SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २१२ पुहवीचंदचरिए एगारसमे पुहवीचंद गुगसायरभवे [११. ८५मुत्त-ऽत-पित्त-जंवालबहुलमुयरं पि वच्चहरसरिसं । रामाण मुणति मुमोहमोहिया वजमझं व ।। ८५॥ अणवरयझरंतासुइनिद्धमणमणं पि मयणमयणंधा । रमणीण रमणफलयं सुरसरिपुलिणं ति मन्नति ॥ ८६ ॥ पिसिय-ऽद्विभरियभत्थाजुयलाऽऽभं जंघिओरुजुयलं पि । तोलेइ बालरंभार्थभेहिं बहूण मोहहओ ॥ ८७ ॥ वत्था-ऽऽहरणाडम्बरपसाहणुप्पन्नवन्नसोहं पि । सुरसुंदरिसंदेरं जुवइतणुं मुणइ मोहंघो" ॥ ८८ ॥ एवं सुणमाणीओ अवइज्झियरूवरिद्धिगव्याओ । लज्जोणयवयणाओ पचिंतियाओ नववहूओ ।। ८९ ॥ 'फुडमेयमज्जउत्तो मन्नइ, अंगे न चंगिमा अत्थि । अम्हारिसीण, नवरं पुरिसाण वि तं समं चेव ॥ ९० ॥ ता कीस एस निंदइ एगंतेणेव इत्थियादेहं ? । अहया ताव मुणेमो पत्थुयवत्थु अहियाओ' ॥ ९१ ॥ ताव पभणइ कुमारो "मोहिज्जइ महिलियाहि नह पुरिसो । महिला वि एवमेयारिसेहिं पुरिसाण देहेहिं ॥९२।। एरिसनर-नारीणं संगे परमत्थओ सुहमसंतं । पेच्छइ सरीरगेहे पसंजिओ कूडबडुओ व्य ॥ ९३ ॥ 10 विसएसु नत्थि सोक्खं, सुहाहिमाणो जियाण पुण एसो । धुत्तीरयनडियाणं उवलम्मि सुवन्नबुद्धि व ॥९४॥ इय उवएसपहाणं सासिजंतो वि बंधवसमेहं' । अइवच्छलेहि धम्मिअजणेहि तत्तं न वेएइ ॥ ९५ ॥ भंजइ तओ तयत्थी मेराभित्तिं कुचेट्ठियकुसीहिं । अयसेण कयारेण व गुंडि जइ दुम्नयनरेहिं ।। ९६ ॥ तो कम्मपरिणईए खिसिज्जइ जीवियन्तकरणेण । निवडइ य महादुक्खे भग्गकडी केसवदिओ च ।। ९७ ॥ इय केसवाओ अहियं उवहासयरं विवेयरहियाणं । अम्हारिसाण चरिये तुमं पि भावेहि ता भट्ट ! ॥ ९८॥ 15 इय विविहकम्मपरिणामविनडिए सयलजीवलोयम्मि । विप्फुरइ सया हियए वेरग्गं जाण ते धन्ना" ॥ ९९ ॥ एवं च समुवलद्धकुमारमज्झत्थभावाहिं परिनायासारसंसारसहावाहिं संवेगरसभावियाहिं भणियं रायदारियाहिं 'अवितहमेयमज्जउत्तेणं साहियं भवसरूवं, अह को उण एयपरिहरणोवाओ ?' ति । कुमारेण भणियं 'सुगुरुवयणाओ सुद्धधम्मासेवणं, सुगुरू वि जो इमिणा सुविर्णिदयालविब्भमेण भोगसुहेण न मोहिज्जई' ति। ताहिं भणियं 'अजउत्त ! तुममेव परमत्थवोहणेण अम्ह गुरू, कयत्थीभूयाओ वयं तुह घरिणीसहेण, वियलिया तुह वय20 णाओ भोगतन्हा, ता करेहि संपइ सुगुरुसमप्पणेण सुद्धधम्मचरणसंपत्तिमम्हाणं, तुम्हाणं पि मुणियतत्ताणं न जुत्तं मुहुत्तं पि एत्थ पमाइउं, पलित्तमंदिरोवेहणं खु एयं, अहवा तुममेव बहुं वियाणासि' त्ति । तओ 'पडिबुद्धाओ एयाओ वि' त्ति पमुइएण भणियाओ कुमारेण 'साहु, सुंदरो भे विवेगो, न दुल्लहो मे सुद्धधम्मो, सफला मे मणुयत्त-खेत्त-कुल-रूवविन्नाणाइसामग्गी, समाना ठियाऽसेसकिलेसविप्पउत्तमुत्तिसंपत्ती, ता चिट्ठह तार पंचपर मेद्विपरिहिततिट्ठाओ सव्वसत्ताणुकंपिरीओ पियभासिरीओ अपरोवयाविणीओ जाव समीहियसाहणेऽवसरं लभामो' 25 ति । पडिवनमेयं सवाहिं । तप्पभिई च धम्मवियाराभिरयाण वच्चमाणेसु दिणेसु विटुवयणाओ विनाओ एस वुत्तंत्तो राइणा, चिंतियं च 'न एस महिलाहि वसीकओ, अवि महिलियाओ चेव इमिणा विरागीकयाओ, ता निउंजेमि एवं रज्जदंदे, जेण तव्बाउलयाए वीसारेइ धम्मवत्तं पि' । त्ति निच्छिऊण निवेइयं देवीए । तीए वि भणियं 'देव ! दिट्ठो मए सुमिणओ, किर कुमारो तुमए उज्जल्लाए निवेसिओ नियसीहासणे, तओ ससिंहासणो चेव उप्पइऊण ठिओ पासायसिहरे, तयणु विप्फुरंतफारतेयपब्भारेण भासियासेसभुवणेण तेण दाऊण हत्थावलम्ब 30 अहं तुमं चाऽऽरोवियाई तत्थेव, पणमियाई सबलोएणं ति, अओ मुविणोवलंभाओ नज्जइ सोहणं संपहारियं देवेण, भविस्सइ परमब्भुदयभायणमेवं कुमारो' त्ति । १ हिं। पडिवच्छ जे. ॥२°ण सिटुं भव जे.विना ।। ३°ण 'सुंदरो जे विना ॥ ४ सन्नावियाऽसेस खं भ्रा. ॥ ५ “सेवा" खंटि•॥ ६ सुविणओ जे०विना ॥ ७ सङ्केत:-"उजल्लाइ ति बलात्कारेण" ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy