________________
२२
पुहवीचंदचरिए पढमे संख-कलावईभवे
[१. ३४४सुयणाण निद्धणत्तं कुणओ कुल बालियाण वेहव्वं । उच्छृण निष्फलत्तं धिरत्थु बुद्धी पयावइणो ॥ ३४४ ॥ अहवा अम्ह चेव देसे न फलंति एए, इह पुण भूमिगुणेण फलणं पि संभावीयइ, ता सम्मं निरूवेमि' । त्ति संपहारिऊण य गवेसिओ एसो। पेच्छइ य एगत्थ पुव्वागयस्स भिन्नवाहणियवाणियगस्स दिणयरकरनियरसो
सियाओ अमेझपिडियाओ। तओ 'अहो ! एयाई फलाई' ति हरिसिओ ताओ भोत्तूण पवत्तो 5 सविसेसमन्नेसिउं । अवि य
असुई पि अमयभूयं मन्नइ उयरग्गिताविओ कविलो । उच्छलियछुहो को वा मिट्ठा-मिट्ट वियारेइ ? ॥ ३४५ ॥ मन्नइ असुई पि सुइं अन्नाणविमोहिओ मुइगवेसी । कज्जा-ऽकजविवेगो अन्नाणीणं कुओ अहवा? ॥ ३४६॥ किं बहुणा ? सो पत्थिव ! तारिसरूबीकयं रविकरहिं । आहारइ नीहारं नियं पि अञ्चन्तमूढप्पा ॥ ३४७ ॥
कालेण मिलिओ वाणियगस्स । कयपरोप्परसंभासा य 'सदेसय' त्ति हरिसिया दो वि। पुच्छिओ सो 10 कविलेण 'कहं पुण सरीरटिइं करेसि?' । इयरेण भणियं 'उच्छुभक्खणेण' । 'किं न लहसि उच्छुफलाइं? ति पुच्छि
एण वुत्तं वणिएण "भट्ट ! 'न हुंति उच्छुणो फलाई' ति मुप्पसिद्धमेयं" । 'नणु अहं ते दंसेमि' त्ति वुत्तेण जंपियं नेगमेण 'भदं ते भट्ट ! जइ मम एरिसमभुयं दाएसि' । 'अवस्सं दाएमि' ति भणंतेण दंसियाई कप्पियफलाइं तेण । तदंसणाओ चिंतियं वणिएणं 'अहो ! अनाणविलसियं । अहवा
अनाणं चिय क8 मज्झे सव्वेसि पावकम्माणं । जच्चंयो इव लोओ हिया-ऽहियं मुणइ नो जेण ॥ ३४८ ॥ 15 पुच्छियं च 'भट्ट ! केरिसाऽऽसायाणि एयाणि ?, केत्तिो वा कालो ते एयाइं भुंजमाणस्स ?' ति । सिटुं च तेण 'अमयभूयरसाणि एयाणि भुजंतस्स य वोलियप्पाओ मासो' ति । वणिएण तओ वुत्तं 'हद्धी ! अन्नागमोहिएण तए । रक्खंतरण पाए गड्डाए वोलियं सीसं ॥ ३४९ ॥ असुइलवसंगभीओ रओ सि तं अमुइभोयणे मूह ! । सञ्चं जं सिक्करिओ पल्हुसिओऽमेज्झ मज्झम्मि ॥३५०॥
उच्छृण निष्फलत्तं असदहं तेण सयलजणपयडं । मइमाणिणा तए भो ! विट्ठाए विनडिओ अप्पा' ॥ ३५१ ॥ 20 कविलेण भन्नइ 'कस्स पुणो एरिसी विद्या?' । इयरो आह 'तुह ममं च' । 'नणु सा अचंतसिढिला होइ' त्ति
भणंतस्स सि से वणिएण जहा 'बहुदियहे हिं एवं निठुरत्तमावजइ' । तहा वि अपत्तियंतेण निरूवियं विसेसेण, निच्छियं च जहुत्तं कविलेण । ताहे गुरुविसायपिसायाहिडिओ पुक्करिउं पवत्तो । कहं
'भो भो अणज! दुजण ! निकारणवेरिओ सि मे देव ! । विद्यालिओ जमेवं तुमए हं धम्मकामी वि ॥३५२।।
किर सुद्धसोयजोगा साहिस्सं सुद्धसोत्तियायारं । इय सयणघणं सुहिणो चइऊण इहाऽणुपत्तो म्हि ॥ ३५३ ।। 25 तं पावकयंतवसा पेच्छह विवरीयमेव मे जायं । किं कुणउ पुरिसयारो नरस्स दइवे पराहुत्ते ? ॥ ३५४ ॥
साहेमि कस्स एयं ? कत्थ व गच्छामि ? कमिह पुच्छामि ? हा हा ! असुईभूओ सुज्झिस्सं संपयं कह णु ?॥३५५ पच्छायावपरद्धो भणिओ सो वाणिएण भुजो वि । “आयकए अवराहे मा रूससु भट्ट ! देवस्स ।। ३५६ ॥ विउसेहिं समाइग्नं सोयं चइऊण कूडबुद्धीए । अइवाएण दुमो इव भग्गो सि तुमं फुडं, बुज्झ ॥३५७ ॥ एसो वि महामोहो ज किर 'नीरेण मुज्झई पावं । न्हायाण होइ धम्मो निबंधणं सग्ग-मोक्खाणं' ॥ ३५८ ॥ अंगस्स वि जेण मलो सुज्झइ बज्झो, न अंतरंगो वि । जीवविलग्गं सुहुमं कह तेण विमुज्झई पावं ? ॥३५९॥ देहगयं बज्झमलं सुज्झइ नीरेण खालिए देहे । भावनयं पुण पावं मुज्झइ परिणामसुद्धीए ॥ ३६०॥ परिणामविसुद्धी वि हु रागाइजएण जायए नूणं । न उ रागाइनिबंधणमयवद्धणन्हाणकिरियाओ || ३६१॥
१ लोलियं भ्रा० ॥ २ सिक्किरिओ जे विना । "कृतशृङ्गारकौतुकी" जेटि• ॥ ३ “पतितः अशुचिमध्ये" जेटि• H ४ “वातेन वादेन च" खं१टि० ॥
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org