________________
२६ पुहवीचंदचरिए पढमे संख-कलावईमवे
[१. ४२१लब्भन्ति दिव्यभोगा, लब्भन्ति नरिंद-इंदरिद्धीओ । लब्भन्ति सुविज्जाओ, दुलहं पुण एत्य सम्मत्तं ॥ ४२१ ॥ एयम्मि महारयणे दिपंते हिययमज्झभायम्मि । परियाणिजइ देवो सबन्नू सबसत्तहिओ॥ ४२२ ॥ राग-दोसकसाय-मोहमहणो निदड्ढकम्मिंधणो, लोया-ऽलोयपयासकेवलगुणो मुक्काउहो निन्भो । सावा-ऽणुग्गहवजिओ छुह-तिसा-निदा-रुया-विस्ससा-कीला-हास-विलास-सोयरहिओ देवाहिदेवो जिणो ॥४२३॥
'जो पैओसो वि अदिट्ठदोसायरो, पायडगोसंग्गो वि नरविसोहिओ, अपईवो वि नेहगुणनिहणहेऊ, अमहि5 लाहिलासो वि अणंगसुहसमद्धासिओ, असमोसरणो वि मुरा-ऽमुर-नरिंदाणंदयारिसमोसरणो, नीरओ वि नरयगइनिवारओ, परमयारी वि असढभावो त्ति । अवि य
"संवरसूयणविमुहो जो सूयइ संवरं वरं वरयं । कित्ती कंती मुत्ती वाणी वि मुहासिया जस्स ॥ ४२४ ॥ इय विविहगुणावासो देवो निव्याणसोक्खतिसिएण । सम्मत्तपभावाओ लक्खिज्जइ भन्यजीवेण ।। ४२५ ॥ तहाहिंसादोसविमुक्को सुसमिक्खियसव्वसत्तहियवयणो । तणमेत्तं पि अदत्तं वेजंतो बंभवयजुत्तो ॥ ४२६ ॥ धण-धन-सुवनय-पुत्त-मित्त-घर-घरिणिसंगपरिहारी । समसत्तु-मित्त-तण-कणय-मणिगणो उवसमपहाणो ॥४२७॥ अहवाखमनिसियासिविणिज्जियअइदुज्जयकोहजोहमाहप्पो । महबजलविच्छोलियमयचिक्कणकदमालेवो । ४२८ ॥
अज्जवमंतनिवारियदप्पियमायाभुयंगिसंचारो । मुत्तिनववियडबेडालंघियगुरुलोहनइनाहो ॥ ४२९ ॥ 15 दिपंततिचतवहन्यवाहडझंतकम्मदारुगणो । संजमपायारनिरुद्धकूरकम्माऽहियपवेसो ॥ ४३० ॥
सच्चवरमंतिमंतियहेलासंसिद्धसयलसुहकज्जो। "सोयामोयपमोइयविउसगणरसाउमणकुसुमो ॥ ४३१॥ आकिंचनयसबाहनिहयनीसेसवसणसत्थगणो । बंभन्बयरयणनिहाणलाभपरिचत्तदुक्खभओ ॥ ४३२॥ भवसरणं निस्सरणं मुणिय महंतो तो वि निस्सरणं । जो पालइ वयमग्गं दंसिंतो सिद्धिपयमग्गं ॥ ४३३॥
एयारिसो महप्पा परोवयारुज्जओ विमलनाणो । सम्मत्तस्स पभावा लब्भइ सुगुरू वि भव्वेहिं ॥४३४॥ 20 ता अहरियचिंतामणिकप्पदुमकामधेणुमाहप्पं । सम्मत्तमिणं पत्थिव ! आहारो सबसुकयाणं ।। ४३५॥
इच्चाइ देसणं सोऊण संजायासुहकम्मुच्छेएण पाउन्भूयनिबिडकम्मगंठिभेएण मिच्छत्तवासणाविरत्तेण परि
१सङ्केत:-" जो पओसो वीत्यादौ. प्रदोषः-रात्रिः, प्रकृष्टस्तोषोऽस्मात् स प्रतोषश्च । दोषाकर:-चन्द्रः, दोषादर[श्च] । गोसर्गःप्रभातम् , प्रकृष्टो गां-वाणीनां सों यस्य, स च न रविणा शोभितः, नराणां विशोधिदश्च । अप्रदीपः अप्रतीपश्च । स्नेहगुणस्य-तैलवर्तिरूपस्य निधनहेतुः, न-नैव इह-जगति गुणानां विनाशहेतुश्च । अमहिलाभिलाषोऽपि, यदि वा न सन्ति महिलाहिला-ऽऽस्यानि-नोभुजा-मुखानि मनस्यपि यस्य । अनङ्ग:-कामः, अनङ्गं च सुखं मुक्के(क्तः)। असमवसरणः, [सपोष-रणः-] सह मोष-रणाभ्यां वर्तते, यो न तथाऽसमोष-रणः, यदि वा असमः-असाधारणो (? अशरण:-] हिंसारहितः, श्र-हिंसायाम् । नीरदो नीरजश्च । न-नैव रजोगतिनिवारको नरकगतिनिवारकश्च । परमृगारिः परमतारिश्च । असटासद्भावः अशठभावश्च । संवरसूदनः-कामः, संबरसूचनं च । सूचयति च वर-प्रधानं वरदं च संयमम् । कीर्तिः सुधासिता, कान्तिः सुभासिता. मूर्तिः शुभाश्रिता, वाणी] सुभाषिता" || २ “पक्षे प्रगतदोषः, अत एव न दोषविधानम् ।' जेटि.॥ ३ "पक्षे वाणीनां निर्गमः ।" जेटि. ॥ ४ “महिं ला[ती]ति महिलः, तदादिग्रहणाभिलाषी न!" जेटि.॥ ५ "यो बध्यमानकर्मरहितः स रजोगतिनिवारको नेति विरोधः ।" जेटि० ॥ ६ “यः प्रकृष्टसिंहः सोऽसटाभावः-केशरारहित इति विरोधः, परिहारस्तु प्रकृष्टमदारिः मायारहितश्च ।" जेटि. ॥ ७ विरोधपरिहारे संवरसूदनः-कामः तस्य विमुखो यः सूचयति-कथयति संवर-संयम श्रेष्ठ वाञ्छितार्थप्रदम् ।" जेटि० ॥ ८ "चतस्रोपि [कीर्ति-कान्ति-मूर्ति-वाण्यः] क्रमेण सुधासिता, सुष्टु भासिता, सुखाश्रिता, सुभाषिता ।" जेटि० ॥ ९ वजितो जे०विना ।। १० सङ्केत:-"सोयामोय त्ति शौचामोदेन प्रमोदिता विद्वद्गणभ्रमरा येन तथाविधं [ मनः] कुसुम यस्य" ॥ ११ सङ्केत:-"महंतो त्ति अभिलषन्" ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org