SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ १८४ पुहवीचंदचरिए नवमे कणयझय-जयसुंदरभने [ ९. १६९उवलद्धो सि । तओ 'कयाइ बीरपुरं गओ भविस्सइ'ति संभावणाए आगच्छमाणो पुव्यपुनेहिं एस मिलिओ म्हि नियबंधुणो" ति । गुणधरेणावि 'भोय ! सुहं गिहे निवसंतो मए पाडिओ सि किलेसगहणम्मि, सुंदरं तु एयं जं जीवमाणो मिलिओ सि' त्ति समुल्लवंतेण नेऊण गिहं काराविओ सरीरटिइं, सिट्ठो रसलाभावसाणो सेहरसंपओगवइयरो, साहिओ पोगविही, भणिओ ‘मा विसायं गच्छ, लहुमिओ भंड-वाहणाइ सविसेसं संपाएमो'त्ति । 5 इयरेणावि वंचणुज्जयमइणा भणियं 'एयं चेव वहामो, किमन्नभण्ड-पाहणाडंबरेण ? सुहं 'गिहे कणयमुप्पाइज्जइ। गुणधरेण भणियं 'सच्चमेयं, किंतु लज्जिज्जइ सामग्गिरहिएहिं सदेसं विसंतेहिं । इयरेण वुत्तं 'जइ एवं ता इहेव रसतुम्वयं चिट्ठउ, केइ दिणे पेच्छामो देसंतराणि, न नज्जइ कयाइ पुण गिहाओ निग्गमो होइ'त्ति। तयणुरोहाओ देसदसणकोउगाओ य पडिवनिमेयं गुणधरेण । तओ अकहियपरमत्थयं तुंबयं नासयं समप्पिऊण जुनसेट्ठिणो निग्गया नगराओ, पहिण्डिया पुहइमण्डलं। ताहे 10 सुमित्तकुमित्तो 'न ममेयम्मि धरमाणे तं रसतुम्बयं थिरं होइ, ता कहंचि वावाएमि एवं 'ति कयाभिसंधी तहा विहमुवायमलभंतो भणइ 'मित्त! वच्चामो तामलित्ति, अवगाहेमो भगवंतं रयणायरं' ति। तओ गुणधरो 'कहमेयं नीविं विणा घडइ ? अहवा न कायव्यो तुह वयणभंगो, ता पेच्छामो ताव वेलाउलं' ति भणंतो पत्तो तामलित्तिं । समागयाणि य तत्थ तम्मि दिणे कडाहदीवाओ पवहणाई, गया कोउगेण ते तत्थ । 'भदागिइ' ति बहुमनिओ जाण वत्तसामिणा गुणधरो, भणिओ य 'गिन्दाहि उच्चत्ताए सन्चभंडमेत्तियमोल्लेण' । अणुकूलसउणवलाओ पडिवनं 15 गुणधरेण, भणियं च 'इओ परं अहमेव भंडसामी, तुन्भे उण मोल्लसामिणो' त्ति। 'ठिया सर्टि' त्ति तेहिं वुत्ते समागया पंचउलिगा महानेगमा य। 'को एत्थ सामिओ?'त्ति पुच्छिए दाविओ बहणसमिणा गुणधरो । तओ पंचउलिगेहि निरूवियाई कयाणगाई, कओ सुंकपरिच्छेओ; ठविओ अग्यो, गहियं महाजणेण सव्वभंडं, जाओ लाभो गुणधरस्स दोणारकोडी । 'पढमदंसणे चेव तुट्ठो णे तरंगिणीनाहो'त्ति जंपिरेण पसाईकया सा सुमित्तस्स । तहा वि सो तदु वरिं अपीइपरिणामाओ रसलोभाओ य पभणियाइओ 'एयाए नीवियाए गिन्हिऊण परतीराचियं भंडं वच्चामो 20 चीणदीव ति । तओ 'महिच्छो एस न एत्तिएण संतुस्सइ, कायन्यो य मए एयस्स इच्छाइरित्तवित्तसंजोगो'त्ति भाविरेण गुणधरेण कया संजत्ती, पेल्लियं पसत्थवासरे जाणवत्तं । तओ पेच्छंता महामच्छपुच्छुच्छालियलोलकल्लोलपणोल्लियुत्थल्लकुंधरुज्जोइयजलुप्पीलं जलकरिकराहयहयहेसारवुत्तत्थनर-नक्कचक्कसंकुलं, पाउसं व समुच्छलियर्पणघोसं, महानरिंदसेन्नं व घणडिण्डीरपिंडपण्डुपुंडरीयं, नंदणवणं व बहुवि(मोहसोहियं, महामुर्णि व अणिट्ठसंख संगयं, भुयंगभोगं व विसालं नीरनाहं थेवदिणेहि य पत्ता समीडियदीवं । तत्थ य लग्गो संववहारो, विद्वत्तं 25 मणोरहाइरित्तं वित्तं । तओ गहियपडिभण्डा पयहा पडिपहेण । तओ लंघियपाए पारावारे 'अन्ज पूएमि एएण जलनिहिं 'ति निच्छियमणो ठिओ सुत्तजग्गिरो गुणधरं काइयाकए जाणवत्तपेरन्तमल्लियन्तं परिवालिन्तो सुमित्तो । तओ मज्झरत्तसमए सुमिणे काइयाकरणनिविटं तं दट्ठण दरविगयनिदो समुट्ठिऊण पवत्तो तं पेल्लिङ, आवेसवसेण य नीसाहारो निवडिओ नीरनिहिम्मि, न लक्खिओ भियगेहिं । पहाए तमपेच्छंतो उचिग्गो गुणधरो, विलविउं च पवत्तो । अवि य १ भाइ! सुई जे विना ॥ २ गहे जे विना ॥ ३ 'उच्च क' इति गूर्जरभाषायाम् ॥ ४ संकेत:-" कुंधु(घ)र ति मत्स्याः " । "लघुमत्स्याः " खंरटि. ॥ ५ सङ्केतः-" धनानां-मेघानां घोषः, घनश्चासौ घोषश्च" ॥ ६ सङ्केत:-"पुण्डरीकाणिअत्राणि, पुण्डरीकाश्च-जलव्याघ्राः" ॥ ७ सङ्केतः-" विद्रुमाः-विशिष्टा द्रुमाः, विद्रुमाणि च-प्रवालानि"।८ सङ्केत:-"न इष्टं संख्यसंग्रामः सङ्गतं च-सं(स)ख्य केनापि यस्य, अनिष्ठेश्च-अनन्तैः शंखैः सङ्गतम् "॥ ९ सङ्केत:-"विसालं ति विषयुक्तं विस्तीर्ण च" ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy