SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ १७८ पुहवीचंदचरिए नवमे कणयज्झय-जयसुंदरभवे [ ९. ९७संति चेव रूबाइपयत्था, तयनेसिमुवलंभाओ; एवं छउमत्थापञ्चक्खो वि नाणाइसयसंपन्नपरममुणिपञ्चक्खो त्ति अत्थि चेव जीवो । भणियं च__ अणिदियगुणं जीवं अगेज्झं मंसचक्खुणा । सिद्धा पस्संति सव्वन्नू णाणसिद्धा य साहुणो ॥ ९७ ॥ तहा भद्दमुह ! जो एस भूयपरिणामो चेयणाववहारो तत्थ भणम् - ताई भूयाई चेयणाइमचेयणाई वा ? । 5 जइ चेयणाई ता सिद्धा णे एगिदिया जीवा, बहुजीवसंघाया य नर-तिरियाइदेह ति। अह अचेयणाई ता कहं तेसिं समुदाए वि चेयणापरिणामो घडइ ? । न हि जं जेसु. पत्तेयं नत्थि तं तेसिं समुदाए वि संभवइ, तेल्लं व वालुयाघाणए । न य वत्तव्वं 'जल-गुल-तंदुलाइसु पत्तेयमविजमाणं पि संजोएण मयजणणसामत्थमुवलब्भइ', पत्तेयं पि तेसिं बलविद्धिजणगत्तेण मयलेसहेउत्ताओ"। एमाइ सवित्थरं वजरंते मुणिवइम्मि पडिउत्तरमलहन्तो ठिओ तुन्हिक्को कविजलो पुणो भणिओ गुरुणा 'भद्द ! न तुज्झ एस साहाविओ कुबोहो, किंतु सिक्खाविओ तुमं पुन्वदुक्कओवणय10 जच्चंधभावेण तिव्वमिच्छत्तोदयपच्छाइयपरलोयभएण केसवाभिहाणमाउलएणं ति । अवि य मोहंधयारनडिया पाविउकामा दुरंतदुक्खाइं । नहा नासिंति परं पि तुच्छमिच्छोवएसेहि' ।। ९८ ॥ अह पुरिसोत्तमराया सवियको भणइ मुणिवरं नमिउं । 'भयवं ! किं पुण पुन्वं तेण कयं जस्स फलमेयं ? ॥९९॥ तओ पकहिओ भगवं इहेव भारहे वासे वसंतपुरसामी वीरंगओ नाम राया होत्था । सो पुण सयलगुणसंगओ वि मयंको ब्व कलं15 कमेकं पारद्धिपियत्तदोसमुन्वहइ, तन्निमित्तं च गओ कयाइ नयरासन्नमरने, पवत्तो पारद्धिकीलाए । कहं ? तुरयारूढो मूढो धावइ एगेसि पिट्ठओ तुट्टो । अन्ने सरेहिं ताडइ धावन्त-खलन्त-निवडते ॥ १० ॥ छंदाणुवत्तिलोया साहुकारं मुणित्तु उक्करिसा । दुगुणियजवं तुरंग पेल्लइ वणपाणिणंतेण ॥ १०१॥ अनेसि भुलंतो सतालगालीसहस्समुहलेहिं । भिच्चेहिं उवहसिज्जइ निल्लज्जो पहरइ तहा वि ॥ १०२ ॥ धावंतेमु पहावइ, वलइ वलंतेसु सस-मयाईसु । अग्नेसि मैग्गलग्गो ठाइ लहुं दुट्ठपरिणामो ॥ १०३ ॥ रसनिब्मरेण एवं दिट्ठो तरुगहणगिरिनिगुंजम्मि । भयतरलच्छो हत्यं वराहपोओ निलीयंतो ॥ १०४॥ ताडियतुरियतुरंगो आयम्नागिट्ठलटकोदण्डो । मुयइ य चंडं कंडं तस्स वहाए महावेसो ॥१०५॥ चलिओ य तयणुमग्गं पेच्छइ झाणट्टियस्स वरमुणिणो । चलणंतरम्मि पडियं नियबाणं, न उण तं कोलं ॥१०६॥ ताहे संभंतो 'अहो ! महापावो हं मणागं न पाविओ म्हि मुणिवहमहापावेणं' ति चिंतयंतो निवडिओ मुणिवरचलणेसु, खामिउं च पवत्तो । कहं ?25 'सयलजयजीववच्छल! कारुघ्नामयसमुद्द! जणमुद्द।। धीरिमतुलियधराहर! खम-दम-समसार !जियमार!॥१०७॥ पावेण मए मुणिवर ! अयाणमाणेण तुम्हमिह बसहिं । मुक्को वाणो किर सूयरस्स घायाय मूढेण ॥ १०८॥ पत्तो वि पायमूलं न तुम्ह पीडावहो जमह जाओ । तं तुम्ह पभावाओ पावाओ सामि ! छुट्टो मि ॥ १०९ ॥ इद्धी ! मणा न पडिओ अयसमहाकद्दमद्दहे रुंदे । आकप्पमणप्पाओ तुह माहप्पामो अन्जाहं ॥ ११० ।। ता पसिय पसिय महरिसि! खमसु महं गरुयमेयमवराई । हुन्ति खलु मुणियतत्ता खमापहाणा महासत्ता ॥ 30 अहवा किं बहुएणं? खित्तो अप्पा मए तुहंकम्मि । समसत्तु-मित्त ! जं ते उचियं तं कुणसु एत्ताहे॥ ११२॥ असमत्तझाणजोगा मुणिणो पडिउत्तरं अपावितो। सुठ्ठयरं परिभीओ पुणो वि भणिउं समारो॥ ११३॥ 'भयवं ! किं न वियाणसि वसंतपुरसामियं ममं पावं ? । अकुणतो अणुकंपं नणु कंपं कुणसि मे जेण ॥११४॥ १ पुरिसोत्तिम जे विना ॥ २ मग्गमग्गे ठाइ जे विना ॥ ३ आइना जे. ॥ ५ 'प्पा अणजो हं जे विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy