SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः । [ ३५ साकेतनगरागतश्रावस्तीवास्तव्यपुण्यशर्मपरिणीताया गुणसुन्दर्याः पुण्यशर्मणा सह श्रावस्तीगमनम् । गुणसुन्दर्यनुरक्तसाकेतवास्तव्यवेदरुचेर्गुणसुन्दरीप्राप्त्यर्थं प्रस्थानम्, पल्लीपत्यवलगनम् , पुण्यशर्मगृहधार्टीपातनव्यतिकरण गुणसुन्दरीहरणम् , गुणसुन्दर्या सह पल्ल्यवस्थान च । शीलगुणशालिगुणसुन्दर्युपदेशजातपश्चात्तापस्य वेदरुचेः पुण्यशर्मणे गुणसुन्दरीसमर्पणम् । गुणसुन्दरीशोलप्रभावतो विषधरदष्ट वेदरुचिविषोत्तरणम् । वेदरुचेः परदाराविरमणव्रतग्रहणम् (पृ० ४९-५३)] देवलोकच्युतकलावतीजीवस्य गणसेनात्वेनोत्पत्तिपरिचयः, गुणसेना-कमलसेनयोर्विवाहश्च । युद्धोपस्थितस्य प्रद्विष्टवत्साधिपतिसमरसिंहस्य कमलसेनकृतः पराजयः, विरक्तस्य समरसिंहस्य कमलसेनाय कन्याष्टकसहितं राज्यं समर्प्य प्रव्रजनं च । निजपितृशत्रुञ्जयप्रेषितदृतकथनश्रवणानन्तरं कमलसेनस्य पोतनपुरगमनम् , जनक-जननीमिलनं च। शत्रुञ्जयनृपस्य प्रत्रज्याग्रहणं मोक्षगमनं च । ___ वर्षावर्णनं नदीपूरवर्णनं च । नदीपूरप्रघटनदर्शनसञ्जातवैराग्यस्य निजपुत्रसुसेनकुमारदत्तराज्यस्य गुणसेनासमन्वितस्य कमलसेनस्य प्रव्रज्याग्रहणम् , क्रमेण गुणसेना-कमलसेनयोर्देवलोकगमनम् । ५५-५६ ५८-५९ ३. तृतीयो देवसिंह-कनकसुन्दरीभवः ६०-८० अपुत्रत्वचिन्ताग्रस्तमुक्तावलीराजीप्रेरणानन्तरश्मशानगतमेघनृपसत्त्वावर्जितप्रेतकथितपुत्रप्राप्तिकथनानन्तरं देवलोकच्युतस्य कमलसेनजीवदेवस्य मेघनृप-मुक्तावलीराश्योर्देवसिंहाभिधानपत्रत्वेन जन्म, यौवनप्रातिश्च ।। देवलोकच्युतगुणसेनाजीवस्य विजयशत्रुनृप-कनकमञ्जरीराश्योः कनकसुन्दरीनाम पुत्रीत्वेन जन्म, यौवनप्राप्तिश्च । विषयपरामुख्याः कनकसुन्दर्याः पुरतः परिणायनार्थ विविधराजकुमारचित्रप्रतिच्छन्दानयनम् । देवसिंहप्रतिच्छन्ददर्शनानुरक्तायाः कनकसुन्दर्या देवसिंहेन सह परिणयनम् । सुरगुरुमुनेः सर्व-देशधर्मोपदेशात्मिकायां धर्मदेशनायां तथाविधोदयासमर्थजीवान् प्रति भावस्तवमूलकद्रव्यस्तवमाहात्म्यप्ररूपणा, विद्याधरकृतजिनपूजावलोकनकृतानुकरणस्य जिनपूजोपार्जितसुकृतपरम्पराक्रमप्राप्तमोक्षस्य शुकमिथुनस्य पश्चभवात्मिका सविस्तरा कथानिका ।। कनकसुन्दरीसहितस्य देवसिंहकुमारस्य स्वनगरागमनम् , राज्याभिषेकः द्रव्यस्तवप्रवृत्तिश्च ।। ६३-७८ जिनमन्दिरवर्णनम् । श्राद्धधर्मरतयोः समर्पित निजपुत्रनरसिंहकुमारराज्ययोर्देवसिंह-कनकसुन्दर्योः क्रमेण देव ७८-७९ लोकगमनम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy