SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः । ४३ प्रदत्तपुरुषचन्द्रकुमारराज्यस्य पुरुषोत्तमनृपस्य प्रव्रज्याग्रहणम् । प्रदत्तस्वपुत्रकनककेतुकुमारराज्यस्य जयसुन्दरसमन्वितस्य कनकध्वजराजस्य प्रव्रज्याग्रहणं संयमाराधनाक्रमेण देवलोकगमनं च । १८७-८८ १९१ १०. दशमः कुसुमायुध-कुसुमकेतुभवः १८९-२०५ देवलोकच्युतस्य कनकवजजीवस्य चम्पाधिपजयनृपराज्ञीप्रियमतीकुक्षिगर्भावतरणम् । पूर्यमाणचैत्य-यतिपूजादोहदया प्रियमत्या सह जयनृपस्य ग्रीष्मे प्रमदवनगमनम् । १८९-९१ __ प्रमदवनस्थितनृपरूपाकर्षितव्यन्तरीकृतं गुर्विण्याः प्रियमतीराश्या अपहरणं दक्षिणापथारण्यमोचनं च । १९१ कृतप्रियमतीराज्ञीस्वरूपव्यन्तरीहावभावकलनानन्तरं जयनृपकृतो मुष्टिताइनादिना व्यन्तरीनिःसारः, ब्रह्मचर्यव्रतस्वीकारश्च । जयनृपस्य प्रियमतीविरहपरिदेवनम् । १९२ अरण्यमुक्ताया विलपन्त्याः प्रियमतेस्तापसीभिराश्रमनयनम्, कुलपतिना वृद्धतापसैः सह श्रीपुरनगरप्रेषणं च । १९२-९३ ____ श्रीपुरनगरोद्यानस्थजिनमन्दिरवन्दनानन्तरं जिनसुन्दरोनामश्रेष्टिपुत्र्या आश्वासनपूर्वकं प्रियमतेः स्वगृहानयनम् , जिनमुन्दरीपितृधनञ्जयकृतमाश्वासनं च । प्रियमतेर्धनञ्जयश्रेष्टिगृहावस्थानम्, पुत्रप्रसूतिः, पुत्रस्य कुसुमायुधनामकरणं च ।। १९३ चम्पापुरी गच्छता वासवदत्तसार्थवाहेन समं धनञ्जयकृतं प्रियमतिसम्प्रेषणम् । सिन्धुवननगरोद्यानावासितसार्थस्थप्रियमतिसहावस्थिततत्पुत्रकुसुमायुधकुमारस्य राज्याहपुरुषनिर्णयनियुक्तदिव्यैर्नुपप्रतिपत्तिकरणम् । प्रव्रज्याग्रहणलिप्सयोरपुत्रयोः सिन्धुवर्द्धनपुराधिपसुन्दरनृप-तद्भातृपुरन्दरयोरग्रे प्रियमतिसहितस्य कुसुमायुधकुमारस्यानायनम् । वासवदत्तसार्थवाहकथितवृत्तान्तात् प्रियमति निजमातुलपुत्रीं विज्ञाय आश्वास्य च प्रदत्तकुसुमायुधकुमारराज्ययोः सुन्दर-पुरन्दरयोः प्रव्रज्याग्रहणम् । १९४ बालराजराज्यं विज्ञाय तद् ग्रहीतुमनसाऽवन्तीपतिराजशेखरेण निजाज्ञावहनार्थ कुसुमायुधं प्रति दूतप्रेषणम् । कुसुमायुधापमानितदूतवृत्तान्तश्रवणानन्तरं राजशेखरकृतं सिन्धुवर्द्ध नपुर प्रति युद्धप्रयाणम् । १९४-९५ चम्पाऽऽगतस्य वासवदत्तसार्थवाहस्य जयनृपस्याग्रे प्रियमतिवृत्तान्तकथनम् । कृतवासवदत्तसार्थवाहप्रसादस्य जयनृपस्य सिन्धुवर्द्धननगराऽऽगमनं प्रियमति-कुसुमायुधाभ्यां सप्रमोदं मेलनं च । ज्ञातोदन्तस्य प्रियमतिजनकस्यापि मानतुङ्गराजस्य सिन्धुवननगराऽऽगमनम् । १९५ परिज्ञातवृत्तान्तस्यावन्तीपतिराजशेखरस्य पश्चात्तापपुरस्सरं जयनृपस्याग्रे क्षमायाचनम् । कुसुमायुधकुमारस्य राजशेखरप्रदत्तद्वात्रिंशद्राजकुमारीभिर्विवाहः । १९५ ___ सहस्राम्रवणस्थितं केवलज्ञानिनमवगम्य जयनृपादीनां वन्दनार्थ गमनम् । केवलिदेशनायाम्भवस्थितिनिरूपर्क सविस्तरं कर्मपरिणामनामरूपकम् । १९५-९८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy