________________
१२८ पुहवीचंदचरिए छठे सूरसेण-मुत्तावलीभवे
[६.६६चंतामयवल्लरि ब्व समुल्लसंतसव्वंगी नरिंदवयणं 'तह' त्ति पडिवजिऊण तद्दियहमेवाऽऽद्वत्तविचित्तपयत्ता गम्भमणुवालयंती सत्तममासे समद्धासिया वियडकडयविहारलालसाए । मुणियपरमत्येण राइणा मिलियसयलसामंतेण पउणीकया चउरंगसेणा, निरूविया नायगत्ते देवी । तओ राया तीए गंधसिंधुरकंधरारूढाए पुरओ सामंतायमाणो सद्धिं मंति-सामंतेहिं समंतओ सीमंतेसु विहरिउ पयत्तो । सा वि देवी नरिंदो व्व पणमिज्जती मंति-सामंतेहिं, 5 अग्धिजंती पारसीमिएहि, थुव्वंती चारणेहि, दिती अमियदाणाई, अणुहवंती परमं पमोयमावासिया एगम्मि सीमारने।
तत्थ य करुणं रुयमाणि रमणीमायन्निऊण रायाणं भणियाइया- 'देव ! सरलक्खणेण लक्खिया मए विज्जाहरसुंदरी काइ एसा, ता गंतूण य उवयरेमो कि पि एयाए'। तओ राया ‘एवं' ति भणंतो देवीए सह गओ तं
पएसं । दिट्ठो पहरणपहारविहुरो विज्जाहरकुमारो, तयंतिए रुयंती विज्जाहरी वि । ताहे परोवयाररसिययाए तुरियं 10 पुव्वमणियमणिरयणपक्खालणजलेण सित्ता से पहारा । अचिंतमाहप्पयाए रयणस्स सयराइमेव पउणीभूओ खयर
कुमारो, विम्हिओ असंभावणिजसंपत्तीए, जंपिउं च पयत्तो 'अहो ! मे पुनपरिणई, जमेस्थावि महारने एवंविहेहि पुन्नपुरिसेहिं सह समागमो' । राइणा वि संलत्तं 'न एत्थ संसओ, पुनपगरिसविणिम्मिया चेव तुम्हारिसा हवन्ति, चित्तमिणं पुण-जमेरिसं तुम्हाणं पि दारुणं वसणमावडियं, अहवा___ गरुयाणं चिय विवयाओ हुंति भुवणम्मि, नेव इयरेसिं । पडइ विडप्पझडप्पा रवि-ससिमु, न तारनियरेसु ॥६६॥ 15 तहा
सह कोज्झरेहिं गिरिणो सरियाओ विचित्तवंकखलिणेहिं । घंघलसएहिं सुयणा विणिम्मिया हयकयंतेण ॥६७॥ तहा वि अणुवरोहेण पिसुणिज्जउ एत्थ परमत्थो । तओ भणियं विज्जाहरेण'अस्थि गिरी वेयड्ढो सुरमिहुणनिसेविओरुसिहरड्ढो । कैडओगलंतसलिलो धवलो एरावणकरि व्व ॥ ६८ ॥ तस्सोवरिसेढीए रयणधणे रम्मपुरवरे राया । गुरुदप्पारिकयंतो अत्थि जयंतो कयभयंतो ॥ ६९ ॥ तस्साहं पियपुत्तो जयवेगो नाम सिद्धबहुविजो। जणयबलसमुनद्धो भमामि भुवणोयरे विभओ ॥ ७० ॥ तत्थेव कुंभनयरे राया दप्पुद्धरो धरो नाम । सो मज्झ जेट्ठभइणिं पजाइओ रेवई कन्नं ।। ७१ ॥ नेमित्तियाओ अप्पाउओ त्ति कलिऊण तस्स नो दिन्ना । मह पिउणा दिन्ना सा अयलउरेऽणंगवेगस्स ॥७२॥ तो कुविओ धरराया जुज्झेण उवढिओ जयंतस्स । पत्तो य देव्वजोगा खणेण वयणं कयंतस्स ॥ ७३ ॥
तं वेरमणुसरंतो तत्तणओ किन्नरो महादप्पो । भमिओ मम छिद्दाइं मग्गंतो एत्तियं कालं ॥ ७४ ॥ 25 अज्ज पुण पियासहिओ कीलंतो इह वणे अइपमत्तो । इय नियं हओ हं नरिंद ! अह एत्य परमत्थो' ॥७५॥
राइणा भणियं 'न जुत्तमेयमुत्तमाणं जं पमत्ते पहरिजइ, अहवा विचित्तचरिया संसारिणो, किमन्नं भन्नउ?"। नयवेगो वि 'आवया वि संपया वियं ममेसा, जं तुब्भेहिं सह दंसणं संवुत्तं' । ति जंपंतो पत्तकालो त्ति निमंतिऊण नीओ आवासं राइणा, उवयरिओ सगोरवं । विज्जाहरी वि देवीए निसग्गसोजम्मेण कया हयहियया । जाओ
सव्वेसिं पीइसंबंधो। भुत्तुत्तरे कयाउच्छणो 'पुणो पुणो अम्ह दंसणं दायव्वं' ति राइणा वुत्तो गओ सट्ठाणं नहयरो। 30 राया वि 'संपुनदोहला देवि' त्ति पडिगओ मिहिलं । तओ
साऽहियनवमासंते सुहरिक्खे गहपहुम्मि वलबते । लग्गे गहबलजुत्ते परमपवित्ते सुहमुहुत्ते ॥ ७६ ॥
१ संकेत:-"लालसाप त्ति इच्छया" ॥ २ नायगत्तेण देवी भ्रा० ॥ ३, ५ पवत्तो जे०विना ॥ ४ रुयमाणी जे.विना ॥ ६ संकेत:-“कटाभ्यां-गण्डाभ्यां कटेभ्यश्च-नितम्बेभ्योऽवगलत् सलिलं-मदजलं नि:रजलं च यस्य" ॥ ७विव खं२ भ्रा.॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org