SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ १७७ ९६] सुमंगलनिवपञ्चज्जाणंतरपत्तरजाणं कणयज्झय-जयसुंदराणं देसजत्तापत्थाणं । उन्नयगइंदसिहरो पहरणसोयामणीहिं दिप्पन्तो । गंभीरतूरगुंजियगज्जियपडइत्यदिसियको ॥ ७७ ॥ उद्दामदाणजलवुद्वितद्वतन्हालुपणइबप्पीहो । ऊसियविचित्तछत्तयटिविडिक्कियवियडभूवीढो ।। ७८ ॥ दीसंतो उन्नयकंधरेण उक्कंठिएण लोएण । अहिणवघणो व्य भुवणं पहिडिओ सो सुहावितो ॥ ७९ ॥ जत्तो जत्तो वच्चइ अग्धिज्जइ तत्थ प्रत्थिवसएहिं । आभरण-रयण-रहवर-तुरंग-दोघट्टथहेहिं ।। ८० ।। आरोहंतो गुरुगिरिसिरेसु, गिरिसरि-सरेसु मजतो । कीलंतो नंदणकाणणेसु संचलइ हेलाए ॥ ८१ ॥ जो जो रम्मपएसो तहि तहिं जिणहराइं कारेइ । सकारेइ पुराणे करेई पडियाणमुद्धरणं ।। ८२ ॥ मुणिजणपभावणपरो उस्मुंके सावए वि कुणमाणो । भमिओ सो भरहद्धं वाससहस्साणि णेगाणि ॥ ८३ ॥ पत्तो य भमन्तो पुहइमंडणं सयलसिरिकुलावासं । साएयपुरं पुरिसोत्तिमेण रना समाहूओ ॥ ८४ ।।। पेच्छइ य तयासने उज्जाणे भइसालरमणिज्जे । जिणमंदिरमइतुंग रेहंत मंदरगिरि व ॥ ८५॥ आइजिणतित्थमेयं ति हरिसिओ हरिसिओ व्य हलपाणी । जयसुंदरेण सद्धिं तत्थ पविट्ठो नरवरिट्ठो ॥८६॥ 10 संपूइऊण मणि-मोत्तियाइमालाहिं सुप्पवालाहि । कयपंचंगपणामो जिणविम्बं थोउमारद्धो ॥ ८७ ॥ 'जय तिहुयणभुवणुज्जोयदीव ! देविंदविंदकयसेव ! । भवभीयजीयसासय ! सासयमुहदाणदुल्ललिय ! ॥ ८८॥ रायमयरायरायंचुयस्स दोसानले कमेहस्स । हयमोहजोह ! तुह सुहय ! सेयया मे नमो होउ ॥ ८९॥ कोहकरिदरियकेसरि ! मयपव्ययदलणवज्ज ! निरवज्ज !मायापिसाइवित्तासमंत ! सामिय ! नमो तुज्झ ॥१०॥ लोहमहोयहिसोसण! झोसण ! दुदृढकम्मरासिस्स । भवभीयजंतुसंताणताणदाणक्खम ! नमो ते ॥ ९१॥ 15 भुवणभुयभूयमहाइसेससंसोहियंग ! गयसंग!। सव्वाणुग्गहरयमइ ! नमो नमो ते मुणिगणिद !' ॥ ९२ ॥ इय विणयपणयपणओ पुणो पुणो संसिऊण जिणनाई। कयकिच्चो इव राया निक्खतो जिणगिहाहितो ॥१३॥ तयणु तवतवियदेहं गंभीरोरल्लिविजियनवमेहं । निसुणइ सज्झायंतं मुणिविंदमईवसुपसंतं ॥ ९४॥ नियई गंधेल्लीए कंकेल्लिमहादुमस्स तस्सरिं । सूरं व तेयवंतं धुव्वंतं भव्यसत्तेहिं ॥ ९५॥ तो 'अहो ! जंगमं तित्यति जपतो पत्तो तयंतियं, वंदिऊण मुणिंदमाणदनिभरो निसनो तयासने भूमि- 20 तले । ताव य भणियं भगवया 'राहावेहनिदसणेण दुलहं माणुस्सखेत्ताइयं, सामगि लहिऊण पुन्नवसओ सव्वन्नुणो सासणे। कायचो दढमुज्जमो अणुदिणं तुम्भेहि भो! सव्वहा, जेणऽन्ननगुणज्जणेण सहला एसा समत्था भवे ॥९६॥ इच्चाइउवइसंते सूरिम्मि सास्यं पिव पयंपिओ ऍरिसोत्तमरायपुरोहिओ कविजलो नाम 'सव्वमेयमुववनं जीवसब्भावे भवइ, सो पुण नत्थि पचक्खाइपमाणागेज्झत्तेण । तहाहि-न एस घडचिडओ विव पवेस-निग्गमा-ऽवत्था- 25 गाणि कुणंतो नयणेहिं उपलब्भइ, न य संखाइसदो व्व सवणेहिं, न कप्पूराइपरिमलो व्व घाणेण, न तित्ताइरसो ब्व जीहाए, न य सिसिरोसिणाइपवणो व्व फासेण । अओ नत्थि जीवो, पंचभूयपरिणामो चेव नर-तिरियसरीराणं चेयणाइववहारो' त्ति । ___ गुरूहि भणियं “सोममुह ! एयं तुह जीवाभावसाहगं विनाणं विजमाणमविज्जमाणं वा? । न ताव विजमाणं, अमुत्तत्तेण करणपंचयागेज्झत्ताओ । अविज्जमाणे य तम्मि सिद्धो जीवो, पडिसेहगाभावाओ । अह इंदिया- 30 गेझं पि तमत्थि एवमणेगंतिओ हेऊ जीवाभावं पि कहं साहेज ? । अन्नं च-अंध-बधिराईहिं अणुवलब्भमाणा वि १ जिन्नाणमु ख१ खं२ ॥ २ पुरिसोत्तमेण खं१ खं२ ॥ ३ णभवणु' जे विना ॥ ४ सङ्केतः-"रायंबुयस्स त्ति शरभस्य" ॥ ५ सम्वहा मे जे० ॥ ६ "छायायाम्" खंरटि. ॥ ७ सन्नभूमि जे विना ॥ ८ पुरिसोत्तम जे विना ।। पु० २३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy