SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ १६८ पुहवीचंदचरिए अट्ठमे गिरिसुंदर-रयगसारभवे ८.१६५मुणिदिनभोयणाओ अब्भुयभूयं मुहं समणुपत्तं । एवं सुहाणुबंधं नरिंद ! तुम्भेहिं चउहि पि ॥ १६५ ॥ __ एयमायन्निय संजायजाईसरणेहिं सपुत्तकलत्तेहिं भणियं सिरिबल-सयबलेहिं 'अहो ! भगवओ नाणाइसओ, जमेवमनचरियं पि साणुभूयमिव निरवसेसं सीसियं, इच्छामो य भगवओ वयणाओ नाउं-सुलक्खणावहारगविजा हरस्स को वुत्तो संवुत्तो? ति । भगवया भणियं “सो वराओ तहाविजासाहणपरत्तो कह वि मंतजावखलिओ 5 छलिओ मंतदेवयाए गहिओ उम्माएण । अवि य पत्तो सइम इभंसं चत्तो विजाहि सो असेसाहिं । धणहीणो कामं कामुओ ब्व मुवियड्ढवेसाहि ॥ १६६ ॥ सीया-ऽऽयवखवियंगो भमिओ सुइरं वणंतरे वरओ । कत्तो कयाइ जायइ दुम्नयनिरयस्स कल्लाणं ? ॥ १६७ ॥ तन्हुन्ह-छहदुहत्तो कयाइ तत्तो वणाओ निक्खंतो । पत्तो देव्वनिओया कंपिल्लपुरं परियडतो ॥ १६८ ॥ तत्थ पुण तया विहरइ हरिसेणो नाम महरिसी धीरो । उग्गतवतेयकलिओ भुवणब्भुयभूयमाहप्पो ॥ १६९ ॥ 10 तदिटिजटिपुट्ठो नट्ठो दुदृग्गहो लहुं तस्स । उवलद्धचेयणस्स य पच्छायावो ददं जाओ ॥ १७०॥ लक्खियमुणिमाहप्पो पणओ पयपंकयम्मि सो मुणिणो । तेणावि साणुकंपेण से कया देसणा विहिणा ॥१७१ अवि य 'ता जीवह बहुदुक्खलकाख पडिवक्ख विसट्टहिं, ता दुम्नयदुजयभडोहनरिम दलवट्टहिं । ता दोग्गइ ता रोग सोग तणु मणु संतावहिं, जा जिणभासियरम्मधम्मसंबंधु न पावहिं ॥१७२।। 15 सग्गु घरंगणु मोक्खसोक्खु अइदृरि न वट्टइ, छणमयलंछणकंतिकंतु जसविसरु विसट्टइ । तासु न दुल्लहु किं पि भुवणि कल्लाणु मणिच्छिउ, जिणवरदेसिय धम्मि जासु माणसु सुविणिच्छिउ'॥१७३॥ एवमाइमहामुणिमुहकुहराओ नीहरंतं देसणासुहारसं कनपानपुडएहिं पियमाणो विमुक्कमोहविसविगारो पाविऊण विवेगचेयणं पडिबन्नो चरणपरिणामं । तओ विहिणा पवनपव्वज्जो पाविऊण केवलसंपयं संपत्तो परमपयं" ति। 20 इय माहप्पमणप्पं राया सोऊण समणधम्मस्स । वढियचरणुच्छाहो वंदइ जयनंदगमुर्णिदं ॥ १७४ ।। भणइ य 'मे मुणिपुंगव ! तुम्ह पसाएण संपयं मुणिओ। मुणिधम्मस्स पभावो अचिंतचिंतामणिसमाणो ॥१७५ काऊण रज्जमुत्थं ता तुरियं तुम्ह पायमूलम्मि । एयपडिवज्जणाओ करेमि नियजम्मसाहल्लं' ॥ १७६॥ गुरुणा वि 'अविग्धं ते, मा पडिबंधं कुण' त्ति बितेण । दिनाणुम्नो राया पमुइयहियो गओ सगिहं ।।१७७।। आउच्छिऊण हत्थं तत्तो नीसेसमन्ति-सामन्तं । सयबलकुमरं रज्जेऽभिसिंचिउं उज्जओ जाव ॥ १७८ ।। 25 विणयपणएण भणिओ ताव कुमारेण मउलियकरेण । 'वयगहणाणुनाए देव ! पसायं कुण ममावि ॥१७९॥ जं संसारसमुद्दो रुंदो उद्दामदुक्खकल्लोलो । न विणा चरणतरण्डं तीरइ तरिउं अइदुरंतो' ॥ १८० ॥ रना वि तो पवुत्तं 'जुत्तमिणं वच्छ ! नायतत्ताणं । किंतु कमागयमेयं रज भोत्तण केइ दिणे ॥ १८१ ॥ ठविऊण रज्जभारं पोढीभावं गएमु कुमरेसु । दंतिदिओ सुहेणं तुमं पि गिन्हेज पन्चज्ज' ॥ १८२ ॥ एवमाइविचित्तजुत्तिवुत्तो वि जाहे सो न पडिवज्जइ रज्जं ताहे गिरिसुंदरं रज्जेऽभिउंजिय रयणसारं च जुव30 रायं ठाविऊण निव्वत्तियजिणाययणमहामहा कयसयलसंघपूया संतोसियदीणअस्थिसत्था अणेगमन्ति-सामन्ताइनरनिउरुम्बपरिगया गया महाविभूईए गुरुसमीवं सिरिबल-सयबला, सुयविहिणा पव्वइया य, कमेण य जाया १ जुत्तिउत्तो जे विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy