________________
३१६] कणयसुंदरीसहियस्स देवसीहस्स सनयरागमणं रज्जाहिसेओ दव्वत्थयपवित्ती य । पूइंतो जिणमुणि-चेइयाई पुर-नयर-गाम-निगमेसु । दितो दीणाईणं दाणं कारुनयपहाणं ॥ २९२॥ पत्तो कमेण महुरं संपाइयसयलपुरनरपमोओ । पिउणा वि कयं रम्मं वद्धावणयं तयागमणे ॥ २९३ ।। पुन्वज्जियपुत्रफलं अणुहवमाणो सुरो व्य सुरलोए । सुहमच्छिउँ पबत्तो चेइय-जइवंदणुज्जुत्तो ।। २९४ ॥ कालेण मेहराया रजं दाऊण तस्स नीसेसं । निस्सेयससुहतिसिओ निक्खंतो धम्मगुरुमूले ॥ २९५ ॥ इयरो वि अकयसमरो पयावमेत्ताऽऽणमंतनिवनिवहो । महिमंडलविक्खाओ राया पुरुसाइणो जाओ ॥२९६॥ 5 धम्म-ऽत्थ-कामसाहणपरस्स तस्सऽनया नरिंदस्स । जाया इमा सुचिंता पहायकाले विउद्धस्स ॥ २९७ ॥ 'ते धन्ना सप्पुरिसा, नामग्गहणं पि पावणं तेसिं । रजं तणं व जुम्नं चंइत्तु जे संजमे निरया ॥ २९८ ॥
मम पुण कहिचि नऽज्ज वि जायइ एउज्जमो अहम्नस्स । नूणं पहवइ पावं हंत ! महामोहमाहप्पं ॥ २९९ ॥ जओ
अन्ज वि पेमपिसाओ वेलबइ पुणो पुणो मणं मज्झ । अन्ज वि धणग्गहगहो विडंबणाडंबरं कुणइ ॥ ३०० ॥ 10 अन्ज वि रज्जणुपालणमाणो धुत्तीरउ व्व मोहेइ । अन्ज वि विसयपिवासा खला पिसाइ ब मं छलइ ॥३०१॥ अज वि विवेयरयणं हरइ बला रायरायराओ मे । अज्ज वि करणनिरिका लुपंति सुभावणसिरिं पि॥३०२॥ जग्गंतो वि जिणागमपाहाउयतूरगहिरघोसेण । मोहमहानिदाए कीडामि विचेयणो हु अहं ॥३०३॥ ता अह मुठ्ठ बलिट्ठो दुट्ठो चारित्तमोहपरिपंथी । कायरपवरेण मए न याणिमो कह विजेयव्यो ? ॥ ३०४॥ अहवा मह पुव्वं चिय आइटो मुणिवरेण सुरगुरुणा । एयविजए उवाओ दव्यथयासेवणसरूवो ॥ ३०५॥ 15 ता एयम्मि पयत्तं करेमि सवायरेण एत्ताहे । जेण इओ संपज्जइ भावत्थयसंपया तुरियं ॥ ३०६॥ ___ एवं संपहारिऊण पसत्थे तिहि-नक्खत्तमुहुत्ते निरूविया दव्य-भावविसुद्धा वसुंधरा, सम्माणिया विस्सकम्माणुगारिणो सुत्तहारा, निरूविया केइ जिणहरनिम्मावणे, अन्ने जिणबिंवनिप्फायणे, ठिओ अप्पणा तव-बंभचेराइगुणेसु । तओ तेहिं सुत्तहारेहिं अंगीकयकज्जभारेहिं सुद्धचरिएहिं सबहुमाणमुवचरिएहिं पमोयमुन्वहंतेहिं निसिदियहमुज्जमंतेहिं तणतुल्लगणियगत्तेहिं वावारंतरापवत्तेहिं कंतिनीरसंदिरं तुरियमेव निप्फाइयं जिणिंदमंदिरं । 20 अवि य
मरगयसिलोलियडियं विचित्तमणिखंडमंडियं रुंदं । गयणंगणं व पुरओ ओयरियं पंगणे जस्स ।। ३०७॥ रयणमयसालभंजियसंदोहो जस्स फलिहभित्तीमु । खयरंगणागणो इव रेहइ गयणा अवयरंतो ॥ ३०८॥ कणयकलसोलिकलियं सहइ सियं जस्स उद्धरं सिहरं । वीसमिरसंतगहमंडल व कूडं हिमगिरिस्स ॥ ३०९ ॥ निययविमाणासंकियउवितसुरविसरवारणपरो व्य । पवणुद्धओ विरायइ जस्स सिरे धयवडो धवलो ॥ ३१० ॥ 25 तुंगिम-चंगिमविम्हियउम्मुहपेच्छंतनरसमूहेण । निज्झाइज्जइ निच्चं जमगणियसकजनासेहिं ॥ ३११॥ सीह-वरालय-गय-गंडयाउलं विंझसेलसिंग व । वरमयर-संख-सिप्पीहिं रीरियं जलहिनीरं व ॥ ३१२ ।। असमाणमाणसं जणियगरुयहरिसेहिं सड्ढसरिसेहिं । सिप्पीहिं खिप्पमेव हि विणिम्मियं तं जिणाययणं ।।३१३ ठवियं च तत्थ सत्थम्मि वासरे वासरेससमतेयं । विहिणा विंबं भुवणेकबंधुणो वीयरायस्स ॥ ३१४ ॥ सीहासण-छत्तत्तय-चामरपामोक्रवपाडिहेरेहिं । सक्खं सव्वन्नुमयं संपायंतं सुभब्वाणं ॥ ३१५ ॥
30 संपुनससंकमुहं विसालकनंतपत्तवरनेत्तं । सिरिवच्छलंछणातुच्छवच्छमच्चतमुवसंतं ॥ ३१६ ॥
१उण जे विना ॥ २ धतूरिउ व्व खं॥ ३ संकेत:-"निर(रि)कति चौराः" । 'निलका भ्रा.॥ ४पंगणं जे विना ॥ ५ सङ्केत:-"रीरियं ति राजितम् ॥३॥"॥६सिंहा जे विना ॥ ७ मई सं जे विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org