SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ३८] विषयानुक्रमः । सूरसेन-मुक्तावल्योः प्रहेलिकाविनोदः । १३०-१३१ वृद्धावस्थाजन्यदेहावयवविपर्यासजनितनिर्वेदवशोलसितशुभपरिणामस्य नरसिंहनृपस्य प्रत्येकबुद्धश्रमणत्वम्, सूरसेनस्य राज्याभिषेकश्च । १३१ सूरसेन-मुक्तावल्योश्चन्द्रसेननामक पुत्रस्य जन्म । शरद्वर्णनम् । अश्वविक्रेतृवणिगानीताश्वपरीक्षणार्थमश्वपरिवाहनगतस्य मूरसेननृपस्योद्याने कायोत्सर्गस्थितेश्वराभिधानमुनिदर्शनम् । सूरसेननृपवन्दितस्तुतस्य मुक्तध्यानयोगस्येश्वरमुनेविषयोपभोगनिषेधविषया धर्मदेशना, सूरसेननृपस्य स्वनगरागमनं च । १३२-३३ उत्पन्नकेवलज्ञानेश्वरमुनिवन्दनार्थ सपरिवारस्य सूरसेननृपस्य गमनम् । १३३ वन्दनागतदिव्यदेवपुरुषपरिचयजिज्ञासोः सूरसेनस्याग्रे ईश्वरमुनिकथितं रासभपुच्छग्रहणामोचनदृष्टान्त सहितं दिव्यदेवपुरुषपूर्वभवसम्बन्धसमन्वितं रात्रीभोजनजन्यदुःखपरम्परा-रात्रीभोजनविरमणसुखप्राप्तिप्रख्यापकं रात्रीभोजनविरमणोपदेशमयं धनेश्वरवणिक्चरित्रसहितं आत्मचरित्रम् । १३३-३६ ईश्वरमुनिदेशनाप्रभावविरक्तस्य मुक्तावलीसहितस्य समर्पितपुत्रराज्यस्य सूनसेननृपस्य प्रत्रज्याग्रहणम् , सूरसेन-मुक्तावल्योर्देवलोकगमनं च । १३६-३७ ७. सप्तमः पद्मोत्तर-हरिवेगभवः । १३८-१५४ देवलोकच्युतस्य सूरसेनजीवस्य गर्जनकपुराधिपसुरपतिनृप-शचीराश्योः पद्मोत्तराभिधपुत्रत्वेन जन्म, यौवनप्राप्तिश्च । १३८-४० देवलोकच्युतस्य मुक्तावलीजीवस्य सुभौमनगराधिपविद्याधरनृपतारवेग-कनकमालाराश्योहरिवेगाभिधानपुत्रत्वेन जन्म, यौवनप्राप्तिश्च । १४० शशिलेखा-सूरलेखाभिधाननि नदुहितयुगलस्वयंवरार्थमथुराधिपचन्द्रध्वजनृपप्रेषितदूतवचनश्रवणानन्तरनिजजनकाज्ञप्तस्य पद्मोत्तरस्य मथुरागमनप्रस्थानम् । मथुरां गच्छतः पद्मोत्तरस्य मार्गे महोदयाभिधतापसाश्रमावस्थानम् । स्वीकृतमहोदयतापसाश्रमकुलपतिप्रार्थनेन पद्मोत्तरेण सह कुलपतिदौहित्र्या वनमालाया विवाहः । १४१-४४ [महोदयतापसाश्रमवर्णनम् । मृगयाव्यसनासक्तिजनितस्वजामातृमरणनिमित्तस्वविरक्तिकारणनिवेदनात्मको महोदयाश्रमकुलपतिपूर्वावस्थापरिचयः, मृगयाव्यसनविरमणोपदेशश्च ।। मथुरागतस्य पद्मोत्तरकुमारस्य शशिलेखा-सूरलेखाभ्यां स्वयंवरमण्डपे स्वयंवरणम् । कन्यायुगलकृतपद्मोत्तरकुमारस्वयंवरणाज्जातामधैं रेककन्याप्रदानप्रार्थनाऽस्वीकारप्रदीप्तक्रोधैश्च राजभिः सह पमोत्तरस्य युद्धम् , महोदयतापसाश्रमकुलपतिदत्तमहावेतालिनीविद्याप्रभावतो विजयः, शशिलेखा-सुरलेखाभ्यां सह स्वनगरागमनं च । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy