________________
द्वितीयं परिशिष्टम् । पृथ्वीचन्द्रचरितान्तर्गतविशेषनाम्नां विभागशोऽनुक्रमः । [ परिशिष्टेऽस्मिन् प्रथमपरिशिष्टगतविशेषनाम्नां तत्परिकल्पिता विभागा अधस्तादुल्लिखिता हात
तत्तद्विभागदिदृक्षुभिस्तत्तदङ्काङ्कितो विभागोऽवलोकनीयः ]
१ अमात्यपत्नी- ८ क्षेत्र-क्षेत्रप्रविपुत्र्यः ।
भागाः । २ अमात्या
९ गृह-शाले । अमात्यपुत्राश्च । १० ग्रन्थौ। ३ आजीवकश्राद्धः। ११ चौरः । ४ आश्रमः । १२ तीर्थम् । ५ उद्यान- १३ तीर्थङ्कराः ।
वनारण्यानि । १४ दूताः ।। ६ कर्षकः । १५ देव-यक्षाः । ७ कुलपुत्रः । १६ देवलोकाः ।
१८ देशाः । १९ द्वीपाः । २. नगर-नगरी
- ग्राम-सलिवेशाः। २१ नदी-समुदाः । २२ नरकाः । २३ नाणकम् । २४ निग्रन्धकुल-
जैनधर्मशाखे । २५ निग्रन्थाः ।
२६ निग्रन्थिन्यः । ३३ ब्राह्मण-पुरोहित- २७ परिव्राजक-कापा- पल्ल्यः ।
लिक-विद्यासिद्ध- ३४ योध-भटौ। सिद्धपुत्राः ।
३५ राजमित्रे । २८ पर्वताः । २९ पल्लीपती ।
३६ राज-युवराज३० प्रदेशः ।
राजपुत्राः । ३१ बौद्धाचार्यः । ३१ बौद्धाचायः ।
३७ राश्यो राज३२ ब्राह्मण-पुरोहित
कुमार्यश्च । तत्पुत्राः । ३८ वण्ठः ।
३९ विद्याधर-विद्याधर
राज-तत्कुमाराः। ४० विद्याधरराज्ञी
कुमार्यः । ४१ विद्या-मन्त्राः । ४२ विमाने । ४३ श्रेष्ठिपत्नी-पुत्र्यः। ४४ श्रेष्टि-प्रेष्टिपुत्राः। ४५ सखी-दास्यः । ४६ सार्थवाहः ।
अट्टणसाला
छप्पजय
(१) अमात्यपत्नी-पुत्र्यः बुद्धिसुंदरी । लक्खणा मुंदरी । सुदत्ता
(२) अमात्या अमात्यपुत्राश्च धीधण
वरंग पुन्नभद्द
विवुह बंधुजीव
साल बुद्धिसायर
सिरिदत्त वुमंति
सुकित्ति मइबद्धण मइसागर
सुमद मइसुंदर
सुमित्त महाबुद्धि
सुंदर (३) आजीवकश्राद्धः मोहण
(५) उद्यान-वनारण्यानि कुसुमरमण
पुष्फसाल कुमुमागर
विदुजाण कुसुमुजाण
विझारन तिदुजाण
सहसंबवण नंदणवण
सिद्धिकर नागकेसर
सुदंसण
(६) कर्षकः संग
(७) कुलपुत्रः सुमेह
(८) क्षेत्र-क्षेत्रप्रविभागाः अड्ढभरह
भरह उत्तरकुरु दाहिणभरहद्ध
महाकच्छ देवकुरा
रमणिज पुक्खल .
विदेह पुष्वविदेह
सुकच्छ
(९) गृह-शाले
वचहर (१०) ग्रन्थौ
सप्तप्रकरणी
(११) चौरः दंडवाल ।
(१२) तीर्थम् पुनमनोरह
(१३) तीर्थङ्कराः अणंतविरिक्ष वीर जयनंदण
सुजस विजय
सुगुत्त
भारह
सुष्पह
(४) आश्रमः
(१४) दूताः
सुवयण
महुमुह सुभणिय
महोदय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org