SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः । ११७ गगनवल्लभनगराधिपविद्याधरराजकनककेतुदहित्रोः कनकावली-रत्नावल्योः स्वयंवरमण्डपे स्वयंवरणम् । नैमित्तिककथितकनकावली-रत्नावलीपतिभाविचक्रवर्तित्वं ज्ञात्वा हरिवेगपितुः तारवेगस्य हरिवेगपूर्वभव सुकृतश्रवणजिज्ञासा। श्रीतेजःकेवल्यागमनम् । सपरिवारस्य तारवेगस्य केवलिबन्दनार्थ गमनम् । कथान्तरे तारवेगकृता हरिवेगप्रत्ययिकी पृच्छा । केवलिकृतं शङ्ख-कलावतीभवादारभ्य यावद् हरिवेगभवपर्यन्तं हरिवेगपूर्वभवकथनम् । ज्ञातपूर्वभवहरिवेगकृता सूरसेनोत्पत्तिविपया पृच्छा, केवलिकृतमज्ञातार्हद्धर्मस्य पद्मोत्तरस्य निमित्तवशाहद्धर्मप्राप्तिसूचकं प्रमोत्तरपरिचयात्मक समाधानं च । ____ कृतमार्जारकायकरूपस्य महाकायमार्जारसमन्वितस्य हरिवेगस्य पद्मोत्तरप्रतिबोधार्थ गर्जनकपुरे आगमनम् । 'प्रच्छन्नरूपहरिवेगकृतं सुरपतिनुप-पद्मोत्तरादिसमक्षं जल-ज्वलनदेवत्वनिरासपूर्वक शुद्धधर्म-देव-गुरुप्रतिपादनं, देवलोकमुखवर्णनं च । १४७-५. देवलोकसुखश्रवणजातजातिस्मरणस्य 'त्वं मुक्तावलीजीव एव विद्याधरोऽतः रूपपरावर्तनं मुक्त्वा यथास्थितं कथय' इति निवेदयतः पद्मोत्तरस्याग्रे: हरिवेगकृतं सद्भावस्वरूपप्रकटनम् । १५० ___ गुणसागरकेवल्यागमनम् । वन्दनार्थ गतानां सपरिवाराणां सुरपतिनृप-पद्मोत्तर-हरिवेगाणां पुरतो गुणसागरकेवलिनो मनुष्यभवसाफल्यविषयिका विविधधर्मस्वरूपतुलनात्मिका धर्मदेशना । प्रतिबुद्स्य सुरपतिनृपस्य प्रत्याग्रहणम् । पद्मोत्तरस्य राज्याभिषेकः ।। १५०-५१ पद्मोत्तर-हरिवेगयोर्गृहस्थोचितधर्मकृत्यवर्णना, अन्योन्यराज्ययोः सहावस्थानं च । १५२ उत्तमर्णयूतकारताड्यमानस्य द्यूतव्यसनासक्तश्रेष्ठिपुत्रस्य हरिवेगसहवर्तिपद्मोत्तरकृतमृणमोचनम्, हरिवेग-पद्मोत्तरयो तासक्तश्रेष्ठिपुत्रावस्थावलोकनजन्यो निर्वेदश्च । १५२-५३ रत्नाकरमुनेः समागमनम्, धर्मदेशना च । धर्मदेशनानन्तरं विरक्तयोः पद्मोत्तर-हरिवेगयोः स्वस्वपुत्रराज्यार्पणपूर्वकं प्रव्रज्याग्रहणम् , क्रमेण देवलोकगमनं च । १५३-५४ ८. अष्टमो गिरिसुन्दर-रत्नसारभवः । १५५-७१ देवलोकच्युतस्य पद्मोत्तरजीवस्य पुण्ड्रपुरनगराधिपश्रोबलनृप-सुलक्षणाराश्योगिरिसुन्दरनामपुत्रत्वेन जन्म, यौवनप्राप्तिश्च । हरिवेगजीवस्यापि देवलोकच्यवनानन्तरं पुण्ड्रपुरनगराधिपश्रीबलनृपसहोदरशतबल-लक्षणाभिधराश्योः युवराज-युवराश्यो रत्नसारनामपुत्रत्वेन जन्म, यौवनप्राप्तिश्च । १५५-५६ अज्ञातस्वरूपतस्करत्रस्तनागरिकत्राणासमर्थस्य श्रीबलराजस्य चिन्ता, गिरिसुन्दरकुमारस्य तस्करनिग्रहणाथ प्रयासश्च । १५६ गिरिकन्दरविनिर्गतधूमदर्शनानुगतगिरिसुन्दरकुमारसाहाय्याद् विद्यासाधकस्य क्षेत्रपालसाधनम् , गिरिसुन्दरकुमाराय विद्यासिद्धकृतं रूपपरावर्तिनीनामपठितसिद्धविद्याप्रदानं च। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy