SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ १३०] पुरिसोत्तमरायपुरोहियस्स कविजलस्स पुष्वभवकहा । तेएण तणं व जणं दहति तुम्हारिसा खणरेण । सावेण खणेण सुराहिवं पि सग्गाओ टोलिंति ॥ ११५ ॥ ता धरइ नरो जीयं जाव भवंतो कुणंति कारुनं । ता गदहस्स कन्ना पडिहासइ सामिणो जाव ।। ११६ ॥ आसासेसि न संपइ जइ ता मुणिचंद ! खंतिजोन्हाए । अबराहदाहविहुरो चयामि ता निच्छियं पाणे' ॥११७॥ इय लल्लिपरो पडिपुनझाणजोगेण साहुणा भणिओ ।'मा भाहि पुरिसपुंगव ! न रोसणो रिसिजणो होइ ॥११८॥ आओवमाणपरिगणियपरजणा सत्तु-मित्तसमचित्ता । रूसन्ति नेव रिसिणो पगिट्ठदुढे पउद्वे वि ॥ ११९ ॥ 5 तं पुण अदुट्टभावो अविहियपावो वि जायमणतावो । अन्नस्स वि कोवपयं न होसि, किं पुण जइजणस्स ?॥१२०॥ नवरं सुण मम वयणं करिकन्नचलम्मि भोगसंजोगे । तरुणीकडक्खतरलम्मि जोव्वणे जीवियव्वे य ॥१२॥ न खमं खणं पि रमिउं पावारंभेसु नरयहेऊसु । दीहाणुपेहिणो नणु हुन्ति सयाणा नयपहाणा ॥ १२२॥ पेच्छइ दुद्धं मुद्धो मज्जारो न उण लउडयपहारं । एवं पात्रपसत्तो न गणइ नरयावइं मूढो ॥ १२३॥ पुण दुल्लहं नराहिच ! मणुयत्तं होइ कुगइपत्ताणं । किं लब्भइ वररयणं पडियमगाहे सलिलनाहे ॥ १२४ ॥ 10 परिगलइ सययमाउं, अभिधावइ मचुरक्खसो घोरो । ता चय पावपसंग नरिंद ! धम्मुजओ होसु ॥ १२५॥ परिहरम पावमूलं पाणिवहं नरयनयरपउणपहं । सारीर-माणसाणं कुलगेहं दुक्खलक्खाणं ॥ १२६॥ पियजीवियाण जीवाण जीवियं जे हरंति मुहतिसिया। ते घोलिऊण घोति जीवियत्थे विसं घोरं ॥ १२७ ॥ पावं करेइ मूढो जाण कए पुत्त-पुत्ति-पत्तीणं । ते हंति न ताणं नरयचिचिणा पच्चमाणस्स ॥ १२८॥ चिट्ठतु ताव सयणा जो किर अच्चंतपोसिओ देहो । सो वि विलोदृइ मरणे रणे कुभिच्चो व्व नियमेण ॥१२९॥ 15 ता परलोयसहायं जल-थल-रण-दुग्गमग्गभयहरणं । पडिवज्ज महामइ ! धम्मसामियं सव्वहा सरणं' ॥ १३०॥ एवमाइमुणिमुहकुहरपझरंतपवरधम्मोवएसवारिसारणीपक्खालियकलिमलपडलो गंठिभेयाहियसम्मत्तपरिणामो पडिबुद्धो वीरंगयराया, पडिकन्नो सम्मत्तमूलाई पंचाणुव्वयाई, वंदिऊण य मुणिं कयकिच्चमप्पाणं मन्नमाणो गओ सट्टाणं, पवत्तो परिवालिउं सावयधम्मसमायारं । तस्स य राइणो जिणप्पिओ नाम सड्ढो अहिगयजीवा-ऽजीवो उवलद्धपुन-पावो उजुपनो कुग्गाहकलंकविमुक्कविमलबोहो मग्गाणुसारी मुणिजणबहुमओ य पइदिणमागम्म उववूहं 20 करेइ, कहेइ जिणसाहुगुणे, होइ जिणपूयाए सहाओ । तं च बहुमन्नइ राया, पेच्छइ धम्मगुरुबुद्धीए । अस्थि य तम्मि नयरे उच्छन्नधण-सयणो सावयनिस्सासंपन्नसरीरवित्ती अपत्तभावसम्मत्तो मोहणो नाम आजीवगसावओ । तेण भणिओ जिणप्पिओ 'दंसेहि मं नरवइस्स, जेण तन्निस्साए निच्चिंतो धम्ममणुचिट्ठामि' त्ति । तेणावि साहम्मियवच्छलयाए निवेइए अंगीकओ राइणा निउत्तो जिणपूयाइकज्जसाहेज्जे । 'रायसम्मओ' त्ति जाओ सेसजणस्स वि गोरवट्ठाणं ।। 25 अन्नया धम्मजागरियाजागरणाओ वीरसेणकुमारं रज्जारिहमवगच्छिऊण निचिन्नकामभोगेण चरणपरिणामोवगएण भणियी एस राइणा 'भद्द मोहण! उवलभाहि कहिचि कंचि धम्मायरियं, जेण तस्स समीवे संजमपडिवत्तीए समुत्तारेमि रुंदाओ भवसमुद्दाओ अप्पाणं' ति । तेणावि 'एवं' ति पडिवज्जिऊण 'न एयमंतरेण ममेस सुहासियासंभवो' त्ति भाविऊण लद्धावसरं सब्भावसारमिव भणिओ एस 'देव ! निरूविओ मए सओ परओ य न कोइ तहाविहो गुरू संपयं पलोइज्जइ, जं पहाणपोयमिवोवसंपज्जिऊण जणो संसारसमुद्दमुत्तरइ, दुक्करं च समण- 30 तणं, जओ-पवणुद्धयधयग्गचंचलं चित्तं, विसयलोलाइं इंदियाई, चिरभत्थो दुपरिचओ पमाओ, एवं च ठिए न तीरंति धरिउं एगंतापमत्तमुणिजणाइन्ना अट्ठारससीलंगसहस्सा, एगाभावे वि सन्वेसिं तेसिमभावो सुए वधिज्जइ, १ टरालंति जे विना ।। २ पुत्त-पत्ति-पत्तीणं जे विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy