________________
२७
४५६]
अमियतेयसूरिदेसणा संखराय-कलावईणयरप्पवेसवद्रावणयं च । याणियपरलोयमग्गतत्तेण कयप्पणामेण जंपियं सदेवीए पुहइपहुणा 'भयवं! अचंतसोहणो एस देवाहिदेवो गुरू य, तहा गुरुगुणकहणेण साहिओ चेव भयवया परमत्थधम्मो, इच्छामो य इमं धम्ममणुटिउं किंतु दुपरिचओ अवच्चनेहो, ता जाव इमं बालयं पालेमो तात्र पयच्छह गिहत्थोचियं धम्माणुट्ठाणं' ति । तओ विन्नायतदोचित्तेण सम्मत्तपहाणो पंचाणुबइओ दिन्नो गुरूहि तेसिं दोन्हं पि सावगधम्मो त्ति । तओ वंदिऊण भयवंतमणाइक्खणीयं पमोयरसमुन्वहंतो करेणुमारुहिऊण पत्थिओ नयरब्भंतरं ।।
अह आगच्छइ राया देवी य कलावई निरुयदेहा । जाओ परमाणंदो नर-नारीणं सयलनयरे ॥ ४३६ ॥ मंगलतूरनिनाओ उद्दामो नहयले वियंभंतो । उग्धोसइ व पयर्ड माहप्पमहो ! महसईणं ॥ ४३७॥ पेच्छाइयाओ हच्छं रच्छाओ दीहलोलनेत्ताहिं । पयडुज्जलरयणाहिं य रमणीहिं व हट्टसोहाहि ॥ ४३८ ॥ दरमंडियगंड-दरंजियच्छि-दरपरिहियंबरधराहिं । दरबद्धचिहुर-दरपीयपाण-दरनद्धहाराहिं ॥ ४३९ ।। अवहत्थियरोइवालयाहिं अवगणियगुरुयणभयाहिं । पैडहच्छा हच्छ चिय वहूहिं घर-देउलट्टाला ॥ ४४०॥ 10 देवीदसणकोउयमिलियाणिमिसच्छिरमणिरुद्धासं । जायं सहसा नयरं विसट्टकमलायरायारं ॥ ४४१॥ काओ वि सतोसाओ सियकुसुमंजलिजलेण देवीए । अयसमलं पिच धोयंति सीलगुणसंथुइपराओ ॥ ४४२॥ जय जय नंद महासइ ! जीव चिरं जीविएण अम्हं पि । सिरकयकरंजलीओ थुणंति काओ वि तुट्ठाओ ॥४४३॥ इय नैयरजणाणंदं जणयंतीए समं पिययमाए । कयमंगलसयलक्खं राया नियमंदिरं पत्तो ॥ ४४४ ॥ आइटं च विसिटुं वद्धावणयं नरिंदचंदेण । उप्फालियसुय जम्मं चारयपरिमोयणाईयं ॥ ४४५॥
15 मरणा निवो नियत्तो, मिलिया देवी, सुओ य पढमो त्ति । अमयमयं पिव भुवर्ण जणाण जायं दिणे तम्मि ॥४४६ तओ-- दिजंतदेयं पिज्जतपेयं खजंतखजं भोजंतभोज । वजंतवज्ज कीरंतकजं नच्चंतनटें घोसंतभट्ट ॥ ४४७ ॥ उद्दामसदं भन्नन्तभदं सारंगभोयं तूरंतलोयं । मंगलसारं तंबोलफारं तुटुंतहारं रंजंतदारं ॥ ४४८ ।। कयसयलजणच्छेरं उवहसियकुबेररिद्धिमुंदेरं । दिन्नावारियसत्तं वद्धावणयं इय पवत्तं ।। ४४९ ॥
20 किंच-- कत्थइ नच्चन्ति नडा, कत्थइ कयचोजखुजवामणया। कत्थई वारवहूओ, कत्थइ कुलबालियालीओ॥ ४५० ॥
उल-घरंगण-तिय-चउक्क-सिंघाड-चच्चराईसु । पेच्छणयाऽमायजणं मैडहं व पुरं तया जायं ।। ४५१ ॥ रासेहिं चच्चरीहिं घोरणघोसेण तारगीएहिं । अक्खित्तेहिं सुरेहिं वि कुसुमेहिं पवरिसियं तत्थ ॥ ४५२ ॥ एवं पमोयसारं समइकते दुवालसाहम्मि । मुहि-सयण-बंधवेहिं बालस्स पइट्ठियं नामं ॥ ४५३ ॥ 25 जं एस पुनपत्तो जणणी-जणयाण जीवणगुणेण । कलससुमिणेण लद्धो ता भन्नउ पुन्नकलसो त्ति ॥ ४५४ ॥ एवं मुहेण काले वच्चंते राइणो सभज्जस्स । देव-गुरु-भत्तिसारं धम्मस्सवणं कुणंतस्स ॥ ४५५ ॥ जाओ विसयविराओ उभयाणुमएण ता दुवेहिं पि। पडियन्नं बंभवयं जावज्जीवं गुरुसमीवे ॥ ४५६ ॥
एवं च तेसिं पवित्तचित्तवित्तिधरित्तीए गुरुनीरवाहोवएसपिञ्चेण सिचंतीए सुद्धविवेगबीयप्पभवो पविद्धो सम्मइंसणकप्पपायवो। वित्थरिओ पसम-संवेगाइगुणसाह-प्पसाहाहिं, परिवारिओ देव-गुरुपूयण-वंदण-सकारनिरन्तर- 30
१ सङ्केत:-"पच्छाइयाओ इत्यत्र हच्छं शीघ्रम् , नेत्राणि- च«षि वस्त्रविशेषाश्च । रदना रत्नानि, रचना वा ॥ २ परहिय जे.विना ॥३ अविगणिय ख१ ॥४सङ्केत:-"पडहच्छत्ति परिपूर्णाः ॥ ५ नयरिज' जे. ॥रुमंतदार जे विना ॥ ७ संकेत:-"म ति लघु" ॥८ सङ्केत:-"पिञ्चेण जलेन" ॥ ..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org