SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १६४ पुहवीचंदचरिए अट्टमे गिरिसुंदर - रयणसारभवे [ ८. १२३ वेज्जर तो कुमारो जहट्ठियं चोरचेट्ठियं दिहं । निययं च चारुचरियं समागमंतं अमज्जंतो ॥ १२३ ॥ पण तओ नरिंदो 'नत्थि असज्यं जयम्मि पुरिसस्स । जम्मन्तरनिव्वत्तियपवित्तपडिपुनपुन्नस्स ॥ १२४ ॥ अइगरुयकज्जभारे इमेण वालेण पउणिओ खंधो । निव्वूढो सो वि सुहेण कहमहो !? उयह नणु चोज्जं ॥ १२५ ॥ बालसभावेण घराओ निग्गओ रयणसारकुमरो त्रि । जक्खेण कओ राया अचिन्तपुन्नाणुभावेण ।। १२६ ।। ता इच्छामो नाउं दोन्ह वि एयाण पुव्त्रभवचरियं । जइ पेच्छामो अइसयनाणड्ढं सुहगुरुं कं पि' ।। १२७ ॥ एवं च सकोउगं रायाणमवगच्छिय जंपियमुत्ररोहिएण 'देव ! अस्थि चेत्र तुम्ह नयरे कुसुमागरुज्जाणे उवसंतमुत्ती कयकरणग्गामगुत्ती समुल्लसंतकंती गइसुंदेरो हसियमत्तदंती अइसयनिरीहवित्ती भुवणभंतरंभमिरविमलकित्ती आग गुणरयणाणं, परमूसवो जणनयणाणं, मण्डणं वसुमईए, उप्पायगो नवनवसुमईए, परोवयारनिरओ दूरियैपरावयारनिरओ सयलजणमणोवित्तिजाणओ समत्थदुत्थजंतुसंताणतणओ कुरुदेसाहिबनंदणो जयनंदणो 10 नाम महागुणी, तक्केमि तस्समीत्रगमणे मणोरहाई यसयलकल्लाणसंपत्ती देवस्स, एवं ठिए देवो पमाणं' ति । तओ सयबलाईहिं 'सोहणं सोहण मेयं' ति संलत्ते परिओस पीऊसरसाऽऽसाउल्लसंतचित्त- गत्तो मग्गालग्गसमग्गसामग्गीसणाहमंति-सामन्त- सेट्ठि-सत्थवाहाइमहासत्तसत्तो पत्तो कुसुमागरुज्जाणं पुहइनाहो । वंदिऊण य विहिणा गुरुं गुरुपरियरं च समासाइयधम्मैधनाउसो उवविट्ठो उचियपसे । 5 15 20 25 1 तो तस्स पुइपहुणो तीसे य महालियाए परिसाए । पारद्धा धम्मका मुणिवरणा गहिरघोसेण ॥ १२८ ॥ 'भो भो ! भावेह फुडं कम्मेहिं सुभा-सुभेहिं संसारे । संसरइ सया जीवो उच्चा - ऽणुच्चासु जाई ॥ १२९ ॥ होइ सुनेरइओ विएस तस थावरो विगल सगलो । जल-थल - खहयररूवो कीड -पयंगाइबहुभेओ ॥ १३० ॥ मयते वि नरिंदो रोरो घणसामिओ दरिदो वि । पंडिय मुक्खो दुक्खी सुही कुलीणो निहीणो वि ॥१३१॥ आरिय मेच्छो रुवी विरूवओ दुब्बलो बली पुज्जो । परिभवणिज्जो सुयणो पिसुणो य विचित्तकम्मेहिं ॥१३२ गुरुकम्मरासिवसओ काल-सहावाइवलियहलिएहिं । जुप्पड़ भवघडिजंते गइगद्दहिलासु चउसुं पि ॥ १३३ ॥ अज्जे जया पुनं अणुकंपाईहिं चित्तहेऊहिं । तझ्या सुहमुत्रर्भुजइ, पाणवहाईहिं दुक्खाई ॥ १३४ ॥ जइ पुण कुणइ विस्रुद्धं जिणमुणिचरियं निरीहहियएण । ता कम्मपासमुको पावइ अचिरेण नेव्त्राणं ।। १३५|| तत्थ न जरा न मच्छू न रोय-सोया न संगम-विओया । निरुवममक्खयसोक्खं वेयंति समं सया जीवा ॥१३६ ता भो महाणुभावा ! जम्म- जरा-मरणहरणचउरम्मि । निस्सेसदुरियहरणे चरणे निच्चं समुज्जमह' ॥ १३७ ॥ इणिवणो वयणं सोऊण पमोयनिव्भरमणेण । भणियं सिरिबलरम्ना 'आइहं सुठु पुज्जेहिं ॥ १३८ ॥ ता कायन्त्रमवस्सं एवमिणं नवर कोउगवसेण । इच्छामो सोउं पुव्वभवकहं नियकुमाराणं' ।। १३९ ।। कहिऊण पुत्रवत्तं वृत्तंतं मुणिवरेण संलत्तं । 'किं नाम न कल्लाणं जइधम्मो कुणइ भव्त्राणं ? ॥ १४० ॥ अकलंकसंजमफलं सुइरं गेवेज्जगेसु भोत्तूण । उवभुत्तसेसपुन्ना समागया तुह कुले एए ॥ १४१ ॥ तल्लेसप्पभवाई अभुयभूयाइं एयचरियाई । भासन्ति तुह नराहिव !, अम्हं तु न विम्हओ एत्थ ॥ १४२ ॥ जो मोक्खफलो धम्मो संसारफलेसु तस्स कि चोज्जं ? धन्नत्थिणो किसीए पलाललाभे किमच्छेरं १ ॥१४३ १ संकेत:- " वज्जरह तो कुमारो० इति गाथान्ते दण्डपालचौरमोषार्पणानुसन्धानं श्रोतृभिरपेक्षितमपि कविना केनाप्यभिप्रायेण न कृतम्, तच तस्यातिगम्भीरमभिप्रायमजानद्भिरितो गाथातोऽवसेयम्- कुमरेण तओ कणयाइ अप्पियं सव्वमेव जं जस्स । रमणीओ वि हु अंतेउरम्मि गुरुवयणओ खित्ता ॥" अत्र जे० संज्ञकपुस्तके सङ्केतानुसारिणी टिप्पण्युपलभ्यते सङ्केतनिर्विशेषेस्यतः पृथग् नोल्लिखिता ॥ २ सङ्केत:- " दूरितः परापकार एव निरयो नरको येन" ।। ३ संकेत:- "ताणओ ति त्राणदः " ॥ ४ संकेत:- " धम्मधन्नाउसो ति धर्माशीर्वादः " ॥ ५ सयं सया जे• ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy