SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ पुहवीचंदचरिए तइए देवसीह-कणयसुंदरीभवे [ ३. २१०रूवाइं कुणंति मणिच्छियाई, पणईण वंछियं दिति । अप्पडिहयप्पयावा धन्ना एए खयरसीहा ॥ २१०॥ एए पुण धरणिचरा माणुसवेसेण कीडया घडिया। दीणा परिभवभवणं विहलमुहमणोरहा विहिणा ॥२१॥ जओ वंदति न तित्थयरे विहरते सयलकम्मभूमीसु । निसुणंति न तेसिं देसणाउ निम्महियमोहाउ ॥ २१२ ॥ 5 वंदंति न सासयचेझ्याई वासहर-मंदराईसु । पेच्छंति न दीव-समुद्दमुद्दियं महियलाभोयं ॥२१३॥ विनाणं रूवं पोरिसंच को तेसि पत्तियइ विउसो ? । पंगूण व जाण करा हीरंति खगेहिं इट्ठाई ॥२१४ ॥ पुणरुत्तमुल्लवंते ताहे ते भणइ चंदकंता वि । 'कीरति राग-दोसोदएण स-परेसि थुइ-निंदा ॥ २१५ ॥ मज्झत्थो पुण पेच्छइ जम्म-जरा-मरण-रोग-सोगाई। मणुयभवभाविभावा सामन्ना उभयपक्खे वि ॥ २१६॥ वचंति नहेण विहंगमा वि, सरडा वि रूवपरियत्तं । कत्यइ कुणंति, को एत्तिएण गयो सयमाणं ? ॥ २१७ ॥ 10 विजावलेण एगे जिणंति अण्णे सबाहुदंडेहिं । के तेसु संसणिज्जा ? मज्झत्था ता वियारेह ॥ २१८॥ एगो परेण दिन्नं मुंजइ, अन्नो सविक्कमकंतं । सारेयरमेएसिं फुडं वियाणंति बाला वि ॥ २१९॥ जइ विज्जाहरजाई हवेज सव्वुत्तमा मणुस्सेसु । ता किं न एत्थ तित्थयर-चकि-बल-केसवा हुंति ? ॥ २२० ॥ जइ ता कीरंति वसे केसव-चक्कीहिं भूमिचारीहिं । दप्पकलिया वि खयरा ता कह विजाहिं मजति ?' ॥२२१ एमाइ सजुत्तिउत्तीहिं निरुत्तरीकयभाइबग्गा 'पुन्वभवनेहसंबद्ध' त्ति कलिया पिउणा। ताहे पेसिओ पडि15 च्छंदो देवसेणकुमारस्स । तं च दट्टण गहिओ एसो वि महया अणुरायरसेण । तयणु जायनिच्छओ धूयं गहाय गओ विस्सउरिं रविकिरणराया । काऊण चंडालीविजाए चंडालरूवं, गंधव्वपत्तेण उवडिओ कुमारस्स। पारदं मंजुलं गीय । हरिसिया कुमारपरिसा । कुमारो पुण कमाणुरायहयहिययत्तेण न चेव भाविओ, भणिउं च पैयत्तो 'भो ! केत्तियं विन्नाणं तुह धृयाए ?'। गंधविएण भणियं 'किं तव एयाए ? मम गीयं ताव वियारेहि' । कुमारेण भणियं 'तो' खाई ताव गाएह' । ताहे भणियं परियणेण 'चिरं गीयमेएण, किमियाणि परिकिलेसेण ? । तो 20 सविलक्खो ठिओ लज्जोणओ कुमारो। एत्यंतरे चिंतियं रविकिरणेण 'अहो ! अणेगभविओ एएसिं सिणेहाणुबंधो, कहमन्नहा एसा अबहीरिऊण विजाहरिंदे एयम्मि रायमुवगया ? एयस्स वि चंडालीरूवाए वि एयाए अवगन्नियजणावनवाओ एरिसो अणुराओ, ता सव्वहा परिणामसुंदरो एएसिं संजोगो' त्ति । तओ 'अलं ते अगुणण्णुणो सेवाए' त्ति भणंतो निग्गओ रविकिरणो । आवासिओ य कयकडयवित्थरो नाइदूरे नयरीए । तओ तक्खणा चेव विविहजाण-वाहण-विमाणा25 रूढेहिं गहिरगंधचरवाऊरियभुवणभवणोयरेहि पच्छाइयं नहंगणं विज्जाहरनिवहेहिं । तं च दद्रुण विम्हिओ सपरि यरो सूरतेयराया । ताव य सहस त्ति पणमिऊण भणिओ एगेण खयरकुमारेण 'देव ! वड्ढाहि कल्लाणमंगलब्भुदएण, आगओ एस तुह पुत्तस्स धूयं दाउं रविकिरणखयराहियो' । तमायनिय परिओसनिब्भरो दाऊण तस्स पारिओसियं निग्गओ अम्मोगइयाए सूरतेयराया। तओ अन्नोनगोरवरंजियमाणसाणं दोण्हं पि तेसिं घडिओ अवच्च संबंधो । जायं च सयलजणाणंदयारयं वारेज्जयमंगलं । अवि य30 वरगंध-कुसुम-कुंकुम-तंबोला-ऽऽभरण-सुरदुगुल्लाणं । दाणेण रंजिओभयपक्खं वारेजयं जायं ।। २२२ ॥ तओ अणुरूवमिहुणदंसणुब्भूयपरमाणंदरससंसित्तगत्तो वि हुंततणयाविओगम्गिसंतावियंगो विविहपडिवत्ति १ पोरुसं खं१ भ्रा० ॥२ "ति पगे सबा जे० ॥ ३'यं । रंजिया कु. जे विना ॥ ४ उण जे विना ॥ ५ पवत्तो जे विना ॥ ६ संकेत:-"तो खाई ति ततः बल (खलु)" ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy