SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ३६] विषयानुक्रमः । ४. चतुर्थों देवरथ-रत्नावलीभवः ८१-१०२ देवसिंहजीवस्य देवलोकाच्च्यवनानन्तरं आयामुहीनगर्यधिपविमलकीर्तिनृप-प्रियमतीराख्योः पुत्रत्वेन जन्म, कृतदेवरथनाम्नः यौवनप्राप्तिश्च । ८१-८२ देवलोकव्युतकनकमुन्दरीजीवस्य सुप्रतिष्ठपुराधिपरवितेजोनृप-वसन्तदेवीराज्योः पुत्रीत्वेन जन्म, रत्नावलीनामकरणं च । तारुण्यप्राप्ताया अपि पुरुषट्रेषिग्या रत्नावल्याः स्वयंवरप्रसङ्गे देवरथकुमारप्रेषणार्थं रवितेजोनृपतेर्विमल कीर्तिनृपं प्रति मन्त्रिपुत्रनन्दनप्रेषणेन विज्ञप्तिः । ८२ जनकादेशानुसारं देवरथस्य सुप्रतिष्ठपुरं प्रति प्रस्थानम् । मार्गे प्रणष्टविद्यापदस्यापहृत कलत्रस्य चन्द्रगतिनामविद्याधरकुमारस्य देवरथकृतं प्रणष्टविद्यापदस्मारणम् , चन्द्रगतिसकाशाद् वैक्रियलब्धिविद्याग्रहणं च । देवरथस्य सुप्रतिष्ठपुरागमनम् । ८२-८४ स्वयंवरमण्डपवर्णनम् । स्वयंवरमण्डपस्थयन्त्रप्रतिहार-यन्त्रप्लवगादियन्त्रजन्यराजकुमारोपहासवर्णनम् । कृतगान्धर्विकरूपस्य देवरथस्य कण्ठे रत्नावलोकृतं स्वयंवरमालारोपणम् । ८४-८५ गान्धर्विकवरणक्षुब्धैयुद्धायोपस्थितै राजपुत्रैः सह देवरथस्य युद्धम् , विजयश्च । देवरथमित्रता गान्धविकरूपपरावर्तन भेदात्मको देवरथयार चयः । रत्नावलीसमन्वितस्य देवरथस्य स्वनगरागमनम् । नमस्कारमन्त्रमाहात्म्यविषयायां धर्मवस्वाचार्यदेशनायाम् अन्तर्गतदेशाटन-साहसविषयकवीराङ्गद-सुमित्रमित्रयुगलावान्तरकथानकसहितं नमस्कारमन्त्रमाहात्म्यप्रख्यापक रत्नशिखकथानकम् । ८८-१०२ ___ धर्मवस्वाचार्यदेशनाप्रतिबुद्धस्य देवरथपितुर्विमलकीतः प्रवन्याग्रहणम् । कालान्तरे पुत्रसमर्पितराज्यधुरस्य देशविरतिधर्मपालनरतस्य रत्नावलीसहितस्य देवरथस्य देवलोकगमनम् । ५. पञ्चमः पूर्णचन्द्र-पुष्पसुन्दरीभवः । १०३-१२४ देवलोकच्यवनानन्तरं देवरथजीवस्य शिवीनगर्यधिपसिंहसेननृप-प्रियङ्गुमञ्जरीराश्योः पुत्रत्वेन जन्म, कृतपूर्णचन्द्रनाम्नः यौवनप्राप्तिश्च । १०३-४ देवलोकच्युतस्य रत्नावलीजीवस्य पूर्णचन्द्रमातुलपुत्रीत्वेन जन्म, पुष्पसुन्दरीनामकरणं च । पुष्पसुन्दर्या यौवनप्राप्तिः । जननी-जनकादिष्टायाः पुष्पसुन्दर्याः सखीभिः सममुद्यानगमनम्, वसन्तवर्णनम्, मिथुनप्रशंसात्मकः सम्बोकृतो विनोदश्च । १०४ उद्यानवर्तिमाधवीलतामण्डपस्थिताया पूर्णचन्द्रकुमारदर्शनानन्तरं जातानुरागायाः पुष्पसुन्दर्याः पुरतः सखीजनकृतो नायकविषयको विनोदः, सखोजनविज्ञप्तस्य पूर्णचन्द्रस्य माधवीमण्डपे आगमनम् , पुष्पसुन्दरी-पूर्णचन्द्रयोर्मिलनम्, पूर्णचन्द्रानुचर-पुष्पसुन्दरीसखीकृत अवसरोचितविनोदश्च । १०४-६ पूर्णचन्द्र-पुष्पसुन्दयोंर्विवाहः । लग्नोत्सववर्णनम् । धर्माचरणोपदेशात्मिका सुरसुन्दरमुनिदेशना । १०८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy