________________
७६
पुहवीचंदचरिए तइए देवसीह - कणयसुंदरीभवे
[ ३.२३७
तासि मुलद्धं जीयं जासिं तवताविए तणुकुंडिच्छे । दाहभया इव न कयं मैयणेण पयं मणागं पि” ॥ २३७ ॥
एवं वेरगमग्गलग्गा देवी सहस विभत्ता पडिहारीए 'देवि ! आणवेइ देवो जहा सिग्धमागच्छाहि, एस गच्छामि अहं तिहुयणभुत्रणेक्कजोइक्खस्स सित्रपयवीगमणबद्धलक्खस्स भवंधकूपडंतसत्तसमुद्धरणदक्खस्स कयंतरारिचकचैमढणासुढियसरणागयजणरक्वस्स भगवओ विजयजिदिस्स बंदणवडियाए' त्ति । एवमायभिऊणामयकुंड5 बुडणाइरितचित्तगत्तहा देवी दाऊण पारिओसियं पडिहारीए तुरियकयसरीरभूसा गया नराहिवेण समं समत्थदुत्थियसरणं समोसरणं । भत्तिभरुन्भूयभूरिरोमंचमंचिऊण वंदियं जिणिंदचलणारविंदं राइणा देवीए सेसजणेण य । उवविद्वाण य सव्वेसिं पारद्धा भयवया धम्मदेसणा
10
15
20
भो भो ! भीमे भवारम्ने भमंताणं सरीरिणं । दुन्निवारं दुहं भूरि सुहं तुच्छमसासयं ॥ २३८ ॥ सी- उन्ह-सत्यसंपाय- सिंबली वालुगाइणा । एगंतदुक्खिया सव्वे नारया पावकारया ॥ २३९ ॥ छुहा-सी- उन्ह-संतास वाह-दोहाइदूमिया । खज्जंता अन्नमन्भेण तिरिक्खा तुम्ह पायडा ॥ २४० ॥ जम्म-मच्चु-जरा-रोग-सोग- दालिदभिदुया । बलवंतसमकंता दुहं जीवंति माणवा ॥ २४१ ॥ ईसा-ऽऽभिओग-हीणत्त-कोह-लोह-भयाइणा । देवाणं पि दुहं घोरं चुइकाले विसेसओ ॥ २४२ ॥ एवं ठियम्मि संसारे पलित्तम्मि व मंदिरे । ठाउं खणं पि नो जुत्तं जाणंताणं पमायओ ॥ २४३ ॥ अथ वरं ठाणं नेव्त्राणं नाम निभयं । सव्वाऽऽवाहाविणिम्मुकं जम्मि साभावियं सुहं ॥ २४४ ॥ जं संपत्ता महासत्ता अमंदाणंदसालिणो । आकालमेव चिद्वंति निद्वियद्वा निरावया ॥ २४५ ॥ सम्ममेवं विभाविता भव्त्रा ! नेव्वाणकारणे । करेह उज्जमं धम्मे सव्त्रदुक्खनिवारणे ॥ २४६ ॥
।
अहिगयसुयसारो दूरविच्छूढमारो, अखलियमुविहारो चारुचारितचारो ।
मुणिपयमकलंकं धोयपात्रोहपंकं, अकयकुमयसंकं पालइत्ता अवकं ॥ २४७ ॥
चइत्तु देहं अह बंभलोए जाओ महारायरिसी सुरिंदो । देवी वि देवो सुमहिड्डिजुत्तो दोहं पि आउं दस सागराई ॥ भोण वरे भोए परोप्परं नेहनिव्भरा तत्थ । चइउं इहेत्र भरहे कुरुदेसे गयपुरे नयरे ॥ २४९ ॥ परबलपयावसिरिवहणस्स सिरिवाहणस्स नरवइणो । दइयाए लच्छीए कुच्छीए पंकयच्छीए ॥ २५० ॥ सुरराओ उत्रनो चोदसमहसुमिणसइओ धन्नो । भरहा हिवो विसिट्ठी सुविणत्थविऊहिं आइट्ठो || २५१ ॥ इयरो वि बुद्धिसायरमंतिपियाए सुदत्तनामाए । उयरम्मि समुप्पनो तत्थेव य पुत्तभावेण ॥ २५२ ॥
जायाण पट्टियाई नामाई रायसुयस्स पियंकरो इयरस्स मइसागरो ति । अनया परोप्परदंसणेण पुव्त्रभवनेहा बंधाओ पमुइया ते दो वि दढं दारगा निज्झायंति परोप्परं, न य विप्पओगमिच्छंति, विओइज्जमाणा वि धणियं रोयंति, संजुत्ता उण न मुणंति छुहं, न पित्रासं, न सरंति माईणं पि । तओ विम्हिहिं राय-मंतीहिं निरूवि30 यमेगत्थ तेसिं कीला- भोयणाई । तओ पवड्ढियसुहसंताना पत्ता कलाकलार्वसंपुष्नं तारुन्नं । गाहिओ य पार्णि पिउण पियंकरो पहाणकुलुब्भवाणं रूत्रोहामियसुरंगणाणमणेगाणं कन्नगाणं, मंतिणा वि मइसागरो त्ति ।
25
एवं च सुणमाणस्स राइणो खओवसममुत्रमयं चारित्तमोहणिज्जं वियलिओ विसयराओ, पणट्टो परिग्गहगहग्गहो, समुल्लसियं जीववीरियं, जाओ चरणधरणपरिणामो । तओ विश्वविऊण भयवंतं सूरसेणकुमारनिवेसियरायसदो महया विच्छण पुव्त्रपडिबुद्धाए देवीए समं निक्खंतो देवसेणराया । तओ-
१. सङ्केत:- "कुडिच्छे त्ति कुटीरे " ॥ २ "कामेन सिक्थकेन च" जेटि० ॥ ३ सङ्केतः - "जोइक्खस्स ति दीपस्य" ॥ ४ सङ्केत:- "चमटण ति भुजिधान्या ( स्त्रा) देशोऽप्ययमत्र लक्षणया कदर्थनायां वर्तते, सुद्धिय ति श्रान्तः” । ५ सङ्केत:- "वाहणस्स ति बोध ( बाधन) स्य" ॥ ६ वसंपन्नं जे० विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org