________________
5
10
[ एगारसमो पुहवीचंद गुणसायरभवो ]
१ ॥
जय जिणवयणगंभीर सायरो जत्थ सीलरयणाई । लहिऊण सुकयमुकया जंति परं निव्वुरं धीरा ॥ सुविसग्गामो बहुकणयालंकिओ घणवणो य । संपन्नवहुपसाओ सुहडो इव भरसुपसिद्धो ॥ २ ॥ सुन्तलिघोसो फलिओ व्त्र महादुमो सुनइकलिओ । पहियसमतावनासो रमणीओ कोसैलो देसो ॥ ३॥ पुंडुच्छुवाडवहमाणजंतचुंकारमुहलदिसियको । सुघणसहयारकाणणविणिवारियमिहिरकरपसरो ॥ ४ ॥ सामोयकलमगोवीसंगीययसवणखलियगमणेहिं । पैहिएहिं मएहिं य निच्चलेहिं चचिकिउसो ॥ ५ ॥
सयलसिरीण निवासे देसे एयम्मि अत्थि सुपयासा । बहुपयइपूरियासा पुरी अझ ति नामेण ॥ ६॥ दो विसमासु जी से पढमजिदिस्स रज्जकज्जेण । कीरइ चारुनिवेसो सुरेहिं सुररायत्रयणेण ॥ ७ ॥ छज्जइ पैसंडिघडिओ मणिकिरणावद्धसककोदण्डो । पायारो परिवेसो व्त्र भाणुणो महियलावडिओ ॥ ८ ॥ भवणेहिं रयण-मणिनिम्मिएहिं सययं पयट्टनहिं । भोगुब्भडलोएहि य जा सुरनयरिं विसेसेइ ॥ ९ ॥ जत्थ वियरंतविलयामणिकुंडल कंतिदलियतिमिरेसु । उदय-ऽत्थैमणं रविणो न मुणिज्जइ जाउ भवणेसु ॥ १०॥ सैरला सुपत्तफलया जत्थ भडा पायवा वि सच्छाया । नार्सेति संसियाणं परतावं समंतेण ।। ११ ।।
जत्थ पनविलयासरीराणीव विडंकसंसियाई, कुट्टणीहिययाणींच महालोहग्गलाई, महासराणीव कमलोदया15 विरहियाई, सुपुरिसहिययाणीव सुविसालाई, संसांरचरियाणि व्त्र विचित्तचित्तसाराई मंदिराई । तहा मुणिणो व्व सुहासा, हंसा इव विसुद्धोभयपक्खा, करिणो व्त्र पसरंतसम्मया, मयारिणो व्त्र सुकेसरा जणविसरा । तहा सज्जणा इव नेबहुला, जिणभत्ता इव सुधनपुन्ना, तरुणभावा इव पयासियमुत्ताहलुज्जलरयणा, वेसाविलासा इव दावियबहुवित्तत्रियारा, सुकइकन्त्रबंधा इव सुत्रनयपसाहिया, जिणा इव दावियाभया, केसवा इव सामलया, थेरी इव
१ संकेत:- "अस्थि सुविसयेत्यादौ शोभनो विषयाणां शब्दादीनां प्रामः-समूहो यस्य, शोभना विषया ग्रामाच यत्र । बहुना कनकेन, बहुभिश्च कणैः कैश्च - जलैरलङ्कृतः । घनानि व्रणानि वनानि च यत्र । सम्पन्नः प्रभुप्रसादो यस्य, सम्पन्नानि बहूनि प्रकृष्टानि च शाकानि यत्र । [ गा० ३ - ] श्रूयमाणो वीनां कुलस्य घोषो यत्र, श्रूयमाणाश्च विपुला घोषाः - गोकुलानि यत्र । सुष्ठु नत्यादिभि ( नतिभिः नदीभि ) व कलितः । पथिकानां श्रमं तापं च नाशयति" ॥ २ कोसलादेसो जे० विना ॥ ३ पहिपछि य महिपछि य नि भ्रा० ॥ ४ सङ्केत:"पसंडिति सुवर्णम्" ।। ५ त्थवणं २ भ्रा० ॥ ६ संकेतः- “ शरान् लान्ति गृह्णन्तीति शरलाः [ सरलाश्च ] । सुष्ठु प्राप्तं फलकं - खेटको यैः, शोभनानि पत्राणि फलानि च येषु । सच्छायाः सश्रीकाः सातपाभावाश्च । परेभ्यः सन्तापं प्रकृष्टसन्तापं च " ॥ ७ संकेत:- " [ विडंकेत्यादौ, ] विटानामङ्के संश्रितानि, विटङ्केश्ववरण्डिकाभिः शंसितानि श्लाघितानि । महता लोभेन अर्गलानि - अधिकानि, महती च लोहार्गला येषु । कमलान्वितैरुदकैः कमलोदयेन चाविरहितानि । सुष्ठु विशालानि, सुष्ठु विशिष्टाश्च शाला येषु चित्राणिआश्चर्याणि आलेख्यानि च ॥ ८ संसारिच' जे० विना ॥ ९ सङ्केत:- " [ सुहासयेत्यादौ, ] शुभाशयाः सुहास्यकाश्च । प्रसरन् सम्मदः सम्मतं च येषाम् । सष्ठु केसराणि येषाम्, शोभनस्य च कस्य सुखस्येश्वराः " ॥ १० सङ्केतः - " [ नेहेत्यादौ, ] स्नेहः - प्रेम घृतादि च । सुष्ठु धन्याः पुण्याश्व, सुधान्येन व पूर्णाः । रदनाः-दन्ताः रत्नानि च वज्रादीनि । नेत्राणि चक्षूंषि तेषां विकाराः, वस्त्रविशेषाश्च तेषां विकाराः । सुवर्णकाः- देशादिवर्णनानि, सुवर्णकं च कनकम् । दापिताभयाः, दर्शिता अभयाः- हरीतक्यो येषु । श्यामलकाः सामलकाच । शोभनम् अक्षसूत्रं यज्ञोपवीतम्, अक्षाणां च बिभीतकानां सूत्र-सूत्रणा येषु महद् गरे -विषम्, महय अगरु - गन्धद्रव्यम् । सुरसेनया, सुष्ठु रसेन - पारदादिना, अनुगताः । सुष्ठु वेश्यानां वारका येषाम् वैश (वेस) वारश्च प्रतीतः । नागराजेन, नागरस्य च -सुण्ठ्या आयेन - लामेन, सारा । नानामार्गा, नाणावट्टश्व प्रसिद्धः " ।। ११ " ब्राह्मणाः" खं२टि० ॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org