SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २१४ पुवीचंद चरिए एगारसमे मुहवीचंद-गुणसायरभवे [११. १२३राइणा भणियं 'कहेहि, काणि ताणि सुचरियाणि ? । सुधणेण भणियं 'एगं नियनयरे चेवोवलद्धं, वीयमिह नयरीए' । राइणा भणियं 'केरिस केरिस ? ति साहेहि अम्हं पि'। तो 'जमाणवेइ देवो' ति वोत्तूण पिमुणियं सुधणेण ___ अहं खु वत्थन्यो देव ! देवलोगायमाणे सुमहप्पमाणे सुपुरिसुन्नयपायारे सुसमायारे मणिकोटिमाभिरामघरं5 गणे लीलारमुल्लासिवरंगणे सुरसुंदरीहिययहारिनरविन्भमे अविनायपरचक्क-तक्करसंभमे कुरुजणवयविभूसणे अणु वलब्भमाणजणदूसणे नड-नट्ट-जल्ल-मल्लपउरे गयउरे नयरे । अत्थि य तत्थ नयरप्पहाणो कयसयलदुन्नयप्पहाणो, निजियवम्महो रूवेण, अहरियकिन्नरेसरो विहवेण, अणन्नसमो चाएण, सव्वंगमालिंगिओ साहुवाएण, सुनिम्मलो चित्तेण, अणुद्धओ वित्तेण, पियभणिइवियरुणो अविरयपरोवयारकरणक्खणो अपरिमियधण-धन्नसंचओ परावंचओ रयणसंचओ नाम सेट्ठी । तस्स य रूवेण रई, कलाकोसल्लेण सरस्सई, सोहग्गेण लच्छी, नवविउद्धकमलच्छी परहुय10 महुरवाणी गुणरयणमहाखाणी गइगुणोवहसियसियविहंगा लक्खणवंजणाभिरामसव्वंगा विणयनयनिउणा धम्मधणज्जणाइपउणा मण-नयणनिव्वुड्कारिया सुमंगला नाम भारिया । अवि य'सो चेव तीए उचिओ, तस्स वि उचिया जयम्मि सा चेव' । मन्ने विहिणा वि विचिन्तिऊण तं जोइयं मिहुणं ॥ सुयजम्मलालसाणं तेर्सि पञ्चक्खपुन्नरासि व्य । जाओ तणओ जणओ जणयाण मणप्पसायस्स ॥ १२४ ॥ नयरच्छेरयभूयं विसिट्टमह सेट्टिणा सुतुटेण । विहियं वद्धावणयं विम्हावणयं पुरजणस्स ॥ १२५ ॥ 15 गम्भावयारसमए पीओ जणणीए सागरो सुविणे । गुणसागरो त्ति नामं मुयस्स जणएण तो दिनं ॥ १२६ ॥ सो पंचधाडकरकमललालिओ पालिओ विहाणेण । काराविओ य काले कलाण सयलाण संगहणं ॥ १२७॥ पत्तो नवतारुनं पयडियसंपुनपुनलायनं । गलियमरट्टतरट्टीकडक्खजुन्हाधवलियंगं ॥ १२८ ॥ चंकमणे आलवणे दाणा-ऽऽयाणे मुदिदिखेवेस । सिक्खंति तम्मि नयरे तरुणा लीलाइयं तस्स ॥ १२९ ॥ बाला पोढा गयजोवणा वि सीलाणुपालपपरा वि । न तरइ धरि दिहिँ बला वि जंति तओहुत्तं ।। १३० ॥ 20 सो पण महाणभावो कमल व जलेण पुरसरे तम्मि । निवसंतो विन छिप्पड मणय पि मणोभवरसेण ॥१३१॥ अह संति तम्मि नयरे अट्ठ महासेद्विणो गुणगरिटा । गुणसुंदरिपमुहाओ तेसिं कनाओ अटेव ॥ १३२ ॥ सन्चकलाकुसलाओ नवजोवणरायरायहाणीओ । रूव-गुणसालिणीओ सक्खं व दिसाकुमारीओ ।। १३३ ।। तासिं पुण संगयसंगयाण एगस्थ कीलमाणीणं । संपत्तो दिट्ठिपहं सवयंसो सेद्वितणओ सो ।। १३४ ॥ तत्तो अतित्तनेत्तं ताण नियंतीण नयणविसयाओ । वोलीणो तुरियं पिव मंद मंदं पि वच्चंतो ॥ १३५ ।। 25 तो नीसासायंपियलीलाकमलालिरोलसंवलियं । भणियं सव्याहि 'अहो ! न देइ देवो सुई सुइरं ॥ १३६ ॥ भणियं च__ आसासिज्जइ चक्को जलगयपडिविम्बदसणसुहेणं । तं पि हरंति तरंगा, पेच्छह निउणत्तणं विहिणो ॥ १३७ ॥ तहाकि जोवणेण ? किं वा धणेण ? किं वा गुणेहि रमणीणं ? । जइ रामिति न कामं कामं व मणोरमं एयं' ॥१३८ एवमाइसलावपराहिं 'न इमाओ अन्नस्स करे लग्गियव्यं' ति कओ सव्याहिं निच्छओ, मुणिओ जणणिजणएहिं । 'ठाणाणुराइणीओ' त्ति परितुहाणि सव्वाणि । अन्नया बहुमाणमहग्यं भणिो णेहिं रयणसंचओ 'दिनाओ १ भणियवि जे विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy