SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १०८ पुहवीचंदचरिए पंचमे पुण्णचंद-पुप्फसुंदरीभवे [५. ७८गोतायारपहाणं पहाणगंधुद्ध यदिसियकं । दिसियकपसिद्धगुणं कमेण वारेज्जयं वित्तं ॥ ७८॥ तओमणमेइणीपरूढा मणोरहा पायव व सुविसाला । अम्मा-पिऊण फलिणो जाया तह बहु-वराणं पि ॥ ७९ ॥ 'मुविवाहो सुविवाहो' त्ति घोसिरो पुरवरीजणो सब्यो । बहु-वरवरधन्नाउँसदाणक्खणियाणणो जाओ ॥८॥ 5 एवं पमोयसारे वित्त वारिजए पियासहिओ । वसइ सुही सो कुमरो सुरहम्मियरम्मपासाए ॥ ८१ ॥ ___ अन्नया सीहसेणनरिंदस्स महंतसामंतमउलिमहुव्बयनिउरुंबचुंबिजमाणपायारविंदस्स भत्तिभरोणामियभालेण निवेइयं उज्जाणवालेण 'देव ! समागओ अज्ज पुष्फसालवणे निज्जियमयरद्धओ गत्तेण चित्तेण य, सरणभूओ धम्मधणस्स दुहियजणस्स य, पावओ पावपायबोहस्स मुद्धबोहस्स य, महागओ गुणमुत्ताहलाणं रागाइहालाहलाणं च, पसाहगो वसुमईए सिद्धिगईए य, चंदो इव सोमो, सूरो इव पयावी, सायरो इव महोदओ, मंदरो इव सुधीरो, 10 सबहा रूवं पिव रुवस्स, लायन्नं पिव लायन्नस्स, सुंदेरं पिव सुंदेरस्स, मुत्तिमंतो इव विसुद्धधम्मो सुरसुंदरो नाम मुणिवई' त्ति । तमायन्निऊण परिओसवमुल्लासियसरीरो राया दाऊण तस्स पारिओसियं सव्यसामग्गीए कुमाराइपरियणसमेओ गंतूण कयमुणिंदचलणारविंदवंदणो कयंजली गुरुमुहपंकयाओ विणिग्गच्छंति लच्छि पिवातुच्छपमोयसंपाइणि देसणावाणि पडिच्छिउं पवत्तो । अवि य भो भव्वा ! जम्म-जरा-मन्त्र-भय-रोग-सोगसंतावा । पियविप्पओग-अप्पियसमागमा कुगइगहणम्मि ॥ ८२॥ 15 कालमणाइमणंतं अणंतसो पाविऊण पावेण । निबिजह किं नऽज वि ? निरुज्जमा जेण धम्मम्मि ॥ ८३॥ मा मा मा हु पमायह, करेह सबायरेण जिणधम्मं । न पमायसमो सत्तू , न य मित्तो धम्मसारिच्छो ॥८४॥ ईसि पि लद्धपसरो कुवियपुयाइ ब पीडइ पमाओ । चिंतामणि-कप्पमहातरु ब धम्मो सुहं देइ ॥ ८५॥ पडिओ अगाइनीरे डझंते मंदिरे व जो सुयइ । भवदुहसंकडपडिओ सो खलु धम्मे पमाएइ ॥ ८६ ॥ पहरते सत्तुगणे तेणेहि व मंदिरे मुसिज्जते । जो सुबइ सुवीसत्यो सो खलु धम्मे पमाएइ ॥ ८७ ॥ 20 विहडंति निबिडघडिया पुरिसत्था नियमओ पमाएण। चिरविहडिया वि लहु संघडंति सुविढत्तधम्माणं ॥८॥ सप्पाकणंतर्किकिणिमणि-नेउररणियमुहलदिसियकं । उररुहरुलंतहारं तारं अंतेउरं धम्मा ॥ ८९ ॥ मयलुद्धमुद्धमहुयरयंबचुंबिज्जमाणगंडयलं । दोघट्टथमुद्दाममंगणे रमइ धम्मेण ॥ ९० ॥ धम्मेण एगछत्तं पुहइं पालिंति अप्पयासेण । लीलाए जयंति रणंगणे वि देरियारिसंदोहं ॥ ९१ ॥ वचंति सिवं तिदिवं व दुत्ति चिनेण जेण जंतुगणा । तं धम्मं सम्मं कुणह भो जणा! वज्जियपमाया ॥१२॥ 25 एमाइ अमयबिंदुनिस्संदसुंदरं मुणिंददेसणं सुणमाणो मुणिवइसरीररूवलायन्नविम्हयाओ लद्धावसरो पवुत्तो पुनचंदकुमारो 'भयवं ! सुछ उवइट, मुठ्ठ दिट्ठो भयवंतेहिं भवस्सहावो, तहा वि अच्छउ ताव अनं, पसायं काऊण कहेह-किं पुण रूवलायन्नाइसयपिसुणियपहाणसंपयापवंचाणं पूयपायाणं दुक्करतवचरणंगीकारकारयं वेरग्गकारणं? ति । गुरुणा भणियं “धम्मसील ! किमेत्थ पुच्छियव्वं ? पिच्छेसि चेव पए पए वेरग्गनिबंधणाणि । अवि य १ "पूर्ण" खरटि. ॥ २ वारिजयं क्त्तं जे विना ॥ ३ सङ्केत:-“धन्नाउसदाणक्खणिओ(णियाणणो) त्ति आशीर्वाददानव्याकुलं व्याकुलाऽऽननः ) ॥ ४ वत्ते वारेजए जे०विना ॥ ५ सङ्केत:-"मकरध्वजः-मदनः समुद्रश्च, शरण-गृह भयत्राणं च, पावको-वहिः प्रापकश्च-प्रापणहेतुः, महागजो महाऽगदश्च, प्रसाधकः-मण्डयिता वशीकर्ता च, महोदको महोदयथ ।। ६ संकेत:-"भू(पु)याइ ति पिशाचः" ॥ ७ सुवह खं२ ॥ ८ सङ्केत:-"संप(सप्प) ति काचो" ॥ ९ यमुह लियदियंतं । उर जे विना ॥ १० 'युन्द" खंरटि० ॥ ११ सङ्केत:- दरियारित्ति दृप्तारिः" ।। १२ पेच्छसि जे.विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy