________________
११८]
जयरायस्स वंतरिहरणानंतर जायपुत्ताए पियमईए सह मेलावओ ।
१९५
सो विघयत्तिपावपलित्तचित्तो महन्तकडएण । चलिओ चलन्तहरि करि भडकं पिय पुहइपिहुपीढो ॥ १०४ ॥ इओ य वासवदत्तसत्थवाहो पत्तो चंपाउरिं, गहियमहापाहुडो य गओ रायसमीवं, पाहुडोवणयणपुत्रं च वाणि राया ।
'वाहि महामहिवर ! एकं बीयं पुणो त्रि तइयं च । दइया स्लोभेहिं पुत्तस्स य रज्जलाभेण ' ॥ १०५ ॥
तओ विम्हिण राइणा भणियं 'कहमेयं ? ति नावगच्छामि सम्मं' । तओ सत्थवाहेण निवेइओ जहादिट्ठ- 5 निओ सिंधुवणागमपज्जवसाणो सव्ववइयरो । तमायनिय हरिसिओ नरेसरो काऊण य सत्थवाहस्स महन्तं पसायं उक्कंठाइरेगओ गओ सव्वसामरगीए सिंधुवहणं, मिलिओ घरणि-तणयाणं, पवत्तो नयरे महापमोओ। विनायवृत्तं समागओ तत्थेव पियमइजणओ माणतुंगराया । सम्माणिओ जयराएण, सिद्धो तस्समक्खं देवीए कडपूयणावयरो | तीए वि तस्स नियाणुभूयं अच्छरियं ति । विम्हिओ राया परियणो य । तओ ---
चिरविरह संगमाओ नेहनिरंतरमणाण सव्वेसिं । सुहनिव्भराण सहसा वोलीणा वासराऽणेगे ॥ १०६ ॥ अह रायसेहरो नरवई व कयकयगरुयसंरंभो । सोऊण वइयरमिणं विलक्खभावं गओ धणियं ॥ १०७ ॥ चिन्त 'रित्थु लोहो मइमोहो जंतुणो जओ होइ । पाडिज्जइ मूढजणो जेण महाऽऽयासपासेसु ॥ १०८ ॥ किं किर न मज्झ पुज्जइ ? संपज्जइ किं न निययरज्जम्मि ? । पररज्जहरणकज्जे जमेवमायासिओ अप्पा ॥ १०९ ॥ पत्तं परेण जइ सुकयजोगओ बालएण किर रज्जं । का नाम अक्खमा मे तत्थ महामोहनडियस्स ? ॥ ११० ॥ को तरइ त ! हरि ं नरस्स नियपुन्नपावियं लच्छि ? । तुट्टो वि सुहू को वा वियरइ गयभग्गसंगस्स ? ॥ १११ ॥ 15 अहह ! घिरत्थु निरत्थं लज्जणयकरं मए समारद्धं । पत्तो अमित्तभावं मित्ताण विजयनिवाईणं ॥ ११२ ॥ खामेमि सव्वहा ता गंतूणं दो त्रि पत्थिवे तत्थ । भुल्लो वि सुंदरी सो लग्गड़ मग्गम्मि जो झत्ति' ॥११३॥
ranaहारिणं संपत्थिओ तयहुत्तं रायसेहरो, पेसिओ पुव्वयरमेव पडिवत्तित्रयणनिउणो सुंदरमंती । तेणावि पणाम पुत्रं संलत्तो जयनरवई 'देव ! अविनायपरमत्थेण कओ तुह तणयं पर महासंरंभो त्ति पच्छायावानलपलित्तमाणसो संपयमवराहखामणत्थमागच्छा अम्ह सामी, ता न तुब्भेहिं अन्नहासंभावणाए खेओ कायव्वो' त्ति । जय- 20 राणा वि 'जुत्तमेयं, खलियपच्छायाविणो चेत्र महाणुभावा भवति' त्ति भणमाणेण सकारिओ मन्ती, निरूविया आवास-घासाइसागयपडिवत्ती, अभिगमिओ उचियभूमिभागे । किं बहुणा -
अनोन्नगरुयपडिवत्तिरंजिया नेहनिग्भरा सव्वे | अम्नोम्नविरहभीया चिरं ठिया पत्थिवा तत्थ ॥ ११४ ॥ तप्पभितं नरं विक्खायं रायसंगयं नाम । इंतेहि समंता वणियउत्त-भड भट्ट-चट्टे हि ॥ ११५ ॥ दिनाओ बत्तीसं कमाओ रायसेहरनिवेण । कुसुमाउहस्स गोरत्रमहग्घमचंततुद्वेण ॥ ११६ ॥
• एत्यंतरे समागओ तम्मि नयरे सोमयाविणिज्जियमयलंछणो तेयसंपओवह सियसरयपज्जोयणो गंभीरिमातुartered धीरिमाहरियधराहरवरो रुवाइसयविसाइयसिरिनंदणो वयणसिसिरत्तोहामियसरसचंदणो कमलदल - विमलचित्तो सारयसलिलनिम्मलचरित्तो नीसेसगुणरयणखाणी विमलंकेवलनाणी पत्रड्ढमाणपसमसायरो गुणसायरो नाम सूरी |
निस्सान गुणो जो सामन्नगुणोहमुव्वहंतो वि । परसासणनिम्महणो परसासणसत्तचित्तो वि ॥ ११७ ॥ सहसंबवणे विविणे सुरनिम्मियकणयपं कयनिसन्नो | धम्मं वागरमाणो नाओ जयपहराईहिं ॥ ११८ ॥
१ "लामेद्दि य पु° जे० विना ॥ २ 'ओ सिववद्वणा जे० विना ॥ ३ "त्रिषादितमदनः " खं२टि० ॥ ४ रससायरो संर आ• ॥ ५ सङ्केत:- "निःप्रामा ( श्राम ) या निःसामान्याश्च गुणाः । परेषां शासनम्-आशां मना (ना) ति परं च प्रकृष्टं शासनं - दर्शनम् " ॥
Jain Education International
For Private
Personal Use Only
10
25
30
www.jainelibrary.org