SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ १५०] जयनंदगमुणिकहिया सिरिबल-सयबल-सुलक्खगा-लक्खणाणं पुन्वभवकहा । अच्छेरयं तु एवं जं मुणिणो एगभत्तदाणेण । तुब्भे चत्तारि जणा एरिससुहभाइणो जाग' ॥ १४४ ॥ एवं सोऊण सविम्हएण काउंसिरम्मि करमउलं। भणियं रम्ना 'भयवं! कहेह ता कह णु एवमिणं? ॥१४५।। इय विणयसारं राइणा पुच्छिओ परहियकरणन्वसणी बजरिउ पवत्तो जयनंदणसूरी इहेब भारहे सयलसिरिसंकेयहाणे पइट्ठाणे नयरे सुमेहकुलउत्तयस्स विंझ-सबराभिहाणा नय-विणयपहाणा दुचे पुत्ता होत्था । ते य उवरएसु जणणि-जणएस तहाविहलाभतरायकम्मोदयाओ नियनरिंदाओ उचियवित्ति- 3 मलभमाणा माणाइसएण पत्थिया कंचगपुरं । अंतरा य एगम्मि नयरे कुल्लूरियावणाओ मण्डगाइ गहाय उज्जाणं पविसमाणा पेच्छंति मासोववासकिलंततणुं जुगंतरनिहित्तनेत्तवित्तिं पारणगनिमित्तं नयराभिमुहमुच्चलियं महामु]ि । तो उदारभावाओ दिनभोइत्तेण 'अहो ! सोहणो अतिही अवसरे पाविओ' त्ति समुल्लसियमेएसि हिययं । तयणु 'एस सो मरुत्थलीए कप्पपायवोवलंभो, सा एसा दरिदमंदिरे हिरम्नवुटी, सो एस मायंगधरंगणे सुरकरिपवेसो, जमेयावसरे एस दिट्ठो' त्ति भौवितेहिं तेहिं महासत्तेहिं रोमंचंचियगत्तेहिं पणामपुव्वं निमंतिओ महारिसी । 10 तेणावि अरत्तदुट्टेण तब्भावबुड्ढिहेउं भिक्खामेत्तगहणत्थं विहिणा धरिओ पडिग्गहगो । ताहे आणंदबाहबिंदुराइरायंतनेत्तोवंतेहिं भत्तिभरपरब्यसचित्तेहिं पचड्ढमाणदाणपरिणामेहिं बला वियरियं मुणिवरस्स पजत्तभोयणं । __ एत्यंतरे दिट्ठा ते उज्जाणजवखपूयणत्थमागयाहिं रिद्धि-विद्विनामाहिं रायकन्नयाहिं, भणिया य 'अहो ! सुदिनं, सुलद्धो भे मणुयभावो, सलक्खणा भुयडण्डा, पवित्तं वित्तं जमेवं भत्तिकलिएहिं पूइओ एस महप्पा, सव्वहा दिनो तुम्भेहिं जलंजली दालिदोवद्दवस्स, सच्चंकारियाई सग्ग-मोकवाई पि त्ति । अवि य-- 15 कि तीए सिरीए सुपीवराए ? जा मंदिरेसु किर्वणाणं । धुत्तीरयकुसुमसिरि व्च जा परेसिं न उवगरइ ॥१४६॥ छायालच्छी तुच्छा वि मरुपहे रेहए करीरस्स । गिम्हुम्हकिलंतो जत्थ पंथिओ कुणइ विस्सामं ॥ १४७ ॥ अहणो वि जणो धणवइसिरोमणी जो मुणीणमुवयारी। धणराओ वि वराओ राओ रोराण विवरीओ ॥१४८ एवमणेगहा कोबवूहाओ गयाओ अहिप्पेयपयं कनयाओ। विहिदाणा-ऽणुमोयणेहि य तेहिं ताहि वि निव्वत्तियं सुहाणुबंधसाहारणं महापुनं । विंझ-सबरा वि पुणो पुणो संभरण-परिओसेहिं तं परिपोसंता पत्ता 20 कंचणपुरं, ठिया वीसमणनिमित्तं नयरुज्जाणे । एत्थन्तरे 'गालियाधोरणेण रायपवारणेण पारदमसमंजसं ति समुच्छलियो नयरे हलहलारावो । तओ कोउगेण पहाविया ते दो वि तयहुत्तं, पत्ता रायसीहदारं । ताव य हट्टालयारूढजणेहिं कयहाहारवमन्नमन्नस्स दाइज्जमाणो, भंजतो देवउलतोरणाई, मोडंतो जालगवक्खे, पाडतो घरवरंडयाइं समागओ तमुद्देसं मत्तदन्ती । पलाणो सीहदारजणो । 'अद्धभग्गं सीहदारं' ति विसनेण भणियं चंदराएण 'अरे अत्थि कोइ जो एयं गिन्हइ ?' 25 त्ति । 'न कोइ तमंगीकरेइ' त्ति धाविऊण हक्किओ विझण, चलिओ तयभिमुहं, कीलाविऊण सुइरं ठाविओ बसे, समप्पिो हत्थिवयाणं, समुच्छलिओ साहुवाओ। आहूओ राइणा कयप्पणामो भगिओ य 'भद! वरेहि वरं' ति। तेणावि भणियं 'सव्वेसि पि वराणं वरमिह देवस्स दंसणं भुवणे । संपत्ता य तयत्थं एत्थ वयं देव ! दूराओ ॥ १४९ ॥ पत्ते वि तम्मि संपइ पत्थेमो देव ! एत्तियं चेव । कीरउ ओलग्गाए दाणेण महापसाओ णे ॥ १५० ॥ 30 तओ मुणिदाणोवजियाचिंतपुनाणुभावोवहयासुहकम्मयाए निरीहयाभिरंजिएण राइणा पडिवना दो वि १ पयं खं१ खं२ ॥ २ हे सिरिसं जे विना ॥ ३ द्वाणे सुपइट्ठाणनयरे जे० ॥ ४ सङ्केत:-"कुल्लूरियावणाओ त्ति कान्दविकापणात्" ॥ ५ भावतेहिं जे विना ॥ ६ किविणाण खं१ खं२ ॥ ७ पोसिंता जे०विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy