SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ ११८] जयरायस्स वंतरिहरणानंतर जायपुत्ताए पियमईए सह मेलावओ । १९५ सो विघयत्तिपावपलित्तचित्तो महन्तकडएण । चलिओ चलन्तहरि करि भडकं पिय पुहइपिहुपीढो ॥ १०४ ॥ इओ य वासवदत्तसत्थवाहो पत्तो चंपाउरिं, गहियमहापाहुडो य गओ रायसमीवं, पाहुडोवणयणपुत्रं च वाणि राया । 'वाहि महामहिवर ! एकं बीयं पुणो त्रि तइयं च । दइया स्लोभेहिं पुत्तस्स य रज्जलाभेण ' ॥ १०५ ॥ तओ विम्हिण राइणा भणियं 'कहमेयं ? ति नावगच्छामि सम्मं' । तओ सत्थवाहेण निवेइओ जहादिट्ठ- 5 निओ सिंधुवणागमपज्जवसाणो सव्ववइयरो । तमायनिय हरिसिओ नरेसरो काऊण य सत्थवाहस्स महन्तं पसायं उक्कंठाइरेगओ गओ सव्वसामरगीए सिंधुवहणं, मिलिओ घरणि-तणयाणं, पवत्तो नयरे महापमोओ। विनायवृत्तं समागओ तत्थेव पियमइजणओ माणतुंगराया । सम्माणिओ जयराएण, सिद्धो तस्समक्खं देवीए कडपूयणावयरो | तीए वि तस्स नियाणुभूयं अच्छरियं ति । विम्हिओ राया परियणो य । तओ --- चिरविरह संगमाओ नेहनिरंतरमणाण सव्वेसिं । सुहनिव्भराण सहसा वोलीणा वासराऽणेगे ॥ १०६ ॥ अह रायसेहरो नरवई व कयकयगरुयसंरंभो । सोऊण वइयरमिणं विलक्खभावं गओ धणियं ॥ १०७ ॥ चिन्त 'रित्थु लोहो मइमोहो जंतुणो जओ होइ । पाडिज्जइ मूढजणो जेण महाऽऽयासपासेसु ॥ १०८ ॥ किं किर न मज्झ पुज्जइ ? संपज्जइ किं न निययरज्जम्मि ? । पररज्जहरणकज्जे जमेवमायासिओ अप्पा ॥ १०९ ॥ पत्तं परेण जइ सुकयजोगओ बालएण किर रज्जं । का नाम अक्खमा मे तत्थ महामोहनडियस्स ? ॥ ११० ॥ को तरइ त ! हरि ं नरस्स नियपुन्नपावियं लच्छि ? । तुट्टो वि सुहू को वा वियरइ गयभग्गसंगस्स ? ॥ १११ ॥ 15 अहह ! घिरत्थु निरत्थं लज्जणयकरं मए समारद्धं । पत्तो अमित्तभावं मित्ताण विजयनिवाईणं ॥ ११२ ॥ खामेमि सव्वहा ता गंतूणं दो त्रि पत्थिवे तत्थ । भुल्लो वि सुंदरी सो लग्गड़ मग्गम्मि जो झत्ति' ॥११३॥ ranaहारिणं संपत्थिओ तयहुत्तं रायसेहरो, पेसिओ पुव्वयरमेव पडिवत्तित्रयणनिउणो सुंदरमंती । तेणावि पणाम पुत्रं संलत्तो जयनरवई 'देव ! अविनायपरमत्थेण कओ तुह तणयं पर महासंरंभो त्ति पच्छायावानलपलित्तमाणसो संपयमवराहखामणत्थमागच्छा अम्ह सामी, ता न तुब्भेहिं अन्नहासंभावणाए खेओ कायव्वो' त्ति । जय- 20 राणा वि 'जुत्तमेयं, खलियपच्छायाविणो चेत्र महाणुभावा भवति' त्ति भणमाणेण सकारिओ मन्ती, निरूविया आवास-घासाइसागयपडिवत्ती, अभिगमिओ उचियभूमिभागे । किं बहुणा - अनोन्नगरुयपडिवत्तिरंजिया नेहनिग्भरा सव्वे | अम्नोम्नविरहभीया चिरं ठिया पत्थिवा तत्थ ॥ ११४ ॥ तप्पभितं नरं विक्खायं रायसंगयं नाम । इंतेहि समंता वणियउत्त-भड भट्ट-चट्टे हि ॥ ११५ ॥ दिनाओ बत्तीसं कमाओ रायसेहरनिवेण । कुसुमाउहस्स गोरत्रमहग्घमचंततुद्वेण ॥ ११६ ॥ • एत्यंतरे समागओ तम्मि नयरे सोमयाविणिज्जियमयलंछणो तेयसंपओवह सियसरयपज्जोयणो गंभीरिमातुartered धीरिमाहरियधराहरवरो रुवाइसयविसाइयसिरिनंदणो वयणसिसिरत्तोहामियसरसचंदणो कमलदल - विमलचित्तो सारयसलिलनिम्मलचरित्तो नीसेसगुणरयणखाणी विमलंकेवलनाणी पत्रड्ढमाणपसमसायरो गुणसायरो नाम सूरी | निस्सान गुणो जो सामन्नगुणोहमुव्वहंतो वि । परसासणनिम्महणो परसासणसत्तचित्तो वि ॥ ११७ ॥ सहसंबवणे विविणे सुरनिम्मियकणयपं कयनिसन्नो | धम्मं वागरमाणो नाओ जयपहराईहिं ॥ ११८ ॥ १ "लामेद्दि य पु° जे० विना ॥ २ 'ओ सिववद्वणा जे० विना ॥ ३ "त्रिषादितमदनः " खं२टि० ॥ ४ रससायरो संर आ• ॥ ५ सङ्केत:- "निःप्रामा ( श्राम ) या निःसामान्याश्च गुणाः । परेषां शासनम्-आशां मना (ना) ति परं च प्रकृष्टं शासनं - दर्शनम् " ॥ Jain Education International For Private Personal Use Only 10 25 30 www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy