________________
१६
पुहवीचंदचरिए पढमे संख-कलावईभवे
[ १.२०१
पुंजो व्व अविज्जमाणसुद्धी, विवेरीयसरूत्रो य अदट्ठयो हं विसिद्वलोयस्स, न सकुणोमि पात्रयारिणमप्पाणमप्पणा वि अवयच्छिउं, अओ नीणेह तुरियं कट्टाणि जेण जलणजालावलीपवेसेण सहसा निव्त्रावेमि गुरुसंतावतवियमत्ताणयं" ति । एयं रायत्रयणमतक्कियचक्कानिवायदारुणमायनिऊण सयलपरियणो अण्णोण्णत्रयणावयच्छणविणिच्छियच्छिजुयलो 'हा ! किमेयं ?' ति कयत्रियप्पो सुन्नवुन्नो खणमच्छिय समकालमुकलल्लुकपोको विलविडं पयत्तो5 'हा अज्जउत्त ! अइनिग्घिणो सि, कह ववसियं तए एयं ? । सा मुहमंडणमम्हं कत्थ ?' ति भणति जायाओ ॥ २०१ ॥ 'हा ! रायंगणमेयं वट्ट सुन्नं व तं विणा मुद्धं । मा रूस, पसिय आणेमु सामि ! तं' परियणो भणइ || २०२ || ' हा हत्ति किं किमेयं ?, धी धी एयारिसं विहिविहाणं' । नर-नारिगणो नयरे रुयइ समंता इय भणतो ॥ २०३ ॥ दरभुत्तयं पि भत्तं दरपीयं पाणियं पि परिचत्तं । डिंभेहिं वि तम्मि दिणे मुक्कं थनं पि किमु अन्नं १ ॥ २०४॥ अकंदसद्दभीमं निकरुणाणं पि जणियकारुन्नं । दट्ठूण पुरं राया उस्सुयचित्तो पुणो आह ॥ २०५ ॥ 'भो मंति ! किं चिरावह ? किं न यणह मज्झ वेयणं अंगे ? | हा ! निठुरं न फुट्ट हिययं मे गरुयदुक्खं पि' ॥ २०६॥ अह मंति-दार-सयणा सैंयराहमुदाहरति रूयमाणा । " मा कुण वियक्खण ! खए खारक्खेवं खणेसऽम्ह ॥ २०७॥ जइ कह विबुद्धिखूणं संजायं देव्वजोगओ एगं । ता मा करेह वीयं गंडोवरि फोडियातुलं ॥ २०८ ॥ भयकायराण सरणं हवंति धीरा धराहरत्थेज्जा । धीरा वि धीरयं जइ चयंति ता होउ किं सरणं ? ॥ २०९ ॥ अन्नं च
10
15
20
चिर परिवालियमेयं रज्जमसंपत्तसत्तुसंतात्रं । हयविप्पहयं होही तुमए मुकं मुहुत्तेण ॥ २१० ॥
काऊण कुलच्छेयं मा पूर मणोरहे रिवुजणस्स । पज्जालिऊण भवणं को उज्जोयं कुणइ मइमं ?" ।। २११ ॥ इय सविणयं सपणयं गुण-दोसवियारसारमवि भणियं । अवगन्निऊण राया चलिओ अणुतावतत्तंगो ॥ २१२ ॥ न तहा तवेइ तवणो न जलियजलगो न विज्जुनिग्धाओ । जह अवियारियकज्जं विसंवयतं तवइ जंतुं ॥ २१३|| तो अणुमंतो समंति-मुद्धंत - पत्ति - पउरेहिं । कह कह वि अणिच्छंतो वि तुरयमारोविओ तेहिं ॥ २१४ ॥ दितो दुक्खं सेवयजणस्स, धम्मुज्जयाण वेरग्गं । सोयंसुवारिधोयाणणाहिं तरुणीर्हि दीसंतो ।। २१५ ॥ वारिगीयाऽऽउज्जो वज्जियधय-छत्त चमरचिंधोहो । निग्र्गतूण पुराओ पत्तो नंदणवणासन्नं ॥ २१६ ॥
एत्यंतरे निवारणोवायमन्नमलभमाणेण 'असुहस्स कालहरणं सेयं' ति चिंतिऊण विन्नत्तं गयसिट्ठिणा 'देव ! अत्थि एत्थ उज्जाणे सयलतेलोक्कचूडामणिणो सयलमंगलमंगलीयस्स बीयराग-दोस - मोहस्स भगवओ देवाहिदेव मंदिरं । तत्थ तात्र देवच्चणाई खणं कुणः । तहा इहेवुज्जाणेगदे से अस्थि विमलनाणदिवायरो गंभीर25 मोवहसियसायरो उत्रसम - सीलसंपयाकोसो दूरोसारियसयलदोसो नीसेससत्तहिओ नरवइनिवहमहिओ अमियतेओ नाम सूरी । ता तं पि खणंतरं पिच्छह, तदुवएसेण वि देवस्स महंतं कल्लाणं संभावेमि' त्ति । तओ 'अलंघणीयart एस एत्तिणावि मन्निओ होउ, परलोयपत्थयणं चेयं' ति पडिवन्नं राइणा । कया विच्छड्डेल जिणपूया, विहियं हरिसनिब्भरेण जहापरिन्नाणं जिणवंदणं । तओ गओ गुरुसमीवं, सविणयकयप्पणामो उवविट्ठो उचियासणे, विइयत्तंतेण य भणिओ गुरुणा---
" जम्म- जर मरणसलिलो इट्ठविओयाइवाडवालीढो । एस दुरंतो पावो भवोदही दुत्तरो राय ! || २१७ ॥ नारय- तिरिय-नरा-ऽमरगईसु सन्वत्थ एत्थ दुक्खाई । पुणरुत्तमर्णताई पत्ताई सन्जीवेहिं ॥ २९८ ॥
30
१ संकेत:- "विवरीय सरूवि (वो) त्ति विभिः - काकैः परीतस्वरूपः " ॥ २ संकेत:- "चडक ति विद्युत् " ॥ "ललक्कपोक्को त्ति भीमाक्रन्दशब्दः " ॥ ४ संकेत:- "सयराहं ति शीघ्रम्" ॥
Jain Education International
For Private & Personal Use Only
३ संकेतः
www.jainelibrary.org