SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ २५ ४२०] संखराइणो कलावईए सह पुणो मेलाबओ । भणिो देवीए ‘देव ! अलं मे वराइणीए देसिणीए भग्गसोहग्गसिंगाराए मंदभाइणीए वन्नएणं' ति। ताहे राइणा संलत्तं 'देवि ! पावो हं अणज्जचरिओ अच्चंताहमो जेण तुहेरिसं दारुणं दुक्खमुप्पाइयं, लज्जामि य तुह पुरओ नियदुट्ठचेद्विएणं, तुमं पुणऽभुयभूयपुण्णपब्भारभायणं ता समाहि मे मंदभग्गस्स महंतं पि दुक्कडमिणं' ति। देवीए भणियं "देव ! न कोइ एत्थ दोसो तुम्हाणं, मम चेव पावपरिणई एसा । जओ सम्बो पुवकयाणं कम्माणं पावए फलविवागं । अबराहेमु गुणेमु य निमित्तमेत्तं परो होइ ॥ ३९९ ॥ 5 __ तहा वि पुच्छामि 'देव ! केरिसदोसस्स इमो दारुणो देवेण मम दंडो कारिओ ति?" । रम्ना वुत्तं"जह नत्थि फलं वंजुलदुमस्स, वड-उंबरेमु वा पुप्फ । तह दइए ! तुह देहे न विजई दोसलेसो वि ॥४००॥ अन्नाणंघेण मए अहुन्तदोसो विभाविओ तुज्झ । पेच्छन्ति झामलच्छा दीवे मंडलमसंतं पि ॥ ४०१ ॥ कहिउं पि तं न तीरइ अन्नाणवियंभियं महापावं । तह घि 'तुहाऽकहणिज्ज नत्थि' ति मुणेहि हरिणच्छि!"॥४०२ एवं भणिऊण साहियं से कोवकारणं । राइणा पुच्छियाए देवीए वि निवेइओ नियवुत्तो। तं च सोऊण 10 विम्हिओ नराहिवो भणिउं च पेवत्तो-- 'वज्जिस्सइ मम एसो आससि-सूरं पिए ! अयसपडहो । तुह पुण सीलपडाया सपाडिहेरा जए फुरिही ॥४०३।। अणुतावग्गिपलित्तं विज्झाइस्सइ न माणसं मन्झ । वीसरिउमसक्कं तुज्झ दुहमिणं संभरंतस्स ॥ ४०४॥ जं च तुह संगमासा जाया कारुणियपवरगुरुवयणा । तेण न मओ मि सुंदरि ! दुक्खंतरभीरुओ तुज्झ' ॥४०५॥ तो भणियं देवीए 'मन्ने पुन्नेहिं एयबालस्स । विसमीभूया वि दसा समत्तमम्हाण संपत्ता ॥४०६॥ 15 धन्नो य गुरू भय निम्मलनाणावलोयकलिएण । जेण तुह सुद्धबुद्धी दिन्ना कारुम्नसारेण ॥ ४०७॥ दंसेहि तं मुर्णिदं महाणुभावं महं पहायम्मि' । 'एवं' ति अब्भुवगयं एवं रना पसभेणं ॥४०८ ॥ इय अवरोप्परनिव्वुइयदुक्खसाणुणयवयणनिरयाण । खीणा सणेण खणया तेर्सि नवघडियनेहाणं ॥४०९ ॥ सूरुग्गमम्मि दोहिं वि पणिवइओ अमियतेयमुणिनाहो । तेणावि कया गंभीरदेसणा सीलथुइसारा ॥ ४१० ॥ अवि य 20 सीलं कुलुन्नइकर, सील जीयस्स भूसणं पवरं । सील परमं सोय, सीलं सयलावयामोयं ॥ ४११ ॥ सील दोग्गइमहणं, सीलं दोहग्गकंदनिदहणं । वसवत्तिसुरविमाणं सीलं चिंतामणिसमाणं ॥ ४१२ ।। थंभइ खणेण जलणं वेयाल-बाल-भोगिपरिखलणं । सायरजलोहतरणं गिरिसरिनीरोहरयधरणं ॥ ४१३ ॥ सीलड्ढाण जणाणं तियसा वि वहति मत्थएणाऽऽणं । गुणसंकित्तणवग्गा कुणंति किच्चाई एगग्गा ॥ ४१४ ॥ किं बहुणा ?--- तं नत्थि ज न सिज्झइ सीलसहायस्स देहिणो भुवणे । विजा-मंताईयं महंतमन्नं पि 'विक्खणयं ॥ ४१५॥ अहव सयं चिय दिटुं अब्भुयभूयं इमस्स माहप्पं । तुब्भेहिं पिययमाए देहस्स पुणन्नवीभवणं ॥ ४१६॥ जइ पुण लहइ सहायं सम्मत्तमहानिलं महीनाह !। ता एस सीलजलणो डहेइ कम्भिधणं सहसा ।। ४१७ ॥ सम्मत्तं पुण पत्थिव ! नेयं तत्तत्थसदहणरूवं । असुहक्खएण तं पुण लब्भइ आसन्नभेदेहिं ॥ ४१८॥ एयं खु परमतत्तं समत्तसंपत्तिउत्तमनिमित्तं । सत्ताणं सत्ताणं भवकंतारे सरंताणं ॥ ४१९॥ 30 एयम्मि पत्तमेत्ते भवजलही गोपयं व जीवस्स । पत्ते चिंतारयणे दोगचं केच्चिरं होइ ? ॥ ४२० ॥ .. १ पयत्तो खं२ ॥ २ “रात्रिः" जेटि० खं१टि० ॥ ३ 'यहरणं खं२ ॥ ४ सङ्केत:-"विक्वणयं ति कार्यम्" ॥५ भब्वेहि जे. खे२ ॥ ६ संकेत:-"सत्ताणं ति सत्-शोभनं त्राणम्" ॥ 25 पु०४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy