SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १२५ ) सूरसेण-मुत्तावलीणं पहेलियाविणोओ, सूरसेगस्स रजाहिसेओ य । १३१ एगमेरिसं कयपुव्वं' । कुमारेण भणियं 'ता पढसु केरिसं ?' ति । पढियं चेडीए को पूयाए सदो १? वाहर वच्छं २ जणाण का इट्टा ३१ । को खवइ निसातिमिरं ४ ? सुहडस्साऽऽमंतणं कुणसु ५ ॥ १०६॥ को गरुडाओ अन्नो सरत्तं वहइ पक्खिजाईसु ६?। नामग्गहणे वि कर को मम हिययं सुहावेइ७१॥१०७ ।। तओ [सूरेसेणो ति] विनायनियनामुत्तरो 'समीभूयं जयंति भणंतो पहसितो कुमारो। एवं परूळपेमाणुबंधपम्हुटकुलहरुकंठा । एगंतरइनिहाणं जाया सा सूरसेणस्त ॥ १०८ ।। अह नरसीहनरिंदो मज्जियमंडियपसाहितो मुइतो। आयंसे अप्पाणं पेच्छंतो भावए एवं ॥ १०९॥ "जे कजलगुलियारंगिय व केसा सिरम्मि मे आसि । ते संपइ कुट्टियमुंजसच्छहा पेच्छ दीसंति ॥ ११० ॥ एवं पि भालफलयं अट्ठमिचंदप्पहं पुरा आसि । इन्हिं तु पक्कखज्जूरिपत्तमुत्तिं विसेसेइ ॥ १११॥ मज्झट्ठियालिसयवत्तपत्तकंताई आसि नयणाई । इन्हि कलुसंबुबुब्बुयतुच्छच्छायाइं जायाई ॥ ११२॥ 10 आयसमणुकरिता अइमंसलपेसला पुरा जे ते । संपइ गल्ला खल्ला जाया सिहितवियकुतुव च ।। ११३ ॥ जे आसि कुंदधवला मित्त व्व निरंतरा मुहे दंता । ते विरलत्तं पत्ता संपइ समरे कुमिच च ॥ ११४ ॥ सबहा तंबोलरंजिओठं कुंकुमपिंजरियरोमपरिखित्तं । परिपक्कफुट्टकंटोल्लविन्भमं हसिरमुहमिन्हि ।। ११५ ॥ पुरपरिहसच्छहाओ होऊण भुयाओ पेच्छ कहमिन्हि । धोयनिच्चोइयंबरवटि व वलीहिं कलियाओ ॥ ११६ ॥ 15 उयरं पि मच्छसरिसं होऊणमियाणि विस्ससादोसा । पडिहाइ चुडियचम्म दुबाइयमाउलिंगं व ॥ ११७ ॥ करिकरपयामथोरं होऊण सुगुत्तगुंफमेत्ताहे । परिमुसियकागजंघासंकं टंकांजुयं कुणइ'॥ ११८ ॥ कि बहुणा? सव्यो वि एस देहो लालियपुग्यो वि सव्वजत्तेण । विहवक्खएण सयणो विसंश्यंतो व पडिहाइ ॥११९॥ एयस्स असारसरीरयस्स कज्जे किलिस्सियं सुइरं । अनाणतमंधविवेयचक्खुणा हा ! मुहा कह मे ?" ॥१२०।। 20 एमाइ भावयंतो सरिऊण पुराणजम्मसामन्नं । निम्धिनकामभोगो जाओ पत्तेयबुद्धो सो ॥ १२१ ॥ तो सीहो व निरीहो नरसीहो गिहगुहाओ सयराहं । निक्खंतो भरहवणे सच्छंदं भमिउमारद्धो ॥ १२२ ॥ अह सूरसेणकुमरो सोयंतो बोहिऊण मंतीहिं । अहिसित्तो जणयपए कमेण जाओ महाराओ ॥ १२३ ॥ केरिसो ?-सायरो इदालंघियमेरो, मुणिवरो इव अणुच्छलियवेरो, दिणयरो इव अप्पडिहयतेओ, पंचाणणो इव परेहिं अजेओ, कुंजरो इव पउरपवत्तदाणो, सुरिंदो इव अखंडियमाणो, मंदरो इवाहरियसेसवराहगे, हिमवंतो 25 इव परिओसियमहेसरो। अवि य चंदायतो कुलनहयले बंधुताराभिरामे, हंसायंतो निययपमयापंकपंकेरुहंके। तायायतो सगुणजणयाछुद्दहीरेसु धीरो, लीलायतो पमुइयजणं रजभारं धरेइ ॥ १२४ ॥ देसे देसे नरवइसहाथुबमाणप्पयावो, वन्निजतो रिउपणइणीचक्कवालेण कामं । संकोयतो चिरकरभरं सेसिरों सरिओ वा, आसासंतो विहलियजणं कालमेसो गमेइ ॥ १२५ ॥ 30 १ संकेत:-"सूरसेणो त्ति सैव जातिः । सु-पूजाद्योतकोऽयं निपातः १ । हे उरः! - वक्षः ! २ । सा-लक्ष्मीः ३ । इणो रविः । [सूर ! - वीर ! ५।] सेणो श्येनः ६ । [सूरसेनः-नायकः ७ ।]" ॥ २ संकेतः-"टंकाजुयं ति जंघायुग्मम्" ॥३ °णो न परेहिं जे विना ॥ ४ संकेत:-"छुहवी(ही)रे ति सगुणजनतारुपे शिशौ" । "शिशुषु" जे.टि. । "बालकेषु" संरटि. । अत्र छुद्दहीरे सुधीरो इति सङ्केतसम्मतः पाठोऽवगम्यते ॥ ५ "शिरः" जे.टि. ॥ ६ आसासितो जे विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy