________________
५८
पुहवीचंदचरिए बीए कमलसेण-गुणसेणाभवे
[२. ६८७समीवे कयसव्वसंगचाओ महारिसी संजाओ, कमेण संपत्तो केवलसिरिं निव्वुइपुरिं च ।
कमलसेणनरिंदो वि सियपक्खमयंको ब पइदिणं पेवड्ढमाणमंडलो, सूरो इव पयावकंतमहिहरो, कंठीरवो इव पैयावमणहरो, तहा सयलदसणायारसारो वि जिणसासणसुट्ठिओ, धम्मकित्तिसत्थत्थसवणाणुराई वि सिवपया
राहणकामी, सयलगुणग्गामरमणीयं रायसिरिमुव जंतो, अणेगपुत्त-नत्तुयाइसाह-प्पसाहाहिं नग्गोहपायवो इव 5 पाविओ परमं वित्थारं । ताव य 'सयलनरिंदब्भहियगुणो' त्ति व काउं लद्धावसराए सव्वंगमालिंगिओ वयपरिणइपुरंधीए, तव्वसओ य जाओ मंदायरो कामभोग-रजरिद्धिसंबंधे।
एत्यंतरे तिव्बगिम्हुम्हसंतावतवियं जीवलोयमवलोइऊण समुप्पन्नकरुणारसो तयासासणत्यमोइनो जलयकालो । जत्थ कलिकालम्मि व दुजणेहिं मलिणसहावेहिं वि समासाइया समुन्नई घणेहिं, महिलासहावं पिव निवेइंतीओ पवित्थरियाओ चंचलसहावाओ समंतेण सोयामणीओ, परिमुसियसरसीदेहिणीनिलीणनिरासीभूयभूरिज10 लयरजीवे इव समासासिउं समुच्छलिओ गंभीरमहुरो गन्जियरवो, दाणुजएसु घणेसु मग्गणकुलाई व जायाई
सामोयाई कयंब-कुडवकाणणाई, पमत्तपंथसत्थे इव विवोहिउँ तारमहुरं केगाइयं वरहिणगणेहि, घणरवसवणमुच्छियपउत्थवइयाओ चेयाविउं पिव 'पियं पियं' ति परोसिया बप्पीहयविहंगमा । अवि य
वयणं कजविहूणं समुनयाणं पि लाघवं कुणइ । इय कलिउं व पवुट्टा गजियसमणंतरं मेहा ॥ ६८७ ।।
निव्ववियकासयगणो वि तवा विरहिणिमणाई नवमेहो । चित्तसहावे भुवणे सबस्स पियंकरो को वा ? ॥६८८ 15 विमलियवणेहि वि घणेहिं नूण विहिया जलासया मलिणा। को वा जलासयाणं माल्लिन्ननिबंधणं न भवे ?॥ ६८९
अविरयविरलेयरथूलवारिधाराहि निवडमाणीहि । समनिन्नुनयदेसं जयं व एकनवं जायं ॥ ६९० ।। तओवारियजणप्पयारं वरिसियविरए घणे दिणस्संते । सुपहायम्मि व मुइओ लोगो चंकमिउमारद्धो ॥ ६९१॥ राया वि कमलसेणो पाउसलीलावलोयणनिमित्तं । पत्तो सरियातीरं करेणुयाकंधरारूढो ॥ ६९२ ॥ पेच्छइ सम्बत्तो च्चिय मिलन्तगिरिनिज्झरप्पवाहेहिं । वड्थति गिरिसरियं पाडंति दो वि कूलाई ॥ ६९३ ॥ भजंततडिमहीरुहकडयडरवतत्थविहगकयरोलं । निवडंतवियडदोत्तडिरेणुक्करकलुसियजलोहं ।। ६९४ ॥ ससय-सिरीसिव-सूयरपमुहजिए कूहरे परिवहति । परिभग्गजाणजुग्गे पहिए नितिं पराहुत्तं ॥ ६९५ ॥ उब्बुड्डण-निब्बुड्डणसयाई तारुयगणं पि पाविति । सन्चजियाणं अवयारकारिणिं भेरवायारं ॥ ६९६ ॥
कोऊहलकलियाणं नियच्छमाणाण नरवराईणं । ओहहिउँ पवत्ता तरंगिणी सा पुणो तुरियं ॥ ६९७ ।। 25 तओ
पाडेइ नो तडाइं, न खणइ तीरमाण मूलाई। अणुसमयं विमलीहुंतवारिणा रेहिरा जाया ॥ ६९८ ॥ ण्हायंति पियंति जलं ललंति कीलाहिं विम्हयकरीहिं । अहियं तहियं मुइया बाला तरुणा वि पंचयणा ॥६९९॥ तं विलसियं नईए सुविसत्थो पत्थिवोऽवयच्छंतो । संवेगरसाभिमुहो परिभाविउमेवमारद्धो ॥ ७०० ॥
१संकेत:-"पवड्ढमाणमंडलो इत्यादौ मण्डलम्-[चन्द्रपक्षे] चक्रवालम् , [नृपपक्षे] देशश्च । शिव(सित)पक्षद्वितीयादिसंकाशचन्द्रोपमा । महीधराः-[सूर्यपक्षे] पर्वताः, [नृपपक्षे] क्षितिपाश्च, अपकृष्टः हीनः (१)। [सिंहपक्षे] पदेषु अपमा:-तुल्या अधमा वा लक्षणया कुटिला नखा यस्य । धर्मकीर्तिः-बौद्धशास्त्रकर्ता, धर्म-कीयोश्च प्रतिबद्धस्य शास्त्रस्यार्थश्रवणेऽनुरागवान् ; शिवस्य-महेश्वरस्य पद-वचनम् , मोक्षपदं च" ॥ २ पयामणहरो खं१ ख२ । “राजा तु प्रजानाम् अवेन-पालनेन मनोहरः" जेटि० ॥ ३ “विरोधपरिहारे दर्शनंसम्यक्त्वम् , आचारः-क्रियाकलापः ताभ्यां सारः" जेटि० ॥४ "धर्मकीर्तिः-सप्तप्रकरणीकर्ता बौद्धः, तच्छास्त्रश्रवणानुरागी यः महेश्वरपदाराधनकामीति विरोधः' जेटि० ॥ ५ पाइवो जे०॥ ६ सङ्केतः-“घनैः-मेघैः बहुभिश्च" ॥ ७ संकेत:-"देह(१ हि)णि त्ति कर्दमः" ॥ ८ पगन्नवं जे.विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org