________________
२०० ]
कलावईए रणम्मि विलावो संखरायचिंता य ।
१५
बालत्तणे विजइ ता हुंता हं बंभयारिणी समणी । एरिसमन्भुयवसणं सुविणम्मि वि ता न पेच्छंता" ॥१९८ इय विविहं विलवंती रुयंतत्रणदेवयं रुयंती य । तात्रसमुणिणा केणइ दिट्ठा सा पुन्नजोगेण ॥ १९९ ॥
तओ सकारुन्नं 'किमेसा सम्गवहू वणदेवया विज्जाहरी व ?' त्ति वियक्कयन्तेणाऽऽसमपयं गंतूण निवेइयं कुलवणो | तेणावि साणुकोसयाए ' मा वराई नाइलाईहिं उवहविज्जिहि' त्ति तुरियमाणाविया । सावि 'न संपयमन्ना गइ ' त्ति समागया, कयप्पणामा य पुच्छिया पउत्तिं । तओ मन्नुभरनिब्भरा किं पि अव्वत्तं वोचूण 5 परुन्ना एसा । समासासिया महुरवाणिनिउणेण कुलवइणा भणिया य - " वच्छे ! उत्तमकुलसंभवा तुमं कल्लाणभाणं च कलिज्जसि, जओ महासरं पिव बहुलक्खणाहिट्ठियं ते सरीरं, विउसगोट्ठि व गंभीरनायसारा वाणी, करिय व् समप्पट्ठा दिट्ठी, नंदणवणं व बहुविणयराइयं चेट्ठियं ति ।
अन्नं च
को एत्थ निचहिओ ?, कस्स व लच्छी अखंडियच्छाया ? । कस्स थिरं पेमसुहं ?, खलियं न समागयं कस्स ? ॥ २०० ॥
ता सव्वहा अवलंबेहि धीरयं, परिवालेहि तवस्सिणीणं चेव मज्झगया देवकुमारोत्रममिमं दारयं, होसु देवधम्मनिच्छियमणा, जाव तुह पुव्त्रजम्मारोविओ पुष्नपायवो पहाणफलसंपयं पणामेइ” त्ति । ताहे संजायजीवियासा 'जं गुरू आणविति' त्ति बिन्ती समप्पिया कुलवणा तावसीणं कालाणुरूवसुहं च तत्थ चिट्ठा त्ति ।
इओ य चंडालीहिं दंसियाओ राइणो सकेऊराओ बाहुकणईओ । सो वि दट्ठूण य जयसेणनाममंगएसु 'हा ! 15 कयं मए महापात्रं ' ति संखुद्धो चित्तेण, अंगारपूरियं व पदडूढं से वच्छयलं, तहा वि निच्छयत्थं सदाविऊण पुच्छिओ णेण गयसेट्ठी जहा 'आगओ को वि देवसालाओ ?' । तेण भणियं 'आमं, चिद्वंति मम गिहे देविविसज्जावणत्थमागया रायंतरंगभिच्चा, अवसराभावाओ न कयं देवदंसणं' ति । राइणा भणियं 'तुरियं सदेह' । समागया य भणिया 'भो ! किमेयमंगयजुयलं ?' । तेहिं भणियं “देव ! एयं 'अणग्घमणिखंडमंडियम सुंदरायारं' ति काऊण पाणप्पियस्स देवस्स जयसेणकुमारेण पेसियं देवीगिहे मुक्कमम्हेहिं आसि" । त्ति भणमाणाण चेव तेसिं मुच्छानि - 20 मलिलोयणो झडत्त निवडिओ सिंहासणाओ राया । तओ हाहारवमुद्दलपरियणपत्रण- पाणियप्पओगपउणिओ विपुण पुणो यतसंघट्टो कह कह वि पाविऊण चेयन्नं चिंतिउं पवत्तो 'अहो ! अणवेक्खियकारितं, अहो ! अकयन्नुया, अहो ! अम्न्नाणपगरिसो, अहो ! निब्भग्गसेहरत्तं, अहो ! निरणुकोसया, अहो ! कूडबुद्धिया, अहो ! कम्म चंडाला मम, सव्वहा अजोग्गोऽहमकित्तिमाणुरायमित्त कलत्तसंपयाए' । ति चिंतयंतो पुणो वि मुच्छिओ । पुणो विसमासत्थ संतो मंति- सामंत ऽन्तेउरेहिं 'देव ! किमेयमयंडे चेव चंडमाउलत्तं ?" ति पुच्छिओ वज्जरिउ - 25 मारो “भो भो ! मुट्ठो हं नियदुच्चरियचोरचक्केण । जओ मए अगणिऊण विजयनरिंदरच्छलयं, पम्हुसिऊण जयसेणकुमारमेत्तिं, अकलिऊण कलावईपणयपरिवॉर्ड, अवहीरिऊण कुलकलंकपंकसंकं, अणालोइऊण कुलसंत इच्छेयं, संभावियासंभावणिज्जदोसा पेसिया समासन्नपुत्तपसवा समवत्तिनिहेलणं विजयपुहइपालपुत्तिया । ता संपयं असुरलक्ष्मणाभिः - सारसीभिः, [शरीरपक्षे] बहुभिक्ष प्रतिष्ठा यस्याः; [दृष्टिपक्षे] समा व-अविषमा, नगे वृक्षे [चेष्टितपक्षे] बहूनां विनयेन च वाडी, खं१ खं२ ॥ ५ संकेत:- "सम
१ भिलादिभिः ॥ २ संकेत:- "बहुलक्खणाहिद्वियमित्यादौ [सरःपक्षे] बहुभिः लक्षणैरधिष्ठितम् । [विद्वद्गोष्ठिपक्षे] न्यायः, [वाणीपक्षे] नादश्च । [ मुनिक्रियापक्षे] शमे - उपशमे असमा वा असाधारणा प्रतिष्ठा यस्याः । [ नन्दनवनपक्षे] बहु [भिः] [विभिः - ] पक्षिभिः राजितम्” ।। ३ संकेतः-"बाहुकणई उ. त्ति बाहुवलयी (याँ)" । "बाहुलताः " जेटि० ॥ ४ यत्तिनिलणं ति कृतान्तगृहम्” ॥
Jain Education International
10
For Private & Personal Use Only
www.jainelibrary.org