SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ १९५] पुरिसोत्तमरायपुरोहियरस कविंजलस्स पुब्वभवकहा । १८५ "हा ! केण कयं पावं ? अवहरिओ केण वल्लहो मज्झ ? । हा ! कस्स मएऽवकयं ? निकारणवेरिओ को मे ? ॥१६९॥ इदी ! विहिणो ललियं पियमाणुससंगमं जओ काउं । एवमयंडे चण्डो विओयदण्डो को मज्झ ॥ १७०॥ 'काहामि लहुं सुहियं मुहियं सुहियं ति लालसावसओ । हा! कह मए महन्तो कओ अणत्यो समित्तस्स? ॥१७॥ हा हा ! न जए जुत्तो आसाबंधो जणस्स तणुओ वि। पहवंते बलवंते दड्ढकयंते देयावंते ॥ १७२ ॥ मित्तसिरीदंसणओ नयणाण मुहासियं किर करिस्सं । नवर दुरंतो दाहो सोयानलजोगओ जाओ ॥ १७३ ॥ । मित्तविउत्तो वयणं कह दाइस्सं सवासिलोयस्स? । ता पि अन्ज सज्जो जलहिं सरणं पवजामि" ॥ १७४ ॥ इय विविहं विलवंतो खिविउमणो जलनिहिम्मि अप्पाणं । कह कह वि वारिओ परियणेण एवं भणन्तेण ॥१७५ "संजोगाओ विओगो होइ, विओगा पुणो वि संजोगो । संसारघडीजन्ते जियाण तुम्बा-ऽरयाणं व ॥ १७६॥ विहुरे वि गया धीरा पयंगपडणं कुणन्ति न कयाइ । 'जीवन्तो भद्दसए लहइ' त्ति जणप्पवायाओ ॥१७७॥ मरणम्मि धुवो विरहो, जीवंताणं तु घडइ जोगो वि । संघडण-विहडणावावडस्स विहिणो निओगेण" ॥१७८॥ 10 अइमोहिओ वि भियगेहि बोहिओ सो मओ न खलु तइया । अणुमरइ जए को वासुपिए वि गए परामुत्तं १ ॥ सोयंतो अणुसमयं पत्तो सो तामलित्तिमचिरेण । उत्तारिऊण भंडं गवेसिउं मित्तमारद्धो ॥ १८॥ मुइरं पि गविट्ठो जलनिहिस्स तीरेसु जाव न वि दिट्ठो। ता सो विसायविहुरो चलिओ सत्येण नियनयरं ॥१८॥ वीरपुरं संपत्तो गोरविओ जुन्नसेविणा धणियं । दाऊण रसमसेसं तस्स निरीहस्स मड्डाए ॥ १८२ ॥ उप्फालियसत्तगुणं सत्तगुणं मूलनीवियं काउं । पत्तो सिरिधगनयरं खेमेण गुणधरो तुरियं ॥ १८३ ॥ 15 जाओ य महाणंदो बधवलोयस्स तस्स आगमणे । नयरे वि साहुवाओ पोसिओ सबलोएण ॥ १८४॥ मिलिओ वि बंधवाणं कयसकारो वि नायरजणेण । विदइ गुणधरो न हि रइं विओए वयंसस्स ॥ १८५॥ न वणे न जणे न धणे न पेंच्छणे न च्छणे मुहिगणे वा । रमइ मइमोहिओ सो मित्तविउत्तो मुहुत्तं पि ॥१८६॥ अनदिणे उज्जाणे कारुनाओ सुहम्मरिसिणा सो । नाणनयणेण निउणं पलोइओ चोइओ एवं ।। १८७ ॥ 'परितप्पसि मित्तकए कीस तुमं सोम ! नेहमयमूढो । मित्ता-ऽमित्तसरुवं जहट्ठियं किं न लक्खेसि ? ॥ १८८ ॥ 20 अन्नो सो नणु मित्तो जेण सहारण निच्चकयरक्खो।पत्तो सि नेव निदणं तेण कुमित्तेण सह भमिरो' ॥१८९॥ तो 'कहं सो कुमित्तो? को वा मए सद्धिमवरो परिभमिओ? त्ति सवियक्केण 'नऽनहापाई मुणिजणो' त्ति संभावणाए समुप्पन्नजिन्नासेण सविणयं बंदिऊण पुच्छिओ णेण मुणी परमत्यं । तेणावि से जिणप्पिय-मोहणाइपुन्चवइयरमुप्फालिऊण निवेइओ सब्भावो'जं वीरंगयराया पव्वजानिच्छिओ कओ तुमए । आसी समच्छरो तं तुमम्मि एसो तया काले ॥ १९० ॥ 25 साहम्मिओ त्ति बाढं मेत्तीभावो इमम्मि ते आसि । तेण तइ मच्छरी सो, तुह मेत्ती तम्मि इइ जम्मे ॥१९१॥ मुक्को सि वणे घोरे तेण तुमं निग्धिणेण सुहसुत्तो । जलहिम्मि वि पक्खिविउं समिच्छिओऽणज्जचरिएण ॥१९२ जम्मंतरमुकयजिर्णिदधम्ममित्ताणुभावओ नवरं । पुट्ठो सि खणं पि न आवयाहि, पत्तो सि सुहरिद्धिं ॥१९३॥ अवि यरणे वणे वइरिगणाण मज्झे, दहे पहे सावयसंपओगे। रुद्दे समुद्दे जलणे जलन्ते, रक्खेइ जंतुं खलु धम्ममित्तो ।। 30 जग्गइ सुपसुत्ताण वि, अलसाण वि उज्जमी सया धम्मो । रक्खइ य अप्पमत्तो पमत्तचित्तं पि नियमेणं ।।१९५॥ १ संकेत:-"सुहियं सुहियं सुहियं ति सुहृदं सुष्ठुहित सुखिनम् । लालसा-इच्छा' ॥ २ संकेत:-"दयावंते ति दयया वान्तः-त्यक्तः"॥९॥ ३ संजोगओ जे०विना ॥ ४ "प्रतिपादितसत्त्वगुणम्" खं१टि. खरटि० ॥ पु० २४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy