________________
९३] सुरसेण-मुत्तावलीणं जम्मो विवाहो य ।
१२९ उब्भासियसयलासं वेल्लहलकरं ससि व पुनासा । नयण-मणञ्छणभूयं सुयं पसूया महादेवी ।। ७७ ॥ पेच्छिय कमलदलच्छं तं वच्छमतुच्छतेयपडहच्छं । पम्हुपसवदुक्खा तो सा तोसामए मग्गा ।। ७८ ॥ बद्धाविओ य राया तुरियं गंतूण सुमुहचेडीए । तेणावि अंगलग्गं दाउं से मत्थयं धोयं ॥ ७९ ॥ कारावियं च चारयविमोयणं दावियं महादाणं । आइटुं च पुरीर बद्रावणयं महाभोगं ।। ८० ॥ जं सूरसुमिणलद्धो सेणादोहलयपत्तपरिओसो । तो तस्स कयं पिउणा नामवरं सूरसेणो त्ति ।। ८१ ॥ अमोनकरयलुच्छंगसंगदुल्ललियविग्गहो मुहिओ । परिवहिओ स बालो नवकप्पतरु व्य गिरिअंके ॥ ८२॥ अन्नदिणे जयवेगो रविकंताए पियाए सह पत्तो । दट्टण तं कुमारं परमं परिओसमावन्नो ॥ ८३ ।। खेयरलोगसमुभवक्त्याभरणेहिं बहुपयारेहिं । तमलंकरेइ वालं 'धनो धन्नो सि' जपतो ॥ ८४ ॥ अह कुमररूबलायनविम्हिया भणइ खेयरी देवि । 'नेमित्तिएण पहमं धृयाजम्मो ममाइहो ॥ ८५ ॥ जइ कह वि एवमेवं हवेज ता सव्वहा तुमे एसो । गाहेययो पाणिं तीसे अम्होवरोहेण' ।। ८६॥ 10 आह तओ गुणमाला 'सुंदरि ! भिन्ना सि अंगमेत्तेण । अरिहसि सयमेव इमं काउं ता किं थ भणिएण? ||८७॥ एवं निव-खयराणं निसग्गसोहियकयन्नुभावेहिं । नीरेहि व सिंचंतो सिणेहसालो गओ फाई ॥ ८८ ॥ गुणमाला-खयरीण वि गमणा-ऽऽगमसंगमप्पओगेहिं । चत्ता-पिउलीण व विद्धिमुवगओ नेहउच्छाहो ॥ ८९ ॥
___ अन्नया विचित्तयाए कम्मपरिणामस्स पुप्फसुंदरीसुरो वि चविऊण उववन्नो रविक्रताप कुच्छिसि दुहियत्ताए। तओ सा तुहिणकणुज्जलमुत्ताहलविणिम्मियं, चंदायवाणुगारिकिरणनियरनिवारियतिमिरुकरं, अरहट्टमालियं व सरल- 15 सरूवं, पंचरायमणिवहक्कयालंकिओभयपेरंतं, मुत्तावलि मुविणे लहिऊण हरिसवसुच्छलियबहलपुलया विउद्धा भत्तुणो निवेइत्ता तयाइटविसिद्वदुहियाजम्मा सम्मं गम्भमणुवालिङ पयत्ता । पस्या य उचियसमए रत्तसयवत्तकोमलपाणिपायं नवनीलुप्पलविलासिलोयणं तारतेयुज्जोइयवासमंदिरं सयलजणमणहारियं दारियं । कयं च पमुइएण पिउणा पुत्तजम्मम्मि व चारयमोयणाइयं, दिन्नं च दारियाए मुविणाणुसारेण नाम मुत्तावलि त्ति ।
अन्नोनपाणिपल्लवलालियलीलालसंतगायलया । एसा वि समणुपत्ता कमेण तारुघ्नयं रम्मं ॥ ९० ॥ 20 संगहियकलोहाणं विसयपसंगे विमुक्कलोहाणं । सुगुणब्भासमणाणं जिणभत्ताणं व समणाणं ॥ ९१॥ जणजणियविम्हयाणं नियनियनयरेसु पत्तकित्तीणं । क्यइ सुहेणाणेही कुमार-कुमरीण दोन्हं पि ॥ ९२॥ आलिंगियमंगं जोवणेण दट्टण ताण जणएहिं । विहियं विवाहकम्मं तओ विदेहापुरवरीए । ९३ ॥ तं च केरिसं ?-नहंगणं पिव पयडमंगलं फुरंतचित्तकित्तियं च, मत्तगयगंडयलं व पवत्तवित्तदाणपवाहं महु
१ संकेत:-"वेल्लहलकरं ति कोमलकरम्" ॥ २ अन्नन्न जे० विना ॥ ३ सिंचंतो जे० ॥ ४ सङ्केतः-"चत्ता-पिउलीण व तिचत्ता तर्कः पिउली रूतलतिका, तयोर्यथा गमा-ऽऽगमस्तन्तुवृद्धिमुपयाति तथा प्रकृतेऽपि स्नेहः ॥ ५ "पूणी" जेटि । "पूणिया' खंरटि० ॥ ६ "तन्तुः" खं२टि० । “सूत्रतन्तु" जेटि० ॥ ७ पञ्चरागमणिबृहद्वन्धनालकृतोभयान्तामित्यर्थः ॥ ८ पवत्ता जे विना ॥ ९ तारतेउजो जे० विना ॥ १० अन्नन्न जे० विना ॥ ११ तकायलया खं१ खं२ ॥ १२ तारुनयभनं॥ जे०विना ॥ १३ “कालः' खंरटि०॥ १४ सङ्केतः-' मङ्गलः-कुजः, कल्याणं च मङ्गलम् । चित्रा कृत्तिका च नक्षत्र, स्फुरन्ती च चित्रा कीर्तियत्र । दानं-मदो वितरणं च । कमलाना मा स्वादेन सुहिताः-तृप्ताः वरला:-हसिका यत्र, कमलासादेन-लक्ष्मीलामेन सुखिता वरला-वरग्राहिका यत्र । सारसौघानां आसितम्-उपवेशने यन्त्र, सारशोभया आश्रितं च । कृतकेलिभिः कलहंस मिथुनैर्मनोहरम् , कृतकेलिकलहं तथा समिथुनः प्रदेशैमनोहरं च. यद्वा मिथुनानां सम्पत् साकल्यं वा समिथुनम् तेन समिथुनेन मनोहरम् । सहेलैबहुचक्रवाकर भिरामम् , सहेलवधूनां चक्रस्य-मण्डलस्य वाचाभिरभिरामं च । आमोद-परिमलः प्रमोदश्च । पत्राणि-दलानि, पात्राणि च-अक्षपात्राणि । न दृष्टमसुराणां शासनम्-आज्ञा यत्र, न दृष्टमसुरसं अशनं-भोजनं यत्र । गुगः-वृहस्पतेः सम्मानः, गुरुश्चासौ सम्मानश्च" ॥ १५ “दीर्घ" खंरटि.॥
पु०१७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org