SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ 10 ४९] देवसीह-कणयसुंदरीणं पाणिग्गहणं सुरगुरुमुणिदेसगा य । स्स? न व? ति पुच्छियाओ सहीओ। भणियं च ताहिं 'अहो ! अणुरूवो संजोगो घडिओ सामिणीए, जइ विही वि एवं घडेइ ता सोहणं होई'। एत्थंतरे पडिहारी 'देवो चित्तफलहगमाणावेइ' त्ति भणंती तंगहाय गया रायसमीवं । 'अणुरूवो अभिरुइओ य एस कुमारीए' ति परितुटेण राइणा निरूवाविऊण वोरिजयदिणं पेसिया पवणजवणाहिं उवामाहि महुरं महंतया। तेहिं वि संपत्तमहंतगोरवेहिं पसत्यवासरे देवसीहकुमारस्स दिन्ना कणयसुंदरी, पडिच्छिया मेहमहीनाहेण । 5 पेसिओ पहाणसामग्गीए कुमारो कमेण पत्तो विसालं, बहुमाणमहग्यं च ठिओ वरावासे । पाहुडपडिवत्तिपेसणेहि परोप्परं वड्दताणुरायाणमागओ कल्लाणमुहुत्तो। तओ गुमुगुमंतेहिं मदलेहि, गिजंतेहिं मंगलेहिं, नचंतेहिं पायमलेहि, दिजंतेहिं तंबोलेहि, विक्खिप्पंतेहिं गंधेहिं, कीरंतेहिं पुप्फबंधेहि, विहसंतेहिं पेच्छयजणविलोयणेहिं, विस्साणिजंतेहिं सुरसभोयणेहिं, कीरंतकुलायारनिव्वहणं संजायं तेसिं पाणिग्गहणं । अवि य अणुरूवं संजोगं पेच्छंतो वहु-वराण सन्यो वि । जाओ जणो कयत्थो विही नरिंदो वि सयराहं ॥ ३९ ॥ वत्ते वीवाहमहे महापमोएण चिट्ठमाणाणं । ओसरिओ तत्थ कयाइ मुणिवरो सुरगुरू नाम ॥ ४०॥ उन्नाइजुएण संतावहारिणा गहिरमहरघोसेण । मेहेण व तेण जणो पमोइओ तीए नयरीए ॥४१॥ सोऊण तयागमणं भत्तिब्भरनिभरो प्रहानाहो। पत्तो तस्स समीवं सभारिओ देवसीहो वि॥४२॥ तस्स वरपायपउमे कारावियभमरविलसियं सीसं । सव्वे कयंजलिउडा पारद्धा देसणं सोउं ॥४३॥ 15 एत्यंतरे सुरदुंदुहिगहिरघोसेण भणियं भयवया-भो भो देवाणुपिया! चउकसायनिबिडमित्तिसंगओ दुम्भेयरॉय-दोसकवाडसंपुडो अण्णाणतिमिरभराणुवलब्भमाणवत्थुसरूवो अचंतदारुणो एस संसारचारओ। एत्थ णं वसंताणं पाणिणं अवडियं बंधणं, अब्बोच्छिन्ना इट्ठविओगा-ऽणिहसंपओगतत्तकालायससंडासयवेयणा, संतावयारिणो धणियं पराभियोगपन्नगा, दुन्निवारा वाहि-रोग-दंस-मसगचमढणा, सुदुस्सहं सोयधूमद्धयधूमपाणं, अचंतनिग्घिणा कम्मदंडवासिगा, न गणंति बालं, नाणुकंपंति जरानजरियं, न मुयंति निद्धणं, विणडिति दीणं पि, कय- 20 स्थिति दुक्खियं पि, सबहा नत्थि सा विडंबणा जाए य परतंतेहिं चउगइकोणसंचारपरेहिं पाणीहिं अणंतसो नेह विसहिया । ता न जुत्तं तुम्हारिसाणं विसुद्धबुद्धीणं जंभविस्सभावमवलंबिय एत्थ चिट्ठिउं, जुत्तो पुण सवण्णुप्पणीए धम्मे समुज्जमो, एस खलु पहाणो मुक्खोवाओ, न पहवंति एयाणुभावाओ पुधभणिओवदवा, उवणमंति सणोणुकूला सुहसंदोहा, पाविज्जइ लहुं चेव निरुवमसाहावियसुहाणुगओ मोक्खो वि । अवि य सन्धजगज्जीवहिओ सव्वन्नू सन्चकम्मनिम्मुक्को। धन्नाण होइ नाहो निस्सेसदुहोहनिम्महणो ॥४४॥ आराहिऊण एयं तिगरणसुद्धं विसुद्धकम्मंसा । अक्खयसोक्खं मोक्खं लहंति धना लहुं चेव ॥४५॥ आणाणुपालणं चिय इमस्स आराहणे धुवोवाओ। भावत्थय-दव्यत्ययविसयविभागा दुहा सो उ ॥४६॥ छक्कायदयासारो भगिओ भावत्थओ इह पहाणो । सो पुण खंताईओ जईण धम्मो दसवियप्पो ॥ ४७ ॥ पंचमहब्बयमूलो पिंडविसुद्धाइउत्तरगुणड्ढो । निबाणफलो नियमा जायइ आराहिओ सम्मं ॥४८॥ पडिवानो पुण एसो जावजी पि नेय मोत्तव्यो । संपुनो च्चिय सम्म पालेययो त्ति एसाऽऽणा ॥४९॥ 30 १ सङ्केत:-“वारिजयदिणं ति विवाहदिनम्" ॥ २ उष्ट्रवामाभिः उष्ट्रीभिरित्यर्थः, 'साढणी' इति लोकभाषायाम् ॥ ३. नतकजातिविशेषैः ॥ ४ राग-रोसक जे०विना ॥ ५ सङ्केत:-"चमढण त्ति भक्षणम्" ॥ ६ मोक्त्रों जे०विना ॥ ७ नीसेस जे विना ॥ ८वं च ने जे० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy