________________
७७]]
पुण्णचंद-पुप्फसुंदरीणं विवाहो।
१०७
जयादेवीए, ता एहि तुरियं, न तुह मुहयंदालोयणं विणा देवी गासन्गहणं करेइ । त्ति सोऊण 'जमाणवेइ अंब' त्ति भणंती अकामा वि सरीरमेत्तेण पत्ता मंदिरं । तत्थ वि 'मुन्नभाव' त्ति कलिऊण विनायनिमित्ताए निउत्ताओ से जणणीए सहीओ मणसंतावहरणे । तओ ताहिं दंतवलहियापल्लंके निवजाविय साणुणय भणिया एसा'पियसहि ! चंदकलं पि हु पेच्छंताणं अवेइ संतावो । कह तुह पवढिओ सो पलोइए पुनचंदे वि? ॥५७॥
अन्नाए भन्नइ--- 'पसमेइ न संतावं दसणमेत्तेण पुम्नचंदो वि । अवि य फुसंतो अंगं समंतओ कोमलकरहिं ॥ ५८ ॥ छेयभणियाणि तासिं निमुणंती पुष्फसुंदरी एवं । ईसिंअवेयहिरिया विलक्खहसिरी तओ भणइ ॥ ५९॥ 'ढयरो वि पडिछलिज्जइ, अवि वंचिज्जइ जमो वि निउणेण । गोवंती वि हु भावं तरामि न हि वंचिउं तुब्भे ॥ सयला वि मणोवित्ती पञ्चक्खा तुम्ह जोगिणीणं व । ता कइह इहोवायं एगेण वि अक्खवत्तेण ॥६१॥ इयरीहिं तओ वुत्तं "मइपसरो अम्ह केरिसो मुद्धे ! । सैहपंसुकीलियाए जइ तुह चित्तं न लक्खेमो ? ॥६२॥ 10 जं पुण पुच्छसि सुंदरि ! मणसंतावस्स पसमणोवायं । तत्थ वि सुणाहि तत्तं पञ्चक्खं अम्ह जं वित्तं ॥६३॥
कल्लं खु पियंगुमंजरीदेवीए तुह तायस्स संलावो संवुत्तो 'कह नाम पुष्फसुंदरी कुमारपुन्नचंदेण संजोइयच ?'त्ति । तओ भणियं तुह जणएण'उचिओ इमीए कुमरो मउडो इच भइणि! उत्तममणीए । चूडामणि ब्व पहुमत्थयस्स एसा वि से उचिया ॥ वंगाहरणनिउत्ता कणयाहरणारिहा वरमणि ब । अन्नविउत्ता एसा जणेइ जणयाण उवहासं ॥ ६५॥ 15 एसो वि अन्ननारीनिओइओ पाउणेइ न च्छायं । मजारिगलपिणदो नवघडिओ कणयदोरो च ॥ ६६ ॥ किंतु न दीसइ एसि रागविगारो मणे मणाग पि । न सहति जेण दोन्नि वि वीवाहकहं परेसिं पि ॥ ६७ ॥ न हसति पयडदंतं, सिंगारकहाहिं न य रसिज्जंति । न कुणंति केलिकलहं, जति न विद्धवयणाई ॥ ६८ ॥ तो न हि नज्जइ एसि होज न वा निविडनेहसंबंधो। तेण उ विणा विवाहो तवइ सया नद्धसल्लं व ॥ ६९ ॥ अत्थि य जणे पवाओ सरिससहावाण होइ किर पेमं । इय एयाण वि कइया वि होज जम्मंतरनिमित्ता ॥७०॥ 20 ता कीरंतु इमेसि परोप्परं ताव दंसणुल्लावा । जेहिं कलिजइ सज्जो सुनिच्छिओ कज्जपरमत्थो ॥७१ ॥ तो देवीए भणियं 'एवमिणं भाइ ! जं तुम भणसि । जह नामेण तहेव हि बुद्धीइ वि तं विसालो सि' ॥७२॥ कहिऊण तत्तमम्हं जणणी-जणएहिं अज्ज दोहिं पि । उज्जाणदंसणत्थं दिण्णो तुम्हाणमाएसो ॥७३॥ सहि ! संपुन्ना अज्ज मणोरहा तुम्ह जणणि-जणयाणं । पुज्जिस्संति लहुं चिय तुज्झ वि, वद्धावणं देमु" ॥७४॥
एयं सहीवयणमायनिऊण जाया मणागं निव्वुयहियया रायदुहिया । एवं चिय कुमारो वि निव्वुईको 25 नियमित्तेहिं । अन्नोनकोसल्लियपेसणविणोएण य पोलिया वासरा । दिन्ना य पसत्थतिहि-करणमुहुत्ते विसालसामंतेण सबहुमाणं पुप्फसुंदरी पुन्नयंदकुमारस्स ।सीहसेणराइणा वि कारिओ पुरवरीए परमाणंदो । तओगुरुमुरवगहिरगुंजियनचंतसिहंडिरुइरघरसिहरं । सिहरारूढपुरंगणमुहपंकयमहियसुरभवणं ॥ ७५ ॥ भवणंगणपतरंगणनिउरुंबविहिज्जमाणवरनटं । नद्रावन्जियनरवरदिज्जताहरणकयसोहं ॥ ७६॥ सोहोहामियसरवहवहमंगलगीयरोलसहसहयं । हयरोवमागहगहिरघोसथव्वंतनिवगोतं ॥ ७७ ।।
30
१संकेत:-"ढयरोत्ति पिशाचः" ।। २ सयपंसु जे० ॥३ संकेत:-"वंगाहरणं ति पुसत्काभरणम्" ॥ ४ "कुटिल" खंरटि• ॥ ५ बुद्धीए षि जे. विना ।। ६ण आएसो जे विना ॥ ७सङ्केत:-"रोरव ति दारिद्रयम्" ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org