SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ६६ पुहवीचंदचरिए तइए देवसीह-कणयसुंदरीभवे [ ३. ९२___ जं जं पावट्ठाणं न सम्मयं सन्बहा विसिट्टाणं । परिसुद्धपुन्नबीया न रोयए तं तमेयस्स ।। ९२ ॥ भणियं चकुसलासयहेऊओ विसिटमुहहेउओ य नियमेणं । सुद्धं पुग्नफलं चिय जीवं पावा नियत्तेइ ॥ ९३॥ एवं ताव जणणि-जणयाणं विम्हयमुप्पायंतो पवढिओ निहिकुंडलकुमारो। 5 इओ य सुइगा वि भद्दगपरिणामाणुगया देहपरिचायं काऊण उववन्ना तम्मि चेव विजए महीमहेलातमाल वत्तविन्भमाए सुरलोयाणुगारिजणविब्भमाए विजयावईए नयरीए सयलदिसिवहूवयणारविंदामंदचंदणद्दवाणुगारिपवरजसपसरपूरियपुहइपीढस्स रयणचूडस्स राइणो मणोविस्सामधामकप्पाए सुवप्पाए महादेवीए कुञ्छिसि दुहियत्ताए त्ति, जाया उचियसमएण य। पइट्ठियं से जणएण नामं पुरंदरजस त्ति । तओ पारियायमंजरी व बहलामोयवासिय सयलजणा, कंकेल्लिकणइ व्व वेल्लहलपल्लवपाणी, चंदमुत्ति व्य सोमाए कंतीए कलाकलावेण य कलिया, जणणी10 मणोरहसएहिं सद्धिं पवड्ढमाणी संपत्ता जुवजणमणमयणमहानलुक्कोवणं जोवणं । नवरं नाभिउंजेइ सवणजुयलं सिंगारकहासु, न निरुवेइ भोगिलोगनेवत्थाई, न चिटइ भोगिणीणं गोट्ठीसु, न कुणइ सहियणेणावि सद्धिं मयणरसाणुगयं परिहासं, अवहिया धम्मवियारेसु सन्चहा पसंतमाणसा निचं कलाणुगुणणमेत्तवावारा असहंती विवाहस्स वत्तं पि अच्छिउं पयत्ता । अवि य आलिंगियमंग जोवणेण उकंठिएण व चिरस्स । मयणो उण ओगासं न लहइ मणमंदिरे तीसे ॥ ९४ ॥ 18 तं पुरिससंगविमुहं दूरियतारुघ्नसंभविवियारं । नाऊण सहीहितो जाया चिंताउरा जणणी ।। ९५॥ भणइ रुयंती दइयं 'चिरप्परूढा वि मह मणावाले । सामि ! मणोरहतरुणो न याणिमो कह फलिस्संति ? ॥१६॥ कइया किर वीवाहो होही धूयाए मे समियदाहो । कयगेहंगणसोहो परिओसियसयणसंदोहो? ॥ ९७ ॥ को नाम रायजणओ एयाए होज्ज पुहइवइतणओ । रूव-गुणेहिं समाणो पडिहयपडिसत्तुवलमाणो ? ॥९८॥ तहा20 कह सुवसि सुवीसत्यो भुंजसि जंपेसि हससि परिसत्थो । कन्नं जोव्वणपुग्नं निहेलणे तं निहालेंतो? ॥१९॥ एवं सदुक्खं देवीए उवालद्धेण सहिययसंकामियपिययमामणसंतावमाहूओ राइणा मइसायरप्पमुहो मंतिसमूहो, भणिओ य 'भो ! किं कारणं तारुनारननिवडिया वि कन्ना न सहयरं कं पि समीहेइ ? को वा तारिसीए वीवाहणे उवाओ ?' ति। तओ सम्मं परिभाविऊणे भणियं सुमइणा 'देव ! बालिसनणसम्मओ वि वत्थुवित्तीए एस अणंगो महारोगो दढमुच्छलइ मंदपुम्नाणं तुच्छसत्ताणं सत्ताणं, जणयइ विचित्ते वियारे, परिवड्ढइ विसयविसतण्हं, 25 पयडेइ जत्थ तत्थ तिव्वाभिलासं । एसा पुण तुम्ह नंदणी पहाणपुनसंभारसंगया इव लक्खिजइ, अओ न तेण मणयं पि वाहिज्जइ, जइ नवरं कोइ उत्तमपुनसाली पुन्वभवभत्ता वा एयाए चित्तसालमावसेज्जा, ता तस्स जाणणत्यं सन्चरायउत्तनामाइं पडिच्छंदया य दाइज्जंतु, परिम्नायभावाण वीवाहविहाणं परिणामसुंदरं होहि' ति । तो 'अहो ! जहत्थनामो सुमई, जुत्तमेयं' ति सव्वेहिं वुत्ते निउत्ता नरिंदेण समंती तुरियकरधोरणा पहाणमणुस्सा । दंसिया तेहिं नाम-गोत्तगुणकित्तणाडंबरसारमणेगे रायकुमारपडिच्छंदया, न रमइ तीए कहंचि माणसं । 30 नवरि निविट्ठा दिट्ठी तीए निहिकुंडलस्स पडिबिंबे । उप्पडइ न हि सिला इव निवेसिया वज्जरालाए ॥१०॥ १ "कुशलाशयहेतुत्वतः, विशिष्टसुखहेतुतच' जेटि. ॥ २ "पुण्यफलमेव-पुण्यानुबन्धिपुण्यजन्यसर्वलक्षणोपेतकलत्र-पुत्रादिलक्षणमेव बस्तु पापानिवर्तयति" जेटि० ॥ ३ सङ्केत:-"तमालवत्तविन्भमाए ति तिलकधान्तिजनिकाया" ॥ ४'ती वत्तं पि विवाहस्स मच्छिउँ पवत्ता जे विना ॥ ५ ण जंपियं सु जे विना ॥ ६ सङ्केत:-"करहधोरण ति करभवाहनाः" ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001370
Book TitlePuhaichandchariyam
Original Sutra AuthorShantisuri
AuthorRamnikvijay Gani
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy