SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ 10 २०९] ललियंग-उम्मायंतीण विवाहो पव्वजा देवलोगगमणं च । तओ देवसेण-चंदकंताणामत्तेण जम्मो। ७३ __एयमायन्निऊण पमोयरोमंचकंचुचियचारुगत्तो दाविऊण तस्स पारिओसियं दीणारलक्खं, समग्गसामग्गीए निग्गओ भगवओ जयनंदणजिणिदस्स बंदणनिमित्तं नरवरिंदो । तओ विहिविहियजिणिंदचरणारविंदवंदणो पयट्टाणवरयबाहबिंदुसंदणो सोऊण सवभावाणमणिच्चयं धम्मस्स य पहाणकिच्चय, भाविऊण संसारासारयं मोहस्स य दुन्निवारयं, अवहत्थिऊण असेसपरिग्गह, काऊण मणिदियनिग्गहं, अप्पमाणप्पमोयमुव्वहंतीए सहिओ देवीए उम्मायंतीए पुत्तोवणीयरजसारो अंगीकयतवचरणभारो भवजलंहिपडियजंतुगणासासदीवे पव्वइओ भगवओ 5 समीवे । तओ आराहिऊण निक्कलंक सामन्नमुववनाइं दो वि ईसागकप्पे सुरमिहुणभावेण । भोत्तूण य तत्थ दिव्यभोए पंचपलिओवमाइं पढममेव चुओ ललियंगयजीवदेवो, उपवनो य इहेव जंबुद्दीवे दीवे सुकच्छविजयालंकारकप्पाए विस्तउरीए नयरीए सामिणो दरियरिउगइंदमइंदस्स सूरतेयनरिंदस्स दइयाए पुप्फवईए कुच्छिसि पुत्तत्ताए जाओ उचियसमएणं । कयदेवसेणनामो पुग्छि पिव कलत्तसंगहविमुहो कलाणुगुणणमेत्तवावारो संयुत्तो। ताव य उम्मायंतीदेवी वि चुया उववन्ना तम्मि चेव विजए वेयड्ढपत्रए दाहिणसेढीए सुरसुंदरनयरनाहस्स रविकिरणस्स विजाहररायस्स कंताए रविकंताए देवीए कुच्छिसि धृयत्ताए। जायाए कयं से नामं चंदकंता । पड्ढिया एसा वि कलिया कलाकोसल्लेण, परं परम्मुहा पुरिसपरिग्गहस्स । अओ दंसिजति से अणेगे सुरकुमाराणुगारिणो खयरपुंगवा, न रोयंति य तीसे मणागं पि । तन्निमित्तो य तवेइ जणयाण माणसं महंतो चिंतानलो। अन्नया य सहीहिं सद्धिं गिरिसिहरे कीलंतीए चंदकंताए निसामियं किन्नरमिहुणेण गिज्जमाणं देवसेणकुमारगुणनिबद्धं 15 तारमहुरं गीयं । तओ हयहियया एसा सायरं तमायनिउं पेयत्ता । अवि यनाम पि भवंतरवल्लहस्स निसुयं सुहावह होइ । जीयंति विसपसुत्ता निसुणंता गारुडं मंतं ।। २०१॥ तओ विनायहिययाए पियंकरीसहीए उवसप्पिऊण सविणयं पुच्छिया किन्नरी 'देवि! को एस, देवसेणकुमारो जो तुम्हाणं पि गीयविणोयकारणं संवुत्तो ? । तीए भणियं “भद्दे ! सुण अमराण माणवाण व गिज्जति गुणा मयंककरधवला । गुणपगरिसरसमयवाउलेहिं मज्झत्थविउसेहिं ॥२०२।। 20 भुवणचन्भुयभूया जम्मि गुणा सो नरो मुराणं पि । अवहरइ अवस्स मणं गिजइ नणु तेण सो तेहिं ॥२०३॥ कोउगवसेण महिगोयराण नयरेसु वियरमाणेहिं । दिट्ठो विस्सपुरीए एसो अम्हेहिं निवतणओ ।। २०४ ॥ कीलंतो उज्जाणे दितो दाणाई अस्थिवम्गस्स । पीणंतो मुहिवरगं दिट्ठी-वायामयरसेण ॥ २०५ ॥ किंचदट्टण तस्स रूवं नजइ मयणेण उज्झियं अंगं । पत्तो ससी कलंक तारिससोमत्तमलहंतो ॥ २०६ ॥ 25 मम्गइ तस्स पयावं निच्चं सूरो वि करसहस्सेण । तम्मइविहवजिया इव गुरु-बुह-मुक्का गया दूरं ॥ २०७॥ किं बहुणा? सो नत्थि गुणो जो तम्मि नत्थि इय विम्हियाणमम्हाणं । एइ बलामोडीए तग्गुणगणथुणणसंगीयं" ॥२०॥ सोऊण देवीवयणं भणिया पियंकराए चंदकंता "सामिणि ! 'चिरण्हं वट्टई' त्ति अद्धिकं करिस्सइ अंबा ता बच्चामो नियमंदिरं"। तओ ‘एवं' ति भणिऊण गयाओ सगिहं । तत्थ वि परिचत्तकीलाविणोयाए सहीहितो 30 मुणिओ से अभिप्पाओ जणणीए परियणेण य । ताहे पारद्धो तप्पडिबोहणकए भाइवग्गेण वियारो। कहं ?_ 'सम्वत्थ भमंति रमंति ठंति विज्जाहरा सुरवरु न । विज्जाणुभावसंपन्नसयलमणचिंतियपयत्था ॥ २०९ ॥ १पवत्ता जे विना ॥ २ साहिऊण दें भ्रा विना ॥ पु०१० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy