SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ६८६ ] कमलसेणकओ समरसीहपराभवो कमलसेणऽत्थाणे पिउदूयागमणं च । अड्ढाण दरियाण य अवच्चनेहो समं सुहावे । न य एयाओ अन्नं अत्थि जए बंधणं निबिडं ॥ ६७२ ॥ अहयं पुण पेच्छ कहमप्पं भरित्तमवलंबिय विरहियकुलहरसंभरणो चिरं ठिओ म्हि, ता सव्त्रहा नियरिद्धिदंसणेण करेमि जणयाण मणनेव्त्राणं" । ति निच्छिऊण ' एवं ' ति पडिवण्णं सुवयणवयणं । तओ निउत्ता मइवद्रणाइणो रज्जचिंताए । कयं पत्थमुत्ते पत्थाणमंगलं । चलिओ य धराहरुद्धरेहिं सिंधुरेहिं चलंतधयवडाडोवावलोयणतसियतुरंगुप्पहपयट्टियरविरहेहिं संदणनिवहेहिं, खरखुरनित्रायायंपिय पुहइपट्टेहिं तुरयथट्टेहिं, असि कुंत सत्तिप्पमुहमहाउहकरालेण 5 पायालेण परिगओ, निरंतरुदंडपुंडरीयनिवहनिवारियरवियरनित्राओ वज्जंताणवज्जाउ ज्जगुं जियरवावूरियसयलदिसिविभाओ गज्जंतेहिं वारणेहिं, पढंतेहिं चारणेहिं, हिंसंतेहिं तुरंगेहिं चिकारंतेहिं रहंगेहिं, कुणंतो सदाउलं गयणंगणवसुहावलयंतराल पर पए पूइज्माणो मग्गट्टियनरिंदेहि, पलोइज्जमाणो कोऊहलाउलियजणत्रयविंदेहिं, कारितो देवमंदिरेसु महन्यभूयाओ पूयाओ, सम्माणितो परिहरियपरदोहे मुणिसंदोहे, दवात्रिंतो दीणाईणमणुकंपापहाणाई दाणाई, समुद्धरंतो सडिय-पडियाई धम्माययणाई सुहंसुहेण पत्तो पोयणपुरं कमलसेणो । तओ -- विनायतयागमणो पत्तो सवडम्मुहो सयं राया । पणओ य कमलसेणेण पायचारेण होऊण || ६७३ ।। चिरविरहताबतवियं निव्त्रवियं पत्थिवेण नियहिययं । चंदगरंस सीयलतणयवच्छेमुवगृहमाणेण ॥ ६७४ ॥ अह गहिरतूरपडिरवपडहत्थनहंगणेण हरिसेण । थुव्वंतो इव जयजयरवेण दिसिवहुसणाहेण ।। ६७५ ॥ वरहत्थिमत्थयत्थो नरवइअद्धासणे सुहासीणो । निययज सुज्जलचामरजुएण पुरओ ढलंतेण ॥ ६७६ धावंत खलंत पडतयाहिं तरुणीहिं रुद्वगुरुरच्छो । दारे दारे नायरवराणमग्घं पडिच्छंतो ।। ६७७ ॥ वियसंतकमलनयणं कुणमाणो पुरसरं दिसो व्त्र । संपत्तो निभवणं रायकुमारो कमेणेस ॥ ६७८ ॥ पायपणस्स अह से सहसा आणंदबाहसलिलेण । कयमज्जणाए पाहुण्णयं व विहियं सवित्तीए ॥ ६७९ ॥ farara inrat पुत्तागणदंसणेण जगणीए । देहाओ नीहरिओ मंथर रोमंचरूवेण || ६८० ॥ आलिंगिण मुहु मुहु भणियं जगणीए 'निडुरा अहह्यं । जा पुत्तय ! तुह विरहे वि जीविया एत्तियं कालं ॥ ६८१ नंद चिरं, जीत्र चिरं, रिद्धिं विद्धिं जसं च पावेसु । होज्ज कुलनंदिदाया पुत्तय ! साह पसाहाहिं ॥ ६८२ ॥ 20 एवं लद्वासीसो पणओ सेसं पि माइसंदोहं । पकओ सम्माणं परियणस्स सन्त्रस्स जहजोग्गं ॥ ६८३ ॥ वित्ते वद्धावण सुमहत्थे पत्थिवेग पत्थावे । पुट्ठो तणओ निग्गमणकारणं तह य अणुभूयं ॥ ६८४ ॥ जइविन जुत्तं नियचरियकित्तणं उत्तमाण तणुयं पि । तह वि हु 'अलंवणिज्जो ताओ' त्ति निवेइयं तेण || ६८५ सदसवणाणुधावण मुहं सं जहट्ठियं सोउं । विम्हयत्रसेण राया सिरं धुणंतो इमं भगइ ।। ६८६ ॥ ५७ For Private Personal Use Only 10 15 'अहो ! पुण्णपगरिसाणुभावो अहरीकयकामधेणु-चिंतामणि कप्पपात्रपहावो जमेत्तो अकामियाऽचिंतिया - 25 संकपियाई एरिसाई कल्लाणाई संपण्णाई मम सुयस्स, एत्तो चेत्र अस्थि सग्गाऽपवरगकारणभूओ धम्मो, न तं विणा पंचभूयसमुदायमेत्ताण पुरिसाणमेवंविहो विसेसो जुज्जइ, न य ईसराइणो वि एत्थ विसेसकारणं घडति पणाभावाओ एमेव विहाणे अष्पसंगाओ। ता सव्वहा न जुत्तमणुवज्जियधम्माण रज्जपंजरे निवसिउं, करेमि एगंतसुंदरं धम्मासेवणं' । ति भणतेण वाहरिया कालन्नुणो । तन्निरूविए सुपसत्थमुहुत्ते विविहमंगलोवारसा महया विच्छडेण कओ नरिंदाहिसेओ कमलसेणस्स । अपणा पुर्ण सत्तुं जयमहाराओ संजायविसयसंग विराओ खंतितरवारिवारियकोहजोहाणं दूरीकयघर-घरणिवामोहाणं दुवालसंग सुयसमुदपारगयाणं अट्ठारस सीलिंगसहस्सभारधारयाणं उवसामियबहुजणवेराणं सीलंधरथेराणं १ रुलंतेण जे० विना || २ नियम जे० विना ॥ ३ "सावित्र्या - जनन्या" जेटि० ॥ ४ वत्ते जे० विना ॥ पु०८ Jain Education International 30 www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy