SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १३० पुहवीचंदचरिए छठे सूरसेण-मुत्तावलीभवे [६. ९४यरविरुयसुहयबहलकागलीगीयं च, माणससरं व कमलासायमुहियवरलं सारसोहासियं च, गंगापुलिणं व कयकेलिकलहंसमिहुणमणहरं सहेलबहुचक्कवायाभिरामं च, विसट्टकमलवणं व समुच्छलियबहलामोयं वियासियकलहोयविमलपत्तं च, 'तिदिवं वाऽदिवासुरसासणं गुरुसम्माणसुंदरं च । अवि य नच्चिरनर-खयरंगणगणसिहिणकमणतुट्टहाराणं । मुत्ताताराहि मही सहइ तहिं नहयलायंती ॥ ९४ ॥ ___5 उप्पइरोवइरफुरंतहारकुंडलकिरीडखयरेहिं । सग्गंगणं व गणिया मिहिला तइया वणिजणेहिं ॥ ९५ ॥ परिणाविऊण ध्यं जीवियभूयं पसन्नयविसनो । सहिओ पियाए जयवेगखेयरो नियपुरं पत्तो ॥ ९६ ।। कुमरो वि पुल्चनेहाणुबंधसंधियविसुद्धसंबंधो । पिय-माइविरहदुक्खं खयरसुयाए विणोएउं ॥ ९७ ॥ कीलइ उज्जाणाइसु, दंसइ अञ्चब्भुयाई विविहाइं । विरयइ पत्तच्छेजं, नचावइ खुजवामणए ॥ ९८ ॥ अनम्मि दिणे तीए भणिओ 'पिय ! पढसु किं पि सुपसन्नं । पन्होत्तरं सुभेयं उचियं अम्हारिसजणस्स' ॥१९॥ 10 तओ कुमारेण ईसि हसिऊण पढियं'किं पइदिणं मयंको मुयइ १? पहाणो य को रहंगम्मि २१ । को थेराओ अभ्नो निवसइ कमलोयरे ३१,त त तो ॥१०० पढियाणंतरमेघ भणियं तीए ‘भमरो' । 'अहो ! लदी, नजइ पिययमाए चेव कयमिणं' ति भणंतेण पुणो पढियं कुमारेण___ 'को वेगेइ तुरंगे ११ को ठाइ सया सिरेऽमरघरस्स २१। को रमइ सरुच्छंगे ३१ को दीसइ नेव मुयणेसु ४?' १०१ 15 सुचिरं परिभाविऊण भणियं मुत्तावलीए 'अहो ! अउव्यो चिउप्पातो, एत्थ उत्तरं-कलहंसो' । कुमारेण भणियं 'मइसुंदरि ! संपयं तुमं पदसु । तओ पढियं तीए'को कुच्छाए सदो ११ आमंतसु पत्थिवर तणुवलं३ च । नयणाण किमुक्माणं४ ? किं भुंजइ पत्थिवो बलवं५१।। 'नावगर्य'ति मग्गिया कुमारेण तयारावली । तीए भणियं 'तु त त ते' । तहा वि 'न लद्धं' ति पुच्छिया जाई। 'वड्ढमाणुत्तरं' ति तीए सिढे झडत्ति कहियं कुमारेण-'कुंवलयं' । 'अनं पि मए गहियमुत्तुत्तरं चिंतियमत्यि तं पि 20 मुणउ अज्जउत्तो' ति बिंतीए पुणो पढियं मुत्तावलीए 'पिय ! नंगलमामंतसु १ पज्जाए को णु होइ लेसस्स २ ? को कजलम्मि खिप्प३३ ? को पसरइ पुरवरे सभए४॥ पढियाणंतरमेव लद्धं कुमारेण 'हलवोलो' । ईसि हसिऊण पुणो पढियं कुमारण'के दूरे दुरियाणं १? को दिजइ देवयाण भत्तेहिं २१। कैरिसिया नरमुत्ती३? का पीडइ पाणिणं वणिणं४१ ॥१०४ हरिपहरणखामोयरि! कंठविलग्गा जणेइ आणंदं । का तुह ममावि सुंदरि! ५? सीसउ, तु त्ता त ती पयडा' ॥१०५ 25 लद्धण तं सहिरियहसिरीए भणिया संनिहियचेडी 'हला ! पयर्ड पि पुच्छइ अज्जउत्तो, न याणिमो कि उज्जू किं धुत्तो ? । ततो लक्खिय मुत्तावली'उत्तराए हसिऊण भणियं चेडीए 'सामि ! मम सामिणीए वि कुमारिगाए १तिविध्वं वा जे विना ॥ २ सुपसत्थं खं ॥ ३ संकेत:-“भमरो ति एकव्यस्तसमस्तजातिः । भं-नक्षत्रम् ।। भरः-चक्रानम् २। [भ्रमरः-षट्पदः ३ ।]" ॥ ४ संकेत:-"कलहंसो त्ति वर्द्धमानाक्षरजातिगर्भा मअरीसनाथजातिः । कशः-चर्मयष्टिर १ । कलश:-कुम्भः २ । कलहंसः-राजहंसः ३ । कलहांश:-कलेलवोऽपि १ ।" ॥ ५ तकारावलिरित्यर्थः ॥ ६ मत्ति जे विना ॥ ७ संकेत:-"कुवलयं ति वर्द्धमानाक्षरजातिः । कु-अव्ययम् १ । कुप!-भूप ! २ । कुबल 1-ईषद्बल ! ३ । कुवलयं-नीलोत्पलम् ४, को:-पृथिम्या वलयं च ५।" ॥ ८ संकेतः-"हलवोलो त्ति शुङ्गलाजातिः । हल!-लागल | १ | लवो-लेशः २ । बोल:-प्रसिद्धः ३ । हलबोल:-तुमुलः ।।" || ९ केरिसया जे विना ॥ १० सन्निहिया घेडी खं॥ ११ संकेत:-"मुत्तावलि ति दिळस्तसमस्तजातिः । मुत्ता मुक्ताः १ । बलि:-उपहारः २ । मूर्ता-नरस्य मूर्तिः ३ । प्राणी-शरीरी, वलिः-प्रतीता वली च । [मुकावली-मुकामाला नायिका च ५।]"" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy