SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः । वैराग्यकारण जिज्ञासु पूर्णचन्द्र विज्ञप्तसुरसुन्दरमुनिकथितात्मकथा | [सुरसुन्दरमुनिकथितात्मकथायामहिं सात्रतग्रहणोपदेशः, हिंसादोषप्रख्यापकं शत्रुञ्जय सूर कथानकं च ( पृ० ११०-११) । Jain Education International सुरसुन्दरमुनिकथितात्मकथायां सत्यत्रतग्रहणोपदेशः, सत्यासत्यगुणदोषप्रख्यापकं धनधनदकथानकं च ( पृ० १११ - १३) । सुरसुन्दरमुनिकथितात्मकथायामदत्तादाननिषेधोपदेशः, परधनहरणविरत्यविरतिगुणदोषप्रख्यापकम् अचौर्यगुण-चौर्यदोषावेदकदेव यशोवणिग्युगलदृष्टान्त समन्वितं सिद्धदत्त-कपिलकथानकं च ( पृ० ११४-१७) । सुरसुन्दरमुनिकथितात्मकथायां शीलोपदेशः, शीलमाहात्म्यप्रख्यापकं शीलसुन्दरीकथानकं च ( पृ० ११७ - १८ ) । सुरसुन्दरमुनिकथितात्मकथायां परिग्रहविरमणत्रतोपदेशः परिग्रहविरत्यविरतिगुण-दोषप्रख्यापकं गुणाकर-गुणधरकथानकं च ( पृ० ११९-२२) ।] सुरसुन्दर मुनिदेशनाप्रतिबुद्धस्य पूर्णचन्द्र पितुः सिंहसेननृपस्य प्रत्रज्याग्रहणम् । पुत्रदत्तराज्यस्य चारित्रग्रहण परिणामस्य पूर्णचन्द्रस्यातिसाररोगोद्भवः, मरणम्, देवलोकगमनं च । पुष्पसुन्दर्या अपि आराधितधर्माया देवलोकगमनम् । ६. षष्ठः सूरसेन मुक्तावलीभवः । मिथिलाधिपनरसिंहनृपस्यापुत्रत्वनिरासार्थे मन्त्रिभिर्मन्त्रणा । राजनिमन्त्रितचाज्जडंबराभिधानयोगिनो राजसभागमनम् इन्द्रजालप्रयोगप्रदर्शनं च । पुत्रप्राप्त्यर्थं नरसिंहनृपकृतं चोज्जडंबरो ग्युत्तरसाधकत्वम् । 'त्वन्मारणोद्यतोऽयं चोज्जडंबर:' इति चोज्जडूंबर प्रेरणाssनीयमानमृतकवचन सावधानेन नरसिंहनृपेण कृतमात्मरक्षणम् । नरसिंहनृपोपदेशलज्जितचो ज्जडंबर योगिनः पश्चात्तापः, नरसिंहनृपाय प्रहरणत्रण संरोधकमणिरत्नदानम्, गमनं च । गुणमा लागर्भावतरित देवलोकच्युतपूर्णचन्द्रजीवस्य जन्म, सूरसेननामकरणं च । देवलोकच्युतपुष्पसुन्दरीजीवस्य जयवेग र विकान्ताभिधानविद्याधरराज-राज्ञीपुत्रीत्वेन जन्म, मुक्तावलीनामकरणं च । प्राप्ततारुण्ययोर्मुक्तावली- सूरसेनयोर्विवाहः । [ ३७ १०९-२३ For Private & Personal Use Only १२३ १२४ १२५-२७ पूर्णचन्द्र जीवस्य देवलोकध्यवनानन्तरं नरसिंहनृपराध्या गुणमालाया गर्भे समवतरणम् । १२७-२८ गुणमालायाः कटकसहितविहरणदोहदपूरणार्थ ससैन्यस्य नरसिंहनृपस्य सीमान्तेषु विहरणम् । सीमारण्ये शत्रुप्रहारपीडित विद्याधरनृपजयवेगपत्न्या रुदनस्वरानुसारेण नरसिंह- गुणमालयोस्तत्र गमनम्, नरसिंहकृतं प्रहरणत्रणसमीकरणं च । नृप - विद्याधरयो राज्ञी विद्याधर्योः परस्परं • स्नेहसम्बन्धः । १२५-१३७ १२८ १२९ www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy