________________
15
१०७] निहिकुंडलस्स जिणपयापुण्णप्पभावा सुइगाए पुरंदरजसाकुमारित्तेणोववन्नाए चित्तफलयदंसणं ।
आइद्धो सव्वंगं तीए रोमंचकंचुओ निबिडो । उज्जोइयमहरउडं दियदित्तीए फुरतीए ॥ १०१॥ परिघोलिओ य सहसा पंचमगेयज्झुणी घणं कंठे । लीलुप्पलं मिलाणं पहयं दीहुण्हसासेहिं ।। १०२॥ तोनाउं कन्नाकूयं सविसेसं पुच्छिया नरा रना । 'को एस वरकुमारो ? कस्स सुओ ? केरिसायारो? ॥१०३॥ तेहि भणियं “देव !
रूवनिणिज्जियमारो एसो निहिकुंडलो वरकुमारो । नरसेहरस्स तणओ तरुणीयणजणियरणरणओ ॥१०४॥ सुयं च देव ! निउणमण्णेसमाणेहिं अम्हेहिं 'किर उत्तमवंसप्पस्याओ वि न परिणेइ रायकनाओ एस' ति सयलगुणभूसियस्स वि एत्तिओ तस्स दोसो, संपयं देवो पमाणं" ति । ततो खणं वियक्किऊण लद्धोवारण दारियाख्वदंसणत्थं गहियपडिच्छंदया ते चेव पुरिसा पेसिया सिरिमंदिरनयरं नराहिवेण ।
इओ य निहिकुंडलकुमारस्स कुलदेवयाए दंसिया सुविणयम्मि पुरंदरजसा, अभिरुइया य ददं पुन्वभवमासेण, 10 अणुरायरसनिब्भरमाभासिया वि अदिनपडिवयणा लज्जोणउत्तमंगा आसंघियपेमगुणं गहिया णेण पाणिपल्लवे । ताव य बंदिविंदुद्दामसहसंवलिएण पबोहिओ एस पाहाउयगहिरदूरनिग्धोसेण । तओ 'हा ! कहमेएहिं मुहरसाओ वंचिओ मि?' ति कुविओ मागहाईणं, तहा वि तरलतारलोयणेहिं पलोइऊण घरकोणाइ तमपेच्छंतो छोहिओ इव जूयोरो, वंचिओ इव धुत्तो, मुट्ठो इव मराभिमाणी, कलंकिओ इव सुदिट्टगारी वसीको चिंता-ऽमरिसेहिं । अवि यखणरुटो खणतुट्टो खणं सचिंतो खणं च सवियको । पायडियविचित्तरसो नडो ब रंगंगणे जाओ ॥१०५॥
एत्यंतरे समागया से समीवं वयंसया। तो कयमणेणागारसंवरणं । उचिओवयारसॉरं पारद्धो तेहिं कहाविणोओ। तहा वि अथक्कमुक्कहुंकारस्स मुमिणोवलद्धकन्नादसणथमिव सबओ विरोलंति लोयणाई कुमारस्स । जओ
कामं कामकिलंतगत्त सोयानलताविय, गादुम्मायविमूढचित्त संभमरसभाविय । चोरुत्तासिय सुविणनडिय हिययत्थु अहंतउ, दूरत्थु वि पेक्खंति वत्थु नयणग्गि निरुत्तउं ॥१०६ ॥
ततो भणियं चउरमइणा 'भो भो ! अज्ज कुमारस्स नहुँ कि पि, ता पुच्छिय कुमारमनेसेमो सव्वे वि' । कुमारेण भणियं 'अइचउरो सि, ता तं पि किं न लक्खेसि ? । तेण भणियं 'तुम्ह पसारण तं नज्जिही । सेसेहि भणियं 'कुमार ! किमेस सच्चयं किं पि जंपइ?' | कुमारेण भणियं 'घडइ केत्तियं पि' । “ता किं तयं? ति कहेउ कुमारो" त्ति वुत्ते कुमारेण भन्नइ 'नाम से न याणेमि, नयणेहिं जं न दिटं, जत्तो अन्नं न सुंदरं भुवणे । तं मज्झ करयलाओ नहुँ इट्ट पि सहस' त्ति ॥ १०७ ॥
'किं पुण तयं ? ति विम्हयमणाण य समागया पडिहारदावियमग्गा पुरंदरजसापडिबिंबदायणत्थं निउत्ता रयणचूडभिच्चा । सिटुं च पडिहारेण "कुमार ! 'एए तुम्ह किं पि अब्भुयं दाइस्संति' त्ति देवेण पेसिया, ता देह अवसरमेएसिं" । कुमारेण वि एवं' ति वुत्ते समप्पिया तेहिं चित्तवट्टिया । तो 'सा चेव एस' ति वियसंतनेत्तसयवत्तेण भणियमणेण 'भो ! कया पुण तुम्हेहिं एरिसो सुविणो दिहो? । जाव य अविन्नायपरमत्था न ते 30 पडिजंपति ताव भणिया चउरमइणा 'भो ! एरिसित्थी मणुस्सलोए न संभवइ, देवीओ उण सुमिणेसु चेव देसणं दिति, अओ भट्टिदारओ एवं पुच्छइ' । तओ 'अहो ! गंभीरो उल्लावो' त्ति तुटेहि संलत्तं तेहिं
१णयुत्तमंगा जे विना ॥ २ जूझ्यरो जे विना ॥ ३ सारं पारद्धो जे विना ॥ ४ संकेत:-"अथक ति अप्रस्तावः" । ५ तुम्भेहिं जे विना ॥ ६ सुविणेसु ने विना ।
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org