________________
४९२ ]
संखराय - कलावणं पव्वज्जागहणं देवलोगगमणं च ।
उनवूहिऊण एवं उल्लसियविमुद्धचरणकरणिच्छो । पव्त्राविओ सुगुरुणा विहिणा त्रिच्छडुसारेण || ४७० ॥ तओ
रज्जुवलंभव्भहियं पमोयसुहसायरं समोगाढो । जइकिच्च निच्च निरओ संजाओ संखरायरिसी ॥ ४७१ ॥ कालोचियत्तत्थ कालोचियचरणकरणतलिच्छो । कालोचियतवकम्मो कालोचियउज्जयविहारी ॥ ४७२ ॥ दुसमदोसा जइ वि हु तुच्छं संघयणमवलमंगं पि । दुलहाई विवित्ताइं संजम जोगाई खेत्तारं ॥ ४७३ ॥ विरियं पि कालदोसा न पहुप्पर दुक्करामु किरियासु । अइउज्जुया सहाया वि दुल्लहा निच्छिउच्छाहा ॥ ४७४ ॥ तह वि हु अकज्जविसए अकरणनियमो इमस्स फुडमत्थि । जयणावित्तिपहागो अनासगो चरणरयणस्स ||४७५ || भणियं च
जयणा उ धम्मजणणी, जयणा धम्मस्स पालणी चेत्र । तव्वुढिकरी जयणा, एगंतसुहात्रहा जयणा ||४७६|| जया वट्टमाणो जीवो सम्मत्त-नाण चरणाणं । सद्धाबोहा सेवणभावेणाराहओ भणिओ || ४७७ ॥ जीए बहुययराऽसप्पवित्तिविणिवित्तिकारणं वत्युं । सिज्झड़ चेट्ठाए जओ सा जयणाऽऽणाए वित्रइम्मि ||४७८ ॥ खेत विहाराभावे सही संथारयाण परियत्तो । पडिमा असामत्थे दव्वाइअभिग्गहासेवा ।। ४७९ ॥ एसविसए असहू गुरुलाघवमागमाणुसारेण । नाऊण तणुं जावइ ओमगिलाणादवत्थासु ॥ ४८० ॥ वृत्तं चागमे
॥ इय पुचंदरायरिसिचरिए पढमचारित्तलाभवन्नणं पढमभवग्गहणं समत्तं ॥ १ ॥
[ गन्थाग्रम्-९२५ ]
२९
फासुयएसणिएहिं फायओहासिएहिं की एहिं । पूईए मीसिएण य आहाकम्मेण जयणाए ॥ ४८१ ॥ सुविहिणात्रा वि वट्टमाणो न बाहर चरणं । भणिओ तयत्थमेव हि जम्हा एसो जिणिदेहिं ॥ ४८२ ॥ कारणकथं पि सम्मं आलोयण-निंदणेहिं गुरुमूले । सेवियपायच्छितो सोहइ एसो महासत्तो ॥ ४८३ ॥ इय दव्वओ अमुद्धं पि भावओ सुद्धचरणमणुचरिउं । अणसणसमाहित्तो कालं काऊण संखमुणी ॥ ४८४ ॥ उववन्नो सुरसुंदरिकडक्खकिंकियेविचित्तमित्तिल्ले । सोहम्मतिलयभूए पउमविमाणे सुरो जुइमं ॥ ४८५ ॥ काले विमलसीला कलावई संजई वि तह चैत्र । कयदेहपरिच्चाया देवी तस्सेत्र संजाया ॥ ४८६ ॥ "दिष्यंतुद्दामतेयं स्रुविसयविसयासायसायाविसायं, सारं सारंगहारामररमणिमहानट्टपेहापयहं । चिन्तासंपत्तकामं मयपुरिमभवं भावियन्नोन्ननेहं सग्गे वुत्थं सुसुत्थं सुरमिहुणमिणं पंच पल्लोत्रमाई || ४८७ || सभावसाराण मुणीणमेयं किंचूणकिच्चाण वि सच्चरितं । नेव्वाणकप्पदुमबीयभूयं कुजोणिवारं मुणिणो भणति ॥४८८ तम्हा असग्गाहविवज्जिएहिं होयव्त्रमेवं चरणुजएहिं । न दूसमालंबण तप्परेहिं पमाइयन्त्रं मुनिपुंगवेहिं || ४८९ ॥
1
दोसा पुण जे भणति न दूसमाए चरणं खुअत्थि । निसामियव्वं वयणं न तेसिंपात्राय तेर्सि खलु दंसणं पि ॥ ४९० आरंभिणो कामगुणेसु गिद्धा चरित्तभारुव्वहणेऽसमत्था । पेच्छन्ति साहूण असंतदोसे गुणे न संते वि महातमंघा ॥ ४९१ सावज्जारंभमुक्का तवचरणरया बंभचेरप्पहाणा, सज्झायज्झाणसत्ता परमयमहणा तित्थवित्थारसारा । सेता त्तत्तं किमवि गुणकरं कारणेणाववायं, चारिताराहगा भो ! मुणिवरवसभा संखसाहु व्व हुंति ॥ ४९२ ॥
१ संकेत:- " किं कियं ति धवलम्” ॥ २ संकेत:- "दिव्यंतुद्दाम • इत्यत्र सुविशदेन विषयास्त्रादेन यत् सातं सुखं तेनाविषादम् । मतः - सम्मतः प्राकनः - अग्रेतनश्च भत्रो यस्य तत् तथा । इति प्रथमो भवः ॥ १ ॥ " ||
Jain Education International
For Private Personal Use Only
5
10
15
20
30
www.jainelibrary.org