिअर् (D. 3 20, H. 3 38) चकलिय 16 13 लिअर् (D. 3 20 चष्फलय = मिथ्याभाषी) अ चमढ 88 25 मक्षू to eat camaDhaNA 63 19, 76 4 bhojana / भुधिरादेशो ऽप्ययमत्र लक्षणया कदर्थन यां वर्तते । चम्मचिडा 134 20 a bat (bird) cf. (Gujarati चामाथी चरड 193 16 (चरट ] चोर चहुट्ट 49 17, 62 23. 85 21, 1058 मिमीन immersed (D. 3 2 ) ( cf. DMP. 960 V cuhuTTa = to stick to ) चाउआयम 118 [चतुर्मात] 'स्वगेला पत्रकेतु निगम प्रिजातकम् । नागकेसर संयुक्तं चतुर्जातकमुच्यते । " चाउल 181 28 sammukha rice (D. 3 8 ) cf. Hindi cAvala cikaNa 69 greasy, sticky cikhalla 869 kardama paMka mud, mire (D. 3 11. CMP. 948, 949 and 950) cicci 183, 1199, 161 29, 179 14 hi (D. 3 10. DMP. 754 vica 152 8 1733 mata adorned bibira 16 flat-nosed cf. (D 39 cibo-cipinAsa) cira 7320 late in the day [yathA 'majha'] buDi 131 16 rotten (ef. P3M. ge=rotting) चूडय 138 12 ब्रचेलेत् (D. 3 18 धूड = बाहुभूषण, वलयावली ) cokha 5225 patra [ 259 ghoja 4 27. 20 18. 41 11 Aryana wonder, a miracle (D. 3 11, DMP. 952) coDa 7 13 cola, coDaya 190 25 colaya robe ! (PSM चोट का पत पोरंकार 115 च शुक छइल्ल 222 7 विदग्ध (D. 3 24. DMP. 479) उडूण 12118 giving up, abandoning chata 11518 constantly subjected to nigging chappanna 2006 vidagdha chappannaya 89 6 पदार्थेषु प्रज्ञा-प्रकृविज्ञानं येषां ते पद यज्ञाःविदग्याः तथा चो अत्थे 2 कामे 3 मोकले 4 लोए 5 य लोयजत्तासु 6 / छासु इनेनु जेसि पन्ना ते हुंति छप्पन्ना ॥ इति" छप्पन्नय 117 30 शृङ्गारगाथा कोशविशेषः । छाइल्ड 609 प्रदीन (cf. छाया कान्ति D. 3 49 जो इक्व = प्रदी) छावर 5 21 with empty belly (of D. 3 33- छाओ - वुभुक्षितः, कृशः ; DMP. 5EUR8) छाय 75 14 बुभुक्षित hungry (D. 3 33) chikka 200 16 स्पृष्ट D 336 ) 18 रिणी (336 H. 2 174, DMP. 970) छित 112 23 स्पृष्ट (H. 4182, DMP. 973) छिप 9820 160 3 पुच्छ (D. 3 36) छि 14729 मते (D. 337, DMP. 973) Page #315 -------------------------------------------------------------------------- ________________ 260 छित्रमाण 126 29 स्पृशत् chujjata 40 22 being pounded VchuTTa 5. 14 to be free छुट्ट 521 26 मुक्त छुत्त 21 19 स्पृष्ट छुत्ति 23 4 अस्पृश्यस्य स्पर्शनम् छुद्दहीर , 2 चन्द्र (D. 3 38, DMP. 332) छुहहीर 131 28 बालक, शिशु (D. 338) छर्3ह 38 23 क्षिप्त छेभ 17 27 छेद] हानि छोड्या 21 30 rind of sugarcane chodina 65 13 defeated in gambling jagaDaNa 197 2 harassment अणंगम 21 17, 10123 मातंग, चाण्डाल जन्नापास 920 (जानीवास G. resi dential quarters given to bridegroom's pirty. *jaMpenchaya 48 28 106 28 ytprekssk| जंचिय पिच्छह तं चिय इच्छ्। जंपेच्छ ओ हु मो भणि ओ (0.344) जंबाल 212 1 kadama malla 214 6 3 rop-dancer jAuMDa 96 29, 96 30 mantrAdikRtaM kAryama, jugglery juDiya 40 19 joinel together jugehakaraNa 19 21 establishing a separate household (separating from a joint family) jUraMti 117 26 (v 1 sUraMti) pining for mokkha 54 3, 76 3 pradIpa (D. 349) jokkAra 19 28 jayakAra greeting जोड 169 19 युगल, अ पैर् जोडिय 95 26 folded, joined joya 51 12 dRzU to see *joya 3 19 candra (D.348, DMP. 984) VjhaDa 48 13 to drop down, to fall off, to shed (H. 4 130) jhaDappA 128 11 seizure, capture jhaMpia 145 11 AcchAdita covered over jhallarI 28 1 vADI vRtti hedge * jhAmaraya 216 8 vRddha aged, old (D.357) jhAmala 25 8, 191 18 a kind of disease of toe eyes cf. Gujarati झामरो (ch. PSM. झामल) झामिअ 85 19 dagdha burnt (D. 3.56) jhiMkhaNa 109 31 irritable, angry jhulukiya 172 20 (v. 1. jhuluMkiya) dagdha burnt झरंत 120 2 खिद्यमान (H. 4 132 जूरै-खिद्यते) टंक 121 17 zikhara peak, summit टंका 131 17 जंघा ((ःइन्दि टांग) टमालिओ 96 20 कौतु केन्द्रजालादिकर्ता टार 41 30 अधमाश्व (ङुजरति टारड) टालिति 179 1 evading (Hindi TAlanA, Gujarati टाळग्) टिविडिक्किय 10 2, 21 15, 30 9, 33 2, 6. 5, 64 25, / मण्डित, भूषित, decorated, embellished (H. 4 115) Tola 123 12 residential quarters (cf. Hindi alal). Daka 52 28 daSTa, bitten (by snake) (H. 2 2, DMP.532) DakA 6 7, 83 5 vAdyavizeSa a kind of drum DAlaya 139 22 zAkhA a branch डिंडीर 8 18 फेन हुंष 68 27 श्वपच (0.4 11, DMP. 760) डडु 208 30, 210 12, डोड्य 106 27 ब्राह्मण, vipra (a dero. gatory term) (DMP. 759) DhakkA 6 7, 83 5 a kind of large drum, a kettledrum (OMP. 662) ढंक 194 17 वायस (D. 413) ढंढर 127 11 पिशाच (D. 4 16) ढयर 107 8, 127 2 (fem. पिशाच, यरि (fem.) 78 12 (D.4 16) ढलंत 57 14 (v. 1. रुलं.) bending, inclining (OMP. 1018) Dhasara 140 5, 151 24 bhrAntatracana ? bhrAnti ? DhAlaNa 141 14 dropping down, spreading duka 56 1 to approach णासीर 138 21 [नासीर] कटक णेसरी 125 9. 150 15 ravi sun (cf. D. 4 44 and LMP. 761 Nepara-सूर्य). तकोडिण 211 29 तार्किक ? तत्यडारव 182 26 sound of breaking bamboos taDayAtasaDA 204 5 sound of bursting (bamboos due ____to fre) tatti 9 17, 120 6 cintA anxious thought, entire devotion to a thing concerned (D.520, DMP. 1050) tattila 62 26 tatpara ergrossed in, devoted to (D. 53, DMP 1052) Page #316 -------------------------------------------------------------------------- ________________ तमालवत्त 66 5 तमालपत्र, तिलक बकारि 12 12 शेफालिका 87 a kind of flowering shrub (D. 54 बरकारी) तरहि 80 3 105 14, 214 17 प्रगल्भा स्त्री, प्रौढा नायिका तरवारि 3218, 12710a sword (ङुज्स्रति तरवार) 40 22, 575 69 11, 9, 108 22 समूह a troop, multitude (CMP. 766) dima 183 arrogance (from थड्ढ=स्तब्ध) थेरो 37 22, 130 11 [स्थः वरः ] ब्रह्मा thohari 12121 a thorny shrub (ef Hindi ghuTara) talavara 21119 city-guard, town watchman (D 5 3, DMP. 764 and 765) taliccha 294 para closely intent on, eagerly engaged in (D. 53) 8 13 anavarataM pArzvaparivanam riggling writhing tavvelaM 211 1 tadA at that time, then of Konkani tAbyAki 'then', 'at that time' tasarI 89 24 kind of silk (D. 1 205 usaro) toveli daMtuli 211 26 a small tooth (diminutive from दंत ) दय 38 15 दक, जल water दरिय 30 12, 108 23 हप्त दयि 19125 भीत frightened dalava 168 13 to crush, to pound (DMP. 1077 ) दंसण 123 31 दंशन, तमुत्र अर्मौर् दीहमिहा 70 30, 1205 दीर्घनि मरण death तारुय 58 23 अ swimmer तालयं दा 109 20 [तालकं । dA] to lock सालवेंट 215.8 (तालवृन्त) व्यजम अ fan दीपिट्ठ 127 14 6 पृष्ठ, sarpa * vukkuha 82 24 asahana jealous, envious (D. 544) 18duHkhakA tiSakha 81 [ tIna ] agile, spirited वासिया 159 [तीक्ष्ण शिट्ठा 112 24 सेवा discomfort तिलपिंज 97 16, 136 20 द्र्य् बुगुल 19 (H1129) दुवण 138 21 दुर्भाजित speaking evil (H. 42 catra= kath ) dusaDI 9229 dumsI, nadI a forceful, dangerous river stock of sesamum plant tilama 45 13 [ tilamaya ] snehamaya tujaMta 146 9 tudyamAna being pierced तुन्नाग 819 तुन्नवाय तन्तुवाय अ weaver दुति 24 1, 84 13, 94 11, तोखार 817 azva a horse from Tokhan Stan (PSM क्वार तुवार, Old ङुजरति तोखार) 1.6 24 108 24 121 27 शीघ्रम् सोच्न् (दवस दवन्द्रम-वेग शीति) सोडी 146 thakka 43 27 sthita thakka 50 3, 69 8 avasara opportunity, the right time (D. 5 24 ) thaTTa 6 6 ju caMcu. dumiya dureha 151055 104 14 dvirepha a bee (261 pahala dullaliya 118 19 [ durlalita ] son (Hinde डुला) दुवाइ 13116 देसिय 159 21 पथिक, प्रवासिन् देहिणि 58 9 (v. 1. देहणि) बदम मुद् मिरे (D. 548, DMP. 371) दोघट्ट 6640 22, 62 17834 (D 544, MP. 1085) दोणय 109 कुटुम्बी, कर्षस् farmer, peasant doDi 5 27 duSTanadI dosa 31 artha (in dodosesa-arthacandra (D. 556) dasiya 81 11 clothmerchant धनंजय 70 17 धनञ्जय, अग्नि घणि 271 प्राणि, सृषि घयिं 22 41 12, 76 29, 77 18 अत्यर्थम्, अत्यन्तम्, गाढम् (D. 5 58) धनिया 151 20 पत्नी (D. 558) धन्ना उसाण 1084, 152 13 आशीर्वाददान धम्म 123 22 धनुष् घाडी 50 150 3 घाटी robbery, (Gujarati घाड ) विजाय 1482 [ चिरजातिक] ब्राह्मण, fes (a derogatory term) cisi ghisi 119 i gholiyA 8424, 455 putrikA, a doll dhuNI 55 1 dhunI nadI a river dhuttIraya 165 16, 212 10 the Dhattura plant dhuttari 49 28 ( v. 1 dhUtUribha). 79 11, 10928, 21128 suffering from the toxic effect of Dhattura consumption Page #317 -------------------------------------------------------------------------- ________________ 262] ghejjAra 186 9 brahmaga, vipra (See nivanna 182 19 निषण्ण धिज्जाइ) निला 10 2 निशा, हरिद्रा घोरण 9 20, 66 28 वाहन निसायर 102 निशाकर, कपूर नक्खननेमि 81 13 नक्षत्रनेमि, विष्णु निस्सामन्न 19530 निःसामान्य, नडिअ 19 21. 87 10, 2 9 10 __ असाधारण harassed, to mented (D. निदेला 1528.50 .66 20. 418, LMP. 1024) 56 5, 10514 गृहम् अबोदे नत्था 2.8 17 नासारज्जु a nose (D. 4 51, DMP. 1045) string for contrullining an netta 206 18 netra, वस्त्रविशेष ox (D. 4 17; ङुजरति नेलंछण 117 19, 118 29 नपुंसक नाथ (cf D. 4 44 णेलच्छ-नपुंसक) नल्ल 156 3 कार्य, प्रपोजन (0.446 पैगिक 65 15, 125 15 एकांत. नागर 3 16 200 2 शुण्ठी dry vivikta vijana (D.671) ginger nANAvaTTa 2 7 2 shops of money papa 84 26 prage. prabhAte ____lenders (cf. Gujarati nANAvaTa) *paka 95 10 darpayukta (D. 664) नामण 83 17 नस्य नसल् द्रोपे पक्कल 87 13 (v. 1. पच्चल) समर्थ नामुक्कसिय 181 924 8, 213 12 comprtent, able, capable prayojana, कार्य (0). 425) (DMP. 493; cf. D.69 नाहल 154 भिआल पञ्चल-समर्थ) नाहियवाअ 18630 नास्तिकवाद pakvariya 146 11 saddled (D. 6 निउरुंच 107 29 108 6 निकुरुम्स, समूह 10 पक्खर अश्वसन्नाह) निग्घट्ट 623 117 24. 199 27 पक्खुलिया 125 17 पाश्ववर्तिनी अनाधिक, कुशल, निपुण clever carI, ceTI (D. 434) paJcala 80 11, 86 21, 127 30 of competent capable nidhoiya 131 25 nizcayotita qucezed (cf. Gujarati fala) (D. 669) nidvAra 120 19 nazyati pagaliya 211 26 This stands for पब्वालिय-प्लावित (H. 4 41) निद्धा31 120 4 निष्कासित thrown * पच्चोणि 9 17 अभिमुखागमन com- out ing face to face (D. 6 24 nida 117 18 nindu a woman giving birth to a paccovaNI saMmukhAgamanam) stillborn child पडहच्छ 27 10, 33 28 परिपूर्ण fu'l निरिक्क 79 12 (v 1. निरक्क) चोर पडहस्थ 186, 57 13, 98 13 (D. 4 49, L MP. 1038) पूर्ण full पार निलाड 155 5 (v 1. निडाल) ललाट पडसुआ 208 27 प्रतिश्रुत्, प्रतिशब्द पडंसुआ 208 27 प्रतिश्रुत्, प्रतिशत निलक्क 95 12, 114 18 प्रच्छन्नीभूत एछो (cf. H 4 55 लुक्क-नि+ली. पडिच्छंद 626 प्रतिच्छन्द, चित्रपट्टिका DMP. Jlakka to hide, paDijkSaya 12 19 bisarjaka, AnAyaka conceal) पडिहत्थ 121 5. 125 19 पटु पणामिय 104 25 दत्त, अर्पित पत्तट्ठ 117 24 बहुशिक्षित (D.668) pattala 114 18 patrala leafy. pattali 201 25 a leaf-plate on which meals are served (Guj. pAtaLa) pamhaTTa 56 23, 56 31. 204 1 vismRta (H. 4 258 pamhusaNa 18 1 vismaraNa (H 475) parisakira 141 1 moving (from parisaka-परिष्क) परिहत्थ 172 13 (v. I परिहच्छ) दक्ष पलीवण 203 33 प्रदीपन fire which breaks cut in a house etc (Gujarati palevaguM) palaTTa 19 18 payasta changed, transformed, reversed undesirably पल्हुसण 86 9 पतन; पहुसिअ 22 18 पतित पहयर 1.1 16 समूह a collection (D.6 15) pahiDia 182 32 bhrAnta VOTU 946 38 FICUTZ (Gujarati lahANu) sweets etc. presented to relatives on a festive occasion pasaMDi 206 10 suvarNa gold (D. 6 10, EMP. 768) paMkha 8 7 pakSa wing (Guj. pAMkha, Hindi paMkha) paMcauliga 184 16 paMcakulika the panchayat pADasa 6. 5 pATaka residential sector of a city (Gujarati pADA or vADA) पामर 89 17 कृषीवल, कर्षक पायमूल 63 8 नर्तकजातिविशेष नास) अन् Page #318 -------------------------------------------------------------------------- ________________ [263 बेडा 46 13 बेडिया 16 12, 46 14 नौका boat. ship bola 208 26 kolAhala uproar bolla 121 5 vacana bhaguMDiya 157 11 ulita covered over with dust (cf. PSM भुरुंडिय, भुरुकुंडिअ, भुरुहुंडिअ) भत्था 212 1 भत्रा a leather-bag (cf. Gujarati 141) bhamaDa 158 5 (v. I. for / भंड) कुंकणे) पायाल 40 23 पदाति-समूह पोली 109 20 प्रतोली अ गते पारद्धि 65 30, 121 27 मृगया हु- फसलाइज्जत 191 7 (v । phesalAinting (H. I 235) jata) kaburita variegated पिउच्छा 84 2 पितृष्णसा father's (D. 6 87 फसल-सार) सिस्तेर् फाइ 129 12 स्फाति expansion पिउली 129 13 रूतलतिका a roll of phukkA 150 29 blowing with mocotton used for spinning uth (Hindi फूक, ंअरथि (रूतरूअ चोत्तोन् D. 7 9) (D. 678) (पूणी, पूणिया-भाषा, cf. ङुजरति पूर्णी) phullaya 112 13 a kind of disease picaM 9 6, 27 19, 127 31 jalam of the eyes (Gujarati फूलु) ___water (D. 46,DMPP. 1352) फुलंधु 85 9, 2.3 4 भ्रमर, (D. पियमाहवी 3016 कोकिला the female 685,DMP.156,157,158) cuckoo (D. 6 51, DMP. phuphumA 18 21, 162 22 kukUlAgni 395 and 396) (D.684) pisalla 14 32 पिशाच (H. 1 193, फेलिय 57 6 उच्छिष्टधात्य (धान्य) (cf. DMP. 498) PSM. फेला-उच्छिष्ट) पीड 123 22 तुरंग होर्से (D.651) बंद 111 29. captive for ransom *puyAi 108 17 (v. 1. bhUyAi) pizAca (cf. Gujarati ara) (D. 680) bapIhaya .8 12, 72 4, 193 23 pura 78 12 (for puru) pracura cAtaka akind of bird which purilla 4 2, 200 14 pravara, zreSTha is supposed to drink only foremost, excellent (T2.6 53 rain-drops (D. 6 90. DMP. 1133) pali 87 29, 117 14, 160 9 balAmoDI 73 28, 121 25 balAtkAra vyAghra a tiger (D. 6 79, force, violence (D. 692) DMP. 772) पुंडरीय 185 23 पुंडरीक, जलव्याघ्र बलिपुट 84 6 बलिपुष्ट, काक (DMP. 1016) वलिमहा 10 5 134 10 force, peDA 94 20 peTA, majuSA a box ____violence (OMP. 161) peyavara 48 20 pratapati, yama God of balAmuha 159 28 182 26 vAnara Death __monkey (DMP.1225 valimuha) pokkA 6, 6, 16 1, 87 8a shout, bAigA 96 15, 96 17, 96 29 a scream (Gujarati poka) कुट्टिनी, वेश्यामाता पोक्किय 94 31 पूत्कृन screamed bAleya 196 26 adonkey poha 213 29 udara the belly, the buka 83 5 bukka 83 6 वाद्यविशेष. (DMP. 13:5) स्तोमछ् (D.660, DMP. बुंकार 883 (v. I. बुक्कार) cry of 773) monkeys (DMP. 698) bhalAvaNa 75 1 entrusting, recom mending, bhalAvia 137 2, 194 2 entrusted to some one's care (cf.Gujarati Harag भसण 194 29 [भषण] श्वान अ दोग् भसल 104 20, 187 12 भ्रमर भिंड 158 5 (v. I. भमड) to quarrel bheDavakkhara 18329 bhANDopaskara stock of wares or merc'andise bhibhala 140 27-28 vihvala bhuruTTa 85 21 a type of thorny shrub bhulla 195 17 gone astray (DMP. 1146) mekhasa 95 2. a superior giant (coined from rakkhasa) makkhaNa 135 15 navanIta butter (Gujarati माखण) मंखु 123 18 मंक्षु quickly मडप्फर 60 20, 87 1, 146 18, 172 16 मिथ्यागर्व false pride, Vanity (D. 6 120, DMP. 1153) मडह 27 23, 125 11 लघु (D. 6 117, DMP. 1155) Page #319 -------------------------------------------------------------------------- ________________ महा 50 17, 53 7, 185 14 बला- मायण्डिया 51 22 मृगतृष्णिका अ रसव 1206 रसवती akitchen kAra force, violence (". 6 mirage rasAa 98 26 bhramara a bee (D72) 140. DMP. 409, 410) मालूर 6 5 बिल्वफल, कपित्थ wood- *रायंवुय 146 1, 177 13 शरभ मडि 159 24 मंडी market-place? apple (D. 6 30, DMP. (D714) maDhigA 157 17, मढिया 94 81, 94 1174) रायवाडिय 98 9 राजवाटिका official 24, 94 26 मठिका, कुटीर 3 miDha 99 19 meNTha, hastipaka royal procession towards hut (Gujarati maTo) mittala 49 23, 92 10 kandapaM, manmatha the royal garden mattavAraNa 3 16 a balcony God of I ove (D. 6 126) rAraDaMta 211 1 screaming मंथर 209 18 वक्र, कुटिल (D.6145 मिहणिगा 84 2 मातृष्वस्रीया भगिनी राहा 8 28, 11 16 शोभा mother's sister's daughter maMthara 8 11 bahala (D. 6 145) rijja 563 ( rijjha) to be (D. 6 148) maMdarAga 2 20 (1) manda - rAga pleased (Gujarati fag) mINa 94 5 siktha, bee's wax (Guj- richoli 17 3, 59 7.14731, 155 (2) mandara-aga (adri) arati hlot) 4 पंक्ति, श्रेणि, अ row अ लिने मम्मण 31 15, 191 20 मन्मथ मीलय 86 12 a gathering (D. 77, DMP 1360) मयण 76 1, 818, 192 13 सिक्य, मुसुंदि 216 27 शस्त्रविशेष अन् इरोन् रिट्ठ 153 2 अरिष्ट, काक a crow bee's wax (Gujarati #10) club, a kind of weapon (D. 76) mayaharigA 92 5 vezyAmAtA, kuTTinI (DMP. 1178, 1179 and roriya 187 15 made of brass (cf. PSM मयहरिगा) 1150) रीरिय 11 14, 79 27 भूषित, राजित मयायंती 71 1 मृतमिवाचरती, मृतावस्था- मेहणी 207 12 मेदिनी, चाण्डालिनी (H. 4 100 /र-राज) मेल्ल 120 21 मुंच् to give up, ruMTaMta 85 18 humming maraTTa 60 20. 105 14, 214 17 abandon (H. 4 91, DMP. ___ darpa, garva false pride, arrogance 554) ruTira 98 26 humming (D.6120, DMP. 1103) मोरकलाप 85 10, 1976 मुधा, रुंद 5 16, 393 विपुल, विस्तीर्ण malahara 85 25, 145 9, 213 17 vyartham in vain (H. 2 214, (D 7 14, DMP. 1196) kolAhala uproar (D.6120) D.6140 moraullA-mudhA) rulaMta 123 12 rolling maha 102 utsava रंरमंती 38 7 भृशं रममाणा. रूविय 52 20 arka akind of cotton mahaNa 139 1 pUjaka rakkhAkaMDaya 138 16 an amulet tree (PSM rUvi) HERE 104 22 to give out raNajhaNaMta 4 3 tinkling (w. r. to *reNI 394 mnd (D. 7 ) or waft fragrance (H. 4 bells) (DMP. 709) रेहंत 2 22 शोभमान (H. 4 100) 78,H. 1 146,DMP. 1168, रणरणा676, 101 14 उत्कण्ठा 1169) रोज्झ 142 25 ऋष्य a white-footed longing. yearning (D.1136) antelope (Gujarati la) mA 189 11 lakSmI goddess of rana 87 28 araNya a forest, wilder____wealth (DMP. 1170) ___ness (H. 166) (Gujarati rora 120 29, 123 16, 165 17 mAucchA akiMcana, daridra poor (D.711) रान) 194 11,1978, 197 25, 1988 मातृश्वसा mother's रलिया 156 20 अभिलाषा (Old अभिलासा 10 रोरव 107 30 दारिद्रय sister (H. 2 142) Gujarati ralo) रोरसणिया 77 18 रङ्कप्रामीणाः, दरिद्रा मामि 159 8 अर्ध रवण 33 1 उष्ट्र ग्राम्यलोकाः तुल्या अबन्दो 1700 Page #320 -------------------------------------------------------------------------- ________________ [265 रोल 9, 10730, 1752, 208- बच्छीपुत्त 149 4 नापित बर्बेर् वहिया 207 वहिका account book 28 kolAhala uproar, loud (D.747 vacchouttApita) vArijaja 15 25, 63 4, 74 30 and confused noise (D.7 vajja 34 7 vayaM zreSTha vivAha marriage (0.755) 15, DMP. 1203) (Gujarati Vvajjara 15 25 karao tell (H. 4 वारेज्ज 1081 (v... वारिज्ज), 174 रोळ) 2,D. 692, DMP. 1216) 10, 218 15 विवाह marriage लक्कुड 149 22 wood (D. 7 19) वजुल 35 12 अशोकवृक्ष (D.755) लक्खणा 15 7 लक्ष्मणा, सारसी *फिज्जा 171, दश्यते (cf. D7 35 वालिया 3 15 कर्णाभरण (Kannada VlaTTa 120 24 to prosper? vaMphia bhukta) vAle, ring, Gujarati vALI) ladra 117 24 sundara, मनोज्ञ (D.726) घड 17 15. 118 26, 123 18 महत् बालुंजा 45 12 वणिक (cf. PSM great (D. 729, DMP. वाणुजुअ) लडह 140 15 रम्य, सुन्दर, मनोज्ञ (DMP. 1205) 1218) वासिया 60 20 (v 1. वामिया) स्त्री. लत्ता 134 11 पार्णिप्रहार a kick vaDimA 146 17 mahattA greatness lady (Gujarati लात) *वणसवाह 52 15 .v.1. वगसत्राय) वाहस 192 24 अजगर कोकिला female cuckoo vAhiyAli 132 16 a riding grolaMbusaya 158 18 laMbuSaka a kind of (D.7 52) und or training ground ornament for horses लयणी 23 24, 104 20 शाखा वणसुण 143 17 [ वनशुनक] एक लल्लक्क 6 6, 16 4, 87 8, 95 31 वंठ 18 22 भृत्य, वामन (D.783) वि 16 1 काक *विक्खणय 25 26 46 29, 84 15, 95 17, 182 28 भीषण, रौद्र वसिणी 101 28 मार्ग 96 12 कार्य (D. 764) fierce, dreadful (DMP. वद्धणय 155 22 vardhanaka celebration 1208) vigutta 100 24 harassed baMdaNamAlA 9 20, 139 22 hanging lalli 179 4 flattery festuns on festive occasions viguppa 86 16 to be harassed (D. 764, DMP. 1226) लाड . 13 बस्त्रविशेष वंद्र 152 25,218 2 वृन्द, समूह viggova 191 22 to censure lIva 70 28, 88 2. 194 29 202 (H. 153) (Gujarati antag) 1. bAla a child, young वमाल 207 21 आकोण full of विच्छड्ड 16 27 291, 39 15, ____ओने (D.7 22) पम्मीकूड 86 8 बल्मीककूट anthill 57 30, 82 1, 85 1 116 lavI 158 11 stabaka cluster (D. 7 28 Gujarati lama) varaa 13 27, 134 18 varAka 29, 118 26 vicchada pomp viccholiya 86 9 dhauta drenched, लूद्द 59 22 रुक्ष, अस्निग्ध . वरला 130 1 हसिका washed away by immer वक्खार 95 11 वक्षार, वक्षस्कार अ बरालय 81 5 वाहनविशेष sing in water (DMP.223) godown for storing varuya 159 26 buka wolf vijjJA 18 20, 33 25 to be grains etc. as 94 93 a kind of bean gharagula 134 17 valguli (Gujarati (Gujarati 41. extinguished (H. 2 28) vaDavAgoLa) viTTAlia 22 23, 106 1 polluted, vallara 30 7, 45 14, 83 9 क्षेत्र, defiled (cf H. 4 422 विट्टालवंग 107 15 त्रपु वालुकायुक्त क्षेत्र (D. 7 86) अस्पृश्य संसर्ग) (DMP. 1232) वचहर 113 16, 212 1 वर्चगृह वहियवड 19 10 वहिकापट अन् विडप्प 128,14,145 11, 199 26 latrine account book rAhu (D 7.65, DMP. 12331 Page #321 -------------------------------------------------------------------------- ________________ 266] विडिबिय 157 28, 166 10 भीषण, विहलंघल 142 बिहल, व्याकुल perturbed, agitated (LMP. 1250) भयंकर (D. 769) विडय 8430 विडय 1567 विषय विगतस्यामिक वुण्ण 508 udvigna afflicted (D. 794) velava 89 3, 167 12 vac to deceive (H, 493) bela 561 to move sportively vellahala 669, 75 14, 105 20, 129 1, 141 19. 207 17 komala (D. 796, DMP. 1258. viDDara 825, 2159 unexpected calamity, catastrophe vitta 46 27 (H. 4258) * vitta 129 24 दीर्घ (0.733) विद्धवयण 107 18 विदग्ध वचन, कुटिलवचन (cf. Old Gujarati nepa vinaDa 89 1 to harass, to torment (D. 4 18, DMP. 1024 and 1236) vinaDima 2516, 201 harassed tormented (D. 418, DMP. 1024 and 1236) viyajjha 51 26 152 19 paratantra, paravaza viyaGka 169 10 vizeSeNa (Gujarati a cold) vimAyo 199 30, 200 - mAkarSaNam polling ard dragging vicara 2129 pit dug to draw water when the river or pool dries up (Gujarati borabo vodraha 15226 taruNa a young man (J. 7 80) (cf. DMP, 1264 vo draddI= a young lady ) taDDu, zItam bola 130 22 bola a kind of medicinal herb (cf. Gujarati hIrAboLa ) visa 1 3 वृष, विसह 16910 विकसित विसय 136 12 163 21 विद निर्मल, धवल विस्साणिज्जंत 139 22 (v. 1. ऐसा* frain) being polished (cf. H. 4105 / रोखण = मृज ) बेसंत 159 28 पल्वल बेसवारा 2071 spices used for stuffing vegetables dharma sacchaha 32, 131 8 136 23 सदृश (1. 89, DMP. 1267) वियाल 122 6 सन्ध्या ( D. 790, H. संजत्ति 8 22 ( v. 1 संजुन्ति), 917 4 377, DMP. 221) preparation विलीण 92 13, विलोणय 426 अशुचि, जुगुप्सनीय volia 46 vyatikrAnta, passed (H. 4162, DMP. 1265) sagaDiyA 119 31 zakaTikA a small cart saTTi 184 15a bargain (cf. Gujarati sAIM Diyara 135 15 pATika kUra type of rice (cf. Gujarati sAThI cokhA) saddhA 190 18, 207 26 dohada longing of a pregnant woman (cf. Gujarati साधर ) सन्नाण 892, 896 सुज्ञ सम्नुमिय 20916 प्रच्छादित (H. 421 मच्छादयू) सप्पडोहिय 210 10 fruit of a poisonous plant सप्पा 710, 108 21 काशी (D. 8 2) सप्पासंग 222 2179 D. 8 11 संपाचंग समच्छ 173fH4 162 ऐच्छ= गम् ) समवासिय 5617यात अधिष्ठित समवत्ति 15 18 [समवर्तिन्] कृतान्त God of Death saMbukka 835, 140 10 zambUka, zaMkha conch saya 140 10 zaya, hasta सयराहं 1611, 52 30, 54 31. 63 11, 72 29, 8510, 87 4, 88 16 शीघ्रम् ( D 811) सयंवरामंडव 70 8, 70 9, 82 24 82 27 स्वयंवरमण्डप सत्य 72 16 सरक, मद्यविशेष सरी 2 22 माला, हार a string of necklace (Gujarati sara) saloNattaNa 144 17 सलावण्यत्व सवडम्मुह 40 17, 5711, 146 14 सम्मुख (D-821, DMP. 1274) संवती 96 2 सवंती, नदी संवर 14225a kinds of antela - pe (Gujarati साबर) सा 13, 1315 श्री लक्ष्मी Goddess of wealth (DMP. 1278) साइ 68, 86 20 सादिन् अश्ववार 'साउल 14 32 699, 958 प्रेम, अनुराग 824) Page #322 -------------------------------------------------------------------------- ________________ [267 सामस्थ 86 6 पर्यालोच सीलम 92 शिंशपा (Gujarati mausama) hariyasla 161 16 [ haryazva ] the sun सामिसाल 86 22[ स्वामिशाल] मस्तेर् सुप 90 2 त्रः, कल्ये हरियंदण 10 1 [हरिचन्दन] कुङ्कुम सारणी 28 2, 179 17 कुल्या चनल् सुढिय 46 19, 64 25, 764, 19. हरियालि 32 28 दूर्वा D.8 64) (Gujarati sAraNa) pv 27a tired, exhausted tex hare 94 8 are Interjection used (D. 8 35, DMP. 1291) sAla 196, 3 0 19 zAla, zAkhin a tree in addressing (H 2 20) साला 103 3 सा-युक्ता, लक्ष्मीवती सुरगोवय 193 18 [सुर गोपक] हलबोल 35 31, 122 15, 163 (सालक्ष्मी) इन्द्रगोप 26 कोलाहल tumalt, uproar सुगवण 207 3 [सुरापण ] देवहट्ट, (D864, DHP. 1302) साहार 3 13 साधारण कुत्रिकापण साहुल 3. 22, 69 21, 13530 / हलहलाराव 824 कोलाहल तुमुल्त्, सदृश (cf D. 8 52 साहुल = सुलट्ठ 18 22 मनोज्ञ beautiful uproar (D 874, DMP. 1302) सदृश) सुहालिया 60 20 सुखासिका comfort, साहुलि 6 5 शाखा (D. 852) ease hallohala 4131confusion, disorder sikaria 22 18 (v. . sikiria) seDiyA 152 24 seTikA white clay *hAvira 7 4 dIrgha long (D. 8 75) कृतशृङ्गारकौतुकी *हिकास 126 22 कर्दम मुद्, मिरे सिणि 208 17 सृणि, अंकुश अन् सेयाल 126 28 ग्राम्य (D.869) elephant-goad सेहली 97 11 गणिका हिज्जो 6 29, 20 18, 54 28, 72 सिदि 82 13 खर्जुरी ((D. 8 29) 23, 99 19, 181 2, 210 सोडोरया 56 10 शौटीरता, वीरता 24 ह्यस, कल्ये, अतिक्रान्तदिने sima 31 13 sarva valour yeseterday (D. 8 67) simbalI 31 20 zAlmali (H. I 146: sovaNaya 191 24 bed-room *हिला 6 5 26 4, 125 6, 157 सियवड 28 27 सितपट, सिड (cf. (D. 8 58) 12, 211 29 भुजा Gujarati az) a sail सियविहंग 214 10 सितविदा, हंस साहलय 82 5, 19920 (v 1. chohalaa) hora 93 22 ziva (DMP. 1307) a festival (Old Gujarati सिरिनंदण 195 27 श्रीनन्दन, मदन, हीला 117 17 अवहेलना sohalo) god of love hudukka 6 7, 83 5 a sort of drum sirihAyaha 119 16 lApate (Hindi haka 6 6 a call, a challange (DMP 78') सराहना) हच्छं 27 8 शीघ्रम् (सेए हत्थं) हुलियं 12 17, 38 24 45 18, 145 सिलब 1.5 25 141 19 बालक अ हड 15 15 asthi bone (D 8 59, 18 tvaritam (D.859) child (D. 8 30, DMP. DMP. 1301) heDAvA 132 13 acattle-merchant 1268) हत्थं 6 9. 35 7, 43 11, (cf. ःइन्दि हेडाऊ) सिहिण 51 10. 85 15, 10, 9 82 22 शीघ्रम् (D. 8 59) हेडावणिय 132 15, 181 13 a cattle zikhina] stana (D.8 31, DMP. haMdi 180 12 an interjection 454) merchant (See heDAvai) indicating sorrow or (ct. Hindi, Gujarati heDI siMhakesaraya 122 1 modakavizeSa a decision (D.872, H.2180) a herd of cattle for sale) kind of sweetmeat (cf. Old Gujarati सिंहकेसर) हरियक्ख 30 12 हयक्ष, केसरी होढ 149 21 (1) Page #323 -------------------------------------------------------------------------- ________________ IK E lanlamation F Pav PETE O